Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 11

Kevaḍḍha Suttaṃ (Kevatta) Suttaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[211]

[1][bit][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nāḷandāya viharati||
Pāvārik-Ambavane.|| ||

Atha kho Kevaḍḍho gahapati-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Kevaḍḍho gahapati-putto Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṃ bhikkhuṃ samādisatu||
yo uttari-manussa-dhammā||
iddhi-pāṭibhāriyaṃ karissati.|| ||

Evāyaṃ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

2. Evaṃ vutte Bhagavā Kevaḍḍhaṃ gahapati-puttaṃ etad avoca:|| ||

"Na kho ahaṃ Kevaḍḍha bhikkhūnaṃ evaṃ Dhammaṃ desemi:|| ||

'Etha tumhe bhikkhave||
gihīnaṃ odāta-vasanānaṃ||
uttari-manussa-dhammā||
iddhi-pāṭihāriyaṃ karothā' ti.

3. Dutiyam pi kho Kevaḍḍho gahapati-putto Bhagavantaṃ etad avoca:|| ||

"Nāhaṃ bhante Bhagavantaṃ dhaṃsemi.|| ||

Api ca evaṃ vadāmi:|| ||

"Ayaṃ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṃ bhikkhuṃ samādisatu||
yo uttari-manussa-dhammā||
[212] iddhi-pāṭibhāriyaṃ karissati.|| ||

Evāyaṃ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

Dutiyam pi kho Bhagavā Kevaḍḍhaṃ gahapati-puttaṃ etad avoca:|| ||

"Na kho ahaṃ Kevaḍḍha bhikkhūnaṃ evaṃ Dhammaṃ desemi:|| ||

'Etha tumhe bhikkhave||
gihīnaṃ odāta-vasanānaṃ||
uttari-manussa-dhammā||
iddhi-pāṭihāriyaṃ karothā' ti.

4. Tatiyam pi kho Kevaḍḍho gahapati-putto Bhagavantaṃ etad avoca:|| ||

"Nāhaṃ bhante Bhagavantaṃ dhaṃsemi.|| ||

Api ca evaṃ vadāmi:|| ||

"Ayaṃ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṃ bhikkhuṃ samādisatu||
yo uttari-manussa-dhammā||
iddhi-pāṭibhāriyaṃ karissati.|| ||

Evāyaṃ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

 

§

 

5. "Tīṇi kho imāni Kevaḍḍha pāṭihāriyāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni tīṇi?|| ||

[1] Iddhi-pāṭihāriyaṃ||
[2] ādesanā-pāṭihāriyaṃ.||
[3] anusāsanī-pāṭihāriyaṃ.|| ||

 

§

 

Katamañ ca Kevaḍḍha iddhi-pāṭihāriyaṃ?|| ||

Idha Kevaḍḍha bhikkhu aneka-vihitaṃ iddha-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ,||
tiro-pākāraṃ,||
tiro-pabbataṃ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṃ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṃ mahiddhike,||
evaṃ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṃvatteti.|| ||

6. Tam enaṃ aññataro saddho pasanno passati||
taṃ bhikkhuṃ aneka-vihitaṃ||
iddhi-vidhaṃ pacc'anubhonteṃ:|| ||

'Ekam pi hutvā bahudhā bhontaṃ,||
bahudhā pi hutvā ekaṃ bhontaṃ,||
ācībhāvaṃ tiro-bhāvaṃ||
tiro-kuḍḍhaṃ||
tiro-pākāraṃ||
tiro-pabbataṃ||
asajja-mānaṃ gacchantaṃ||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṃ kārontaṃ||
seyyathā pi [213] udake,||
udake pi abhijja-māne gacchantaṃ||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamantaṃ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye||
evaṃ mahiddhike||
evaṃ mah-ā-nubhāve pāṇinā||
parimasantaṃ||
parimajjantaṃ,||
yāva Brahma-lokā pi kāyena vasaṃ vattentaṃ.

7. Tam enaṃ so saddho pasanno aññatarassa a-s-saddhassa appasannassa āroceti:|| ||

'Acchariyaṃ vata bho||
abbhutaṃ vata bho||
samaṇassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Amāhaṃ bhikkhuṃ addasaṃ aneka-vihitaṃ iddhi-midhaṃ pacc'anubhontaṃ:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ,||
tiro-pākāraṃ,||
tiro-pabbataṃ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṃ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṃ mahiddhike,||
evaṃ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṃvatteti.|| ||

Tamesaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya:|| ||

'Atthi kho bho Gandhārī nāma vijjā.|| ||

Tāya so bhikkhu aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ,||
tiro-kuḍḍaṃ,||
tiro-pākāraṃ,||
tiro-pabbataṃ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṃ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṃ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṃ mahiddhike,||
evaṃ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṃvatte' ti.|| ||

Taṃ kiṃ maññasi Kevaḍḍha?|| ||

Api nu so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya" ti?|| ||

"Vadeyya bhante" ti.|| ||

"Imaṃ kho ahaṃ Kevaḍḍha||
iddhi-pāṭihāriye ādīnavaṃ||
sampassamāno iddhi-pāṭihāriyena||
aṭṭiyāmi||
harāyāmi||
jigucchāmi.

