Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 11

Kevaḍḍha Suttaṁ (Kevatta) Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[211]

[1][bit][pts][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Nāḷandāya viharati||
Pāvārik-Ambavane.|| ||

Atha kho Kevaḍḍho gahapati-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Kevaḍḍho gahapati-putto Bhagavantaṁ etad avoca:|| ||

"Ayaṁ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṁ bhikkhuṁ samādisatu||
yo uttari-manussa-dhammā||
iddhi-pāṭibhāriyaṁ karissati.|| ||

Evāyaṁ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

2. Evaṁ vutte Bhagavā Kevaḍḍhaṁ gahapati-puttaṁ etad avoca:|| ||

"Na kho ahaṁ Kevaḍḍha bhikkhūnaṁ evaṁ Dhammaṁ desemi:|| ||

'Etha tumhe bhikkhave||
gihīnaṁ odāta-vasanānaṁ||
uttari-manussa-dhammā||
iddhi-pāṭihāriyaṁ karothā' ti.

3. Dutiyam pi kho Kevaḍḍho gahapati-putto Bhagavantaṁ etad avoca:|| ||

"Nāhaṁ bhante Bhagavantaṁ dhaṁsemi.|| ||

Api ca evaṁ vadāmi:|| ||

"Ayaṁ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṁ bhikkhuṁ samādisatu||
yo uttari-manussa-dhammā||
[212] iddhi-pāṭibhāriyaṁ karissati.|| ||

Evāyaṁ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

Dutiyam pi kho Bhagavā Kevaḍḍhaṁ gahapati-puttaṁ etad avoca:|| ||

"Na kho ahaṁ Kevaḍḍha bhikkhūnaṁ evaṁ Dhammaṁ desemi:|| ||

'Etha tumhe bhikkhave||
gihīnaṁ odāta-vasanānaṁ||
uttari-manussa-dhammā||
iddhi-pāṭihāriyaṁ karothā' ti.

4. Tatiyam pi kho Kevaḍḍho gahapati-putto Bhagavantaṁ etad avoca:|| ||

"Nāhaṁ bhante Bhagavantaṁ dhaṁsemi.|| ||

Api ca evaṁ vadāmi:|| ||

"Ayaṁ bhante Nāḷandā iddhā c'eva thitā ca,||
bahu-janā ākiṇṇa-manussā,||
Bhagavati abhi-p-pasannā.|| ||

Sādhu bhante Bhagavā||
ekaṁ bhikkhuṁ samādisatu||
yo uttari-manussa-dhammā||
iddhi-pāṭibhāriyaṁ karissati.|| ||

Evāyaṁ Nāḷandā bhiyyoso-mattāya Bhagavati abhippasīdissatī" ti.

 

§

 

5. "Tīṇi kho imāni Kevaḍḍha pāṭihāriyāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.|| ||

Katamāni tīṇi?|| ||

[1] Iddhi-pāṭihāriyaṁ||
[2] ādesanā-pāṭihāriyaṁ.||
[3] anusāsanī-pāṭihāriyaṁ.|| ||

 

§

 

Katamañ ca Kevaḍḍha iddhi-pāṭihāriyaṁ?|| ||

Idha Kevaḍḍha bhikkhu aneka-vihitaṁ iddha-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṁ mahiddhike,||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṁvatteti.|| ||

6. Tam enaṁ aññataro saddho pasanno passati||
taṁ bhikkhuṁ aneka-vihitaṁ||
iddhi-vidhaṁ pacc'anubhonteṁ:|| ||

'Ekam pi hutvā bahudhā bhontaṁ,||
bahudhā pi hutvā ekaṁ bhontaṁ,||
ācībhāvaṁ tiro-bhāvaṁ||
tiro-kuḍḍhaṁ||
tiro-pākāraṁ||
tiro-pabbataṁ||
asajja-mānaṁ gacchantaṁ||
seyyathā pi ākāse,||
paṭhaviyā pi ummujjani-mujjaṁ kārontaṁ||
seyyathā pi [213] udake,||
udake pi abhijja-māne gacchantaṁ||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamantaṁ||
seyyathā pi pakkhī sakuṇo,||
ime pi candima-suriye||
evaṁ mahiddhike||
evaṁ mah-ā-nubhāve pāṇinā||
parimasantaṁ||
parimajjantaṁ,||
yāva Brahma-lokā pi kāyena vasaṁ vattentaṁ.

7. Tam enaṁ so saddho pasanno aññatarassa a-s-saddhassa appasannassa āroceti:|| ||

'Acchariyaṁ vata bho||
abbhutaṁ vata bho||
samaṇassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Amāhaṁ bhikkhuṁ addasaṁ aneka-vihitaṁ iddhi-midhaṁ pacc'anubhontaṁ:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṁ mahiddhike,||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṁvatteti.|| ||

Tamesaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya:|| ||

'Atthi kho bho Gandhārī nāma vijjā.|| ||

Tāya so bhikkhu aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhoti:|| ||

Eko pi hutvā bahudhā hoti,||
bahudhā pi hutvā eko hoti,||
āvībhāvaṁ tiro-bhāvaṁ,||
tiro-kuḍḍaṁ,||
tiro-pākāraṁ,||
tiro-pabbataṁ asajja-māno gacchati,||
seyyathā pi ākāse,||
paṭhaviyā pi ummujja-nimujjaṁ karoti,||
seyyathā pi udake,||
udake pi abhijja-māne gacchati,||
seyyathā pi paṭhaviyaṁ,||
ākāse pi pallaṅkena kamati,||
seyyathā pi pakkhi sakuṇo.|| ||

Ime pi candima-suriye||
evaṁ mahiddhike,||
evaṁ mah-ā-nubhāve||
pāṇinā parāma-sati parimajjati,||
yāva brahma-lokā pi kāyena va saṁvatte' ti.|| ||

Taṁ kiṁ maññasi Kevaḍḍha?|| ||

Api nu so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya" ti?|| ||

"Vadeyya bhante" ti.|| ||

"Imaṁ kho ahaṁ Kevaḍḍha||
iddhi-pāṭihāriye ādīnavaṁ||
sampassamāno iddhi-pāṭihāriyena||
aṭṭiyāmi||
harāyāmi||
jigucchāmi.

