Dīgha Nikāya
Sutta 13
Tevijja Suttaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][bs][pts][olds] Evam me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi yena manasākaṭaṁ nāma kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||
Tatra sudaṁ Bhagavā manasākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre Ambavane.|| ||
2. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇa-mahā-sālā manasākaṭe paṭivasati.|| ||
Seyyath'īdaṁ: Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasātī brāhmaṇo Jānussonī brāhmano Todeyyo brāhmaṇo,||
aññe ca abhiññātā abhiññātā brāhmaṇa-mahā-sālā.|| ||
3. Atha kho vāseṭṭha - Bhāradvājānaṁ jaṅghā-vihāraṁ anucaṅkamantānaṁ anuvicarantānaṁ maggāmagge kathā udapādi.|| ||
Atha kho vāseṭṭho māṇavo evam āha:|| ||
'Ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa bramhasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkhara-sātinā'ti.|| ||
4. Bhāradvājo māṇavo evam āha:
Ayameva ujumaggo [236] ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenā'ti.|| ||
N'eva khvāsakkhi vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ saññāpetu.|| ||
Na panāsakkhi Bhāradvājo māṇavo vāseṭṭhaṁ māṇavaṁ saññāpetuṁ.|| ||
5. Atha kho vāseṭṭho māṇavo Bhāradvājaṁ māṇavaṁ āmantesi:|| ||
Ayaṁ kho Bhāradvāja, Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito manāsākaṭe viharati uttarena manasākaṭassa aciravatiyā nadiyā tīre Ambavane.|| ||
Taṁ kho pana bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
Iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā'ti āyāma bho Bhāradvāja yena Samaṇo Gotamo ten'upasaṅkamissāma.|| ||
Upasaṅkamitvā etam atthaṁ samaṇaṁ Gotamaṁ pucchissāma.|| ||
Yathā no Samaṇo Gotamo vyākarissati tathā naṁ dhāressāmā" ti.|| ||
"Evambho" ti kho Bhāradvājo kho Bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.|| ||
6. Atha kho vāseṭṭha Bhāradvājā māṇavā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho vāseṭṭho māṇavo Bhagavantaṁ etad avoca:
"Idha bho Gotama amhākaṁ jaṅghā-vihāraṁ anucaṅkamantānaṁ anuvivarantānaṁ maggāmagge kathā udapādi.|| ||
Ahaṁ evaṁ vadāmi: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkhara-sātinā'ti.|| ||
Bhāradvājo māṇavo evam āha: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenā'ti.|| ||
Ettha bho Gotama atth'eva viggaho atthi vivādo atthi nānāvādo" ti.|| ||
7. [237] "Iti kira vāseṭṭha tvaṁ evaṁ vadesi: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena pokkhara-sātinā'ti.|| ||
Bhāradvājo māṇavo evam āha: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāya yvāyaṁ akkhāto brāhmaṇena tārukkhenāti.|| ||
Atha kismiṁ pana vo vāseṭṭhā viggaho? Kismiṁ vivādo? Kismiṁ nānāvādo" ti?|| ||
8. "Maggāmagge bho Gotama.|| ||
Kiñ cāpi bho Gotama brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tittiriyā brāhmaṇā.|| ||
Chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāya.|| ||
Seyyathā pi bho Gotama gāmassa vā nigamassa vā avidūre bahūni ce pi nānāmaggāni bhavanti, atha kho sabbāni tāni gāmasam-osaraṇāni bhavanti.|| ||
Evam eva kho bho Gotama kiñ cāpi brāhmaṇā nānāmagge paññāpenti addhariyā brāhmaṇā, tīttiriyā brāhmaṇā, chandokā brāhmaṇā, bavahiricā brāhmaṇā, atha kho sabbāni tāni niyyāṇikāni niyyanti takkarassa brahmasahavyatāyā" ti.|| ||
9. "Niyyantīti vāseṭṭha vadesi?".|| ||
"Niyyantīti bho Gotama vadāmi".|| ||
"Niyyantīti vāseṭṭha vadesi?".|| ||
"Niyantīti bho Gotama vadāmi."|| ||
"Niyyantīti vāseṭṭha vādesi?".|| ||
"Niyyantīti bho Gotama vadāmi."|| ||
10. [238] "kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇo pi yena Brahmā sakkhi diṭṭho" ti?|| ||
"No h'idaṁ bho Gotama."|| ||
"Kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyo pi yena Brahmā sakkhi diṭṭho" ti?|| ||
"Noh'idaṁ bho Gotama".|| ||
"Kiṁ pana vāseṭṭha atthi koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugā yena Brahmā sakkhi diṭṭho" ti?|| ||
"No h'idaṁ bho Gotama".|| ||
"Kiṁ pana vāseṭṭha ye pi tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath'īdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te'pi evam āhaṁsu: mayame taṁ jānāma mayame taṁ passāma yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti?".|| ||
"No h'idaṁ bho Gotama."|| ||
11. "Iti kira vāseṭṭha n'atthi koci tevijjānaṁ brāhmaṇānaṁ ekabrāhmaṇo pi yena Brahmā sakkhi diṭṭho.|| ||
N'atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariyo pi yena Brahmā sakkhidiṭṭho.|| ||
N'atthi koci tevijjānaṁ brāhmaṇānaṁ ekācariya-pācariyo pi yena Brahmā sakkhidiṭṭho.|| ||