 

§

 

8. Katamañ ca Kevaḍḍha ādesanā-pāṭihāriyaṃ?|| ||

Idha Kevaḍḍha bhikkhu||
para-sattāṇaṃ||
para-puggalānaṃ||
cittam pi ādisati||
ceta-sikam pi ādisati||
vitakkitam pi ādisati||
vicāritam pi ādisati:|| ||

'Evam pi te mano,||
ittha pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṃ aññataro saddho pasanno passati taṃ bhikkhuṃ parasantānaṃ||
para-puggalānaṃ||
cittam pi ādisantaṃ||
ceta-sikam pi ādisantaṃ||
vitakkitam pi ādisantaṃ||
vicārit ampi ādisantaṃ:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṃ so saddho pasanno aññatarassa a-s-saddhassa appasannassa āroceti:|| ||

'Acchariyaṃ vata bho||
[214] abbhutaṃ vata bho||
samaṇassa mahiddhi-katā||
mah-ā-nubhāvatā.|| ||

Amāhaṃ bhikkhuṃ addasaṃ para-sattāṇaṃ para-puggalānaṃ||
cittam pi ādisantaṃ||
ceteyitam pi ādisantaṃ||
vitakkitam pi ādisantaṃ||
vicāritam pi ādisantaṃ:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṃ so assaddho appasanno taṃ saddhaṃ pasannaṃ evaṃ vadeyya:|| ||

'Atthi kho bho maṇikā nāma vijjā.|| ||

Tāya so bhikkhu para-sattāṇaṃ||
para-puggalānaṃ||
cittam pi ādisati,||
ceta-sikam pi ādisati,||
vitakkitam pi ādisati,||
vicāritam pi ādisati:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Taṃ kiṃ maññasi Kevaḍḍha?|| ||

Api nu so assaddho appasanto||
taṃ saddhaṃ pasannaṃ evaṃ vadeyyā" ti?|| ||

"Vadeyya bhante" ti.|| ||

"Imaṃ kho ahaṃ kevaḍḍa||
ādesanā pāṭihāriye ādīnavaṃ sampassamāno||
ādesanā-pāṭihāriyena||
aṭṭiyāmi||
harāyāmi||
jigucchāmi.

 

§

 

9. Katamañ ca Kevaḍḍha anusāsanī-pāṭihāriyaṃ?|| ||

Idha Kevaḍḍha bhikkhu evam anusāsati:|| ||

'Evaṃ vitakketha,||
mā evaṃ vitakkayittha,||
evaṃ manasi-karotha,||
mā evaṃ manasākattha,||
idaṃ pajahatha,||
idaṃ upasampajja viharathā' ti.|| ||

Idam pi vuccati Kevaḍḍha||
anusāsanī-pāṭihāriyaṃ.

10. Puna ca paraṃ Kevaḍḍha||
idha Tathāgato loko uppajjati||
arahaṃ||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṃ,||
Buddho,||
Bhagavā.|| ||

So imaṃ lokaṃ||
sa-devakaṃ||
sa-Mārakaṃ||
sa-brahmakaṃ||
sa-s-samaṇa-brāhmaṇiṃ pajaṃ||
sa-deva-manussaṃ||
sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti||
ādi kalyāṇaṃ||
majjhe kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ savyañ janaṃ,||
kevala-paripuṇṇaṃ||
parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

11(29). Taṃ dhammaṃ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṃ vā||
kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya mahantaṃ vā ñāti-parivaṭṭaṃ pahāya,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno Pātimokkha-saṃvarat-saṃvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

12 (29) Kathañ ca Kevaḍḍha bhikkhu sīla-sampanno hoti?|| ||

Idha Kevaḍḍha bhikkhu pāṇ-ā-tipātaṃ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṃ.

Adinn'ādānaṃ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||

Idam pi'ssa hoti sīlasmi.|| ||

Abrahma-cariyaṃ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Musā-vādaṃ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṃvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pisuṇa-vācaṃ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya.|| ||

Iti bhinnānaṃ vā||
sandhātā sahitānaṃ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṃ||
vācaṃ bhāsitā.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Pharusā-vācaṃ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṃ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā||
kālena sāpadesaṃ pariyanta-vatiṃ attha-sañhitaṃ.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṃsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

 

§

 

14 (31) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ bījagāma-bhūta-gāma-samārambhaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Mūla-bījaṃ,||
khandha-bījaṃ,||
phalu-bījaṃ,||
agga-bījaṃ,||
bija-bījam eva pañcamaṃ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

