Dīgha Nikāya
Sutta 8
Kassapo-Sīhanāda Suttaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṁ samayaṁ Bhagavā ujuññāyaṁ viharati kaṇṇakatthale Migadāye.|| ||
Atha kho acelo Kassapo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhāsi.
2. Eka-m-antaṁ ṭhito kho acelo Kassapo Bhagavantaṁ etad avoca:|| ||
"Sutamme taṁ bho Gotama,||
'Samaṇo Gotamo sabbaṁ tapaṁ garaha' ti.|| ||
Sabbaṁ tapassiṁ lukhājīviṁ ekaṁ-sena upakkosati upavadatī' ti.|| ||
Ye te bho Gotama evam āhaṁsu 'Samaṇo Gotamo sabbaṁ taṁ garahati,||
sabbaṁ tapassiṁ lukhājīviṁ ekaṁ-sena upakkosati upavadatī' ti.|| ||
Kacci te bhoto Gotamassa vutta-vādino?|| ||
Na ca bhavantaṁ Gotamaṁ abhūtena abbh'ācikkhanti?|| ||
Dhammassa c'ānudhammaṁ vyākaronti?|| ||
Na ca koci saha-dhammiko vād'ānuvādo gārayhaṁ ṭhānaṁ āgacchati?|| ||
Anabbhakkhātukāmā hi mayaṁ bhavantaṁ Gotaman" ti.|| ||
3. Ye te Kassapo evam āhaṁsu:|| ||
'Samaṇo Gotamo sabbaṁ tapaṁ garaha' ti.|| ||
'Sabbaṁ tapassiṁ lukhājīviṁ ekaṁ-sena upakkosati upavadatī' ti||
na me te vutta-vādino.|| ||
Abbhācikkhanti ca pana maṁ te asatā abhūtena.|| ||
Idāhaṁ Kassapo ekaccaṁ tapassiṁ lukhājīviṁ passāmi dibbena [162] cakkhunā visuddhena atikkanta-mānusakena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannaṁ.|| ||
Idha panāhaṁ Kassapo ekaccaṁ tapassiṁ lukhājīviṁ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.|| ||
Idāhaṁ Kassapo ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannaṁ.|| ||
*. Kassapo sīhanāta suttaṁ,||
kesuci.|| ||
Khuddhasīha-nādasuttantipi.|| ||
Aṭṭhakathā.|| ||
Mahāsīha-nādasuttaṁ,||
machasaṁ.|| ||
Idhapanāhaṁ Kassapo ekaccaṁ tapassiṁ appadukkhavihāriṁ passāmi dibbena cakkhunā visuddhena atikkanta-mānusakena kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannaṁ.|| ||
Yo'haṁ Kassapo imesaṁ tapassīnaṁ evaṁ āgatiñca gatiñca cutiñca upapattiñca yathā-bhūtaṁ pajānāmi.|| ||
So'haṁ kiṁ sabbaṁ tapaṁ garahissāmi,||
sabbaṁ vā tapassiṁ lukhājīviṁ ekaṁ-sena upakkosissāmi upavadissāmi?
4. Santi Kassapo eke samaṇa-brāhmaṇā paṇḍitā nipuṇā kata-parappavādā vāḷavedhirūpā vobhindantā1 maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Tehi'pi me saddhiṁ ekaccesu ṭhānesu sameti ekaccesu ṭhānesu na sameti.|| ||
Yante ekaccaṁ vadenti sādhū' ti,||
mayam pi taṁ ekaccaṁ vadema sādhū' ti.|| ||
Yante ekaccaṁ vadenti na sādhū' ti,||
mayam pi taṁ ekaccaṁ vadema na sādhū' ti.|| ||
Yante ekaccaṁ vadenti sādhū' ti,||
mayaṁ taṁ ekaccaṁ vadema na sādhū' ti.|| ||
Yante ekaccaṁ vadenti na sādhū' ti,||
mayaṁ taṁ ekaccaṁ vadema sādhū' ti.|| ||
Yaṁ mayaṁ ekaccaṁ vadema sādhū' ti,||
pare'pi taṁ ekaccaṁ vadenti na sādhū' ti.|| ||
Yaṁ mayaṁ ekaccaṁ vadema na sādhū' ti,||
pare'pi taṁ ekaccaṁ vadenti na sādhū' ti.|| ||
[163] yaṁ mayaṁ ekaccaṁ vadema na sādhū' ti,||
pare'pi taṁ ekaccaṁ vadenti sādhū' ti.|| ||
Yaṁ mayaṁ ekaccaṁ vadema sādhū' ti.|| ||
Pare'pi taṁ ekaccaṁ vadenti na sādhū' ti.|| ||
Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: yesu no Kassapo ṭhānesu na sameti,||
tiṭṭhantu tāni ṭhānāni.|| ||
Yesu ṭhānesu sameti,||
tattha viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā Saṅghaṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā kaṇhā kaṇhasaṅkhātā,||
ko ime dhamme anavasesaṁ pahāya vattati,||
samaṇo vā Gotamo pare vā pana bhonto gaṇācariyā" ti?
Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā kaṇhā kaṇhasaṅkhātā,||
Samaṇo Gotamo ime dhamme anavasesaṁ pahāya vattati,||
yaṁ vā pana bhonto pare gaṇācariyā" ti.|| ||
Iti ha Kassapo viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.|| ||
5. Aparam pi no Kassapo viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthāraṁ saṅghena vā Saṅghaṁ: "ye imesaṁ bhavataṁ dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā sukkā sukkasaṅkhātā,||
ko ime dhamme anavasesaṁ samādāya vattati samaṇo vā Gotamo pare vā pana bhonto gaṇācariyā" ti?
Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ [164] vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā sukkā sukkasaṅkhātā,||
Samaṇo Gotamo ime dhamme anavasesaṁ samādāya vattati yaṁ vā pana bhonto pare gaṇācariyā" ti.|| ||
Iti ha Kassapo viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.|| ||
6. Aparam pi no Kassapo viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā Saṅghaṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā kaṇhā kaṇhasaṅkhātā ko ime dhamme anavasesaṁ pahāya vattati Gotamasāvaka-saṅgho vā pare vā pana bhonto gaṇācariya-sāvaka-saṅghā" ti?
Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ viññū samanuyuñjantā samanugāhantā samanubhāsantā evaṁ vadeyyuṁ: "ye imesaṁ bhavataṁ dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā kaṇhā kaṇhasaṅkhātā,||
Gotamasāvaka-saṅgho ime dhamme anavasesaṁ pahāya vattati,||
yaṁ vā pana bhonto pare gaṇācariya-sāvaka-saṅghā" ti.|| ||
Iti ha Kassapo viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.|| ||
7. Aparam pi no Kassapo viññū samanuyuñjantaṁ samanugāhantaṁ samanubhāsantaṁ Satthārā vā Satthāraṁ saṅghena vā Saṅghaṁ: "ye imesaṁ bhavataṁ dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā sukkā sukkasaṅkhātā,||
ko ime dhamme anavasesaṁ samādāya vattati?|| ||
Gotamasāvaka-saṅgho vā,||
pare vā pana bhonto gaṇācariya-sāvaka-saṅghā" ti?
Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ viññū samanuyuñjantā [165] samanugāhantā samanubhāsantā evaṁ vadeyyuṁ "ye imesaṁ bhavataṁ dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā sukkā sukkasaṅkhātā,||
Gotamasāvaka-saṅgho ime dhamme anavasesaṁ samādāya vattati,||
yaṁ vā pana bhonto pare gaṇācariya-sāvaka-saṅgho" ti.|| ||
Iti ha Kassapo viññū samanuyuñjantā samanugāhantā samanubhāsantā amheva tattha yebhuyyena pasaṁseyyuṁ.|| ||
8. Atthi Kassapo Maggo atthi paṭipadā yathā paṭipanno sāmaṁ yeva ñassati sāmaṁ dakkhiti "samaṇo'va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī" ti.|| ||
Katamo ca Kassapo Maggo katamā paṭipadā yathā paṭipanno sāmaṁ yeva ñassati sāmaṁ dakkhiti "samaṇo'va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī" ti?
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ: sammā-diṭṭhi sammā-saṅkappo sammā-vācā sammā-kammanto sammā ājīvo sammā-vāyāmo sammā-sati sammā-samādhi.|| ||
Ayaṁ kho Kassapo Maggo ayaṁ paṭipadā,||
yathā paṭipanno sāmaṁ yeva ñassati sāmaṁ dakkhiti 'samaṇo'va Gotamo kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī' ti.|| ||
9. Evaṁ vutte acelo Kassapo Bhagavantaṁ etad avoca:
"Ime pi kho Kassapo Gotama tapopakkamā ekesaṁ [166] samaṇa-brāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: acelako hoti mutt'ācāro,||
hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ.|| ||
Na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissāpi dattiyā yāpeti,||
dvīhipi dattīpi yāpeti,||
sattahipi dattīhi yāpeti,||
ekāhikampi āhāraṁ āhāreti,||
dvāhikampi āhāraṁ āhāreti,||
sattāhikampi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.|| ||
10. Ime pi kho Kassapo Gotama tapopakkamā ekesaṁ samaṇa-brāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sākabhakkho vā hoti,||
sāmākabhakkho vā hoti,||
nīvārabhakkho vā hoti,||
daddulabhakkho vā hoti,||
haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti,||
ācāmabhakkho vā hoti,||
piññākabhakkho vā hoti,||
tiṇabhakkho vā hoti,||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||
11. Ime pi kho Kassapo Gotama tapopakkamā ekesaṁ samaṇa-brāhmaṇānaṁ sāmaññasaṅkhātā ca brahmaññasaṅkhātā ca: sāṇāni pi dhāreti,||
masāṇāni pi dhāreti,||
chavadussāni pi dhāreti,||
paṁsukūlāni pi dhāreti,||
tirīṭāni pi dhāreti,||
[167] ajinampi dhāreti,||
ajinakkhipampi dhāreti,||
kusa-cīrampi dhāreti,||
vākacīrampi dhāreti,||
eḷakacīrampi dhāreti,||
kesakam-balampi dhāreti,||
vālakam-balampi dhāreti,||
ulūkapakkhikampi dhāreti,||
kesa-massulocako pi hoti kesa-massulocanānuyogamanuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti,||
kaṇṭakāpassaye seyyaṁ kappeti,||
phalakaseyyampi kappeti,||
thaṇḍilaseyyampi kappeti,||
ekapassasayiko pi hoti,||
rajojalladharo abbhokāsiko pi hoti yathāsanthatiko,||
vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto,||
apānako pi hoti apānakatta-manuyutto,||
sāyatatiyakampi1 udakorohaṇānuyogamanuyutto viharatī" ti.|| ||
12. "Acelako ce pi Kassapo hoti muttacāro hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimittanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ.|| ||
Na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ.|| ||
Na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissāpi dattiyā yāpeti,||
dvīhipi dattīpi yāpeti,||
sattahipi dattīhi yāpeti,||
ekāhikampi āhāraṁ āhāreti,||
dvāhikampi āhāraṁ āhāreti,||
sattāhikampi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.|| ||
Tassa c'āyaṁ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchi-katā.|| ||
Atha kho so ārakā'va sāmaññā,||
ārakā'va brahmaññā.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭh'eva [168] dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo i' ti.i.|| ||
13. Sākabhakkho ce pi Kassapo hoti sāmākabhakkho ce pi Kassapo hoti nīvārabhakkho ce pi Kassapo hoti daddulabhakkho ce pi Kassapo hoti haṭabhakkho ce pi Kassapo hoti kaṇabhakkho ce pi Kassapo hoti ācāmabhakkho ce pi Kassapo hoti piññākabhakkho ce pi Kassapo hoti tiṇabhakkho ce pi Kassapo hoti gomayabhakkho ce pi Kassapo hoti vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||
Tassa c'āyaṁ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchi-katā.|| ||
Atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo itī'pi.|| ||
14. Sāṇāni ce pi Kassapo dhāreti,||
masāṇāni 'pi Kassapo dhāreti,||
chavadussāni 'pi Kassapo dhāreti,||
paṁsukūlāni 'pi Kassapo dhāreti,||
tirīṭāni 'pi Kassapo dhāreti,||
ajinampi Kassapo dhāreti,||
ajinakkhipampi Kassapo dhāreti,||
kusa-cīram pi Kassapo dhāreti,||
vākacīram pi Kassapo dhāreti,||
eḷakacīram pi Kassapo dhāreti,||
kesakam-balam pi Kassapo dhāreti,||
vālakam-balam pi Kassapo dhāreti,||
ulūkapakkhikam pi Kassapo dhāreti,||
kesa-massulocako pi hoti kesa-massulocanānuyogamanuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti,||
kaṇṭakāpassaye seyyaṁ kappeti,||
phalakaseyyam pi kappeti,||
thaṇḍilaseyyam pi kappeti,||
ekapassasayiko pi hoti,||
rajojalladharo abbhokāsiko pi hoti yathāsanthatiko,||
vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto,||
apānako pi hoti apānakatta-manuyutto,||
sāyatatiyakam pi udakorohaṇānuyogamanuyutto viharati,||
tassa c'āyaṁ sīla-sampadā citta-sampadā paññā-sampadā abhāvitā hoti asacchi-katā,||
atha kho so ārakā'va sāmaññā ārakā'va brahmaññā.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo i' ti.i.|| ||
15. Evaṁ vutte acelo Kassapo Bhagavantaṁ etad avoca: dukkaraṁ bho Gotama sāmaññaṁ dukkaraṁ brahmaññanti.|| ||
"Pakati kho esā Kassapo lokasmiṁ dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti."|| ||
"Acelako ce pi Kassapo hoti mutt'ācāro hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ.|| ||
Na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissāpi dattiyā yāpeti,||
dvīhipi dattīpi yāpeti,||
sattahipi dattīhi yāpeti,||
ekāhikampi āhāraṁ āhāreti,||
dvāhikampi āhāraṁ āhāreti,||
sattāhikampi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati,||
imāya ca Kassapo mattāya iminā ca tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ dukkaraṁ sudukkaraṁ,||
n'etaṁ abhavissa kallaṁ vacanāya dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan" ti.|| ||
16. Sakkā ca pan'etaṁ abhavissa ñātuṁ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyā'pi: "handāhaṁ acelako homi mutt'ācāro hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ.|| ||
Na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissāpi dattiyā yāpeti,||
dvīhipi dattīpi yāpeti,||
sattahipi dattīhi yāpeti,||
ekāhikampi āhāraṁ āhāreti,||
dvāhikampi āhāraṁ āhāreti,||
sattāhikampi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharāmī" ti.|| ||
Yasmā ca kho Kassapo aññatr'eva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti.|| ||
Brahmaññaṁ vā dukkaraṁ sudukkaraṁ,||
tasmā etaṁ kallaṁ vacanāya dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññanti.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo [169] i' ti.i.|| ||
17. Sākabhakkho ce pi Kassapo hoti sāmākabhakkho ce pi Kassapo hoti nīvārabhakkho ce pi Kassapo hoti daddulabhakkho ce pi Kassapo hoti haṭabhakkho ce pi Kassapo hoti kaṇabhakkho ce pi Kassapo hoti ācāmabhakkho ce pi Kassapo hoti piññākabhakkho ce pi Kassapo hoti tiṇabhakkho ce pi Kassapo hoti gomayabhakkho ce pi Kassapo hoti vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||
Imāya ca Kassapo mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ,||
n'etaṁ abhavissa kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan' ti.|| ||
Sakkā ca pan'etaṁ abhavissa ñātuṁ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyāpi: 'handāhaṁ sākabhakkho vā homi,||
sāmākabhakkho vā homi,||
nīvārabhakkho vā homi,||
daddulabhakkho vā homi,||
haṭabhakkho vā homi,||
kaṇabhakkho vā homi,||
ācāmabhakkho vā homi,||
piññākabhakkho vā homi,||
tiṇabhakkho vā homi,||
gomayabhakkho vā homi,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī' ti.|| ||
Yasmā ca kho Kassapo aññatr'eva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ,||
tasmā etaṁ kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan' ti.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo i' ti.i.|| ||
18. Sāṇāni ce pi Kassapo dhāreti,||
masāṇāni 'pi Kassapo dhāreti,||
chavadussāni 'pi Kassapo dhāreti,||
paṁsukūlāni 'pi Kassapo dhāreti,||
tirīṭāni ce pi Kassapo dhāreti,||
ajinampi Kassapo dhāreti,||
ajinakkhipampi Kassapo dhāreti,||
kusa-cīrampi Kassapo dhāreti,||
vākacīrampi Kassapo dhāreti,||
eḷakacīrampi ce pi Kassapo dhāreti,||
kesakam-balampi Kassapo dhāreti,||
vālakam-balampi Kassapo dhāreti,||
ulūkapakkhikampi Kassapo dhāreti,||
kesa-massulocako 'pi hoti kesa-massulocanānuyogamanuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti,||
kaṇṭakāpassaye seyyaṁ kappeti,||
phalakaseyyampi kappeti,||
thaṇḍilaseyyampi kappeti,||
ekapassasayiko pi hoti,||
rajojalladharo abbhokāsiko pi hoti yathāsanthatiko,||
vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto,||
apānako pi hoti apānakatta-manuyutto,||
sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.|| ||
Imāya ca Kassapo mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brahmaññaṁ vā dukkaraṁ sudukkaraṁ,||
n'etaṁ abhavissa kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan' ti.|| ||
Sakkā ca pan'etaṁ abhavissa ñātuṁ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyāpi: 'handāhaṁ sāṇānipi dhāremi,||
māsāṇānipi Kassapo dhāremi,||
chavadussāni 'pi Kassapo dhāremi,||
paṁsukūlāni 'pi Kassapo dhāremi,||
tirīṭāni 'pi Kassapo dhāremi,||
ajinampi Kassapo dhāremi,||
ajinakkhipampi Kassapo dhāremi,||
kusa-cīrampi Kassapo dhāremi,||
vākacīrampi Kassapo dhāremi,||
eḷakacīrampi Kassapo dhāremi,||
kesakam-balampi Kassapo dhāremi,||
vālakam-balampi Kassapo dhāremi,||
ulūkapakkhikampi Kassapo dhāremi,||
kesa-massulocako 'pi hoti kesa-massulocanānuyogamanuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti,||
kaṇṭakāpassaye seyyaṁ kappeti,||
phalakaseyyampi kappeti,||
thaṇḍilaseyyampi kappeti,||