N'atthi [239] koci tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugā yena Brahmā sakkhi diṭṭho-.|| ||
Ye pi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath'īdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te'pi evam āhaṁsu: mayame taṁ jānāma mayame taṁ passāma yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti.|| ||
Te vata tevijjā brāhmaṇā evam āhaṁsu: yaṁ mayaṁ na jānāma yaṁ na passāma, tassa sahavyatāya Maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.|| ||
12. Taṁ kim maññasi vāseṭṭha, tanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama, evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
13. Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha tevijjā brāhmaṇā yaṁ na jānanti yaṁ na passanti tassa sahavyatāya Maggaṁ desessanti: 'ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti n'etaṁ ṭhānaṁ vijjati.|| ||
Seyyathā pi vāseṭṭha andhaveṇiparamparaṁ saṁsattā purimo pi na passati majjhimo pi na passati pacchimo pi na passati, evam eva kho vāseṭṭha andhaveṇūpamaṁ maññe tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ.|| ||
Purimo pi na [240] passati.|| ||
Majjhimo pi na passati.|| ||
Pacchimo pi na passati.|| ||
Tesamidaṁ tevijjānaṁ brāhmaṇānaṁ bhāsitaṁ bhassakaṁ yeva sampajjati, nāmakaṁ yeva sampajjati.|| ||
Rittakaṁ yeva sampajjati, tucchakaṁ yeva sampajjati.|| ||
14. "Taṁ kim maññasi vāseṭṭha, passanti tevijjā brāhmaṇā candima-suriye aññe cāpi bahū janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti, thomayanti, pañjalikā namassamānā anuparivattanti" ti?|| ||
"Evaṁ bho Gotama.|| ||
Passanti tevijjā brāhmaṇā candima-suriye aññe cāpi bahūjanā, yato ca candima-suriyā uggacchanti yattha ca ogacchanti, āyā canti, thomayanti, pañjalikā namassamānā anuparivattantī" ti.|| ||
15. "Taṁ kim maññasi vāseṭṭha, yaṁ passantī tevijjā brāhmaṇā candima-suriye aññe cāpi bahu-janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti thomayanti pañjalikā namassamānā anuparivattanti, pahonti tevijjā brāhmaṇā candima-suriyānaṁ sahavyatāya Maggaṁ desetuṁ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa candima-suriyānaṁ sahavyatāyā" ti?|| ||
"No h'idaṁ bho Gotama.".|| ||
16. Iti kira vāseṭṭha yaṁ passanti tevijjā brāhmaṇā candima-suriye, aññe cāpi bahū janā, yato ca candima-suriyā uggacchanti, yattha ca ogacchanti, āyā canti thomayanti pañjalikā namassamānā anuparivattanti, te'pi nappahonti candima-suriyānaṁ sahavyatāya Maggaṁ desetuṁ: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa candima-suriyānaṁ sahavyatāyāti.|| ||
Kiṁ pana, na kira tevijjehi brāhmaṇehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi Brahmā sakkhidiṭṭho.|| ||
Na pi kira tevijjānaṁ [241] brāhmaṇānaṁ ācariya-pācariyehi Brahmā sakkhidiṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi Brahmā sakkhidiṭṭho.|| ||
"Ye pi kira tevijjānaṁ brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi tevijjā brāhmaṇā poraṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ, tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath'īdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggi aṅgiraso Bhāradvājo māseṭṭho Kassapo bhagu.|| ||
Te pi na evam āhaṁsu: mayame taṁ jānāma, mayame taṁ passāma, yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti.|| ||
Te vata tevijjā brahmaṇā evam āhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya Maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā" ti.|| ||
"Taṁ kim maññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama evaṁ satte tevijjānaṁ brāhmaṇānaṁ appāṭīhīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
17. "Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha tevijjā brāhmaṇā yaṁ na jānanti yaṁ na passanti tassa sahavyatāya Maggaṁ desessanti: āyameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasabhavyatāyāti n'etaṁ ṭhānaṁ vijjatī'ti.|| ||
18. seyyathā pi vāseṭṭha puriso evaṁ vadeyya: ahaṁ kho yā imasmiṁ jana-pade jana-pada-kalyāṇi, taṁ icchāmi taṁ kāmemīti.|| ||
Tam enaṁ evaṁ vadeyyuṁ: ambho purisa, yaṁ tvaṁ jana-pada-kalyāṇiṁ icchasi kāmesi, jānāsi taṁ jana-pada-kalyāṇiṁ khattayī vā brāhmaṇī vā vessī vā suddī vā?' ti iti puṭṭho 'no'ti vadeyya tam enaṁ evaṁ vadeyyuṁ: "ambho purisa yaṁ tvaṁ jana-pada-kalyāṇiṁ na jānāsi, na passasi, [242] evaṁnāmā vā evaṁ-gottā vā, dīghā vā rassā vā majjhimā vā kā'ī vā sāmā vā maṅguracchavī vā'ti, amukasmiṁ gāme vā nigame vā nagare vā" ti.|| ||
Iti puṭṭho 'no'ti vadeyya.|| ||
Tam enaṁ evaṁ vadeyyuṁ: "ambho purisa yaṁ tvaṁ na jānāsi, na passasi, taṁ tvaṁ icchasi kāmesī" ti.|| ||
Iti puṭṭho 'āmo'ti vadeyya.|| ||