 

§

 

8. Katamañ ca Kevaḍḍha ādesanā-pāṭihāriyaṁ?|| ||

Idha Kevaḍḍha bhikkhu||
para-sattāṇaṁ||
para-puggalānaṁ||
cittam pi ādisati||
ceta-sikam pi ādisati||
vitakkitam pi ādisati||
vicāritam pi ādisati:|| ||

'Evam pi te mano,||
ittha pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṁ aññataro saddho pasanno passati taṁ bhikkhuṁ parasantānaṁ||
para-puggalānaṁ||
cittam pi ādisantaṁ||
ceta-sikam pi ādisantaṁ||
vitakkitam pi ādisantaṁ||
vicārit ampi ādisantaṁ:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṁ so saddho pasanno aññatarassa a-s-saddhassa appasannassa āroceti:|| ||

'Acchariyaṁ vata bho||
[214] abbhutaṁ vata bho||
samaṇassa mahiddhi-katā||
mah-ā-nubhāvatā.|| ||

Amāhaṁ bhikkhuṁ addasaṁ para-sattāṇaṁ para-puggalānaṁ||
cittam pi ādisantaṁ||
ceteyitam pi ādisantaṁ||
vitakkitam pi ādisantaṁ||
vicāritam pi ādisantaṁ:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Tam enaṁ so assaddho appasanno taṁ saddhaṁ pasannaṁ evaṁ vadeyya:|| ||

'Atthi kho bho maṇikā nāma vijjā.|| ||

Tāya so bhikkhu para-sattāṇaṁ||
para-puggalānaṁ||
cittam pi ādisati,||
ceta-sikam pi ādisati,||
vitakkitam pi ādisati,||
vicāritam pi ādisati:|| ||

'Evam pi te mano,||
ittham pi te mano,||
iti pi te cittan' ti.|| ||

Taṁ kiṁ maññasi Kevaḍḍha?|| ||

Api nu so assaddho appasanto||
taṁ saddhaṁ pasannaṁ evaṁ vadeyyā" ti?|| ||

"Vadeyya bhante" ti.|| ||

"Imaṁ kho ahaṁ kevaḍḍa||
ādesanā pāṭihāriye ādīnavaṁ sampassamāno||
ādesanā-pāṭihāriyena||
aṭṭiyāmi||
harāyāmi||
jigucchāmi.

 

§

 

9. Katamañ ca Kevaḍḍha anusāsanī-pāṭihāriyaṁ?|| ||

Idha Kevaḍḍha bhikkhu evam anusāsati:|| ||

'Evaṁ vitakketha,||
mā evaṁ vitakkayittha,||
evaṁ manasi-karotha,||
mā evaṁ manasākattha,||
idaṁ pajahatha,||
idaṁ upasampajja viharathā' ti.|| ||

Idam pi vuccati Kevaḍḍha||
anusāsanī-pāṭihāriyaṁ.

10. Puna ca paraṁ Kevaḍḍha||
idha Tathāgato loko uppajjati||
arahaṁ||
Sammā Sambuddho,||
vijjā-caraṇa-sampanno,||
Sugato,||
loka-vidū,||
anuttaro purisa-damma-sārathī,||
Satthā deva-manussānaṁ,||
Buddho,||
Bhagavā.|| ||

So imaṁ lokaṁ||
sa-devakaṁ||
sa-Mārakaṁ||
sa-brahmakaṁ||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ||
sa-deva-manussaṁ||
sayaṁ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṁ deseti||
ādi kalyāṇaṁ||
majjhe kalyāṇaṁ||
pariyosāna-kalyāṇaṁ||
sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ||
parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||

11(29). Taṁ dhammaṁ suṇāti gahapati vā||
gahapati-putto vā||
aññatarasmiṁ vā||
kule paccājāto.|| ||

So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā.|| ||

Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||

Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||

So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya,||
appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||

So evaṁ pabba-jito samāno Pātimokkha-saṁvarat-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||

Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||

Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññena samannāgato santuṭṭho.|| ||

12 (29) Kathañ ca Kevaḍḍha bhikkhu sīla-sampanno hoti?|| ||

Idha Kevaḍḍha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo||
nihita-sattho||
lajjī dayā-panno,||
sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Idam pi'ssa hoti sīlasmiṁ.

Adinn'ādānaṁ pahāya||
adinn'ādānā paṭivirato hoti||
dinn'ādāyī dinna-pāṭikaṅkhī,||
athenena suci-bhūtena attanā virahati.|| ||

Idam pi'ssa hoti sīlasmi.|| ||

Abrahma-cariyaṁ pahāya||
brahma-cārī hoti||
ārā-cārī virato methunā gāma-dhammā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Musā-vādaṁ pahāya||
musā-vādā paṭivirato hoti||
sacca-vādī||
sacca-sandho||
theto paccayiko avisaṁvādako lokassa.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pisuṇa-vācaṁ pahāya||
pisuṇāya vācāya paṭivirato hoti.|| ||

Ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||

Iti bhinnānaṁ vā||
sandhātā sahitānaṁ vā anuppadātā||
samagg'ārāmo||
samagga-rato||
samagga-nandī||
samagga-karaṇiṁ||
vācaṁ bhāsitā.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Pharusā-vācaṁ pahāya||
pharusāya vācāya paṭivirato hoti||
yā sā vācā neḷā||
kaṇṇa-sukhā||
pemanīyā||
hadayaṁ-gamā||
porī||
bahu-jana-kantā||
bahujāna-manāpā,||
tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Sampha-p-palāpaṁ pahāya||
sampha-p-palāpā paṭivirato hoti||
kāla-vādī||
bhūta-vādī||
attha-vādī||
dhamma-vādī||
vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā||
kālena sāpadesaṁ pariyanta-vatiṁ attha-sañhitaṁ.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhatatiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Āmaka-maṁsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Hatthi-gavassa-vaḷavā-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||

Dūteyya-paheṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṁsa-kūṭa-māna-kūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāci-yogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākarā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