ekapassasayiko pi hoti,||
rajojalladharo abbhokāsiko pi hoti yathāsanthatiko,||
vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto,||
apānako pi hoti apānakatta-manuyutto,||
sāyatatiyakampi udakorohaṇānuyogamanuyutto viharāmī' ti.|| ||
Yasmā ca kho Kassapo aññatr'eva imāya mattāya aññatra iminā tapopakkamena sāmaññaṁ vā hoti brahmaññaṁ vā dukkaraṁ sudukkaraṁ,||
tasmā etaṁ kallaṁ vacanāya 'dukkaraṁ sāmaññaṁ dukkaraṁ brahmaññan' ti.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo i' ti pi brāhmaṇo i' ti.īti.|| ||
19. [170] evaṁ vutte acelo Kassapo Bhagavantaṁ etad avoca: "dujjāno bho Gotama samaṇo dujjāno brāhmaṇo" ti.|| ||
"Pakati kho esā Kassapo lokasmiṁ 'dujjāno samaṇo dujjāno brāhmaṇo" ti.|| ||
20. "Acelako ce pi Kassapo hoti mutt'ācāro hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ,||
na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikam pi pariyāyabhattabho-janānuyoga-manuyutto viharati,||
imāya Kassapo mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno,||
n'etaṁ abhavissa kallaṁ vacanāya dujjāno samaṇo dujjāno brāhmaṇo' ti.|| ||
Sakkā ca pan'eso abhavissa ñātuṁ gahapatinā vā gahapati-puttena vā antamaso kumbha dāsiyā'pi: ayaṁ acelako hoti mutt'ācāro hatth-ā-palekhano,||
na ehi-bhadantiko,||
na tiṭṭha-bhadantiko,||
nābhihaṭaṁ,||
na uddissa-kaṭaṁ,||
na nimantanaṁ sādiyati.|| ||
So na kumbhi-mukhā paṭiggaṇhāti,||
na kaḷopi-mukhā paṭiggaṇhāti,||
na eḷakamantaraṁ||
na daṇḍa-mantaraṁ,||
na musalamantaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍasaṇḍacārinī,||
na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko,||
ekissā pi dattiyā yāpeti,||
dvīhi pi dattīpi yāpeti,||
sattahi pi dattīhi yāpeti,||
ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti.|| ||
Iti eva-rūpaṁ addhamāsikam pi pariyāyabhattabhojanānuyogamanuyutto viharatī ti.|| ||
Yasmā ca kho Kassapo aññatr'eva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti.|| ||
Brāhmaṇo vā dujjāno sudujjāno,||
tasmā etaṁ kallaṁ vacanāya dujjāno samaṇo dujjāno brāhmaṇo' ti.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ [171] bhāveti,||
āsavānañ ca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo iti pi brāhmaṇo itī ti.|| ||
21. Sākabhakkho ce pi Kassapo hoti sāmākabhakkho ce pi Kassapo hoti nīvārabhakkho ce pi Kassapo hoti daddulabhakkho ce pi Kassapo hoti haṭabhakkho ce pi Kassapo hoti kaṇabhakkho ce pi Kassapo hoti ācāmabhakkho ce pi Kassapo hoti piññākabhakkho ce pi Kassapo hoti tiṇabhakkho ce pi Kassapo hoti gomayabhakkho ce pi Kassapo hoti vanamūlaphalāhāro yāpeti pavatta-phalabhojī.|| ||
Imāya ca Kassapo|| ||
Mattāya iminā tapopakkamena sāmaññaṁ vā abhavissa brāhmaṇo vā dujjāno sudujjāno,||
n'etaṁ abhavissa kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo' ti.|| ||
Sakkā ca pan'etaṁ abhavissa ñātuṁ gahapatinā vā gahapati-puttena vā antamaso kumbhadāsiyāpi:|| ||
'Ayaṁ sākabhakkho vā hoti,||
sāmākabhakkho vā hoti,||
nīvārabhakkho vā hoti,||
daddulabhakkho vā hoti,||
haṭabhakkho vā hoti,||
kaṇabhakkho vā hoti,||
ācāmabhakkho vā hoti,||
piññākabhakkho vā hoti,||
tiṇabhakkho vā hoti,||
gomayabhakkho vā hoti,||
vanamūlaphalāhāro yāpeti pavatta-phalabhojī' ti.|| ||
Yasmā ca kho Kassapo aññatr'eva imāya mattāya aññatra iminā tapopakkamena samaṇo vā hoti brāhmaṇo vā dujjāno sudujjāno,||
tasmā etaṁ kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo' ti.|| ||
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo iti pi brāhmaṇo' ti.|| ||
22. Sāṇāni ce pi Kassapo dhāreti,||
masāṇāni ce pi Kassapo dhāreti,||
chavadussāni ce pi Kassapo dhāreti,||
paṁsukūlāni ce pi Kassapo dhāreti,||
tirīṭāni ce pi Kassapo dhāreti,||
ajinampi Kassapo dhāreti,||
ajinakkhipam pi Kassapo dhāreti,||
kusa-cīram pi Kassapo dhāreti,||
vākacīram pi Kassapo dhāreti,||
eḷakacīram pi ce pi Kassapo dhāreti,||
kesakam-balam pi ce pi Kassapo dhāreti,||
vālakam-balam pi ce pi Kassapo dhāreti,||
ulūkapakkhikam pi Kassapo dhāreti,||
kesa-massulocako pi hoti kesa-massulocanānuyoga-manuyutto,||
ubbhaṭṭhako pi hoti āsanapaṭikkhitto,||
ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto,||
kaṇṭakāpassayiko pi hoti,||
kaṇṭakāpassaye seyyaṁ kappeti,||
phalakaseyyampi kappeti,||
thaṇḍilaseyyampi kappeti,||
ekapassasayiko pi hoti,||
rajojalladharo abbhokāsiko pi hoti yathā santhatiko,||
vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto,||
apānako pi hoti apānakatta-manuyutto,||
sāyatatiyakam pi udakorohaṇānuyoga-manuyutto viharati.|| ||
Imāya ca Kassapo mattāya iminā tapopakkamena samaṇo vā abhavissa brāhmaṇo vā dujjāno sudujjāno,||
n'etaṁ abhavissa kallaṁ vacanāya 'dujjāno samaṇo dujjāno brāhmaṇo' ti.
Yato kho Kassapo bhikkhu averaṁ avyāpajjaṁ metta-cittaṁ bhāveti,||
āsavānañca khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayaṁ vuccati Kassapo bhikkhu samaṇo iti pi brāhmaṇo iti pi ti.
23. Evaṁ vutte acelo Kassapo Bhagavantaṁ etad avoca:
"Katamā pana sā bho Gotama sīla-sampadā,||
katamā citta-sampadā,||
katamā paññā-sampadā" ti?