Taṁ kim maññasi vāseṭṭha nanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama tassa purisassa appāṭībhīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
19. Evam eva kho vāseṭṭha na kira tevijjehi brāhmaṇehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ ācariya-pācariyehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi Brahmā sakkhi diṭṭho.|| ||
Ye pi kira tevijjānaṁ brahmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath'īdaṁ aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te'pi na evam āhaṁsu: mayame taṁ jānāma mayame taṁ passāma yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti.|| ||
Te vata tevijjā brāhmaṇā evam āhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya Maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.|| ||
Taṁ kim maññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihirakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
20. Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahavyatāya [243] Maggaṁ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti n'etaṁ ṭhānaṁ vijjatī'ti.|| ||
21. seyyathā pi vāseṭṭha puriso cātu-m-mahā-pathe nisseṇiṁ kareyya pāsādassa ārohaṇāya, tam enaṁ evaṁ vadeyyuṁ: ambho purisa yassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosi, jānāsi taṁ pāsādaṁ puratthimāya vā disāya dakkhiṇāyavā disāya pacchi-māya vā disāya uttarāya vā disāya, ucco vā nīco vā majjhimo vā'?Ti iti puṭṭho 'no'ti vadeyya, tam enaṁ evaṁ vadeyyuṁ: ambho purisa yaṁ tvaṁ na jānāsi na passasi tassa tvaṁ pāsādassa ārohaṇāya nisseṇiṁ karosī" ti?|| ||
Iti puṭṭho 'āmo'ti vadeyya.|| ||
Taṁ kim maññasi vāseṭṭha, tanu evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama evaṁ sante tassa purisassa appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
22. Evam eva kho vāseṭṭha na kira tevijjahi brāhmaṇehi Brahmā sakkhi diṭṭho na pi kira tevijjānaṁ brāhmaṇānaṁ ācariyehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ ācariya-pācariyehi Brahmā sakkhi diṭṭho.|| ||
Na pi kira tevijjānaṁ brāhmaṇānaṁ yāva sattamā ācariyamahayugehi Brahmā sakkhi diṭṭho.|| ||
Ye pi kira tevijjānaṁ brahmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro yesamidaṁ etarahi tevijjā brāhmaṇā porāṇaṁ manta-padaṁ gītaṁ pavuttaṁ samūhitaṁ tadanugāyanti tadanubhāsanti bhāsitamanubhāsanti vācitamanuvācenti, seyyath'īdaṁ: aṭṭako vāmako vāmadevo vessāmitto yamataggī aṅgiraso Bhāradvājo vāseṭṭho Kassapo bhagu, te'pi na evam āhaṁsu: mayame taṁ jānāma mayame taṁ passāma yattha vā Brahmā yena vā Brahmā yahiṁ vā Brahmā'ti.|| ||
Te vata tevijjā brāhmaṇā evam āhaṁsu: yaṁ na jānāma yaṁ na passāma, tassa sahavyatāya [244] Maggaṁ desema: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāti takkarassa brahmasahavyatāyā'ti.|| ||
Taṁ kim maññasi vāseṭṭha, nanu evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihirakataṁ bhāsitaṁ sampajjatī" ti?|| ||
"Addhā kho bho Gotama evaṁ sante tevijjānaṁ brāhmaṇānaṁ appāṭihīrakataṁ bhāsitaṁ sampajjatī" ti.|| ||
23. Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha, tevijjā brāhmaṇā yaṁ na jānanti, yaṁ na passanti, tassa sahavyatāya Maggaṁ desessanti: ayameva ujumaggo ayamañjasāyano niyyāṇiko niyyāni takkarassa brahmasahavyatāyā'ti n'etaṁ ṭhānaṁ vijjatī'ti.|| ||
24. seyyathā pi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṁ taritukāmo, so orime tīre ṭhito pārimaṁ tiraṁ avheyya: ehi pārāpāraṁ, ehi pārapāranti, taṁ kim maññasi vāseṭṭha api nu tassa purisassa avhāyanahetu vā āyā cana-hetu vā patthanāhetu vā abhinandanahetu vā aciravatiyā nadiyā pārimaṁ tīraṁ orimaṁ tīraṁ āgaccheyyā" ti?|| ||
"No h'idaṁ bho Gotama".|| ||
25. Evam eva kho vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā evam āhaṁsu: indamavhayāma, somamahvayāma, varuṇamavhayāma, īsānamavhayāma, pajāpatimavhayāma, brahamamavhayāma, mahindamavhayāma, yāmamavhayāmā'ti.|| ||
Te vata vāseṭṭha tevijjā [245] brāhmaṇā ye dhammā brāhmaṇakāraṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, avhānahetu vā āyā cana-hetu vā patthanāhetu vāabhinandanahetu vā kāyassa bhedā param maraṇā brahmuṇo sahavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
26. seyyathā pi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragacesī pāgāmī pāraṁ taritukāmo, so orime tīre daḷhāya anduyā pacchābāhaṁ gāḷhabandhanaṁ baddho, taṁ kim maññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā" ti?|| ||
"No h'idaṁ bho Gotama".|| ||
27. "Evam eva kho vāseṭṭha pañc'ime kāma-guṇā ariyassa vinaye andū' ti pi vuccanti bandhanantipi vuccanti.|| ||
