Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 10

Subha Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[204]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ āyasmā Ānando Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme aciraparinibbute Bhagavati.|| ||

Tena kho pana samayena subho māṇavo Todeyya-putto Sāvatthiyaṁ paṭivasati kenacideva karaṇīyena.

2. Atha kho subho māṇavo Todeyya-putto aññataraṁ māṇavakaṁ āmantesi: ehi tvaṁ māṇavaka, yena samaṇo Ānando ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena samaṇaṁ Ānandaṁ appabādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha "subho māṇavo tedeyyaputto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī" ti.|| ||

Evaṁ ca vadehi "sādhu kira bhavaṁ Ānando yena subhassa māṇavassa Todeyya-puttassa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā" ti.

3. 'Evaṁ bho'ti kho so māṇavako subhassa māṇavassa Todeyya-puttassa paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ1 vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so māṇavako āyasmantaṁ Ānandaṁ etad avoca: subho māṇavo Todeyya-putto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||

Evaṁ ca vadeti "sādhu kira bhavaṁ Ānando yena subhassa māṇavassa Todeyya-puttassa [205] nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā" ti.

4. Evaṁ vutte āysamā Ānando taṁ māṇavakaṁ etad avoca: akālo kho māṇavaka.|| ||

Atthi me ajja bhesajjamattā pītā.|| ||

App'eva nāma svepi upasaṅkameyyāma kālañca samayañ ca upādāyāti.|| ||

'Evaṁ bho'ti kho so māṇavako āyasmato Ānandassa paṭi-s-sutvā uṭṭhāy āsanā yena subho māṇavo Todeyya-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā subhaṁ māṇavaṁ Todeyya-puttaṁ etad avoca: "avocumha kho mayaṁ bhoto vacanena taṁ bhavantaṁ Ānandaṁ: subho māṇavo Todeyya-putto bhavantaṁ Ānandaṁ appābādhaṁ appātaṅkaṁ lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||

Evaṁ ca vadeti 'sādhu kira bhavaṁ Ānando yena subhassa māṇavassa Todeyya-puttassa nivesanaṁ ten'upasaṅkamatu anukampaṁ upādāyā'ti.|| ||

Evaṁ vutte bho samaṇo Ānando maṁ etad avoca: 'akālo kho māṇavaka.|| ||

Atthi me ajja bhesajjamattā pītā.|| ||

App'eva nāma svepi upasaṅkameyyāma kālañca samayañ ca upādāyā" ti.|| ||

"Ettāvatāpi kho bho katam eva etaṁ, yato so bho bhavaṁ Ānando okāsamakāsi svātanāyapi upasaṅkamanāyā" ti.

5. Atha kho āyasmā Ānando tassā rattiyā accayena pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya cetakena bhikkhunā pacchā-samaṇena yena subhassa māṇavassa Todeyya-puttassa nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho subho māṇavo Todeyya-putto yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmatā Ānandena saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.

6. Eka-m-antaṁ nisinno kho subho māṇavo Todeyya-putto āyasmantaṁ Ānandaṁ etad avoca: [206] "bhavaṁ hi Ānando tassa bhoto Gotamassa dīgha-rattaṁ upaṭṭhāko santikāvacaro samīpacārī.|| ||

Bhavaṁ etaṁ Ānando jāneyya yesaṁ so bhavaṁ Gotamo dhammānaṁ vaṇṇa-vādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Katame-sānaṁ kho bho Ānanda dhammānaṁ so bhavaṁ Gotamo vaṇṇa-vādī ahosi?|| ||

Kattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī" ti?

7. "Tiṇṇaṁ kho māṇava khandhānaṁ so Bhagavā vaṇṇa-vādī ahosi.|| ||

Ettha ca imaṁ janataṁ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Katamesaṁ tiṇṇaṁ?|| ||

Ariyassa sīla-k-khandhassa ariyassa samādhi-k-khandhassa ariyassa paññā-k-khandhassa.|| ||

Imesaṁ kho māṇava tiṇṇaṁ khandhānaṁ so Bhagavā vaṇṇa-vādī ahosi.|| ||

Ettha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī" ti.