14 (31) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Mūla-bījaṁ,||
khandha-bījaṁ,||
phalu-bījaṁ,||
agga-bījaṁ,||
bija-bījam eva pañcamaṁ.|| ||

Iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

15(32) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Anna-sannidhiṁ,||
pāna-sannidhiṁ,||
vattha-sannidhiṁ,||
yāna-sannidhiṁ,||
sayana-sannidhiṁ,||
gandha-sannidhiṁ,||
āmisa-sannidhiṁ.|| ||

Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlassamiṁ.|| ||

16(33). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visuka-dassanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Naccaṁ,||
gītaṁ,||
vāditaṁ,||
pekkhaṁ,||
akkhātaṁ,||
pāṇissaraṁ,||
vetālaṁ,||
kumbha-thūnaṁ,||
Sobha-nagarakaṁ,||
caṇḍālaṁ,||
vaṁsaṁ,||
dhopanaṁ,||
hatthi-yuddhaṁ,||
assa-yuddhaṁ,||
mahisa-yuddhaṁ,||
usabha-yuddhaṁ,||
aja-yuddhaṁ,||
meṇḍaka-yuddhaṁ,||
kukkuṭa-yuddhaṁ,||
vaṭṭaka-yuddhaṁ,||
daṇḍa-yuddhaṁ,||
muṭṭhi-yuddhaṁ,||
nibbuddhaṁ||
uyyodhikaṁ||
balaggaṁ||
senā-byūhaṁ||
aṇīka-dassanaṁ.|| ||

Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

17(34). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-p-pamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Aṭṭha-padaṁ,||
dasa-padaṁ,||
ākāsaṁ,||
parihāra-pathaṁ,||
sannikaṁ,||
khalikaṁ,||
ghaṭikaṁ,||
salāka-hatthaṁ,||
akkhaṁ,||
paṅgacīraṁ,||
vaṅkakaṁ,||
mokkha-cikaṁ,||
ciṅgulikaṁ,||
pattāḷhakaṁ,||
rathakaṁ,||
dhanukaṁ,||
akkharikaṁ,||
manesikaṁ,||
yathā-vajjaṁ.|| ||

Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

18(35). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Āsandiṁ,||
pallaṅkaṁ,||
gonakaṁ,||
cittakaṁ,||
paṭikaṁ,||
paṭalikaṁ,||
tūlikaṁ,||
vikatikaṁ,||
udda-lomiṁ,||
ekanta-lomiṁ,||
kaṭṭhissaṁ,||
koseyyaṁ,||
kuttakaṁ,||
hatth'attharaṁ,||
ass'attharaṁ,||
rath'attharaṁ,||
ajina-p-paveṇiṁ,||
kādali-miga-pavara-pacc'attharaṇaṁ,||
sa-uttara-c-chadaṁ,||
ubhato-lohita-kūpadhānaṁ.|| ||

Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

19(36). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Ucchādanaṁ,||
parimaddanaṁ,||
nahāpanaṁ,||
sambāhanaṁ,||
ādāsaṁ,||
añjanaṁ,||
mālā-vilepanaṁ,||
mukkha-cuṇṇakaṁ,||
mukhale-panaṁ,||
hattha-bandhaṁ,||
sikhā-bandhaṁ,||
daṇḍakaṁ,||
nāḷikaṁ,||
khaggaṁ,||
chattaṁ,||
citrūpāhanaṁ,||
uṇahīsaṁ,||
maṇiṁ,||
vāla-vījaniṁ,||
odātāni,||
vatthāni,||
dīgha-dasāni.|| ||

Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

20(37). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Rāja-kathaṁ,||
cora-kathaṁ,||
mahāmatta-kathaṁ,||
senā-kathaṁ,||
bhaya-kathaṁ,||
yuddha-kathaṁ,||
anna-kathaṁ,||
pāna-kathaṁ,||
vattha-kathaṁ,||
sayana-kathaṁ,||
mālā-kathaṁ,||
gandha-kathaṁ,||
ñāti-kathaṁ,||
yāna-kathaṁ,||
gāma-kathaṁ,||
nigama-kathaṁ,||
nagara-kathaṁ,||
jana-pada-kathaṁ,||
itthi-kathaṁ,||
purisa-kathaṁ,||
kumāra-kathaṁ,||
kumāri-kathaṁ,||
sūra-kathaṁ,||
visikhā-kathaṁ,||
kumbha-ṭ-ṭhāna-kathaṁ,||
pubba-peta-kathaṁ,||
nānatta-kathaṁ,||
lok'akkhāyikaṁ,||
samudda-khāyikaṁ,||
iti-bhav-ā-bhava-kathaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

21(38) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

'Na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||

Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||

Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi?|| ||

Micchā-paṭipanno tvam asi.|| ||

Aham asmi sammā-paṭipanno||
— Sahitaṁ me, asahitaṁ te —||
pure vacanīyaṁ pacchā avaca.|| ||

Pacchā vacanīyaṁ pure avaca.|| ||

Aviciṇṇan te viparāvattaṁ —||
āropito te vādo.|| ||

Niggahīto tvam asi —||
cara vāda-p-pamokkhāya.|| ||

Nibbeṭhehi vā sace pahosī' ti.|| ||

Iti vā iti eva-rūpāya viggahika-kathāya paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

22(39). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāti bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||

Raññaṁ,||
rāja-mahāmattāṇaṁ,||
khattiyānaṁ,||
brāhmaṇānaṁ,||
gahapatikānaṁ,||
kumārānaṁ:|| ||

'Idha gaccha.|| ||

Amutrā-gaccha.|| ||

Idaṁ hara.|| ||

Amutra idaṁ āharā' ti.|| ||

Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

23(40). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti||
lapakā ca||
nemittikā ca||
nippesikā ca||
lābhena ca lābhaṁ nijigiṁsitāro.|| ||

Iti eva-rūpā kuhana-lapanā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

 

§

 