Katame pañca? Cakkhu-viññeyya rūpā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Sota-viññeyyā saddā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ghāṇaviññeyyā gandhā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Jivhā-viññeyyā rasā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Kāya-viññeyya phoṭṭhabbā iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||
Ime kho vāseṭṭha pañca kāma-guṇā ariyassa vinaye andū' ti pi vuccanti bandhanan' ti pi vuccanti.|| ||
Ime kho vāseṭṭha pañca kāma-guṇe tevijjā brāhmaṇā gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||
28. Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye [246] dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, pañca kāma-guṇe gathitā mucchitā ajjhopannā anādīnavadassāvino anissaraṇa-paññā paribhuñjannā kāmandu-bandhana-baddhā kāyassa bhedā param maraṇā brahmuno sabhavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
29. seyyathā pi vāseṭṭha ayaṁ aciravatī nadī pūrā udakassa samatittikā kākapeyyā, atha puriso āgaccheyya pāratthiko pāragavesī pāragāmī pāraṁ taritukamo, so orime tīre sasīsaṁ pārupitvā nipajjeyya, taṁ kim maññasi vāseṭṭha, api nu so puriso aciravatiyā nadiyā orimā tīrā pārimaṁ tīraṁ gaccheyyā ti.|| ||
"No h'idaṁ bho Gotama".|| ||
30. Evam eva kho vāseṭṭha pañc'ime nīvaraṇā ariyassa vinaye āvaraṇā' ti pi vuccanti, nīvaraṇā' ti pi vuccanti, onāhā' ti pi vuccanti.|| ||
Pariyonāhā' ti pi vuccanti.|| ||
Katame pañca? Kāma-c-chanda-nīvaraṇaṁ vyāpāda-nīvaraṇaṁ thina-middha-nīvaraṇaṁ uddhacca-kukkucca-nīvaraṇaṁ vicikicchā-nīvaraṇaṁ.|| ||
Ime kho vāseṭṭha pañca-nīvaraṇā ariyassa vinaye āvaraṇā' ti pi vuccanti, nīvaraṇā' ti pi vuccanti, onāhā' ti pi vuccanti, pariyonāhā' ti pi vuccanti.|| ||
Imehi kho vāseṭṭha pañcahi nīvaraṇehi tevijjā brāhmaṇā āvuṭā nivuṭā ovuṭā pariyonaddhā.|| ||
Te vata vāseṭṭha tevijjā brāhmaṇā ye dhammā brāhmaṇa-karaṇā te dhamme pahāya vattamānā, ye dhammā abrāhmaṇa-karaṇā te dhamme samādāya vattamānā, pañca nīvaraṇehi āvuṭā nivuṭā ovuṭā pariyonaddhā kāyassa bhedā param maraṇā brahmuṇo [247] sahavyupagā bhavissan' ti pi n'etaṁ ṭhānaṁ vijjati.|| ||
31. Taṁ kim maññasi vāseṭṭha, kinti te sutaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:.|| ||
"Sapariggaho vā Brahmā apariggaho vā" ti.|| ||
"Apariggaho bho Gotama.".|| ||
"Saveracitto vā averacitto vā" ti?|| ||
"Averacitto bho Gotama.".|| ||
"Savyāpajjha-citto vā avyāpajjhacitto vā" ti?|| ||
"Avyāpajjha-citto bho Gotama.".|| ||
"Saṅkiliṭṭha-citto vā asaṅkiliṭṭha-citto vā" ti?|| ||
"Asaṅkiliṭṭha-citto bho Gotama.".|| ||
"Vasa-vatti vā avasavattī vā" ti?|| ||
"Vasa-vatti bho Gotama.".|| ||
32. Taṁ kim maññasi vāseṭṭha, sapariggahā vā tevijjā brāhmaṇā apariggahā vā" ti?|| ||
"Sapariggahā bho Gotama.".|| ||
"Saveracittā vā averacittā vā" ti?|| ||
"Saveracittā bho Gotama.".|| ||
"Savyāpajjha-cittā vā avyāpajjha-cittā vā" ti?|| ||
"Savyāpajjha-cittā bho Gotama.".|| ||
"Saṅkiliṭṭha-cittā vā asaṅkiliṭṭha-cittā vā" ti?|| ||
"Saṅkiliṭṭha-cittā bho Gotama.".|| ||
"Vasavattī vā avasavattī vā" ti?|| ||
"Avasavattī bho Gotama.".|| ||
33. Iti kira vāseṭṭha sapariggahā tevijjā brāhmaṇā.|| ||
Apariggaho Brahmā.|| ||
Api nu kho sapariggahānaṁ tevijjānaṁ brāhmaṇānaṁ apariggahena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"No h'idaṁ bho Gotama.".|| ||
Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha sapariggahā tevijjā brāhmaṇā kāyassa bhedā param maraṇā apariggahassa [248] brahmuno sahavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
34. Iti kira vāseṭṭha saveracittā tevijjā brāhmaṇā.|| ||
Averacitto Brahmā.|| ||
Api nukho averacittānaṁ tevijjāṁ brāhmaṇānaṁ averacittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"No h'idaṁ bho Gotama.".|| ||
Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha saceracittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā avera cittassa brahmuno sahavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
35. Iti kira vāseṭṭha savyāpajjha-cittā tevijjā brāhmaṇā.|| ||
Avyāpajjha-citto Brahmā.|| ||
Api nukho savyāpajjha-cittānaṁ tevijjānaṁ brahmaṇānaṁ avyāpajjha-cittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"No h'idaṁ bho Gotama.".|| ||
Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha savyāpajjha-cittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā avyāpajjha-cittassa brahmuno sahavyupagā bhavissantiti n'etaṁ ṭhānaṁ vijjati.|| ||
36. Iti kira vāseṭṭha saṅkiliṭṭha-cittā tevijjā brāhmaṇā.|| ||
Asaṅkiliṭṭha-citto Brahmā.|| ||