§
"Idha Kassapo Tathāgato loke uppajjati||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā.|| ||
So imaṁ lokaṁ||
sa-devakaṁ||
sa-Mārakaṁ||
sa-brahmakaṁ||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ||
sa-deva-manussaṁ||
sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti||
ādi kalyāṇaṁ||
majjhe kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Taṁ dhammaṁ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṁ vā||
kule paccājāto.|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||
'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||
Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||
Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno Pātimokkha-saṁvarat-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||
Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||
Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||
Kathañ ca Kassapo bhikkhu sīla-sampanno hoti?|| ||
Idha Kassapo bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Idam pi'ssa hoti [172] sīla-sampadāya.|| ||
■
Adinn'ādānaṁ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Abrahma-cariyaṁ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṁvādako lokassa.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Pisuṇa-vācaṁ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||
Ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā||
sandhātā sahitānaṁ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṁ||
vācaṁ bhāsitā.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Pharusā-vācaṁ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṁ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Sampha-p-palāpaṁ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā||
kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||
Idam pi'ssa sīla-sampadāya.|| ||
■
Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṁsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
§
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||
Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||
Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visuka-dassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Naccaṁ,||
gītaṁ,||
vāditaṁ,||
pekkhaṁ,||
akkhātaṁ,||
pāṇissaraṁ,||
vetālaṁ,||
kumbha-thūnaṁ,||
Sobha-nagarakaṁ,||
caṇḍālaṁ,||
vaṁsaṁ,||
dhopanaṁ,||
hatthi-yuddhaṁ,||
assa-yuddhaṁ,||
mahisa-yuddhaṁ,||
usabha-yuddhaṁ,||
aja-yuddhaṁ,||
meṇḍaka-yuddhaṁ,||
kukkuṭa-yuddhaṁ,||
vaṭṭaka-yuddhaṁ,||
daṇḍa-yuddhaṁ,||
muṭṭhi-yuddhaṁ,||
nibbuddhaṁ||
uyyodhikaṁ||
balaggaṁ||
senā-byūhaṁ||
aṇīka-dassanaṁ.|| ||
Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Aṭṭha-padaṁ,||
dasa-padaṁ,||
ākāsaṁ,||
parihāra-pathaṁ,||
sannikaṁ,||
khalikaṁ,||
ghaṭikaṁ,||
salāka-hatthaṁ,||
akkhaṁ,||
paṅgacīraṁ,||
vaṅkakaṁ,||
mokkha-cikaṁ,||
ciṅgulikaṁ,||
pattāḷhakaṁ,||
rathakaṁ,||
dhanukaṁ,||
akkharikaṁ,||
manesikaṁ,||
yathā-vajjaṁ.|| ||
Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Āsandiṁ,||
pallaṅkaṁ,||
gonakaṁ,||
cittakaṁ,||
paṭikaṁ,||
paṭalikaṁ,||
tūlikaṁ,||
vikatikaṁ,||
udda-lomiṁ,||
ekanta-lomiṁ,||
kaṭṭhissaṁ,||
koseyyaṁ,||
kuttakaṁ,||
hatth'attharaṁ,||
ass'attharaṁ,||
rath'attharaṁ,||
ajina-p-paveṇiṁ,||
kādali-miga-pavara-pacc'attharaṇaṁ,||
sa-uttara-c-chadaṁ,||
ubhato-lohita-kūpadhānaṁ.|| ||
Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Ucchādanaṁ,||
parimaddanaṁ,||
nahāpanaṁ,||
sambāhanaṁ,||
ādāsaṁ,||
añjanaṁ,||
mālā-vilepanaṁ,||
mukkha-cuṇṇakaṁ,||
mukhale-panaṁ,||
hattha-bandhaṁ,||
sikhā-bandhaṁ,||
daṇḍakaṁ,||
nāḷikaṁ,||
khaggaṁ,||
chattaṁ,||
citrūpāhanaṁ,||
uṇahīsaṁ,||
maṇiṁ,||
vāla-vījaniṁ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||
Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
purisa-kathaṁ,||
kumāra-kathaṁ,||
kumāri-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-khāyikaṁ,||
iti-bhav-ā-bhava-kathaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||
Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||
Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||
Pacchā vacanīyaṁ pure avaca.|| ||
Aviciṇṇan te viparāvattaṁ —||
āropito te vādo.|| ||
Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||
Nibbeṭhehi vā sace pahosī' ti.|| ||
Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
Raññaṁ,||
rāja-mahāmattāṇaṁ,||
khattiyānaṁ,||
brāhmaṇānaṁ,||
gahapatikānaṁ,||
kumārānaṁ:|| ||
'Idha gaccha.|| ||
Amutrā-gaccha.|| ||
Idaṁ hara.|| ||
Amutra idaṁ āharā' ti.|| ||
Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṁ nijigiṁsitāro.|| ||
Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
§
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Aṅgaṁ,||
nimittaṁ,||
uppātaṁ,||
supiṇaṁ,||
lakkhaṇaṁ,||
mūsika-c-chinnaṁ,||
aggi-homaṁ,||
dabbi-homaṁ,||
thusa-homaṁ,||
kaṇa-homaṁ,||
taṇḍula-homaṁ,||
sappi-homaṁ,||
tela-homaṁ,||
mukha-homaṁ,||
lohita-homaṁ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṁ,||
sara-parittānaṁ,||
miga-cakkaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Maṇi-lakkhaṇaṁ,||
daṇḍa-lakkhaṇaṁ,||
vattha-lakkhaṇaṁ,||
asi-lakkhaṇaṁ,||
usu-lakkhaṇaṁ,||
dhanu-lakkhaṇaṁ,||
āyudha-lakkhaṇaṁ,||
itthi-lakkhaṇaṁ,||
purisa-lakkhaṇaṁ,||
kumāra-lakkhaṇaṁ,||
kumāri-lakkhaṇaṁ,||
dāsa-lakkhaṇaṁ,||
dāsi-lakkhaṇaṁ,||
hatthi-lakkhaṇaṁ,||
assa-lakkhaṇaṁ,||
mahisa-lakkhaṇaṁ,||
usabha-lakkhaṇaṁ,||
go-lakkhaṇaṁ,||
aja-lakkhaṇaṁ,||
meṇḍa-lakkhaṇaṁ,||
kukkuṭa-lakkhaṇaṁ,||
vaṭṭaka-lakkhaṇaṁ,||
godhā-lakkhaṇaṁ,||
kaṇṇikā-lakkhaṇaṁ,||
kacchapa-lakkhaṇaṁ,||
miga-lakkhaṇaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||
Raññaṁ niyyānaṁ bhavissati.|| ||
Raññaṁ aniyyānaṁ bhavissati.|| ||
Abbhantarānaṁ raññaṁ upayānaṁ bhavissati.|| ||
Bāhirānaṁ raññaṁ apayānaṁ bhavissati.|| ||
Bāhirānaṁ raññaṁ upayānaṁ bhavissati.|| ||
Abbhantarānaṁ raññaṁ apayānaṁ bhavissati.|| ||
Abbhantarānaṁ raññaṁ jayo bhavissati.|| ||
Bāhirānaṁ raññaṁ parājayo bhavissati.|| ||
Bāhirānaṁ raññaṁ jayo bhavissati.|| ||
Abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||
Iti imassa jayo bhavissati.|| ||
Imassa parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti||
seyyath'īdaṁ:|| ||
Canda-g-gāho bhavissati.|| ||
Suriya-g-gāho bhavissati.|| ||
Nakkhatta-g-gāho bhavissati.|| ||
Candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||
Nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||
Nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Ukkā-pāto bhavissati.|| ||
Disā-ḍāho bhavissati.|| ||
Bhūmi-cālo bhavissati.|| ||
Deva-dundubhi bhavissati.|| ||
Candima-suriya-nakkhattāṇaṁ||
uggamanaṁ||
ogamanaṁ||
saṅkilesaṁ||
vodānaṁ bhavissati.|| ||
Evaṁ-vipāko canda-g-gāho bhavissati.|| ||
Evaṁ-vipāko suriya-g-gāho bhavissati.|| ||
Evaṁ-vipāko nakkhatta-g-gāho bhavissati.|| ||
Evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||
Evaṁ vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||
Evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Evaṁ-vipāko ukkā-pāto bhavissati.|| ||
Evaṁ-vipāko disā-ḍāho bhavissati.|| ||
Evaṁ-vipāko bhūmi-cālo bhavissati.|| ||
Evaṁ-vipāko deva-dundūbhi bhavissati.|| ||
Evaṁ-vipākaṁ candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.'|| ||
Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Su-b-buṭṭhikā bhavissati.|| ||
Du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati.|| ||
Du-b-bhikkhaṁ bhavissati.|| ||
Khemaṁ bhavissati.|| ||
Bhayaṁ bhavissati.|| ||
Rogo bhavissati.|| ||
Ārogyaṁ bhavissati.|| ||
Muddā,||
gaṇanā,||
saṅkhānaṁ,||
kāveyyaṁ,||
lokāyataṁ.