15(32) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ sannidhi-kāra-paribhogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Anna-sannidhiṃ,||
pāna-sannidhiṃ,||
vattha-sannidhiṃ,||
yāna-sannidhiṃ,||
sayana-sannidhiṃ,||
gandha-sannidhiṃ,||
āmisa-sannidhiṃ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlassamiṃ.|| ||

16(33). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ visuka-dassanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Naccaṃ,||
gītaṃ,||
vāditaṃ,||
pekkhaṃ,||
akkhātaṃ,||
pāṇissaraṃ,||
vetālaṃ,||
kumbha-thūnaṃ,||
Sobha-nagarakaṃ,||
caṇḍālaṃ,||
vaṃsaṃ,||
dhopanaṃ,||
hatthi-yuddhaṃ,||
assa-yuddhaṃ,||
mahisa-yuddhaṃ,||
usabha-yuddhaṃ,||
aja-yuddhaṃ,||
meṇḍaka-yuddhaṃ,||
kukkuṭa-yuddhaṃ,||
vaṭṭaka-yuddhaṃ,||
daṇḍa-yuddhaṃ,||
muṭṭhi-yuddhaṃ,||
nibbuddhaṃ||
uyyodhikaṃ||
balaggaṃ||
senā-byūhaṃ||
aṇīka-dassanaṃ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

17(34). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Aṭṭha-padaṃ,||
dasa-padaṃ,||
ākāsaṃ,||
parihāra-pathaṃ,||
sannikaṃ,||
khalikaṃ,||
ghaṭikaṃ,||
salāka-hatthaṃ,||
akkhaṃ,||
paṅgacīraṃ,||
vaṅkakaṃ,||
mokkha-cikaṃ,||
ciṅgulikaṃ,||
pattāḷhakaṃ,||
rathakaṃ,||
dhanukaṃ,||
akkharikaṃ,||
manesikaṃ,||
yathā-vajjaṃ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

18(35). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṃ uccā-sayana-mahā-sayanaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Āsandiṃ,||
pallaṅkaṃ,||
gonakaṃ,||
cittakaṃ,||
paṭikaṃ,||
paṭalikaṃ,||
tūlikaṃ,||
vikatikaṃ,||
udda-lomiṃ,||
ekanta-lomiṃ,||
kaṭṭhissaṃ,||
koseyyaṃ,||
kuttakaṃ,||
hatth'attharaṃ,||
ass'attharaṃ,||
rath'attharaṃ,||
ajina-p-paveṇiṃ,||
kādali-miga-pavara-pacc'attharaṇaṃ,||
sa-uttara-c-chadaṃ,||
ubhato-lohita-kūpadhānaṃ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

19(36). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Ucchādanaṃ,||
parimaddanaṃ,||
nahāpanaṃ,||
sambāhanaṃ,||
ādāsaṃ,||
añjanaṃ,||
mālā-vilepanaṃ,||
mukkha-cuṇṇakaṃ,||
mukhale-panaṃ,||
hattha-bandhaṃ,||
sikhā-bandhaṃ,||
daṇḍakaṃ,||
nāḷikaṃ,||
khaggaṃ,||
chattaṃ,||
citrūpāhanaṃ,||
uṇahīsaṃ,||
maṇiṃ,||
vāla-vījaniṃ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

20(37). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ tiracchāna-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Rāja-kathaṃ,||
cora-kathaṃ,||
mahāmatta-kathaṃ,||
senā-kathaṃ,||
bhaya-kathaṃ,||
yuddha-kathaṃ,||
anna-kathaṃ,||
pāna-kathaṃ,||
vattha-kathaṃ,||
sayana-kathaṃ,||
mālā-kathaṃ,||
gandha-kathaṃ,||
ñāti-kathaṃ,||
yāna-kathaṃ,||
gāma-kathaṃ,||
nigama-kathaṃ,||
nagara-kathaṃ,||
jana-pada-kathaṃ,||
itthi-kathaṃ,||
purisa-kathaṃ,||
kumāra-kathaṃ,||
kumāri-kathaṃ,||
sūra-kathaṃ,||
visikhā-kathaṃ,||
kumbha-ṭ-ṭhāna-kathaṃ,||
pubba-peta-kathaṃ,||
nānatta-kathaṃ,||
lok'akkhāyikaṃ,||
samudda-khāyikaṃ,||
iti-bhav-ā-bhava-kathaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

21(38) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

'Na tvaṃ imaṃ Dhamma-Vinayaṃ ājānāsi.|| ||

Ahaṃ imaṃ Dhamma-Vinayaṃ ājānāmi.|| ||

Kiṃ tvaṃ imaṃ Dhamma-Vinayaṃ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṃ me, asahitaṃ te —||
pure vacanīyaṃ pacchā avaca.|| ||