Api nu kho saṅkiliṭṭha-cittānaṁ tevijjānaṁ brāhmaṇānaṁ asaṅkiliṭṭha-cittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"No h'idaṁ bho Gotama.".|| ||
Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha saṅkiliṭṭha-cittā tevijjā brāhmaṇā kāyassa bhedā param maraṇā asaṅkiliṭṭha-cittassa buhmuno sahavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
37. Iti kira vāseṭṭha avasavattī tevijjā brāhmaṇā.|| ||
Vasavattī Brahmā.|| ||
Api nu kho avasavattīnaṁ tevijjānaṁ brāhmaṇānaṁ vasavattinā brahmuno saddhiṁ saṁsandati sametī?'Ti.|| ||
"No h'idaṁ bho Gotama".|| ||
Sādhu vāseṭṭha.|| ||
Te vata vāseṭṭha avasavatti tevijjā brāhmaṇā kāyassa bhedā param maraṇā vasavattissa brahmuno sahavyupagā bhavissantīti n'etaṁ ṭhānaṁ vijjati.|| ||
Idha kho pana te vāseṭṭha tevijjā brāhmaṇā āsīditvā saṁsīdanti, saṁsīditvā visādaṁ vā pāpuṇanti.|| ||
Sukkhataraṇaṁ maññe pataranti.|| ||
Tasmā idaṁ tevijjānaṁ brāhmaṇānaṁ tevijjaṁ iraṇan' ti vuccati.|| ||
Tevijjaṁ vipinan' ti pi vuccati.|| ||
Tevijjaṁ vyasanan' ti pi vuccatī" ti.|| ||
38. Evaṁ vutte vāseṭṭho māṇavo Bhagavantaṁ etad avoca: "sutaṁ me taṁ bho Gotama, Samaṇo Gotamo brahmuno sahavyatāya Maggaṁ jānātī" ti.|| ||
Tiṁ kim maññasi vāseṭṭha āsanena ito manasākaṭaṁ, nayito dūre manasākaṭanti?".|| ||
"Evaṁ bho Gotama.|| ||
Āsanena ito manasākaṭaṁ.|| ||
Nayito dūre manasākaṭanti.".|| ||
39. Taṁ kim maññasi vāseṭṭha, idhassa puriso manasākaṭe jātavaddho, tam enaṁ manasākaṭato tāva-d-eva [249] avasaṭaṁ manasākaṭassa Maggaṁ puccheyyuṁ, siyā nu kho vāseṭṭha tassa purisassa manasākaṭe jātavaddhassa manasākaṭassa Maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā" ti?|| ||
"No h'idaṁ bho Gotama.|| ||
Taṁ kissa hetu? Asu hi bho Gotama puriso manasākaṭe jātavaddho.|| ||
Tassa sabbān'eva manasākaṭassa maggāni suviditānī" ti.|| ||
40. "Siyā kho vāseṭṭha tassa purisassa manasākaṭe jatavaddhassa manasākaṭassa Maggaṁ puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā, natth'eva Tathāgatassa Brahma-loke vā Brahma-loka-gāminiyā vā paṭipadāya puṭṭhassa dandhāyitattaṁ vā vitthāyitattaṁ vā.|| ||
Brahmānañc'āhaṁ vāseṭṭha pajānāmi Brahma-lokañ ca Brahma-loka-gāminiñca paṭipadaṁ.|| ||
Yathāpaṭipanno Brahma-lokaṁ upapanno, tañ capajānāmī" ti.|| ||
41. Evaṁ vutte vāseṭṭho māṇavo Bhagavantaṁ etad avoca: "sutaṁ me taṁ bho Gotama 'Samaṇo Gotamo brahmuno sahavyatāya Maggaṁ desetī'ti.|| ||
Sādhu no bhavaṁ Gotamo brahmuno sahavyatāya Maggaṁ desetu.|| ||
Ullumpatu bhavaṁ Gotamo brāhmaṇiṁ pajan" ti.|| ||
"Tena hi vāseṭṭha suṇāhi.|| ||
Sādhukaṁ mana-sikarohi.|| ||
Bhāsissāmī" ti.|| ||
"Tena hi vāseṭṭha suṇāhi.|| ||
Sādhukaṁ mana-sikarohi.|| ||
Bhāsissāmī" ti.|| ||
'Evaṁ bho'ti kho vāseṭṭho māṇavo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:.|| ||
42. Idha vāseṭṭha Tathāgato loko uppajjati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū [250] anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ.|| ||
Brahma-cariyaṁ pakāseti.|| ||
43(29). Taṁ dhammaṁ suṇāti gahapati vā gahapati-putto vā aññatarasmiṁ vā kule paccājāto.|| ||
So taṁ dhammaṁ sutvā Tathāgate saddhaṁ paṭilabhati.|| ||
So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati: 'sambādho gharāvaso rajo-patho.|| ||
Abbhokāso pabbajjā.|| ||
Na-y-idaṁ sukaraṁ agāraṁ ajjhāvasatā ekanta-paripuṇṇaṁ ekanta-parisuddhaṁ saṅkha-likhitaṁ Brahma-cariyaṁ carituṁ.|| ||
Yan nūn-ā-haṁ kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyyan' ti.|| ||
44. So aparena samayena appaṁ vā bhoga-k-khandhaṁ pahāya mahantaṁ vā bhoga-k-khandhaṁ pahāya appaṁ vā ñāti-parivaṭṭaṁ pahāya mahantaṁ vā ñāti-parivaṭṭaṁ pahāya kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajati.|| ||
So evaṁ pabba-jito samāno Pātimokkha-saṁvara-saṁvuto viharati ācāra-gocara-sampanno aṇumattesu vajjesu bhaya-dassāvī.|| ||
Samādāya sikkhati sikkhā-padesu kāya-kamma-vacī-kammena samannāgato kusalena.|| ||
Parisuddhā-jīvo sīla-sampanno indriyesu gutta-dvāro bhojane matt'aññū sati-sampajaññesu samannāgato santuṭṭho.|| ||
45(29). Kathañ ca vāseṭṭha bhikkhu sīla-sampanno hoti? Idha vāseṭṭha bhikkhu pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti nihita-daṇḍo nihita-sattho lajjī dayā-panno.|| ||
Sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti dinn'ādāyī dinna-pāṭikaṅkhī.|| ||
Athenena suci-bhūtena attanā viharati.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Abrahma-cariyaṁ pahāya brahma-cārī hoti ārā-cārī virato methunā gāma-dhammā.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Musā-vādaṁ pahāya musā-vādā paṭivirato hoti sacca-vādī sacca-sandho theto paccayiko avisaṁvādako lokassa.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti.|| ||