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Āvāhanaṁ,||
vivāhanaṁ,||
saṁvadanaṁ,||
vivadanaṁ,||
saṅkiraṇaṁ,||
vikiraṇaṁ,||
subhaga-karaṇaṁ,||
dubbhaga-karaṇaṁ,||
viruddha-gabbha-karaṇaṁ,||
jivhā-nittha-d-danaṁ,||
hanu-saṁhananaṁ,||
hatth-ā-bhijappanaṁ,||
kaṇṇa-jappanaṁ,||
ādāsa-pañhaṁ,||
kumāri-pañhaṁ,||
deva-pañhaṁ,||
ādicc'upaṭṭhānaṁ,||
mahat'upaṭṭhānaṁ,||
abbhujjalanaṁ,||
Sir'avhāyanaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīla-sampadāya.|| ||
■
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||
Santi-kammaṁ,||
paṇidhi-kammaṁ,||
bhūta-kammaṁ,||
bhūri-kammaṁ,||
vassa-kammaṁ,||
vossa-kammaṁ,||
vatthu-kammaṁ,||
vatthu-parikiraṇaṁ,||
ācamanaṁ,||
nahāpanaṁ,||
juhanaṁ,||
vamanaṁ,||
virecanaṁ,||
uddha-virecanaṁ,||
adho-virecanaṁ,||
sīsa-virecanaṁ,||
kaṇṇa-telaṁ,||
netta-tappanaṁ,||
natthu-kammaṁ,||
añjanaṁ,||
paccañjanaṁ,||
sālākiyaṁ,||
salla-kattikaṁ,||
dāraka-tikicchā mūla-bhesajjānaṁ,||
anuppadānaṁ,||
osadhīnaṁ,||
paṭimokkho.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam assa hoti sīla-sampadāya.|| ||
■
Sa kho so Kassapo bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvarato.|| ||
Seyyathā pi Kassapo rājā khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṁ samanupassati||
yad idaṁ pacca-t-thikato.|| ||
Evam eva kho Kassapo bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīlasaṁvarato.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho Kassapo bhikkhu sīla-sampanno hoti.|| ||
§
25.(49) Kathañ ca Kassapo bhikkhu indriyesu gutta-dvāro hoti?|| ||
Idha Kassapo bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||
■
Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||
■
Ghāṇena gandhaṁ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ||
ghān'indriye saṁvaratṁ āpajjati.|| ||
■
Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ||
jivh'indriya saṁvaratṁ āpajjati.|| ||
■
Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaratṁ āpajjati.|| ||
■
Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ||
man'indriye saṁvaratṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho Kassapo bhikkhu indriyesu gutta-dvāro hoti.|| ||
§
Kathañ ca Kassapo bhikkhu sati-sampajaññena samannāgato hoti?|| ||
Idh'Kassapo bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||
Ālokite vilokite sampajāna-kārī hoti.|| ||
Samiñjite1 pasārite sampajāna-kārī hoti.|| ||
Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||
Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||
Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
Evaṁ kho Kassapo bhikkhu sati-sampajaññena samannāgato hoti.|| ||
§
Kathañ ca Kassapo bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||
Seyyathā pi Kassapo pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho Kassapo bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Evaṁ kho Kassapo bhikkhu santuṭṭho hoti.|| ||
§
So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||
Vyāpāda-padosaṁ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||
■
Thina-middhaṁ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṁ parisodheti.|| ||
■
Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanna-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||
■
Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
■
Seyyathā pi Kassapo puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||
Tassa me te kammantā samijjhiṁsu.|| ||
So'haṁ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
Seyyathā pi Kassapo puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||
So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno,||
bhattaṁ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||
So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||
Atthi ca me kāye balamattā" ti.|| ||
So tato nidānaṁ labhetha pāmojjaṁ,||
adhigaccheyya somanassaṁ.
■
Seyyathā pi Kassapo puriso bandhanāgāre baddho assa.|| ||
So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṁ vayo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṁ vayo" ti.|| ||
So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||
■
Seyyathā pi Kassapo puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṇ gamo.|| ||
So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno||
na yena kāmaṇ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo" ti.|| ||
So tato-nidānaṁ labhetha pāmojjaṁ,||
adhigacche somanassaṁ.|| ||
■
Seyyathā pi Kassapo puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||
Tassa evam assa:|| ||
"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So'mhi etarahi taṁ kantāraṁ nitthiṇṇo,||
sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||
So tato-nidānaṁ labhetha pāmojjaṁ adhigacche somanassaṁ.|| ||
Evam eva kho Kassapo bhikkhu,||
yathā iṇaṁ,||
yathā rogaṁ,||
yathā bandhanāgāraṁ,||
yathā dāsavyaṁ,||
yathā kantāraddhāna-maggaṁ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||
■
Seyyathā pi Kassapo ānaṇyaṁ,||
yathā ārogyaṁ,||
yathā bandhanā mokkhaṁ,||
yathā bhujissaṁ||
yathā khemanta-bhūmiṁ||
evam eva kho Kassapo bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||
Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||
§
So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
[173] sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena||
pīti-sukhena apphutaṁ hoti.|| ||
Seyyathā pi Kassapo dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṁsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho Kassapo bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||
■
Puna ca paraṁ Kassapo bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||
Seyyathā pi Kassapo udakarabhado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṁ assa-
Evam eva kho Kassapo bhikkhu imam eva kāyaṁ samādhijena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||
Nāssa kiñci sabbā-vato kāyassa samādhijena pīti-sukhena apphuṭaṁ hoti.|| ||
■
Puna ca paraṁ Kassapo bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||
So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||
Seyyathā pi Kassapo||
uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā||
udake jātāni||
udake saṁvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni yāva caggā yāva ca mūlā||
sītena vārinā abhisannāni, parisannāni, paripūrāni, paripphuṭāni||
nāssā kiñci sabbā-vataṁ||
uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā||
sītena vārinā apphuṭaṁ assa.
Evam eva kho Kassapo bhikkhu imam eva kāyaṁ nippītikena sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.
■
Puna ca paraṁ Kassapo bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||
■
So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||
Seyyathā pi āvuso puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||
Evam eva kho āvuso bhikkhu imam'eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.