24(41). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Aṅgaṁ,||
nimittaṁ,||
uppātaṁ,||
supiṇaṁ,||
lakkhaṇaṁ,||
mūsika-c-chinnaṁ,||
aggi-homaṁ,||
dabbi-homaṁ,||
thusa-homaṁ,||
kaṇa-homaṁ,||
taṇḍula-homaṁ,||
sappi-homaṁ,||
tela-homaṁ,||
mukha-homaṁ,||
lohita-homaṁ,||
aṅga-vijjā,||
vatthu-vijjā,||
khatta-vijjā,||
siva-vijjā,||
bhūta-vijjā,||
bhuri-vijjā,||
ahi-vijjā,||
visa-vijjā,||
vicchika-vijjā,||
mūsika-vijjā,||
sakuṇa-vijjā,||
vāyasa-vijjā,||
pakkajjhānaṁ,||
sara-parittānaṁ,||
miga-cakkaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

25(42)2. Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Maṇi-lakkhaṇaṁ,||
daṇḍa-lakkhaṇaṁ,||
vattha-lakkhaṇaṁ,||
asi-lakkhaṇaṁ,||
usu-lakkhaṇaṁ,||
dhanu-lakkhaṇaṁ,||
āyudha-lakkhaṇaṁ,||
itthi-lakkhaṇaṁ,||
purisa-lakkhaṇaṁ,||
kumāra-lakkhaṇaṁ,||
kumāri-lakkhaṇaṁ,||
dāsa-lakkhaṇaṁ,||
dāsi-lakkhaṇaṁ,||
hatthi-lakkhaṇaṁ,||
assa-lakkhaṇaṁ,||
mahisa-lakkhaṇaṁ,||
usabha-lakkhaṇaṁ,||
go-lakkhaṇaṁ,||
aja-lakkhaṇaṁ,||
meṇḍa-lakkhaṇaṁ,||
kukkuṭa-lakkhaṇaṁ,||
vaṭṭaka-lakkhaṇaṁ,||
godhā-lakkhaṇaṁ,||
kaṇṇikā-lakkhaṇaṁ,||
kacchapa-lakkhaṇaṁ,||
miga-lakkhaṇaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

26(43). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti,||
seyyath'īdaṁ:|| ||

Raññaṁ niyyānaṁ bhavissati.|| ||

Raññaṁ aniyyānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Bāhirānaṁ raññaṁ upayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ apayānaṁ bhavissati.|| ||

Abbhantarānaṁ raññaṁ jayo bhavissati.|| ||

Bāhirānaṁ raññaṁ parājayo bhavissati.|| ||

Bāhirānaṁ raññaṁ jayo bhavissati.|| ||

Abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||

Iti imassa jayo bhavissati.|| ||

Imassa parājayo bhavissati.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

27(44). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti||
seyyath'īdaṁ:|| ||

Canda-g-gāho bhavissati.|| ||

Suriya-g-gāho bhavissati.|| ||

Nakkhatta-g-gāho bhavissati.|| ||

Candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Ukkā-pāto bhavissati.|| ||

Disā-ḍāho bhavissati.|| ||

Bhūmi-cālo bhavissati.|| ||

Deva-dundubhi bhavissati.|| ||

Candima-suriya-nakkhattāṇaṁ||
uggamanaṁ||
ogamanaṁ||
saṅkilesaṁ||
vodānaṁ bhavissati.|| ||

Evaṁ-vipāko canda-g-gāho bhavissati.|| ||

Evaṁ-vipāko suriya-g-gāho bhavissati.|| ||

Evaṁ-vipāko nakkhatta-g-gāho bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ vipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||

Evaṁ-vipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||

Evaṁ-vipāko ukkā-pāto bhavissati.|| ||

Evaṁ-vipāko disā-ḍāho bhavissati.|| ||

Evaṁ-vipāko bhūmi-cālo bhavissati.|| ||

Evaṁ-vipāko deva-dundūbhi bhavissati.|| ||

Evaṁ-vipākaṁ candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.'|| ||

Iti vā eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

28(45). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Su-b-buṭṭhikā bhavissati.|| ||

Du-b-buṭṭhikā bhavissati,||
subhikkhaṁ bhavissati.|| ||

Du-b-bhikkhaṁ bhavissati.|| ||

Khemaṁ bhavissati.|| ||

Bhayaṁ bhavissati.|| ||

Rogo bhavissati.|| ||

Ārogyaṁ bhavissati.|| ||

Muddā,||
gaṇanā,||
saṅkhānaṁ,||
kāveyyaṁ,||
lokāyataṁ.

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

29(46). Yathā pana pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Āvāhanaṁ,||
vivāhanaṁ,||
saṁvadanaṁ,||
vivadanaṁ,||
saṅkiraṇaṁ,||
vikiraṇaṁ,||
subhaga-karaṇaṁ,||
dubbhaga-karaṇaṁ,||
viruddha-gabbha-karaṇaṁ,||
jivhā-nittha-d-danaṁ,||
hanu-saṁhananaṁ,||
hatth-ā-bhijappanaṁ,||
kaṇṇa-jappanaṁ,||
ādāsa-pañhaṁ,||
kumāri-pañhaṁ,||
deva-pañhaṁ,||
ādicc'upaṭṭhānaṁ,||
mahat'upaṭṭhānaṁ,||
abbhujjalanaṁ,||
Sir'avhāyanaṁ.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

30(47). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya||
micchā ājīvena||
jīvikaṁ kappenti —||
seyyath'īdaṁ:|| ||

Santi-kammaṁ,||
paṇidhi-kammaṁ,||
bhūta-kammaṁ,||
bhūri-kammaṁ,||
vassa-kammaṁ,||
vossa-kammaṁ,||
vatthu-kammaṁ,||
vatthu-parikiraṇaṁ,||
ācamanaṁ,||
nahāpanaṁ,||
juhanaṁ,||
vamanaṁ,||
virecanaṁ,||
uddha-virecanaṁ,||
adho-virecanaṁ,||
sīsa-virecanaṁ,||
kaṇṇa-telaṁ,||
netta-tappanaṁ,||
natthu-kammaṁ,||
añjanaṁ,||
paccañjanaṁ,||
sālākiyaṁ,||
salla-kattikaṁ,||
dāraka-tikicchā mūla-bhesajjānaṁ,||
anuppadānaṁ,||
osadhīnaṁ,||
paṭimokkho.|| ||

Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||

Idam pi'ssa hoti sīlasmiṁ.|| ||

31(48). Sa kho so Kevaḍḍha bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvaratto.|| ||

Seyyathā pi Kevaḍḍha khattiyo muddhā-vasitto nihata-paccāmitto||
na kuto ci bhayaṁ samanupassati||
yad idaṁ pacca-t-thikato.|| ||

Evam eva kho Kevaḍḍha bhikkhu||
evaṁ sīla-sampanno||
na kuto ci bhayaṁ samanupassati||
yad idaṁ sīla-saṁvaratto.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho Kevaḍḍha bhikkhu sīla-sampanno hoti.|| ||

 

§

 

32(49). Kathañ ca Kevaḍḍha bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha Kevaḍḍha bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ||
abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Sotena saddaṁ sutvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ||
cakkhu'ndriye saṁvaratṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ||
ghān'indriye saṁvaratṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ||
jivh'indriya saṁvaratṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ||
kāy'indriye saṁvaratṁ āpajjati.|| ||

Manasā dhammaṁ viññāya||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā||
pāpakā||
akusalā dhammā anvāssaveyyuṁ||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ||
man'indriye saṁvaratṁ āpajjati.|| ||

So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ avyāseka-sukhaṁ paṭisaṁvedeti.|| ||

Evaṁ kho Kevaḍḍha bhikkhu indriyesu gutta-dvāro hoti.|| ||

 

§

 

33(50). Kathañ ca Kevaḍḍha bhikkhu sati-sampajaññena samannāgato hoti?|| ||

Idha Kevaḍḍha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Alokite vilokite sampajāna-kārī hoti.|| ||

Samiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭi-patta-cīvara-dhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passāva-kamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṁ kho Kevaḍḍha bhikkhu sati-sampajaññena samannāgato hoti.|| ||

 

§

 

34(51). Kathañ ca Kevaḍḍha bhikkhu santuṭṭho hoti?|| ||

Idha mahā-rāja bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena||
kucchi-parihāriyena piṇḍa-pātena,||
so yena yen'eva pakkamati samādāy'eva pakkamati.|| ||

Seyyathā pi Kevaḍḍha pakkhī sakuṇo||
yena yen'eva ḍeti sa-patta-bhāro va ḍeti,||
evam eva kho Kevaḍḍha bhikkhu santuṭṭho hoti||
kāya-parihāriyena cīvarena kucchi-parihāriyena piṇḍ-apātena,||
so yena yen'eva pakkamati samādāyeva pakkamati.|| ||

Evaṁ kho Kevaḍḍha bhikkhu santuṭṭho hoti.|| ||

 

§

 

35(52). So iminā ca ariyena sīla-k-khandhena samannāgato,||
iminā ca ariyena indriya-saṁvarena samannāgato,||
iminā ca ariyena sati-sampajaññena samannāgato,||
imāya ca ariyāya santuṭṭhiyā samannāgato,||
vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||

So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇīdhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||

36(53). So abhijjhaṁ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti.|| ||

Vyāpāda-padosaṁ pahāya||
avyāpanna-citto viharati,||
sabba-pāṇa-bhūta-hitānukampi,||
vyāpāda-padosā cittaṁ parisodheti.|| ||

Thina-middhaṁ pahāya||
vigata-thina-middho viharati,||
āloka-saññī sato sampajāno,||
thina-middhā cittaṁ parisodheti.|| ||

Uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanna-citto,||
uddhacca-kukkuccā cittaṁ parisodheti.|| ||

Vici-kicchaṁ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathī kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||

37(54). Seyyathā pi Kevaḍḍha puriso iṇaṁ ādāya kammante payojeyya,||
tassa te kammantā samijjheyyuṁ,||
so yāni ca porāṇāni iṇa-mūlāni||
tāni ca vyantī-kareyya,||
siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||

Tassa me te kammantā samijjhiṁsu.|| ||

So'haṁ yāni ca poraṇāni iṇa-mūlāni||
tāni ca vyanti akāsiṁ,||
atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

38(55). Seyyathā pi Kevaḍḍha puriso ābādhiko assa dukkhito bāḷha-gilāno,||
bhattaṁ c'assa na c-chādeyya,||
na c'assa kāye balamattā.|| ||

So aparena samayena tamhā ābādhā mucceyya,||
bhattañ c'assa chādeyya,||
siyā c'assa kāye balamattā.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno,||
bhattaṁ ca me na c-chādesi,||
na ca me āsi kāye balamattā.|| ||

So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||

Atthi ca kāye balamattā" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

40(57). Seyyathā pi Kevaḍḍha puriso bandhanāgāre baddho assa.|| ||

So aparena samayena tamhā bandhanā mucceyya sotthinā avyayena,||
na c'assa kiñ ci bhogānaṁ vayo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe bandhanāgāre baddho ahosiṁ,||
so'mhi etarahi tamhā bandhanā mutto sotthinā avyayena,||
n'atthi ca me kiñ ci bhogānaṁ vayo" ti.|| ||

So tato-nidānaṁ labhetha pāmujjaṁ,||
adhigacche somanassaṁ.|| ||

41(59). Seyyathā pi Kevaḍḍha puriso dāso assa anatta-dhīno parādhīno||
na yena kāmaṇ gamo.|| ||

So aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno||
na yena kāmaṇ gamo,||
so'mhi etarahi tamhā dāsavyā mutto attādhīno aparādhīno bhujisso||
yena kāmaṇ gamo" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ,||
adhigacche somanassaṁ.|| ||

42(60). Seyyathā pi Kevaḍḍha puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So aparena samayena taṁ kantāraṁ nitthareyya,||
sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ.|| ||

Tassa evam assa:|| ||

"Ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||

So'mhi etarahi taṁ kantāraṁ nitthiṇṇo,||
sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||

So tato-nidānaṁ labhetha pāmojjaṁ adhigacche somanassaṁ.|| ||

Evam eva kho Kevaḍḍha bhikkhu,||
yathā iṇaṁ,||
yathā rogaṁ,||
yathā bandhanāgāraṁ,||
yathā dāsavyaṁ,||
yathā kantāraddhāna-maggaṁ,||
ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||