8. "Katamo pana so bho Ānanda ariyo sīla-k-khandho yassa so bhavaṁ Gotamo vaṇṇa-vādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī" ti?

9. "Idha māṇava Tathāgato loke uppajjati||
arahaṁ,||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā.|| ||

So imaṁ lokaṁ||
sa-devakaṁ||
sa-Mārakaṁ||
sa-brahmakaṁ||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ||
sa-deva-manussaṁ||
sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti||
ādi kalyāṇaṁ||
majjhe kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

10(29) Taṁ dhammaṁ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṁ vā||
kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||

Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||

11. So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

So evaṁ pabba-jito samāno Pātimokkha-saṁvarat-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.

12.(29) Kathañ ca māṇava bhikkhu sīla-sampanno hoti?|| ||

Idha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṁ.

13. Adinn'ādānaṁ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||

Idam pi'ssa hoti sīlasmi.|| ||

14. Abrahma-cariyaṁ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

15. Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṁvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pisuṇa-vācaṁ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti bhinnānaṁ vā||
sandhātā sahitānaṁ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṁ||
vācaṁ bhāsitā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

17. Pharusā-vācaṁ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṁ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

18. Sampha-p-palāpaṁ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā||
kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

19.(30) Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṁsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

20(31) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

21 (32) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlassamiṁ.|| ||

22(33) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visuka-dassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Naccaṁ,||
gītaṁ,||
vāditaṁ,||
pekkhaṁ,||
akkhātaṁ,||
pāṇissaraṁ,||
vetālaṁ,||
kumbha-thūnaṁ,||
Sobha-nagarakaṁ,||
caṇḍālaṁ,||
vaṁsaṁ,||
dhopanaṁ,||
hatthi-yuddhaṁ,||
assa-yuddhaṁ,||
mahisa-yuddhaṁ,||
usabha-yuddhaṁ,||
aja-yuddhaṁ,||
meṇḍaka-yuddhaṁ,||
kukkuṭa-yuddhaṁ,||
vaṭṭaka-yuddhaṁ,||
daṇḍa-yuddhaṁ,||
muṭṭhi-yuddhaṁ,||
nibbuddhaṁ||
uyyodhikaṁ||
balaggaṁ||
senā-byūhaṁ||
aṇīka-dassanaṁ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

23(34) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Aṭṭha-padaṁ,||
dasa-padaṁ,||
ākāsaṁ,||
parihāra-pathaṁ,||
sannikaṁ,||
khalikaṁ,||
ghaṭikaṁ,||
salāka-hatthaṁ,||
akkhaṁ,||
paṅgacīraṁ,||
vaṅkakaṁ,||
mokkha-cikaṁ,||
ciṅgulikaṁ,||
pattāḷhakaṁ,||
rathakaṁ,||
dhanukaṁ,||
akkharikaṁ,||
manesikaṁ,||
yathā-vajjaṁ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

24(35) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Āsandiṁ,||
pallaṅkaṁ,||
gonakaṁ,||
cittakaṁ,||
paṭikaṁ,||
paṭalikaṁ,||
tūlikaṁ,||
vikatikaṁ,||
udda-lomiṁ,||
ekanta-lomiṁ,||
kaṭṭhissaṁ,||
koseyyaṁ,||
kuttakaṁ,||
hatth'attharaṁ,||
ass'attharaṁ,||
rath'attharaṁ,||
ajina-p-paveṇiṁ,||
kādali-miga-pavara-pacc'attharaṇaṁ,||
sa-uttara-c-chadaṁ,||
ubhato-lohita-kūpadhānaṁ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