Idam pi'ssa hoti citta-sampadāya.|| ||
Ayaṁ kho sā Kassapo citta-sampadā.|| ||
■|| ||
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So evaṁ pajānāti:|| ||
"Ayaṁ kho me kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummāsūpacayo||
anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||
Idaṁ ca pana me viññāṇaṁ||
ettha sitaṁ||
ettha paṭibaddhan" ti.|| ||
Seyyathā pi Kassapo maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatra suttaṁ āvutaṁ nīlaṁ vā||
pītaṁ vā||
lohitaṁ vā||
odātaṁ vā||
paṇḍu-suttaṁ vā.|| ||
Tam eva cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||
"Ayaṁ kho maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatr'idaṁ suttaṁ āvutaṁ||
nīlaṁ vā,||
pītaṁ vā,||
lohitaṁ vā,||
odātaṁ vā,||
paṇḍu-suttaṁ vā" ti.|| ||
Evam eva kho Kassapo bhikkhu||
evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So evaṁ pajānāti:|| ||
"Ayaṁ kho me kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummāsūpacayo||
anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||
Idaṁ ca pana me viññāṇaṁ||
ettha sitaṁ||
ettha paṭibaddhan" ti.|| ||
§
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So imamhā kāyā||
aññaṁ kāyaṁ abhinimmināti||
rūpiṁ||
mano-mayaṁ||
sabbaṅga-paccaṅgiṁ||
ahīnindriyaṁ.
Seyyathā pi Kassapo puriso||
muñjamhā isikaṁ pabbāheyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ muñjo||
ayaṁ isikā,||
añño muñjo||
aññā isikā,||
muñjamhā tv'eva isikā pavāḷhā" ti.|| ||
Seyyathā pi vā pana Kassapo,||
puriso asi kosiyā pavāheyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ asi||
ayaṁ kosi,||
añño asi||
aññā kosi,||
kosiyā tv'eva asi pabbāḷho" ti.|| ||
Seyyathā pi vā pana Kassapo puriso ahiṁ karaṇḍā uddhareyya.|| ||
Tassa evam assa:|| ||
"Ayaṁ ahi||
ayaṁ karaṇḍo,||
añño ahi||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So imamhā kāyā||
aññaṁ kāyaṁ||
abhinimmināti rūpiṁ mano-mayaṁ sabbaṅga-paccaṅgiṁ ahīnindriyaṁ.|| ||
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike,||
evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṁvatteti.|| ||
Seyyathā pi Kassapo dakkho kumbha-kāro vā||
kumbha-kārantevāsī vā||
suparikamma-katāya mattikāya||
yaṁ yad eva bhājana-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.
Seyyathā pi vā pana Kassapo dakkho danta-kāro vā||
danta-kārantevāsī vā||
suparikamma-katasmiṁ dantasmiṁ||
yaṁ yad eva danta-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.
Seyyathā pi vā pana Kassapo dakkho suvaṇṇa-kāro vā||
suvaṇṇa-kārantevāsī vā||
supari-kamma-katasmiṁ suvaṇṇasmiṁ||
yaṁ yad eva suvaṇṇa-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.
Evam eva kho Kassapo||
bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||
Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||
Āvī-bhāvaṁ||
tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-māno gacchati seyyathā pi ākāse.|| ||
Paṭhaviyā pi ummujja-nimujjaṁ karoti||
seyyathā pi udake.|| ||
Udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṁ.|| ||
Ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||
Ime pi candima-suriye evaṁ mahiddhike||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva Brahmalokā pi kāyena va saṁvatteti.|| ||
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca,||
ye dūre santike ca.
So Seyyathā pi Kassapo puriso addhāna-Magga-paṭipanno so suṇeyya bheri-saddam pi mudiṅga-saddam pi saṅkha-paṇava-deṇḍima-saddam pi.|| ||
Tassa evam assa:|| ||
Bheri-saddo iti pi,||
mudiṅga-saddo iti pi,||
saṅkha-paṇava-deṇḍima-saddo iti pi.|| ||
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||
Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||
Seyyathā pi Kassapo itthi vā,||
puriso vā,||
daharo vā,||
yuvā maṇḍan-jātiko ādāse vā,||
parisuddhe pariyodāte acche vā,||
udaka-patte sakaṁ mukha-nimittaṁ pacc'avekkha-māno sakaṇikaṁ vā sakaṇikan ti jāneyya,||
akaṇikaṁ vā akaṇikanti jāneyya-
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||
Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
[81] Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno" ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Seyyathā pi Kassapo puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā sakaṁ yeva gāmaṁ paccāgaccheyya.|| ||
Tassa evam assa:|| ||
Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ,||
tatra evaṁ aṭṭhāsiṁ,||
evaṁ nisīdiṁ,||
evaṁ abhāsiṁ,||
evaṁ tuṇhī ahosi.|| ||
Tamhā pi gāmā amuṁ gāmaṁ āgañchiṁ,||
tatrā pi evaṁ aṭṭhāsiṁ,||
evaṁ nisīdiṁ,||
evaṁ abhāsiṁ,||
evaṁ tuṇhī ahosi.|| ||
So'mhi tamhā gāmā sakaṁ yeva gāmaṁ paccāgato" ti.
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||
Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ.|| ||
Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.
Seyyathā pi Kassapo majjhe siṅghāṭake pāsādo.|| ||
Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante pi||
rathiyā vīthiṁ sañcarante pi||
majjhe siṅghāṭake nisinne pi.|| ||
Tassa evam assa:|| ||
'Ete manussā gehaṁ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vīthiṁ sañcarante,||
ete majjhe siṅghāṭake nisinnā' ti.
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.
■
So evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.
Seyyathā pi Kassapo pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||
Tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambūkam pi,||
sakkhara-kaṭhalam pi,||
maccha-gumbam pi,||
carantam pi,||
tiṭṭhantam pi.|| ||
Tassa evam assa:|| ||
'Ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||
Tatr'ime sippi-sambūkā pi||
sakkhara-kaṭhalā pi||
maccha-gumbā pi||
caranti pi||
tiṭṭhanti pī ti.
Evam eva kho Kassapo bhikkhu evaṁ samāhite citte parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||
So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||
Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.