Seyyathā pi Kevaḍḍha ānaṇyaṁ,||
yathā ārogyaṁ,||
yathā bandhanā mokkhaṁ,||
yathā bhujissaṁ||
yathā khemanta-bhūmiṁ||
evam eva kho Kevaḍḍha bhikkhu||
ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||

43(61). Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

 

§

 

44. So vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisandeti||
parisandeti||
[215] paripūreti||
parippharati.|| ||

N'āssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

45. Seyyathā pi Kevaḍḍha dakkho nahāpako vā||
nahāpakantevāsī vā||
kaṁsa-thāle nahānīya-cuṇṇāni ākiritvā udakena paripphosakaṁ paripphosakaṁ sanneyya,||
sā'ssa nahānīya-piṇḍi||
sinehānugatā||
sineha-paretā||
santara-bāhirā phuṭā sinehena||
na ca paggharaṇīi;
evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṁ viveka-jena pīti-sukhena abhisandeti parisandeti paripūreti parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.

Yampi Kevaḍḍha bhikkhu vivicc'eva kāmehi||
vivicca akusalehi kammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhama-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ viveka-jena pīti-sukhena||
abhisanteti||
parisanneti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa viveka-jena pīti-sukhena apphuṭaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.

46. Puna ca paraṁ Kevaḍḍha bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ samādhi-jaṁ pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.

47. Seyyathā pi Kevaḍḍha udaka-rahado ubbhidodako,||
tassa nev'assa puratthimāya disāya udakassa āya-mukhaṁ,||
na dakkhiṇāya disāya udakassa āya-mukhaṁ,||
na pacchi-māya disāya udakassa āya-mukhaṁ,||
na uttarāya disāya udakassa āya-mukhaṁ,||
devo ca na kālena kālaṁ sammā dhāraṁ anupaveccheyya,||
atha kho tamhā ca udaka-rahadā sītā vāridhārā ubbhijjitvā tam eva udaka-rahadaṁ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya,||
nāssa kiñci sabbā-vato udaka-rahadassa vārinā sītena apphuṭaṁ assa -|| ||

Evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṁ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||

Yampi Kevaḍḍha bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiya-j-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ samādhijena pīti-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa samādhi-jaṁ pīti-sukhena apphutaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.

48. Puna ca paraṁ Kevaḍḍha bhikkhu pītiyā ca virāgā||
upekkhako ca viharati||
sato sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yaṁ taṁ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī' ti||

tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

49. Seyyathā pi Kevaḍḍha||
uppaliniyaṁ vā||
paduminiyaṁ vā||
puṇḍarīkiniyaṁ vā||
appekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni||
udake saṁvyūḷhāni||
udakānuggatāni||
anto-nimuggā-posīni tāni||
yāva caggā||
yāva ca mūlā||
sītena vārinā abhisannāni,||
parisannāni,||
paripūrāni,||
paripphuṭāni.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

50. Puna ca paraṁ Kevaḍḍha bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ attha-gamā||
adukkha-m-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ nippītikena-sukhena||
abhisandeti||
parisandeti||
paripūreti||
parippharati.|| ||

Nāssa kiñci sabbā-vato kāyassa nippītikena sukhena apphutaṁ hoti.|| ||

Seyyathā pi Kevaḍḍha puriso odātena vatthena sasīsaṁ pārupitvā nisinno assa,||
nāssa kiñci sabbā-vato kāyassa odātena vatthena apphuṭaṁ assa.|| ||

Evam eva kho Kevaḍḍha bhikkhu imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

Yampi Kevaḍḍha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhosati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||

So imam eva kāyaṁ parisuddhena cetasā pariyodātena pharitvā nisinno hoti.|| ||

Nāssa kiñci sabbā-vato kāyassa parisuddhena cetasā pariyodātena apphuṭaṁ hoti.|| ||

Idam pi'ssa hoti samādhismiṁ.

51. Puna ca paraṁ Kevaḍḍha bhikkhu evaṁ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigatupakkilese mudu-bhūte kammaniye ṭhite ānejjappatte||
ñāṇa-dassanāya cittaṁ abhinīharati abhininnāmeti.|| ||

So evaṁ pajānāti:|| ||

"Ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummāsūpacayo anicc-ucchādana-parimaddana-bhedana-viddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhan' ti.|| ||

52. Seyyathā pi Kevaḍḍha maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato accho vi-p-pasanno anāvilo sabbā-kāra-sampanno,||
tatra'ssa suttaṁ āvutaṁ||
nīlaṁ vā||
pītaṁ vā||
lohitaṁ vā||
odātaṁ vā||
paṇḍusuttaṁ vā.|| ||

Tam enaṁ cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

"Ayaṁ kho maṇi veḷeriyo subho jātimā aṭṭhaṁso suparikammakato,||
accho vi-p-pasanno anāvilo sabbā-kāra-sampanno.|| ||

Tatr'idaṁ suttaṁ āvutaṁ||
nīlaṁ vā||
pītaṁ vā||
lohitaṁ vā||
odātaṁ vā||
paṇḍusuttaṁ vā" ti.|| ||

Evam eva kho Kevaḍḍha bhikkhu evaṁ samāhite citte||
parisuddhe||
pariyodāne||
an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṁ abhinīharati abhinnāmeti.|| ||

So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.

53. Yampi Kevaḍḍha bhikkhu evaṁ samāhite citte parisuddhe pariyodāne an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte ñāṇa-dassanāya cittaṁ abhinīharati abhinnāmeti.|| ||

So evaṁ pajānāti ayaṁ kho me kāyo rūpī cātum-mahā-bhūtiko mātā-pettika-sambhavo odana-kummās-ūpacayo anicc'ucchādana-parimaddanabhedanaviddhaṁsana-dhammo.|| ||

Idaṁ ca pana me viññāṇaṁ ettha sitaṁ ettha paṭibaddhanti.|| ||

Idam pi'ssa hoti paññāya.