25(36) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Ucchādanaṁ,||
parimaddanaṁ,||
nahāpanaṁ,||
sambāhanaṁ,||
ādāsaṁ,||
añjanaṁ,||
mālā-vilepanaṁ,||
mukkha-cuṇṇakaṁ,||
mukhale-panaṁ,||
hattha-bandhaṁ,||
sikhā-bandhaṁ,||
daṇḍakaṁ,||
nāḷikaṁ,||
khaggaṁ,||
chattaṁ,||
citrūpāhanaṁ,||
uṇahīsaṁ,||
maṇiṁ,||
vāla-vījaniṁ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

26(37) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
purisa-kathaṁ,||
kumāra-kathaṁ,||
kumāri-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-khāyikaṁ,||
iti-bhav-ā-bhava-kathaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

27(38) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||

Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||

Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||

Pacchā vacanīyaṁ pure avaca.|| ||

Aviciṇṇan te viparāvattaṁ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

28(39) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Raññaṁ,||
rāja-mahāmattāṇaṁ,||
khattiyānaṁ,||
brāhmaṇānaṁ,||
gahapatikānaṁ,||
kumārānaṁ:|| ||

'Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṁ hara.|| ||

Amutra idaṁ āharā' ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

29(40) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṁ nijigiṁsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

30(41) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Aṅgaṁ,||
nimittaṁ,||
uppātaṁ,||
supiṇaṁ,||
lakkhaṇaṁ,||
mūsika-c-chinnaṁ,||
aggi-homaṁ,||
dabbi-homaṁ,||
thusa-homaṁ,||
kaṇa-homaṁ,||
taṇḍula-homaṁ,||
sappi-homaṁ,||
tela-homaṁ,||
mukha-homaṁ,||
lohita-homaṁ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṁ,||
sara-parittānaṁ,||
miga-cakkaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

31(42) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Maṇi-lakkhaṇaṁ,||
daṇḍa-lakkhaṇaṁ,||
vattha-lakkhaṇaṁ,||
asi-lakkhaṇaṁ,||
usu-lakkhaṇaṁ,||
dhanu-lakkhaṇaṁ,||
āyudha-lakkhaṇaṁ,||
itthi-lakkhaṇaṁ,||
purisa-lakkhaṇaṁ,||
kumāra-lakkhaṇaṁ,||
kumāri-lakkhaṇaṁ,||
dāsa-lakkhaṇaṁ,||
dāsi-lakkhaṇaṁ,||
hatthi-lakkhaṇaṁ,||
assa-lakkhaṇaṁ,||
mahisa-lakkhaṇaṁ,||
usabha-lakkhaṇaṁ,||
go-lakkhaṇaṁ,||
aja-lakkhaṇaṁ,||
meṇḍa-lakkhaṇaṁ,||
kukkuṭa-lakkhaṇaṁ,||
vaṭṭaka-lakkhaṇaṁ,||
godhā-lakkhaṇaṁ,||
kaṇṇikā-lakkhaṇaṁ,||
kacchapa-lakkhaṇaṁ,||
miga-lakkhaṇaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

32(43) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Raññaṁ niyyānaṁ bhavissati.|| ||

Raññaṁ aniyyānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ jayo bhavissati.|| ||

Bāhirānaṁ raññaṁ parājayo bhavissati.|| ||

Bāhirānaṁ raññaṁ jayo bhavissati.|| ||

Abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

33(44) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti||
seyyath'īdaṁ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṁ||
uggamanaṁ||
ogamanaṁ||
saṅkilesaṁ||
vodānaṁ bhavissati.|| ||

Evaṁ-vipāko canda-g-gāho bhavissati.|| ||

Evaṁ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṁ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ-vipāko ukkā-pāto bhavissati.|| ||

Evaṁ-vipāko disā-ḍāho bhavissati.|| ||

Evaṁ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṁ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.'|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

34(45) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati.|| ||

Du-b-bhikkhaṁ bhavissati.|| ||

Khemaṁ bhavissati.|| ||

Bhayaṁ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṁ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṁ,||
kāveyyaṁ,||
lokāyataṁ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