Pacchā vacanīyaṃ pure avaca.|| ||

Aviciṇṇan te viparāvattaṃ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

22(39). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṃ dūteyya-pahiṇa-gamanānuyogaṃ anuyuttā viharanti,||
seyyath'īdaṃ:|| ||

Raññaṃ,||
rāja-mahāmattāṇaṃ,||
khattiyānaṃ,||
brāhmaṇānaṃ,||
gahapatikānaṃ,||
kumārānaṃ:|| ||

'Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṃ hara.|| ||

Amutra idaṃ āharā' ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

23(40). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṃ nijigiṃsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

 

§

 

24(41). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Aṅgaṃ,||
nimittaṃ,||
uppātaṃ,||
supiṇaṃ,||
lakkhaṇaṃ,||
mūsika-c-chinnaṃ,||
aggi-homaṃ,||
dabbi-homaṃ,||
thusa-homaṃ,||
kaṇa-homaṃ,||
taṇḍula-homaṃ,||
sappi-homaṃ,||
tela-homaṃ,||
mukha-homaṃ,||
lohita-homaṃ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṃ,||
sara-parittānaṃ,||
miga-cakkaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

25(42)2. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Maṇi-lakkhaṇaṃ,||
daṇḍa-lakkhaṇaṃ,||
vattha-lakkhaṇaṃ,||
asi-lakkhaṇaṃ,||
usu-lakkhaṇaṃ,||
dhanu-lakkhaṇaṃ,||
āyudha-lakkhaṇaṃ,||
itthi-lakkhaṇaṃ,||
purisa-lakkhaṇaṃ,||
kumāra-lakkhaṇaṃ,||
kumāri-lakkhaṇaṃ,||
dāsa-lakkhaṇaṃ,||
dāsi-lakkhaṇaṃ,||
hatthi-lakkhaṇaṃ,||
assa-lakkhaṇaṃ,||
mahisa-lakkhaṇaṃ,||
usabha-lakkhaṇaṃ,||
go-lakkhaṇaṃ,||
aja-lakkhaṇaṃ,||
meṇḍa-lakkhaṇaṃ,||
kukkuṭa-lakkhaṇaṃ,||
vaṭṭaka-lakkhaṇaṃ,||
godhā-lakkhaṇaṃ,||
kaṇṇikā-lakkhaṇaṃ,||
kacchapa-lakkhaṇaṃ,||
miga-lakkhaṇaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

26(43). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti,||
seyyath'īdaṃ:|| ||

Raññaṃ niyyānaṃ bhavissati.|| ||

Raññaṃ aniyyānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Bāhirānaṃ raññaṃ upayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ apayānaṃ bhavissati.|| ||

Abbhantarānaṃ raññaṃ jayo bhavissati.|| ||

Bāhirānaṃ raññaṃ parājayo bhavissati.|| ||

Bāhirānaṃ raññaṃ jayo bhavissati.|| ||

Abbhantarānaṃ raññaṃ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

27(44). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti||
seyyath'īdaṃ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṃ||
uggamanaṃ||
ogamanaṃ||
saṅkilesaṃ||
vodānaṃ bhavissati.|| ||

Evaṃ-vipāko canda-g-gāho bhavissati.|| ||

Evaṃ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṃ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriyānaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ vipākaṃ nakkhattāṇaṃ patha-gamanaṃ bhavissati.|| ||

Evaṃ-vipākaṃ nakkhattāṇaṃ uppatha-gamanaṃ bhavissati.|| ||

Evaṃ-vipāko ukkā-pāto bhavissati.|| ||

Evaṃ-vipāko disā-ḍāho bhavissati.|| ||

Evaṃ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṃ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṃ-vipākaṃ candima-suriya-nakkhattāṇaṃ uggamanaṃ ogamanaṃ saṅkilesaṃ vodānaṃ bhavissati.'|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

28(45). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṃ bhavissati.|| ||

Du-b-bhikkhaṃ bhavissati.|| ||

Khemaṃ bhavissati.|| ||

Bhayaṃ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṃ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṃ,||
kāveyyaṃ,||
lokāyataṃ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

29(46). Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Āvāhanaṃ,||
vivāhanaṃ,||
saṃvadanaṃ,||
vivadanaṃ,||
saṅkiraṇaṃ,||
vikiraṇaṃ,||
subhaga-karaṇaṃ,||
dubbhaga-karaṇaṃ,||
viruddha-gabbha-karaṇaṃ,||
jivhā-nittha-d-danaṃ,||
hanu-saṃhananaṃ,||
hatth-ā-bhijappanaṃ,||
kaṇṇa-jappanaṃ,||
ādāsa-pañhaṃ,||
kumāri-pañhaṃ,||
deva-pañhaṃ,||
ādicc'upaṭṭhānaṃ,||
mahat'upaṭṭhānaṃ,||
abbhujjalanaṃ,||
Sir'avhāyanaṃ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