Ito sutvā na amutra akkhātā imesaṁ bhedāya.|| ||
Amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandiṁ samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Vācaṁ pahāya pharusāya vācāya paṭivirato hoti.|| ||
Yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā, tathā-rūpaṁ vācaṁ bhāsitā hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī.|| ||
Nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
46(30). Bīja-gāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Eka-bhattiko hoti ratt'ūparato paṭivirato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepana-dhāraṇa-maṇḍana-vibhusana-ṭ-ṭhānā paṭivirato hoti.|| ||
Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Jātarūpa-rajata-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmaka-dhañña-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Āmakamaṁsapaṭigggahaṇā paṭivirato hoti.|| ||
Itthi-kumārika-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dāsi-dāsa-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Aj-eḷaka-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Kukkuṭa-sūkara-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Hatthigavassavaḷavā paṭi-g-gahaṇā paṭivirato hoti.|| ||
Khetta-vatthu-paṭi-g-gahaṇā paṭivirato hoti.|| ||
Dūteyyapaheṇa gaman-ā-nuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulā-kūṭa-kaṁsa-kūṭa-mānakūṭā9 paṭivirato hoti.|| ||
Ukkoṭanavañ cananikatisāci yogā paṭivirato hoti.|| ||
Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Cullasīlaṁ niṭṭhitaṁ.|| ||
47(31). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ bījagāma-bhūta-gāma-samārambhaṁ anuyuttā viharanti, seyyath'īdaṁ: mūla-bījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bijabījameva pañcamaṁ.|| ||
Iti vā iti eva-rūpā bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
32. 48(32) Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ sannidhi-kāra-paribhogaṁ anuyuttā viharanti, seyyath'īdaṁ: anna-sannidhiṁ pāna-sannidhiṁ vattha-sannidhiṁ yāna-sannidhiṁ sayana-sannidhiṁ gandha-sannidhiṁ āmisa-sannidhiṁ.|| ||
Iti vā iti eva-rūpā sannidhi-kāra-paribhogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
49(33). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ visūkadassanaṁ anuyuttā viharanti, seyyath'īdaṁ: naccaṁ gītaṁ vāditaṁ pekkhaṁ akkhātaṁ pāṇissaraṁ vetālaṁ kumbhathūnaṁ Sobha-nagarakaṁ caṇḍālaṁ vaṁsaṁ dhopanakaṁ hatthi-yuddhaṁ assa-yuddhaṁ mahisa-yuddhaṁ usabha-yuddhaṁ aja-yuddhaṁ meṇḍayuddhaṁ kukkuṭayuddhaṁ vaṭṭakayuddhaṁ daṇḍa-yuddhaṁ muṭṭhi-yuddhaṁ nibbuddhaṁ uyyodhikaṁ balaggaṁ senābyūhaṁ aṇīkadassanaṁ.|| ||
Iti vā iti eva-rūpā visūka-dassanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
50(34). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ jūta-ppamāda-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti, seyyath'īdaṁ: aṭṭha-padaṁ dasa-padaṁ ākāsaṁ parihāra-pathaṁ santikaṁ khalikaṁ ghaṭikaṁ salāka-hatthaṁ akkhaṁ paṅgacīraṁ vaṅkakaṁ mokkha-cikaṁ ciṅgulakaṁ pattāḷhakaṁ rathakaṁ dhanukaṁ akkharikaṁ manesikaṁ yathā-vajjaṁ.|| ||
Iti vā iti eva-rūpā jūta-ppamāda-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
51(35). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ uccā-sayana-mahā-sayanaṁ anuyuttā viharanti, seyyath'īdaṁ: āsandiṁ pallaṅkaṁ gonakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tūlikaṁ vikatikaṁ udda-lomiṁ ekanta-lomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatth'attharaṁ ass'attharaṁ rath'attharaṁ ajina-p-paveṇiṁ kādali-miga-pavara-pacc'attharaṇaṁ sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ.|| ||
Iti vā iti eva-rūpā uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
52(36). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ maṇḍana-vibhusana-ṭ-ṭhān'ānuyogaṁ anuyuttā viharanti, seyyath'īdaṁ: ucchādanaṁ parimaddanaṁ nahāpanaṁ sambāhanaṁ ādāsaṁ añjanaṁ mālā-vilepanaṁ mukkha-cuṇṇakaṁ mukhale-panaṁ hattha-bandhaṁ sikhā-bandhaṁ daṇḍakaṁ nāḷikaṁ khaggaṁ chattaṁ citrūpāhanaṁ uṇhīsaṁ maṇiṁ vāla-vījaniṁ odātāni vatthāni dīgha-dasāni.|| ||
Iti vā iti eva-rūpā maṇḍana-vibhusana-ṭ-ṭhān'ānuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
53(37). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ tiracchāna-kathaṁ anuyuttā viharanti, seyyath'īdaṁ: rāja-kathaṁ cora-kathaṁ mahāmatta-kathaṁ senā-kathaṁ bhaya-kathaṁ yuddha-kathaṁ anna-kathaṁ pāna-kathaṁ vattha-kathaṁ sayana-kathaṁ mālā-kathaṁ gandha-kathaṁ ñāti-kathaṁ yāna-kathaṁ gāma-kathaṁ nigama-kathaṁ nagara-kathaṁ jana-pada-kathaṁ itthi-kathaṁ purisa-kathaṁ (kumārakathaṁ kumārikathaṁ) sūra-kathaṁ visikhā-kathaṁ kumbha-ṭ-ṭhāna-kathaṁ pubba-peta-kathaṁ nānatta-kathaṁ lok'akkhāyikaṁ samudda-k-khāyikaṁ iti-bhav-ā-bhava-kathaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
