Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 7

Jāliya Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[159]

[1][pts] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Kosambīyaṁ viharati||
Ghositārāme.|| ||

Tena kho pana samayena dve pabba-jitā||
Maṇḍisso ca paribbājako||
Jāliyo ca Dārupattik-antevāsī||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho te dve pabba-jitā Bhagavantaṁ etad avocuṁ:|| ||

"Kin nu kho āvuso bho Gotama,||
taṁ jīvaṁ taṁ sarīraṁ udāhu||
aññaṁ jīvaṁ aññaṁ sarīran" ti?|| ||

"Tena h'āvuso suṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti||
kho te dve pabba-jitā mama paccassosuṁ||
c'ahaṁ etad avocaṁ:

"Idh'āvuso Tathāgato loke uppajjati||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā.|| ||

So imaṁ lokaṁ||
sa-devakaṁ||
sa-Mārakaṁ||
sa-brahmakaṁ||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ||
sa-deva-manussaṁ||
sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti||
ādi kalyāṇaṁ||
majjhe kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

Taṁ dhammaṁ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṁ vā||
kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||

Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

So evaṁ pabba-jito samāno Pātimokkha-saṁvarat-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

Kathañ ca āvuso bhikkhu sīla-sampanno hoti?|| ||

Idha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Adinn'ādānaṁ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||

Idam pi'ssa hoti sīlasmi.|| ||

Abrahma-cariyaṁ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṁvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pisuṇa-vācaṁ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti bhinnānaṁ vā||
sandhātā sahitānaṁ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṁ||
vācaṁ bhāsitā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pharusā-vācaṁ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṁ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Sampha-p-palāpaṁ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā||
kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṁsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlassamiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visuka-dassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Naccaṁ,||
gītaṁ,||
vāditaṁ,||
pekkhaṁ,||
akkhātaṁ,||
pāṇissaraṁ,||
vetālaṁ,||
kumbha-thūnaṁ,||
Sobha-nagarakaṁ,||
caṇḍālaṁ,||
vaṁsaṁ,||
dhopanaṁ,||
hatthi-yuddhaṁ,||
assa-yuddhaṁ,||
mahisa-yuddhaṁ,||
usabha-yuddhaṁ,||
aja-yuddhaṁ,||
meṇḍaka-yuddhaṁ,||
kukkuṭa-yuddhaṁ,||
vaṭṭaka-yuddhaṁ,||
daṇḍa-yuddhaṁ,||
muṭṭhi-yuddhaṁ,||
nibbuddhaṁ||
uyyodhikaṁ||
balaggaṁ||
senā-byūhaṁ||
aṇīka-dassanaṁ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Aṭṭha-padaṁ,||
dasa-padaṁ,||
ākāsaṁ,||
parihāra-pathaṁ,||
sannikaṁ,||
khalikaṁ,||
ghaṭikaṁ,||
salāka-hatthaṁ,||
akkhaṁ,||
paṅgacīraṁ,||
vaṅkakaṁ,||
mokkha-cikaṁ,||
ciṅgulikaṁ,||
pattāḷhakaṁ,||
rathakaṁ,||
dhanukaṁ,||
akkharikaṁ,||
manesikaṁ,||
yathā-vajjaṁ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Āsandiṁ,||
pallaṅkaṁ,||
gonakaṁ,||
cittakaṁ,||
paṭikaṁ,||
paṭalikaṁ,||
tūlikaṁ,||
vikatikaṁ,||
udda-lomiṁ,||
ekanta-lomiṁ,||
kaṭṭhissaṁ,||
koseyyaṁ,||
kuttakaṁ,||
hatth'attharaṁ,||
ass'attharaṁ,||
rath'attharaṁ,||
ajina-p-paveṇiṁ,||
kādali-miga-pavara-pacc'attharaṇaṁ,||
sa-uttara-c-chadaṁ,||
ubhato-lohita-kūpadhānaṁ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Ucchādanaṁ,||
parimaddanaṁ,||
nahāpanaṁ,||
sambāhanaṁ,||
ādāsaṁ,||
añjanaṁ,||
mālā-vilepanaṁ,||
mukkha-cuṇṇakaṁ,||
mukhale-panaṁ,||
hattha-bandhaṁ,||
sikhā-bandhaṁ,||
daṇḍakaṁ,||
nāḷikaṁ,||
khaggaṁ,||
chattaṁ,||
citrūpāhanaṁ,||
uṇahīsaṁ,||
maṇiṁ,||
vāla-vījaniṁ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
purisa-kathaṁ,||
kumāra-kathaṁ,||
kumāri-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-khāyikaṁ,||
iti-bhav-ā-bhava-kathaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||

Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||

Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||

Pacchā vacanīyaṁ pure avaca.|| ||

Aviciṇṇan te viparāvattaṁ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Raññaṁ,||
rāja-mahāmattāṇaṁ,||
khattiyānaṁ,||
brāhmaṇānaṁ,||
gahapatikānaṁ,||
kumārānaṁ:|| ||

'Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṁ hara.|| ||

Amutra idaṁ āharā' ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṁ nijigiṁsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Aṅgaṁ,||
nimittaṁ,||
uppātaṁ,||
supiṇaṁ,||
lakkhaṇaṁ,||
mūsika-c-chinnaṁ,||
aggi-homaṁ,||
dabbi-homaṁ,||
thusa-homaṁ,||
kaṇa-homaṁ,||
taṇḍula-homaṁ,||
sappi-homaṁ,||
tela-homaṁ,||
mukha-homaṁ,||
lohita-homaṁ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṁ,||
sara-parittānaṁ,||
miga-cakkaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Maṇi-lakkhaṇaṁ,||
daṇḍa-lakkhaṇaṁ,||
vattha-lakkhaṇaṁ,||
asi-lakkhaṇaṁ,||
usu-lakkhaṇaṁ,||
dhanu-lakkhaṇaṁ,||
āyudha-lakkhaṇaṁ,||
itthi-lakkhaṇaṁ,||
purisa-lakkhaṇaṁ,||
kumāra-lakkhaṇaṁ,||
kumāri-lakkhaṇaṁ,||
dāsa-lakkhaṇaṁ,||
dāsi-lakkhaṇaṁ,||
hatthi-lakkhaṇaṁ,||
assa-lakkhaṇaṁ,||
mahisa-lakkhaṇaṁ,||
usabha-lakkhaṇaṁ,||
go-lakkhaṇaṁ,||
aja-lakkhaṇaṁ,||
meṇḍa-lakkhaṇaṁ,||
kukkuṭa-lakkhaṇaṁ,||
vaṭṭaka-lakkhaṇaṁ,||
godhā-lakkhaṇaṁ,||
kaṇṇikā-lakkhaṇaṁ,||
kacchapa-lakkhaṇaṁ,||
miga-lakkhaṇaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Raññaṁ niyyānaṁ bhavissati.|| ||

Raññaṁ aniyyānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ jayo bhavissati.|| ||

Bāhirānaṁ raññaṁ parājayo bhavissati.|| ||

Bāhirānaṁ raññaṁ jayo bhavissati.|| ||

Abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti||
seyyath'īdaṁ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṁ||
uggamanaṁ||
ogamanaṁ||
saṅkilesaṁ||
vodānaṁ bhavissati.|| ||

Evaṁ-vipāko canda-g-gāho bhavissati.|| ||

Evaṁ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṁ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ-vipāko ukkā-pāto bhavissati.|| ||

Evaṁ-vipāko disā-ḍāho bhavissati.|| ||

Evaṁ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṁ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.'|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati.|| ||

Du-b-bhikkhaṁ bhavissati.|| ||

Khemaṁ bhavissati.|| ||

Bhayaṁ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṁ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṁ,||
kāveyyaṁ,||
lokāyataṁ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Āvāhanaṁ,||
vivāhanaṁ,||
saṁvadanaṁ,||
vivadanaṁ,||
saṅkiraṇaṁ,||
vikiraṇaṁ,||
subhaga-karaṇaṁ,||
dubbhaga-karaṇaṁ,||
viruddha-gabbha-karaṇaṁ,||
jivhā-nittha-d-danaṁ,||
hanu-saṁhananaṁ,||
hatth-ā-bhijappanaṁ,||
kaṇṇa-jappanaṁ,||
ādāsa-pañhaṁ,||
kumāri-pañhaṁ,||
deva-pañhaṁ,||
ādicc'upaṭṭhānaṁ,||
mahat'upaṭṭhānaṁ,||
abbhujjalanaṁ,||
Sir'avhāyanaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Santi-kammaṁ,||
paṇidhi-kammaṁ,||
bhūta-kammaṁ,||
bhūri-kammaṁ,||
vassa-kammaṁ,||
vossa-kammaṁ,||
vatthu-kammaṁ,||
vatthu-parikiraṇaṁ,||
ācamanaṁ,||
nahāpanaṁ,||
juhanaṁ,||
vamanaṁ,||
virecanaṁ,||
uddha-virecanaṁ,||
adho-virecanaṁ,||
sīsa-virecanaṁ,||
kaṇṇa-telaṁ,||
netta-tappanaṁ,||
natthu-kammaṁ,||
añjanaṁ,||
paccañjanaṁ,||
sālākiyaṁ,||
salla-kattikaṁ,||
dāraka-tikicchā mūla-bhesajjānaṁ,||
anuppadānaṁ,||
osadhīnaṁ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Sa kho so āvuso bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvaratto.|| ||

Seyyathā pi āvuso khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṁ samanupassati||
yad idaṁ pacca-t-thikato.|| ||

Evam eva kho āvuso bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvaratto.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho āvuso bhikkhu sīla-sampanno hoti.|| ||

 

§

 