30(47). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṃ kappenti —||
seyyath'īdaṃ:|| ||

Santi-kammaṃ,||
paṇidhi-kammaṃ,||
bhūta-kammaṃ,||
bhūri-kammaṃ,||
vassa-kammaṃ,||
vossa-kammaṃ,||
vatthu-kammaṃ,||
vatthu-parikiraṇaṃ,||
ācamanaṃ,||
nahāpanaṃ,||
juhanaṃ,||
vamanaṃ,||
virecanaṃ,||
uddha-virecanaṃ,||
adho-virecanaṃ,||
sīsa-virecanaṃ,||
kaṇṇa-telaṃ,||
netta-tappanaṃ,||
natthu-kammaṃ,||
añjanaṃ,||
paccañjanaṃ,||
sālākiyaṃ,||
salla-kattikaṃ,||
dāraka-tikicchā mūla-bhesajjānaṃ,||
anuppadānaṃ,||
osadhīnaṃ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṃ.|| ||

31(48). Sa kho so Kevaḍḍha bhikkhu||
evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīla-saṃvaratto.|| ||

Seyyathā pi Kevaḍḍha khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṃ samanupassati||
yad idaṃ pacca-t-thikato.|| ||

Evam eva kho Kevaḍḍha bhikkhu||
evaṃ sīla-sampanno||
na kuto ci bhayaṃ samanupassati||
yad idaṃ sīla-saṃvaratto.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Kevaḍḍha bhikkhu sīla-sampanno hoti.|| ||

 

§

 

32(49). Kathañ ca Kevaḍḍha bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha Kevaḍḍha bhikkhu cakkhunā rūpaṃ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaratṃ āpajjati.|| ||

Sotena saddaṃ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ||
cakkhu'ndriye saṃvaratṃ āpajjati.|| ||

Ghāṇena gandhaṃ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ ghān'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati ghān'indriyaṃ||
ghān'indriye saṃvaratṃ āpajjati.|| ||

Jivhāya rasaṃ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ jivh'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati jivh'indriyaṃ||
jivh'indriya saṃvaratṃ āpajjati.|| ||

Kāyena phoṭṭhabbaṃ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ kāy'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati kāy'indriyaṃ||
kāy'indriye saṃvaratṃ āpajjati.|| ||

Manasā dhammaṃ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṃ man'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṃ||
tassa saṃvarāya paṭipajjati,||
rakkhati man'indriyaṃ||
man'indriye saṃvaratṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ avyāseka-sukhaṃ paṭisaṃvedeti.|| ||

Evaṃ kho Kevaḍḍha bhikkhu indriyesu gutta-dvāro hoti.|| ||

 

§

 

33(50). Kathañ ca Kevaḍḍha bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Kevaḍḍha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṃ kho Kevaḍḍha bhikkhu sati-sampajaññena samannāgato hoti.|| ||

 

§

 

34(51). Kathañ ca Kevaḍḍha bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi Kevaḍḍha pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho Kevaḍḍha bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṃ kho Kevaḍḍha bhikkhu santuṭṭho hoti.|| ||

 

§

 

35(52). So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṃvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-patthaṃ abbhokāsaṃ palāla-puñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇīdhāya parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

36(53). So abhijjhaṃ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṃ parisodheti.|| ||

Thina-middhaṃ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya anuddhato viharati,||
ajjhattaṃ vūpasanna-citto,||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathī kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

37(54). Seyyathā pi Kevaḍḍha puriso iṇaṃ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṃ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṃ avasiṭṭhaṃ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ.|| ||

Tassa me te kammantā samijjhiṃsu.|| ||

So'haṃ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṃ,||
atthi ca me uttariṃ avasiṭṭhaṃ dārabharaṇāyā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

38(55). Seyyathā pi Kevaḍḍha puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṃ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷha-gilāno,||
bhattaṃ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

40(57). Seyyathā pi Kevaḍḍha puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṃ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṃ vayo" ti.|| ||

So tato-nidānaṃ labhetha pāmujjaṃ,||
adhigacche somanassaṃ.|| ||

41(59). Seyyathā pi Kevaḍḍha puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṅ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṅ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe dāso ahosiṃ anattādhīno parādhīno||
na yena kāmaṅ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṅ gamo" ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ,||
adhigacche somanassaṃ.|| ||

42(60). Seyyathā pi Kevaḍḍha puriso sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjeyya dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So aparena samayena taṃ kantāraṃ nitthareyya,||
sotthinā gāmantaṃ anupāpuṇeyya khemaṃ appaṭibhayaṃ.|| ||

Tassa evam assa:|| ||

"Ahaṃ kho pubbe sadhano sabhogo kantāraddhāna-maggaṃ paṭipajjiṃ dubbhikkhaṃ sappaṭi-bhayaṃ.|| ||