54(38). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpā viggāhika-kathaṁ anuyuttā viharanti, seyyath'īdaṁ: "na tvaṁ imaṁ Dhamma-Vinayaṁ ājānāsi.|| ||
Ahaṁ imaṁ Dhamma-Vinayaṁ ājānāmi.|| ||
Kiṁ tvaṁ imaṁ Dhamma-Vinayaṁ ājānissasi? Micchā-paṭipanno tvam asi.|| ||
Aham asmi sammā-paṭipanno.|| ||
Sahitaṁ me, asahitaṁ te.|| ||
Pure vacanīyaṁ pacchā avaca.|| ||
Pacchā vacanīyaṁ pure avaca.|| ||
Āviciṇṇan4 te viparāvattaṁ.|| ||
Āropito te vādo.|| ||
Niggahīto tvam asi.|| ||
Cara vāda-p-pamokkhāya.|| ||
Nibbeṭhehi vā sace pahosī" ti.|| ||
Iti vā iti eva-rūpāya viggāhika-kathāya paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
55(39). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpaṁ dūteyya-pahiṇa-gamanānuyogamanuyruttā viharanti, seyyath'īdaṁ: raññaṁ rāja-mahāmattāṇaṁ khattiyānaṁ brāhmaṇānaṁ gahapatikānaṁ kumārānaṁ "idha gaccha.|| ||
Amutrāgaccha.|| ||
Idaṁ hara.|| ||
Amutra idaṁ āharā" ti.|| ||
Iti vā iti eva-rūpā dūteyya-pahiṇa-gaman-ā-nuyogā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
56(40). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te kuhakā ca honti lapakā ca nemittikā ca nippesikā ca lābhena ca lābhaṁ nijigiṁsitāro.|| ||
Iti vā iti eva-rūpā kuhanalapanā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
Majjhimasīlaṁ niṭṭhitaṁ.|| ||
57(41). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti, seyyath'īdaṁ: aṅgaṁ nimittaṁ uppātaṁ supiṇaṁ lakkhaṇaṁ mūsikacchinnaṁ aggi-homaṁ dabbi-homaṁ thusa-homaṁ taṇḍula-homaṁ sappi-homaṁ tela-homaṁ mukha-homaṁ lohita-homaṁ aṅga-vijjā vatthu-vijjā khatta-vijjā siva-vijjā bhūta-vijjā bhuri-vijjā ahi-vijjā visa-vijjā vicchika-vijjā mūsika-vijjā sakuṇa-vijjā vāyasa-vijjā pakkajjhānaṁ sara-parittānaṁ miga-cakkaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
58(42). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti, seyyath'īdaṁ: maṇi-lakkhaṇaṁ vattha-lakkhaṇaṁ daṇḍa-lakkhaṇaṁ asi-lakkhaṇaṁ usu-lakkhaṇaṁ dhanu-lakkhaṇaṁ āvudha-lakkhaṇaṁ itthi-lakkhaṇaṁ purisa-lakkhaṇaṁ kumāra-lakkhaṇaṁ kumārilakkhaṇaṁ dāsa-lakkhaṇaṁ dāsilakkhaṇaṁ hatthi-lakkhaṇaṁ assa-lakkhaṇaṁ mahisa-lakkhaṇaṁ usabha-lakkhaṇaṁ go-lakkhaṇaṁ9 aja-lakkhaṇaṁ meṇḍa-lakkhaṇaṁ kukkuṭa-lakkhaṇaṁ vaṭṭakalakkhaṇaṁ godhā-lakkhaṇaṁ kaṇṇikā-lakkhaṇaṁ kacchapa-lakkhaṇaṁ miga-lakkhaṇaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
59(43). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti seyyath'īdaṁ: raññaṁ niyyānaṁ bhavissati, raññaṁ aniyyānaṁ bhavissati, abbhantarānaṁ raññaṁ upayānaṁ bhavissati, bāhirānaṁ raññaṁ apayānaṁ bhavissati, bāhirānaṁ raññaṁ upayānaṁ bhavissati, abbhantarānaṁ raññaṁ apayānaṁ bhavissati, abbhantarānaṁ raññaṁ jayo bhavissati, abbhantarānaṁ raññaṁ parājayo bhavissati.|| ||
Iti imassa jayo bhavissati.|| ||
Imassa parājayo bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
60(44). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ: canda-ggāho bhavissati.|| ||
Suriyaggāho bhavissati.|| ||
Nakkhattagāho bhavissati.|| ||
Candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||
Nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||
Nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Ukkāpāto bhavissati.|| ||
Dīsāḍāho bhavissati.|| ||
Bhūmi-cālo bhavissati.|| ||
Deva-dundubhi bhavissati.|| ||
Candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Evaṁ-vipāko canda-ggāho bhavissati.|| ||
Evaṁ-vipāko suriya-ggāho bhavissati.|| ||
Evaṁ-vipāko nakkhatta-ggāho bhavissati.|| ||
Evaṁvipākaṁ candima-suriyānaṁ patha-gamanaṁ bhavissati.|| ||
Evaṁvipākaṁ candima-suriyānaṁ uppatha-gamanaṁ bhavissati.|| ||
Evaṁvipākaṁ nakkhattāṇaṁ patha-gamanaṁ bhavissati.|| ||
Evaṁvipākaṁ nakkhattāṇaṁ uppatha-gamanaṁ bhavissati.|| ||
Evaṁ-vipāko ukkā-pāto bhavissati.|| ||
Evaṁ-vipāko disā-ḍāho bhavissati.|| ||
Evaṁ-vipāko bhūmi-cālo bhavissati.|| ||
Evaṁ-vipāko deva-dundūbhi bhavissati.|| ||
Evaṁ-vipāko candima-suriya-nakkhattāṇaṁ uggamanaṁ ogamanaṁ saṅkilesaṁ vodānaṁ bhavissati.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
61(45). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ: subbuṭṭhikā bhavissati.|| ||
Dubbuṭṭhikā bhavissati.|| ||
Subhikkhaṁ bhavissati.|| ||
Dubbhikkhaṁ bhavissati.|| ||
Khemaṁ bhavissati.|| ||
Bhayaṁ bhavissati.|| ||