Kathañ ca āvuso bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha āvuso bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ||
ghān'indriye saṁvaratṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ||
jivh'indriya saṁvaratṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaratṁ āpajjati.|| ||

Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ||
man'indriye saṁvaratṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ avyāseka-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho āvuso bhikkhu indriyesu gutta-dvāro hoti.|| ||

 

§

 

Kathañ ca āvuso bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha āvuso bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṁ kho āvuso bhikkhu sati-sampajaññena samannāgato hoti.|| ||

 

§

 

Kathañ ca āvuso bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi āvuso pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho āvuso bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṁ kho āvuso bhikkhu santuṭṭho hoti.|| ||

 

§

 

So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

So abhijjhaṁ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||

Thina-middhaṁ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṁ parisodheti.|| ||

Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanna-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||

Seyyathā pi āvuso puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||

Tassa me te kammantā samijjhiṁsu.|| ||

So'haṁ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

Seyyathā pi āvuso puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno,||
bhattaṁ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

Seyyathā pi āvuso puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṁ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṁ vayo" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

Seyyathā pi āvuso puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṇ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno||
na yena kāmaṇ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ,||
adhigacche somanassaṁ.|| ||

Seyyathā pi āvuso puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So'mhi etarahi taṁ kantāraṁ nitthiṇṇo,||
sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ adhigacche somanassaṁ.|| ||

Evam eva kho āvuso bhikkhu,||
yathā iṇaṁ,||
yathā rogaṁ,||
yathā bandhanāgāraṁ,||
yathā dāsavyaṁ,||
yathā kantāraddhāna-maggaṁ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi āvuso ānaṇyaṁ,||
yathā ārogyaṁ,||
yathā bandhanā mokkhaṁ,||
yathā bhujissaṁ||
yathā khemanta-bhūmiṁ||
evam eva kho āvuso bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

 

§

 

So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Seyyathā pi āvuso dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṁsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho āvuso bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||

"Yo so āvuso bhikkhu||
evaṁ jānāti||
evaṁ passati||
kallaṁ tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

"Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||

Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

Puna ca paraṁ āvuso bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||

Seyyathā pi āvuso udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṁ assa -|| ||

Evam eva kho āvuso bhikkhu||
imam eva kāyaṁ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphuṭaṁ hoti.

Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||

"Yo so āvuso bhikkhu||
evaṁ jānāti||
evaṁ passati||
kallaṁ tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

"Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||

Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

Puna ca paraṁ āvuso bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

Seyyathā pi āvuso||
uppaliniyaṁ vā||
paduminiyaṁ vā||
puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṁvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni||
yāva caggā||
yāva ca mūlā||
sītena vārinā abhisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.

Evam eva kho āvuso bhikkhu imam eva kāyaṁ nippītikena sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.

Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||

"Yo so āvuso bhikkhu||
evaṁ jānāti||
evaṁ passati||
kallaṁ tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

"Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||

Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

Puna ca paraṁ āvuso bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
[158] catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

Seyyathā pi āvuso puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||

Evam eva kho āvuso bhikkhu imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.

Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||

"Yo so āvuso bhikkhu||
evaṁ jānāti||
evaṁ passati||
kallaṁ tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

"Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||

Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

Puna ca paraṁ āvuso bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti:|| ||

"Ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan' ti.|| ||

Evam eva kho āvuso bhikkhu evaṁ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsavā-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

'Bhav'āsavā' pi cittaṁ vimuccati.|| ||

'Avijj'āsavā' pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā' ti pajānāti.|| ||

Seyyathā pi āvuso pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo,||
tattha cakkhumā puriso tīre ṭ-tito passeyya||
sippi-sambukam pi||
sakkhara-kaṭhalam pi||
maccha-gumbam pi||
carantam pi||
tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

Ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo, tatr'ime sippi-sambukam pi sakkhara-kaṭhalam pi maccha-gumbam pi carantam pi tiṭṭhantam pi.|| ||

Evam eva kho āavuso bhikkhu samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsavā-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

Bhav'āsavā pi cittaṁ vimuccati.|| ||

Avijj'āsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā' ti pajānāti.|| ||

Yo nu kho āvuso bhikkhu||
evaṁ jānāti evaṁ passati,||
kallaṁ nu kho tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā?" ti?|| ||

"Yo so āvuso bhikkhu||
evaṁ jānāti||
evaṁ passati||
na kallaṁ tass'etaṁ vacanāya:|| ||

'Taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

"Ahaṁ kho pan'etaṁ āvuso||
evaṁ jānāmi evaṁ passāmi.|| ||

Atha ca panāhaṁ na vadāmi:||
"'taṁ jīvaṁ taṁ sarīran' ti vā||
'aññaṁ jīvaṁ aññaṁ sarīran' ti vā" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te dve pabba-jitā Bhagavato bhāsitaṁ abhinandunti.

Jāliya Suttaṁ


Contact:
E-mail
Copyright Statement