§
[174] Imāya ca Kassapo sīla-sampadāya||
imāya ca citta-sampadāya||
imāya ca paññā-sampadāya||
aññā sīla-sampadā||
citta-sampadā||
paññā-sampadā||
uttarītarā vā||
paṇītatarā vā n'atthi.|| ||
33. Santi Kassapo eke samaṇa-brāhmaṇā sīlavādā.|| ||
Te aneka-pariyāyena sīlassa vaṇṇaṁ bhāsanti.|| ||
Yāvatā Kassapo ariyaṁ paramaṁ sīlaṁ,||
n-ā-haṁ tattha attano samasamaṁ samanupassāmi.|| ||
Kuto bhiyyo?|| ||
Atha kho ahameva tattha bhiyyo yad idaṁ adhisīlaṁ.|| ||
34. Santi Kassapo eke samaṇa-brāhmaṇā tapo-jigucchāvādā.|| ||
Te aneka-pariyāyena tapojigucchāya vaṇṇaṁ bhāsanti.|| ||
Yāvatā Kassapo ariyā paramā tapojigucchā,||
n-ā-haṁ tattha attano samasamaṁ samanupassāmi.|| ||
Kuto bhiyyo?|| ||
Atha kho ahameva tattha bhiyyo yad idaṁ adhijegucchaṁ.|| ||
35. Santi Kassapo eke samaṇa-brāhmaṇā paññāvādā.|| ||
Te aneka-pariyāyena paññāya vaṇaṇaṁ bhāsanti.|| ||
Yāvatā Kassapo ariyā paramā paññā,||
n-ā-haṁ tattha attano samasamaṁ samanupassāmi.|| ||
Kuto bhiyyo?|| ||
Atha kho ahameva tattha bhiyyo||
yad idaṁ adhipaññā.|| ||
36. Santi Kassapo eke samaṇa-brāhmaṇā vimuttivādā.|| ||
Te aneka-pariyāyena vimuttiyā vaṇaṇaṁ bhāsanti.|| ||
Yāvatā Kassapo ariyā paramā vimutti,||
n-ā-haṁ tattha attano samasamaṁ samanupassāmi.|| ||
Kuto bhiyyo?|| ||
Atha kho ahameva tattha bhiyyo yad idaṁ adhimutti.|| ||
37. [175] ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādaṁ kho Samaṇo Gotamo nadati.|| ||
Tañ ca kho suññāgāre nadati no parisāsū" ti.|| ||
Te 'mā hevan' ti.su vacanīyā.|| ||
"Sīhanādañca Samaṇo Gotamo nadati,||
parisāsu ca nadatī' ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
38. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati.|| ||
No ca kho visārado nadatī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā.|| ||
"Sīhanādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadatī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
39. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
no ca kho naṁ pañhaṁ pucchantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā "sīha-nādaṁ ca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhañca naṁ pucchantī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
40. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādaṁ ca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhaṁ ca naṁ pucchanti,||
no ca kho n'esaṁ pañhaṁ puṭṭho vyākarotī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā.|| ||
"Sīhanādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhaṁ ca naṁ pucchanti.|| ||
Pañhañca n'esaṁ puṭṭho vyākarotī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
41. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati.|| ||
Visārado ca nadati,||
pañhaṁ ca naṁ pucchanti,||
no ca kho pañhañca n'esaṁ puṭṭho vyākaroti,||
no ca kho pañhassa veyyākaraṇena cittaṁ ārādhetī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā "sīha-nādaṁ ca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhaṁ ca naṁ pucchanti,||
no ca kho n'esaṁ pañhassa ca veyyākaraṇena cittaṁ ārādhetī" ti.evamassu Kassapo vacanīyā.|| ||
42. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Sotabbañc'assa maññantī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
43. Ṭhānaṁ kho pan'etaṁ vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Sotabbañc'assa maññanti.|| ||
No ca kho sutvā c'assa pasīdanatī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Sotabbañc'assa maññanti.|| ||
Sutvā c'assa pasīdantī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
44. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādañca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Sutvā c'assa pasīdanti,||
no ca kho pasannā pasannākāraṁ karontī" ti.|| ||
Te mā' hevan' ti.su vacanīyā.|| ||
"Sīhanādañca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Sutvā c'assa pasīdati,||
pasannā ca pasannākāraṁ karontī" ti.evamassu Kassapo vacanīyā.|| ||
45. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādaṁ ca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Pasannā ca pasannākāraṁ karoti.|| ||
No ca kho tathattāya paṭipajjantī" ti.|| ||
Te 'mā hevanti"ssu vacanīyā "sīha-nādaṁ ca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
no ca kho sotabbaṁ maññantī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā: "sīha-nādañca Samaṇo Gotamo nadati,||
parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti.|| ||
Pasannā ca pasannākāraṁ karonti.|| ||
Tathattāya ca paṭipajjantī" ti.evamassu Kassapo vacanīyā.|| ||
46. Ṭhānaṁ kho pan'etaṁ Kassapo vijjati yaṁ añña-titthiyā paribbājakā evaṁ vadeyyuṁ: "sīha-nādaṁ ca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
sotabbaṁ ca maññanti,||
tathattāya ca paṭipajjanti,||
no ca kho paṭipannā ārādhentī" ti.|| ||
Te 'mā hevan' ti.su vacanīyā.|| ||
"Sīhanādañca Samaṇo Gotamo nadati.|| ||
Parisāsu ca nadati,||
visārado ca nadati,||
pañhañca taṁ pucchanti,||
pañhañca n'esaṁ puṭṭho vyākaroti,||
pañhassa ca veyyākaraṇena cittaṁ ārādheti,||
sotabbañc'assa maññanti,||
sutvā c'assa pasīdanti,||
pasannā ca pasannākāraṁ karonti,||
tathattāya ca paṭipajjanti paṭipannā ca ārādhentī" ti.|| ||
Evamassu Kassapo vacanīyā.|| ||
47. Ekam idāhaṁ Kassapo samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate.|| ||
Tatra maṁ aññataro tapabrahma-cārī [176] nigrodho nāma adhijegucche pañhaṁ pucchi.|| ||
Tassāhaṁ adhijegucche pañhaṁ puṭṭho vyākāsiṁ.|| ||
Byākato ca pana me atta-mano ahosi. Paraṁ viya mattāyāti.|| ||
48. "Ko hi bhante Bhagavato dhammaṁ sutvā na atta-mano assa paraṁ viya mattāya?|| ||
Bhante Bhagavato dhammaṁ sutvā atta-mano paraṁ viya mattāya,||
abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||
Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ,||
labheyyaṁ upasampadanti".|| ||
49. "Yo kho Kassapo añña-titthiyapubbo imasmiṁ Dhamma-Vinaye ākaṅkhati pabbajjaṁ,||
ākaṅkhati upasampadaṁ,||
so cattāro māse parivasati.|| ||
Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū taṁ pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||
Api ca mettha puggalavemattatā viditā" ti.|| ||
50. "Sace bhante añña-titthiya-pubbā imasmiṁ Dhamma-Vinaye ākaṅkhantā pabbajjaṁ ākaṅkhantā upasampadaṁ cattāro māse parivasanti,||
catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū taṁ pabbā-jenti,||
upasampādenti bhikkhu-bhāvāya.|| ||
Ahaṁ cattāri vassāni parivasissāmi.|| ||
Catunnaṁ vassānaṁ accayena āraddha-cittā bhikkhū maṁ pabbājentu,||
upasampādentu bhikkhu-bhāvāyā' ti.|| ||
51. Alattha kho acelo Kassapo Bhagavato santike pabbajjaṁ [177] al'atth'upasampadaṁ.|| ||
Acir'ūpasampanno kho pan'āyasmā Kassapo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto,||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi.|| ||
"Khīṇā jāti.|| ||
Vusitaṁ Brahma-cariyaṁ.|| ||
Kataṁ karaṇīyaṁ.|| ||
Nāparaṁ itthattāyā" ti.abbhaññāsi.|| ||
Aññataro ca kho pan'āyasmā Kassapo arahataṁ ahosīti.|| ||
Sīhanādasuttaṁ Niṭṭhitaṁ Aṭṭhamaṁ.|| ||