So'mhi etarahi taṃ kantāraṃ nitthiṇṇo,||
sotthinā gāmantaṃ anuppatto khemaṃ appaṭibhayan" ti.|| ||

So tato-nidānaṃ labhetha pāmojjaṃ adhigacche somanassaṃ.|| ||

Evam eva kho Kevaḍḍha bhikkhu,||
yathā iṇaṃ,||
yathā rogaṃ,||
yathā bandhanāgāraṃ,||
yathā dāsavyaṃ,||
yathā kantāraddhāna-maggaṃ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi Kevaḍḍha ānaṇyaṃ,||
yathā ārogyaṃ,||
yathā bandhanā mokkhaṃ,||
yathā bhujissaṃ||
yathā khemanta-bhūmiṃ||
evam eva kho Kevaḍḍha bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

43(61). Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṃ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
pa-s-saddha-kāyo sukhaṃ vedeti,||
sukhino cittaṃ samādhiyati.|| ||

 

§

 

44. So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
[215] paripūreti||
parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

45. Seyyathā pi Kevaḍḍha dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṃsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṃ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.

Yampi Kevaḍḍha bhikkhu vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṃ sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhama-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ viveka-jena pīti-sukhena||
abhisanteti||
parisanneti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṃ hoti.|| ||

Idam pi'ssa hoti samādhismiṃ.

46. Puna ca paraṃ Kevaḍḍha bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhi-jaṃ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.

47. Seyyathā pi Kevaḍḍha udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṃ,||
na dakkhiṇāya disāya udakassa āya-mukhaṃ,||
na pacchi-māya disāya udakassa āya-mukhaṃ,||
na uttarāya disāya udakassa āya-mukhaṃ,||
devo ca na kālena kālaṃ sammā dhāraṃ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṃ assa -|| ||

Evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṃ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

Yampi Kevaḍḍha bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiya-j-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṃ pīti-sukhena apphutaṃ hoti.|| ||

Idam pi'ssa hoti samādhismiṃ.

48. Puna ca paraṃ Kevaḍḍha bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṃvedeti||
yaṃ taṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

49. Seyyathā pi Kevaḍḍha||
uppaliniyaṃ vā||
paduminiyaṃ vā||
puṇḍarīkiniyaṃ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṃvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni||
yāva caggā||
yāva ca mūlā||
sītena vārinā abhisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

50. Puna ca paraṃ Kevaḍḍha bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-m-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṃ hoti.|| ||

Seyyathā pi Kevaḍḍha puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṃ assa.|| ||

Evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Yampi Kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhosati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.|| ||

Idam pi'ssa hoti samādhismiṃ.

51. Puna ca paraṃ Kevaḍḍha bhikkhu evaṃ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṃ abhinīharati abhininnāmeti.|| ||

So evaṃ pajānāti:|| ||

"Ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhan' ti.|| ||

52. Seyyathā pi Kevaḍḍha maṇi veeriyo subho jātimā aṭṭhaṃso suparikammakato accho vi-p-pasanno anāvilo sabbā-kāra-sampanno,||
tatra'ssa suttaṃ āvutaṃ||
nīlaṃ vā||
pītaṃ vā||
lohitaṃ vā||
odātaṃ vā||
paṇḍusuttaṃ vā.|| ||

Tam enaṃ cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

"Ayaṃ kho maṇi veḷeriyo subho jātimā aṭṭhaṃso suparikammakato,||
accho vi-p-pasanno anāvilo sabbā-kāra-sampanno.|| ||

Tatr'idaṃ suttaṃ āvutaṃ||
nīlaṃ vā||
pītaṃ vā||
lohitaṃ vā||
odātaṃ vā||
paṇḍusuttaṃ vā" ti.|| ||

Evam eva kho Kevaḍḍha bhikkhu evaṃ samāhite citte||
parisuddhe||
pariyodāne||
an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhinnāmeti.|| ||

So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.

53. Yampi Kevaḍḍha bhikkhu evaṃ samāhite citte parisuddhe pariyodāne an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṃ abhinīharati abhinnāmeti.|| ||

So evaṃ pajānāti ayaṃ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṃsana-dhammo.|| ||

Idaṃ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhanti.|| ||

Idam pi'ssa hoti paññāya.

67. So evaṃ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhinīharati abhininnāmeti.|| ||

So 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsavā-samudayo' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati.|| ||

'Bhav'āsavā' pi cittaṃ vimuccati.|| ||

'Avijj'āsavā' pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattayā' ti pajānāti.|| ||

68. Idaṃ vuccati Kevaḍḍha anusāsanī-pāṭihāriyaṃ.|| ||

Imāni kho Kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṃ abhiññā sacchi-katvā paveditāni.