35(46) Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Āvāhanaṁ,||
vivāhanaṁ,||
saṁvadanaṁ,||
vivadanaṁ,||
saṅkiraṇaṁ,||
vikiraṇaṁ,||
subhaga-karaṇaṁ,||
dubbhaga-karaṇaṁ,||
viruddha-gabbha-karaṇaṁ,||
jivhā-nittha-d-danaṁ,||
hanu-saṁhananaṁ,||
hatth-ā-bhijappanaṁ,||
kaṇṇa-jappanaṁ,||
ādāsa-pañhaṁ,||
kumāri-pañhaṁ,||
deva-pañhaṁ,||
ādicc'upaṭṭhānaṁ,||
mahat'upaṭṭhānaṁ,||
abbhujjalanaṁ,||
Sir'avhāyanaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

36(47) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Santi-kammaṁ,||
paṇidhi-kammaṁ,||
bhūta-kammaṁ,||
bhūri-kammaṁ,||
vassa-kammaṁ,||
vossa-kammaṁ,||
vatthu-kammaṁ,||
vatthu-parikiraṇaṁ,||
ācamanaṁ,||
nahāpanaṁ,||
juhanaṁ,||
vamanaṁ,||
virecanaṁ,||
uddha-virecanaṁ,||
adho-virecanaṁ,||
sīsa-virecanaṁ,||
kaṇṇa-telaṁ,||
netta-tappanaṁ,||
natthu-kammaṁ,||
añjanaṁ,||
paccañjanaṁ,||
sālākiyaṁ,||
salla-kattikaṁ,||
dāraka-tikicchā mūla-bhesajjānaṁ,||
anuppadānaṁ,||
osadhīnaṁ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

37(48) Sa kho so āvuso bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvaratto.|| ||

Seyyathā pi āvuso khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṁ samanupassati||
yad idaṁ pacca-t-thikato.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho māṇava bhikkhu sīla-sampanno hoti.

38. Ayaṁ kho so māṇava ariyo sīlak-khandho yassa so Bhagavā vaṇṇa-vādī ahosi yatha ca imaṁ janataṁ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Athi cevetha uttariṁ karaṇiyanti."

39. "Acchariyaṁ bho Ānanda, abbhrutaṁ bho Ānanda, sopāyaṁ bho Ānanda ariyo sīlak-khandho paripuṇṇo no aparipuṇṇo.|| ||

Evam paripuṇṇañ c'āhamho Ānanda ariyaṁ [207] sīlakkhadhaṁ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Evam paripuṇṇañ ca bho Ānanda ariyaṁ sīlakkhadhaṁ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṁ, te tāvataken'eva atta-manā assu 'alamettā-vatā katamettā-vatā, anuppatto no sāmaññatho, nathi no kiñci uttariṁ karaṇiyan' ti.|| ||

Atha ca pana bhavaṁ ānado evam āha: athi cevetha uttariṁ karaṇīyan" ti.

40. "Katamo pana so bho Ānanda ariyo samādhik-khandho yassa so bhavaṁ Gotamo vaṇṇa-vādī ahosi yatha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī" ti?

41(49) Kathañ ca māṇava bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha āvuso bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ||
ghān'indriye saṁvaratṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ||
jivh'indriya saṁvaratṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaratṁ āpajjati.|| ||

Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ||
man'indriye saṁvaratṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ avyāseka-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho āvuso bhikkhu indriyesu gutta-dvāro hoti.|| ||

 

§

 

42(50) Kathañ ca māṇava bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha āvuso bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṁ kho āvuso bhikkhu sati-sampajaññena samannāgato hoti.|| ||

 

§

 

43(51) Kathañ ca āvuso bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi āvuso pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho āvuso bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṁ kho āvuso bhikkhu santuṭṭho hoti.|| ||

 

§

 

44(52) So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

45(53) So abhijjhaṁ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||

Thina-middhaṁ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṁ parisodheti.|| ||

Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanna-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||

46(54) Seyyathā pi māṇava puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||

Tassa me te kammantā samijjhiṁsu.|| ||

So'haṁ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

47(55) Seyyathā pi māṇava puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno,||
bhattaṁ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

48(56) Seyyathā pi māṇava puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṁ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṁ vayo" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

49(57) Seyyathā pi māṇava puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṇ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno||
na yena kāmaṇ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ,||
adhigacche somanassaṁ.|| ||

50(59) Seyyathā pi māṇava puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So'mhi etarahi taṁ kantāraṁ nitthiṇṇo,||
sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ adhigacche somanassaṁ.|| ||

51(60) Evam eva kho āvuso bhikkhu,||
yathā iṇaṁ,||
yathā rogaṁ,||
yathā bandhanāgāraṁ,||
yathā dāsavyaṁ,||
yathā kantāraddhāna-maggaṁ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi māṇava ānaṇyaṁ,||
yathā ārogyaṁ,||
yathā bandhanā mokkhaṁ,||
yathā bhujissaṁ||
yathā khemanta-bhūmiṁ||
evam eva kho āvuso bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

52(61) Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

 

§

 

53. So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena||
pīti-sukhena apphutaṁ hoti.|| ||

54. Seyyathā pi māṇava dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṁsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho āvuso bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

55. Yampi māṇava bhikkhu vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa viveka-jena||
pīti-sukhena apphutaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.

56. Puna ca paraṁ māṇava bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||

57. Seyyathā pi māṇava udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṁ assa-

58. Yampi māṇava bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||

[208] Idam pi'ssa hoti samādhismiṁ.

59. Puna ca paraṁ māṇava bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

60. Seyyathā pi māṇava||
uppaliniyaṁ vā||
paduminiyaṁ vā||
puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṁvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni||
yāva caggā||
yāva ca mūlā||
sītena vārinā abhisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni||
nāssā kiñci sabbā-vataṁ||
uppalānaṁ vā padumānaṁ vā puṇḍarīkānaṁ vā||
sītena vārinā apphuṭaṁ assa.

Evam eva kho āvuso bhikkhu imam eva kāyaṁ nippītikena sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphuṭaṁ hoti.

61. Yampi māṇava bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.

62. Puna ca paraṁ māṇava bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||

Evam eva kho māṇava bhikkhu imam'eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti,||
nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.

63. Yampi māṇava bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati,||
nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.|| ||

Ayaṁ kho so māṇava ariyo samādhi-k-khandho yassa so Bhagavā vaṇṇa-vādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

Atthi cevettha uttariṁ karaṇīyanti.

64. "Acchariyaṁ bho Ānanda.|| ||

So c'āyaṁ bho Ānanda ariyo samādhi-k-khandho paripuṇeṇā no aparipuṇṇo.|| ||

Evaṁ paripuṇṇañc'āhaṁ bho Ānanda ariyaṁ samādhi-k-khandhaṁ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Evaṁ paripuṇṇañ ca bho Ānanda ariyaṁ samādhi-k-khandhaṁ ito bahiddhā aññe samaṇa-brāhmaṇā attani samanupasseyyuṁ, te tāvataken'eva atta-manā assu alamettā-vatā, katamettā-vatā, anuppatto no sāmaññattho, n'atthi no kiñci uttariṁ karaṇīyanti.

65. Atha ca pana bhavaṁ Ānando evam āha: atthi cevettha uttariṁ karaṇiyanti.|| ||

Katamo pana so bho Ānanda ariyo pañña-k-khandho,||
yassa so bhavaṁ Gotamo vaṇṇa-vādī ahosi yattha ca imaṁ janataṁ samādapesi nivesesi patiṭṭhāpesī" ti?