67. So evaṁ samāhite citte||
parisuddhe||
pariyodāte||
an-aṅgaṇe vigat'ūpakkilese mudu-bhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhinīharati abhininnāmeti.|| ||

So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ dukkha-nirodh-agāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsavā-samudayo' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti.|| ||

'Ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati.|| ||

'Bhav'āsavā' pi cittaṁ vimuccati.|| ||

'Avijj'āsavā' pi cittaṁ vimuccati.|| ||

Vimuttasmiṁ vimuttam iti ñāṇaṁ hoti.|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattayā' ti pajānāti.|| ||

68. Idaṁ vuccati Kevaḍḍha anusāsanī-pāṭihāriyaṁ.|| ||

Imāni kho Kevaḍḍha tīṇi pāṭihāriyāni mayā sayaṁ abhiññā sacchi-katvā paveditāni.

69. Bhūta-pubbaṁ Kevaḍḍha imasmiṁñeva bhikkhu-saṅghe aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: kattha nu kho ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atha kho so Kevaḍḍha bhikkhu tathā-rūpaṁ samādhiṁ samāpajji,||
yathā samāhite citte devayāniyo Maggo pātu-r-ahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena cātu-m-mahārājikā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā cātu-m-mahārājike deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū" ti?|| ||

Evaṁ vutte Kevaḍḍha cātu-m-mahārājikā devā taṁ bhikkhuṁ [216] etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Cattāro Mahārājāno amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

70. Atha kho so Kevaḍḍha bhikkhu yena Cattāro Mahārājāno ten'upasaṅkami.|| ||

Upasaṅkamitvā cattāro mahārājo etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti?.

71. Evaṁ vutte Kevaḍḍha Cattāro Mahārājāno taṁ bhikkhuṁ etad avocuṁ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ?|| ||

Paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātūti.|| ||

Atthi kho bhikkhu Tāvatiṁsā nāma devā amhehi abhikkantatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhenti,||
seyyath'īdaṁ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

72. Atha kho so Kevaḍḍha bhikkhu yena Tāvatiṁsā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tāvatiṁse deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha Tāvatiṁsā devā taṁ bhikkhuṁ etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknti,||
seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṁ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

So kho jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

73. [217] atha kho so Kevaḍḍha bhikkhu yena Sakko devānaṁ Indo ten'upasaṅkami.|| ||

Upasaṅkamitvā sakkaṁ devānam indaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti: evaṁ vutte Kevaḍḍha Sakko devānaṁ Indo taṁ bhikkhuṁ etad avocu: aham pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknanati,||
seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṁ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

74. Atha kho so Kevaḍḍha bhikkhu yena Tāvatiṁsā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tāvatiṁse deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha Tāvatiṁsā devā taṁ bhikkhuṁ etad avocu: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujknti,||
seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Sakko nāma devānaṁ Indo amhehi abhikkannataro ca paṇītataro ca.|| ||

So kho jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ paṭhavi-dhātu tejo-dhātu vāyo-dhātū'ti.

[BJT Page 530]

75. Atha kho so Kevaḍḍha,||
bhikkhu yena suyāmo deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā suyāmaṁ deva-puttaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha,||
suyāmo deva-putto taṁ bhikkhuṁ etad avoca: aham pi kho bhikkhu na jānāmi.|| ||

Yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: [218] paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Tusitā nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

76. Atha kho so Kevaḍḍha,||
bhikkhu yena Tusitā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Tusite deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha Tusitā devā taṁ bhikkhuṁ etad avocuṁ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu sanTusito nāma deva-putto amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṁ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

77. Atha kho so Kevaḍḍha,||
bhikkhu yena sanTusito nāma deva-putto ten'upasaṅkhami.|| ||

Upasaṅkamitvā santusitaṁ deva-puttaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṁ vutte Kevaḍḍha sanTusito deva-putto taṁ bhikkhuṁ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu nimmānaratī nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanati,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'ti.

78. Atha kho so Kevaḍḍha,||
bhikkhu yena nimmānaratī devā ten'upasaṅkami.|| ||

Upasaṅkamitvā nimmānaratī deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

[219] evaṁ vutte Kevaḍḍha nimmānaratī devā taṁ bhikkhuṁ etad avocuṁ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu sunimmito nāma deva-putto amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṁ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

79. Atha kho so Kevaḍḍha,||
bhikkhu yena sunimmito deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā sunimmitaṁ deva-puttaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha sunimmito deva-putto taṁ bhikkhuṁ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Paranimmita-vasavattī nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu'tī.

80. Atha kho so kevaḍḍa,||
bhikkhu yena Paranimmita-vasavattī devā ten'upasaṅkami.|| ||

Upasaṅkamitvā Paranimmita-vasavattī deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha Paranimmita-vasavattī devā taṁ bhikkhuṁ etad avocuṁ: mayam pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu vasavattī nāma deva-putto amhehi abhikkannataro ca paṇitaro ca.|| ||

So kho etaṁ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

81. Atha kho so Kevaḍḍha,||
bhikkhu yena vasavattī deva-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā vasavattiṁ [220] deva-puttaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṁ vutte Kevaḍḍha vasavatti deva-putto taṁ bhikkhuṁ etad avoca: aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu brahma-kāyikā nāma devā amhehi abhikkannatarā ca paṇitatarā ca.|| ||

Te kho etaṁ jāneyyuṁ yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

82. Atha kho so Kevaḍḍha,||
bhikkhu tathā-rūpaṁ samādhiṁ samāpajji yathā samāhite citte brāhmayāniyo Maggo pātarahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena brahma-kāyikā devā ten'upasaṅkami.|| ||

Upasaṅkamitvā brahma-kāyike deve etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū' ti?|| ||

Evaṁ vutte Kevaḍḍha brahma-kāyikā devā taṁ bhikkhuṁ etad avocuṁ: maham pi kho bhikkhu na jānāma yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ,||
paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Atthi kho bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā1 vasī pitā bhūta-bhavyānaṁ amhehi abhikkannataro ca paṇitataro ca.|| ||

So kho etaṁ jāneyya yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.