69. Bhūta-pubbaṃ Kevaḍḍha imasmiṃñeva bhikkhu-saṅghe aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atha kho so Kevaḍḍha bhikkhu tathā-rūpaṃ samādhiṃ samāpajji,||
yathā samāhite citte devayāniyo Maggo pātu-r-ahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena cātu-m-mahārājikā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā cātu-m-mahārājike deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū" ti?|| ||

Evaṃ vutte Kevaḍḍha cātu-m-mahārājikā devā taṃ bhikkhuṃ [216] etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Cattāro Mahārājāno amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

70. Atha kho so Kevaḍḍha bhikkhu yena Cattāro Mahārājāno ten'upasaṅkami.|| ||

Upasaṅkamitvā cattāro mahārājo etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?.

71. Evaṃ vutte Kevaḍḍha Cattāro Mahārājāno taṃ bhikkhuṃ etad avocuṃ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ?|| ||

Paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti.|| ||

Atthi kho bhikkhu Tāvatiṃsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhenti,||
seyyath'īdaṃ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

72. Atha kho so Kevaḍḍha bhikkhu yena Tāvatiṃsā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tāvatiṃse deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha Tāvatiṃsā devā taṃ bhikkhuṃ etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknti,||
seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṃ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

So kho jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

73. [217] atha kho so Kevaḍḍha bhikkhu yena Sakko devānaṃ Indo ten'upasaṅkami.|| ||

Upasaṅkamitvā sakkaṃ devānam indaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti: evaṃ vutte Kevaḍḍha Sakko devānaṃ Indo taṃ bhikkhuṃ etad avocu: aham pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknanati,||
seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṃ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

74. Atha kho so Kevaḍḍha bhikkhu yena Tāvatiṃsā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tāvatiṃse deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha Tāvatiṃsā devā taṃ bhikkhuṃ etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknti,||
seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṃ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

So kho jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

[BJT Page 530]

75. Atha kho so Kevaḍḍha,||
bhikkhu yena suyāmo deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā suyāmaṃ deva-puttaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha,||
suyāmo deva-putto taṃ bhikkhuṃ etad avoca: aham pi kho bhikkhu na jānāmi.|| ||

Yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: [218] paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

76. Atha kho so Kevaḍḍha,||
bhikkhu yena Tusitā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tusite deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha Tusitā devā taṃ bhikkhuṃ etad avocuṃ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu sanTusito nāma deva-putto amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṃ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

77. Atha kho so Kevaḍḍha,||
bhikkhu yena sanTusito nāma deva-putto ten'upasaṅkhami.|| ||

Upasaṅkamitvā santusitaṃ deva-puttaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṃ vutte Kevaḍḍha sanTusito deva-putto taṃ bhikkhuṃ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanati,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'ti.

78. Atha kho so Kevaḍḍha,||
bhikkhu yena nimmānaratī devā ten'upasaṅkami.|| ||

Upasaṅkamitvā nimmānaratī deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

[219] evaṃ vutte Kevaḍḍha nimmānaratī devā taṃ bhikkhuṃ etad avocuṃ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu sunimmito nāma deva-putto amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṃ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

79. Atha kho so Kevaḍḍha,||
bhikkhu yena sunimmito deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā sunimmitaṃ deva-puttaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha sunimmito deva-putto taṃ bhikkhuṃ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Paranimmita-vasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'tī.

80. Atha kho so kevaḍḍa,||
bhikkhu yena Paranimmita-vasavattī devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Paranimmita-vasavattī deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha Paranimmita-vasavattī devā taṃ bhikkhuṃ etad avocuṃ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu vasavattī nāma deva-putto amhehi abhikkannataro ca paṇitaro ca.|| ||

So kho etaṃ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

81. Atha kho so Kevaḍḍha,||
bhikkhu yena vasavattī deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā vasavattiṃ [220] deva-puttaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṃ vutte Kevaḍḍha vasavatti deva-putto taṃ bhikkhuṃ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu brahma-kāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṃ jāneyyuṃ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

82. Atha kho so Kevaḍḍha,||
bhikkhu tathā-rūpaṃ samādhiṃ samāpajji yathā samāhite citte brāhmayāniyo Maggo pātarahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena brahma-kāyikā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā brahma-kāyike deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṃ vutte Kevaḍḍha brahma-kāyikā devā taṃ bhikkhuṃ etad avocuṃ: maham pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ,||
paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā1 vasī pitā bhūta-bhavyānaṃ amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṃ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

83. "Kahaṃ pan'Kevaḍḍha etarahi so Mahā-Brahmā" ti?|| ||

"Mayam pi kho bhikkhu na jānāma yattha vā Brahmā yena vā Brahmā yahiṃ vā Brahmā'ti.|| ||

Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātu-bhavati,||
Brahmā pātu-bhavissati.|| ||

Brahmuno h'etaṃ pubba-nimittaṃ pātu-bhāvāya yad idaṃ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

Atha kho so Kevaḍḍha Mahā-Brahmā na cirass'eva [221] pātu-r-ahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena Mahā-Brahmā ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ Mahā-Brahmānaṃ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṃ vutte Kevaḍḍha so Mahā-Brahmā taṃ bhikkhuṃ etad avoca: aham asmi bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti.