 

§

 

66. "Puna ca paraṁ māṇava bhikkhu so evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti:|| ||

"Ayaṁ kho me kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummāsūpacayo||
anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ||
ettha sitaṁ||
ettha paṭibaddhan" ti.|| ||

67. Seyyathā pi māṇava maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatra suttaṁ āvutaṁ nīlaṁ vā pītaṁ vā lohitaṁ vā odātaṁ vā paṇḍu-suttaṁ vā.|| ||

Tam eva cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

"Ayaṁ kho maṇi veḷūriyo subho jātimā aṭṭhaṁso suparikamma-kato,||
accho vi-p-pasanno anāvilo sabbākāra-sampanno,||
tatr'idaṁ suttaṁ āvutaṁ nīlaṁ vā,||
pītaṁ vā,||
lohitaṁ vā,||
odātaṁ vā,||
paṇḍu-suttaṁ vā" ti.|| ||

Evam eva kho māṇava bhikkhu||
evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte [209] kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti:|| ||

"Ayaṁ kho me kāyo||
rūpī||
cātum-mahā-bhūtiko||
mātā-pettika-sambhavo||
odana-kummāsūpacayo||
anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan" ti.|| ||

Idaṁ pi'ssa hoti paññāya.

69. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya1 cittaṁ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ mano-mayaṁ sabbaṅga-paccaṅgiṁ ahīnindriyaṁ.

70. Seyyathā pi māṇava puriso muñjamhā isikaṁ pabbāheyya.|| ||

Tassa evam assa:|| ||

"Ayaṁ muñjo||
ayaṁ isikā,||
añño muñjo||
aññā isikā,||
muñjamhā tv'eva isikā pavāḷhā" ti.|| ||

Seyyathā pi vā pana māṇava puriso asi kosiyā pavāheyya.|| ||

Tassa evam assa:|| ||

"Ayaṁ asi||
ayaṁ kosi,||
añño asi||
aññā kosi,||
kosiyā tv'eva asi pabbāḷho" ti.|| ||

Seyyathā pi vā pana mahā-rāja puriso ahiṁ karaṇḍā uddhareyya.|| ||

Tassa evam assa:|| ||

"Ayaṁ ahi||
ayaṁ karaṇḍo,||
añño ahi||
añño karaṇḍo,||
karaṇḍā tv'eva ahi ubbhato" ti.|| ||

Evam eva kho mahā-rāja bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudrabhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā||
aññaṁ kāyaṁ||
abhinimmināti rūpiṁ mano-mayaṁ sabbaṅga-paccaṅgiṁ ahīnindriyaṁ.|| ||

71. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte mano-mayaṁ kāyaṁ abhinimminanāya1 cittaṁ abhinīharati abhininnāmeti.|| ||

So imamhā kāyā aññaṁ kāyaṁ abhinimmināti rūpiṁ mano-mayaṁ sabbaṅgapaccaṅgiṁ abhinindriyaṁ.|| ||

Idam pi'ssa hoti paññāya.

72. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike,||
evaṁ mah-ā-nubhāve pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṁvatteti.|| ||

73. Seyyathā pi māṇava dakkho kumbha-kāro vā||
kumbha-kārantevāsī vā||
suparikamma-katāya mattikāya||
yaṁ yad eva bhājana-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.

74. Seyyathā pi vā pana māṇava dakkho danta-kāro vā||
danta-kārantevāsī vā||
suparikamma-katasmiṁ dantasmiṁ||
yaṁ yad eva danta-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.

75. Seyyathā pi vā pana māṇava dakkho suvaṇṇa-kāro vā||
suvaṇṇa-kārantevāsī vā||
supari-kamma-katasmiṁ suvaṇṇasmiṁ||
yaṁ yad eva suvaṇṇa-vikatiṁ ākaṅkheyya||
taṁ tad eva kareyya abhinipphādeyya.