83. "Kahaṁ pan'Kevaḍḍha etarahi so Mahā-Brahmā" ti?|| ||

"Mayam pi kho bhikkhu na jānāma yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti.|| ||

Api ca bhikkhu yathā nimittā dissanti āloko sañjāyati obhāso pātu-bhavati,||
Brahmā pātu-bhavissati.|| ||

Brahmuno h'etaṁ pubba-nimittaṁ pātu-bhāvāya yad idaṁ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

Atha kho so Kevaḍḍha Mahā-Brahmā na cirass'eva [221] pātu-r-ahosi.|| ||

Atha kho so Kevaḍḍha bhikkhu yena Mahā-Brahmā ten'upasaṅkami.|| ||

Upasaṅkamitvā taṁ Mahā-Brahmānaṁ etad avoca: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

Evaṁ vutte Kevaḍḍha so Mahā-Brahmā taṁ bhikkhuṁ etad avoca: aham asmi bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti.

84. dutiyam pi kho so Kevaḍḍha,||
bhikkhu taṁ Mahā-Brahmānaṁ etad avocana: na kho'haṁ taṁ Kevaḍḍha evaṁ pucchāmi: tvam asi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti?|| ||

Evañ ca kho ahaṁ taṁ Kevaḍḍha pucchāmi: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.|| ||

dutiyam pi kho Kevaḍḍha so Mahā-Brahmā taṁ bhikkhuṁ etad avoca: aham asmi bhikkhu Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti.

85. Tatiyam pi kho so Kevaḍḍha,||
bhikkhu taṁ Mahā-Brahmānaṁ etad avocana: na kho'haṁ taṁ Kevaḍḍha evaṁ pucchāmi: tvam asi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhavyānanti?|| ||

Evañ ca kho ahaṁ taṁ Kevaḍḍha pucchāmi: kattha nu kho Kevaḍḍha ime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti?.

[BJT Page 536]

86. Atha kho so Kevaḍḍha Mahā-Brahmā taṁ bhikkhuṁ bāhāyaṁ gahetvā eka-m-antaṁ apanetvā taṁ bhikkhuṁ [222] etad avoca: ime kho maṁ bhikkhu brahma-kāyikā devā evaṁ jānanti: n'atthi kiñci brahmuno adiṭṭhaṁ,||
n'atthi kiñci brahmuno aviditaṁ,||
n'atthi kiñci brahmuno asacchi-katanti.|| ||

Tasmāhaṁ tesaṁ sammukhā na vyākāsiṁ.|| ||

Aham pi kho bhikkhu na jānāmi yatthime cattāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavī-dhātu āpo-dhātu tejo-dhātu vāyo-dhātū'ti.|| ||

Tasmātiha bhikkhu tuyhevetaṁ dukkaṭaṁ tuyhavetaṁ aparaddhaṁ yaṁ tvaṁ taṁ Bhagavantaṁ atisitvā bahiddhā pariyeṭṭhiṁ āpajjasi imassa pañhassa veyyākāraṇāya.|| ||

Gaccha tvaṁ bhikkhu tam eva Bhagavantaṁ upasaṅkamitvā imaṁ pañhaṁ puccha.|| ||

Yathā ca te Bhagavā vyākaroti tathā taṁ dhāreyyāsīti.

87. Atha kho so Kevaḍḍha,||
bhikkhu Seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evam eva kho Brahma-loke annarahito mama purato pātu-r-ahosi.|| ||

Atha kho Kevaḍḍha,||
bhikkhu maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Kevaḍḍha so bhikkhu maṁ etad avoca: kattha nu kho bhante ime cattāro mahā-bhūtā aparisesā nirujjhanti seyyath'īdaṁ: paṭhavi-dhātu āpo-dhāta tejo-dhātu vāyo-dhātū' ti?|| ||

88. Evaṁ vutte ahaṁ Kevaḍḍha taṁ bhikkhuṁ etad avoca: bhūta-pubbaṁ bhikkhu sāmuddikā vāṇijā tīra-dassiṁ sakuṇaṁ gahetvā nāvāya samuddaṁ ajjho-gāhanti.|| ||

Te a-tīra-dassiniyā nāvāya tiradassiṁ sakuṇaṁ muñcanti.|| ||

So gacchateva puratthimaṁ disaṁ,||
gacchati dakkhiṇaṁ disaṁ,||
gacchati pacchimaṁ disaṁ,||
gacchati uttaraṁ disaṁ,||
gacchati uddhaṁ,||
gacchati anudisaṁ.|| ||

Sace so samantā tīraṁ passati,||
Tathāgatako va1 hoti.|| ||

Sace pana so samantā tīraṁ na passati,||
tam eva nāvaṁ paccāgacchati.|| ||

Evam eva kho tvaṁ bhikkhu yato yāva [223] Brahma-lokā pariyesamāno imassa pañhassa veyyākaraṇaṁ nājjhagā,||
atha mamañ ñeva santike paccāgato.|| ||

Na kho eso bhikkhu pañho evaṁ pucchitabbo: "kattha nu kho bhanto ime catkāro mahā-bhūtā aparisesā nirujjhanti,||
seyyath'īdaṁ: paṭhavi-dhātu āpo-dhātu tejo-dhātu vāyo-dhātu' ti?|| ||

Evañ ca kho ese bhikkhu pañho pucchitabbo:

Kattha āpo ca paṭhavī tejo vāyo na gādhati.

Kattha dīghañca rassañca aṇuṁ thūlaṁ subhāsubhaṁ,

Katta nāmañca rūpañca asesaṁ uparujjhatīti.

Tatra veyyākaraṇa bhavatī:

Viññāṇaṁ anidassanaṁ anantaṁ sabbato pahaṁ.

Ettha āpo ca paṭhavī tejo vāyo na gādhati.

Ettha dīghañca rassañca aṇuṁ thūlaṁ subhāsubhaṁ.

Ettha nāmañca rūpañca asesaṁ uparujjhati.

Viññāṇassa nirodhena etth'etaṁ uparujjhatīti.

Idam avoca Bhagavā.|| ||

Attamano Kevaḍḍho gahapati-putto Bhagavato bhāsitaṁ abhinandīti.


Contact:
E-mail
Copyright Statement