84. dutiyam pi kho so Kevaḍḍha,||
bhikkhu taṃ Mahā-Brahmānaṃ etad avocana: na kho'haṃ taṃ Kevaḍḍha evaṃ pucchāmi: tvam asi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti?|| ||

Evañ ca kho ahaṃ taṃ Kevaḍḍha pucchāmi: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

dutiyam pi kho Kevaḍḍha so Mahā-Brahmā taṃ bhikkhuṃ etad avoca: aham asmi bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti.

85. Tatiyam pi kho so Kevaḍḍha,||
bhikkhu taṃ Mahā-Brahmānaṃ etad avocana: na kho'haṃ taṃ Kevaḍḍha evaṃ pucchāmi: tvam asi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti?|| ||

Evañ ca kho ahaṃ taṃ Kevaḍḍha pucchāmi: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.

[BJT Page 536]

86. Atha kho so Kevaḍḍha Mahā-Brahmā taṃ bhikkhuṃ bāhāyaṃ gahetvā eka-m-antaṃ apanetvā taṃ bhikkhuṃ [222] etad avoca: ime kho maṃ bhikkhu brahma-kāyikā devā evaṃ jānanti: n'atthi kiñci brahmuno adiṭṭhaṃ,||
n'atthi kiñci brahmuno aviditaṃ,||
n'atthi kiñci brahmuno asacchi-katanti.|| ||

Tasmāhaṃ tesaṃ sammukhā na vyākāsiṃ.|| ||

Aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Tasmātiha bhikkhu tuyhevetaṃ dukkaṭaṃ tuyhavetaṃ aparaddhaṃ yaṃ tvaṃ taṃ Bhagavantaṃ atisitvā bahiddhā pariyeṭṭhiṃ āpajjasi imassa pañhassa veyyākāraṇāya.|| ||

Gaccha tvaṃ bhikkhu tam eva Bhagavantaṃ upasaṅkamitvā imaṃ pañhaṃ puccha.|| ||

Yathā ca te Bhagavā vyākaroti tathā taṃ dhāreyyāsīti.

87. Atha kho so Kevaḍḍha,||
bhikkhu Seyyathā pi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evam eva kho Brahma-loke annarahito mama purato pātu-r-ahosi.|| ||

Atha kho Kevaḍḍha,||
bhikkhu maṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Kevaḍḍha so bhikkhu maṃ etad avoca: kattha nu kho bhante ime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṃ: paṭhavi-dhātu āpo-dhāta tejo-dhātu vāyo-dhātū' ti?|| ||

88. Evaṃ vutte ahaṃ Kevaḍḍha taṃ bhikkhuṃ etad avoca: bhūta-pubbaṃ bhikkhu sāmuddikā vāṇijā tīra-dassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjho-gāhanti.|| ||

Te a-tīra-dassiniyā nāvāya tiradassiṃ sakuṇaṃ muñcanti.|| ||

So gacchateva puratthimaṃ disaṃ,||
gacchati dakkhiṇaṃ disaṃ,||
gacchati pacchimaṃ disaṃ,||
gacchati uttaraṃ disaṃ,||
gacchati uddhaṃ,||
gacchati anudisaṃ.|| ||

Sace so samantā tīraṃ passati,||
Tathāgatako va1 hoti.|| ||

Sace pana so samantā tīraṃ na passati,||
tam eva nāvaṃ paccāgacchati.|| ||

Evam eva kho tvaṃ bhikkhu yato yāva [223] Brahma-lokā pariyesamāno imassa pañhassa veyyākaraṇaṃ nājjhagā,||
atha mamañ ñeva santike paccāgato.|| ||

Na kho eso bhikkhu pañho evaṃ pucchitabbo: "kattha nu kho bhanto ime catkāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṃ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu' ti?|| ||

Evañ ca kho ese bhikkhu pañho pucchitabbo:

Kattha āpo ca paṭhavī tejo vāyo na gādhati.

Kattha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ,

Katta nāmañca rūpañca asesaṃ uparujjhatīti.

Tatra veyyākaraṇa bhavatī:

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pahaṃ.

Ettha āpo ca paṭhavī tejo vāyo na gādhati.

Ettha dīghañca rassañca aṇuṃ thūlaṃ subhāsubhaṃ.

Ettha nāmañca rūpañca asesaṃ uparujjhati.

Viññāṇassa nirodhena etth'etaṃ uparujjhatīti.

Idam avoca Bhagavā.|| ||

Attamano Kevaḍḍho gahapati-putto Bhagavato bhāsitaṃ abhinandīti.


Contact:
E-mail
Copyright Statement