76. Evaṁ eva kho māṇava||
bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||

Āvī-bhāvaṁ||
tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṁ karoti||
seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva Brahmalokā pi kāyena va saṁvatteti.|| ||

77. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte iddhi-vidhāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti||
bahudhā pi hutvā eko hoti.|| ||

Āvī-bhāvaṁ||
tiro-bhāvaṁ||
tiro-kuḍḍaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-māno gacchati seyyathā pi ākāse.|| ||

Paṭhaviyā pi ummujja-nimujjaṁ karoti||
seyyathā pi udake.|| ||

Udake pi abhijja-māne gacchati||
seyyathā pi paṭhaviyaṁ.|| ||

Ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye evaṁ mahiddhike||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva Brahmalokā pi kāyena va saṁvatteti.|| ||

Idam pi'ssa hoti paññāya.

78. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca,||
ye dūre santike ca.

79. Seyyathā pi māṇava puriso addhāna-Magga-paṭipanno so suṇeyya bheri-saddam pi||
mudiṅga-saddam pi||
saṅkha-paṇava-deṇḍima-saddam pi.|| ||

Tassa evam assa:|| ||

Bheri-saddo iti pi,||
mudiṅga-saddo iti pi,||
saṅkha-paṇava-deṇḍima-saddo iti pi.|| ||

Evam eva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca ye dūre santike ca.

80. Evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte dibbāya sota-dhātuyā vittaṁ abhinīharati abhininnāmeti.|| ||

So dibbāya sota-dhātuyā visuddhāya atikkanta-mānusi-kāya ubho sadde suṇāti,||
dibbe ca mānuse ca||
ye dūre santike ca.

Idam pi'ssa hoti paññāya.

81. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
[80] sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||

82. Seyyathā pi māṇava itthi vā,||
puriso vā,||
daharo vā,||
yuvā maṇḍan-jātiko ādāse vā,||
parisuddhe pariyodāte acche vā,||
udaka-patte sakaṁ mukha-nimittaṁ pacc'avekkha-māno sakaṇikaṁ vā sakaṇikan ti jāneyya,||
akaṇikaṁ vā akaṇikanti jāneyya-

Evam eva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte ceto-pariya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.

So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||

83. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte ceto-pariyañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So para-sattāṇaṁ para-puggalānaṁ cetasā ceto paricca pajānāti:|| ||

Sa-rāgaṁ vā cittaṁ 'sa-rāgaṁ cittan' ti pajānāti,||
Vīta-rāgaṁ vā cittaṁ 'vīta-rāgaṁ cittan' ti pajānāti,||
sa-dosaṁ vā cittaṁ 'sa-dosaṁ cittatan' ti pajānāti,||
Vīta-dosaṁ vā cittaṁ 'vīta-dosaṁ cittan' ti pajānāti,||
Sa-mohaṁ vā cittaṁ 'sa-mohaṁ cittan' ti pajānāti,||
Vīta-mohaṁ vā cittaṁ 'vīta-mohaṁ cittan' ti pajānāti,||
Saṅkhittaṁ vā cittaṁ 'saṅkhittaṁ cittan' ti pajānāti,||
Vikkhittaṁ vā cittaṁ 'vikkhittaṁ cittan' ti pajānāti,||
Mahaggataṁ vā cittaṁ 'mahaggataṁ cittan' ti pajānāti,||
Amahaggataṁ vā cittaṁ 'amahaggataṁ cittan' ti pajānāti,||
Sa-uttaraṁ vā cittaṁ 'sa-uttaraṁ cittan' ti pajānāti,||
Anuttaraṁ vā cittaṁ 'anuttaraṁ cittan' ti pajānāti,||
Samāhitaṁ vā cittaṁ 'samāhitaṁ cittan' ti pajānāti,||
Asamāhitaṁ vā cittaṁ 'asamāhitaṁ cittan' ti pajānāti,||
Vimuttaṁ vā cittaṁ 'vimuttaṁ cittan' ti pajānāti,||
Avimuttaṁ vā cittaṁ 'avimuttaṁ cittan' ti pajānāti.|| ||

Idam pi'ssa hoti paññāya.

84. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||

Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno" ti.|| ||

Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

85. Seyyathā pi māṇava puriso sakamhā gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā aññaṁ gāmaṁ gaccheyya,||
tamhā pi gāmā sakaṁ yeva gāmaṁ paccāgaccheyya.|| ||

Tassa evam assa:|| ||

Ahaṁ kho sakamhā gāmā amuṁ gāmaṁ agacchiṁ,||
tatra evaṁ aṭṭhāsiṁ,||
evaṁ nisīdiṁ,||
evaṁ abhāsiṁ,||
evaṁ tuṇhī ahosi.|| ||

So'mpi tamhā gāmā sakaṁ yeva gāmaṁ paccāgato'ti.|| ||

Evam eva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe parāyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||

Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.

86. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe parāyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So aneka-vihitaṁ pubbe-nivāsaṁ anussarati seyyath'īdaṁ:|| ||

Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tīsaṁm pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi,||
saṁvaṭṭa-kappe aneke pi,||
vivaṭṭa-kappe aneke pi,||
saṁvaṭṭa-vivaṭṭa-kappe.|| ||

Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṁ.|| ||

Tatrāpāsiṁ evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno ti,||
iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||

Idam pi'ssa hoti paññāya.

87. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapāta-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṁ upavādakā micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.

88. Seyyathā pi māṇava majjhe siṅghāṭake pāsādo.|| ||

Tattha cakkhumā puriso ṭhito passeyya manusse gehaṁ pavisante pi||
rathiyā vīthiṁ sañcarante pi||
majjhe siṅghāṭake nisinne pi.|| ||

Tassa evam assa:|| ||

'Ete manussā gehaṁ pavisanti,||
ete ni-k-khamanti,||
ete rathiyā vīthiṁ sañcarante,||
ete majjhe siṅghāṭake nisinnā' ti.

89. Evam eva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapāta-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.

90. Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||

Ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samā-dānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Idam pi'ssa hoti paññāya.

92. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So idaṁ dukkhan ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.

Seyyathā pi mahā-rāja pabbata-saṅkhepe udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tattha cakkhumā puriso tīre ṭhito passeyya sippi-sambūkam pi,||
sakkhara-kaṭhalam pi,||
maccha-gumbam pi,||
carantam pi,||
tiṭṭhantam pi.|| ||

Tassa evam assa:|| ||

'Ayaṁ kho udaka-rahado accho vi-p-pasanno anāvilo.|| ||

Tatr'ime sippi-sambūkā pi||
sakkhara-kaṭhalā pi||
maccha-gumbā pi||
caranti pi||
tiṭṭhanti pī' ti.

Evam eva kho māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khayāñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.

Yampi māṇava bhikkhu evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So 'Idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī-paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato,||
evaṁ passato,||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam,||
iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇiyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.|| ||

Idam pi'ssa hoti paññāya.

93. Ayaṁ kho māṇava so ariyo paññā-k-khandho yassa so Bhagavā vaṇṇa-vādī ahosi, yattha ca imaṁ janataṁ samādapesi nivesesi pati-ṭ-ṭhāpesi.|| ||

N'atthi cevettha uttariṁ karaṇīyan" ti.

94. [210] "Acchariyaṁ bho Ānanda,||
abbhutaṁ bho Ānanda,||
so c'āyaṁ bho Ānanda ariyo paññā-k-khandho paripuṇṇo.|| ||

Evam paripuṇṇañc'āhaṁ bho Ānanda ariyaṁ paññā-k-khandhaṁ ito bahiddhā aññesu samaṇa-brāhmaṇesu na samanupassāmi.|| ||

Natti c'ettha uttariṁ karaṇīyanti.|| ||

Abhikkantaṁ bho Ānanda,||
abhikkantaṁ bho Ānanda,||
seyyathā pi bho Ānanda,||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintīti,||
evam eva kho bhotā Ānandena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bho Ānanda,||
Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Ānando||
dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.


Contact:
E-mail
Copyright Statement