Rogo bhavissati.|| ||
Ārogyaṁ bhavissati.|| ||
Muddā gaṇanā saṅkhānaṁ kāveyyaṁ lokāyataṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchā ājīvena paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
62(46).|| ||
Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ: āvāhanaṁ vivāhanaṁ saṁvadanaṁ vivadanaṁ saṅkiraṇaṁ vikiraṇaṁ subhaga-karaṇaṁ dubbhaga-karaṇaṁ viruddha-gabbha-karaṇaṁ jivhā-nittha-d-danaṁ hanu-saṁhananaṁ hatth-ā-bhijappanaṁ hanu-jappanaṁ kaṇṇa-jappanaṁ ādāsa-pañhaṁ kumāripañhaṁ deva-pañhaṁ ādicc'upaṭṭhānaṁ mahat'upaṭṭhānaṁ abbhujjalanaṁ sirivhāyanaṁ.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
63(47). Yathā vā pan'eke bhonto samaṇa-brāhmaṇā saddhā-deyyāni bhojanāni bhuñjitvā te eva-rūpāya tiracchāna-vijjāya micchā ājīvena jīvikaṁ kappenti.|| ||
Seyyath'īdaṁ: santi-kammaṁ paṇidhi-kammaṁ bhūtakammaṁ bhuri-kammaṁ vassa-kammaṁ vossa-kammaṁ vatthu-kammaṁ vatthu-parikiraṇaṁ ācamanaṁ nahāpanaṁ juhanaṁ vamanaṁ virecanaṁ uddha-virecanaṁ adho-virecanaṁ sīsa-virecanaṁ kaṇṇa-telaṁ netta-tappanaṁ natthu-kammaṁ añjanaṁ paccañjanaṁ sālākiyaṁ salla-kattiyaṁ dāraka-tikicchā mūla-bhesajjānaṁ anuppadānaṁ osadhīnaṁ paṭimokkho.|| ||
Iti vā iti eva-rūpāya tiracchāna-vijjāya micchājīvā paṭivirato hoti.|| ||
Idam pi'ssa hoti sīlasmiṁ.|| ||
64(48). Sa kho so vāseṭṭha bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīlasaṁvarato.|| ||
Seyyathā pi vāseṭṭha khattiyo muddhā-vasitto nihatapaccāmitto na kuto ci bhayaṁ samanupassati yad idaṁ pacca-t-thikato, evam eva kho vāseṭṭha bhikkhu evaṁ sīla-sampanno na kuto ci bhayaṁ samanupassati yad idaṁ sīlasaṁvarato.|| ||
So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṁ anavajja-sukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho vāseṭṭha bhikkhu sīla-sampanno hoti.|| ||
65(49). Kathañ ca vāseṭṭha bhikkhu indriyesu gutta-dvāro hoti? Idha vāseṭṭha bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati cakkhu'ndriyaṁ.|| ||
Cakkhundriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati sot'indriyaṁ.|| ||
Sotindriye saṁvaraṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati ghāṇindriyaṁ.|| ||
Ghāṇindriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati jivh'indriyaṁ.|| ||
Jivhindriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati kāy'indriyaṁ.|| ||
Kāyindriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvassaveyyuṁ tassa saṁvarāya paṭipajjati.|| ||
Rakkhati man'indriyaṁ.|| ||
Man'indriye saṁvaraṁ āpajjati.|| ||
So iminā ariyena indriya-saṁvarena samannāgato ajjhattaṁ abyāsekasukhaṁ paṭisaṁvedeti.|| ||
Evaṁ kho vāseṭḍha bhikkhu indriyesu gutta-dvāro hoti.|| ||
50. Kathañ ca vāseṭṭha bhikkhu sati-sampajaññena samannāgato hoti? Idha vāseṭṭha bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||
Ālokite vilokite sampajāna-kārī hoti.|| ||
Samiñjite pasārite sampajāna-kārī hoti.|| ||
Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||
Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||
Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||
Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||
Evaṁ kho vāseṭṭha bhikkhu sati-sampajaññena samannāgato hoti.|| ||
67(51). Kathañ ca vāseṭṭha bhikkhu santuṭṭho hoti? Idha vāseṭṭha bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||
So yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Seyyathā pi vāseṭṭha pakkhi sakuṇo yena yen'eva ḍeti sapattabhāro'va ḍeti, evam eva kho vāseṭṭha bhikkhu santuṭṭho hoti kāya-parihāriyena cīvarena kucchiparihāriyena piṇḍa-pātena.|| ||
So yena yen'eva pakkamati samādāyeva pakkamati.|| ||
Evaṁ kho vāseṭṭha bhikkhu santuṭṭho hoti.|| ||
68(52). So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṁvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato imāya ca ariyāya santuṭṭhiyā samannāgato vivittaṁ sen'āsanaṁ bhajati araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palālapuñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
69(53). So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati.|| ||
Abhijjhāya cittaṁ parisodheti.|| ||
vyāpāda-padosaṁ pahāya avyāpanna-citto viharati sabba-pāṇa-bhūta-hit-ā-nukampī.|| ||
vyāpāda-padosā cittaṁ parisodheti.|| ||
Thīna-middhaṁ pahāya vigata-thīna-middho viharati āloka-saññī sato sampajāno.|| ||
Thīna-middhā cittaṁ parisodheti.|| ||
Uddhacca-kukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasanta-citto.|| ||
Uddhacca-kukkuccā cittaṁ parisodheti.|| ||
Vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati akathaṁ-kathī kusalesu dhammesu.|| ||
Vicikicchāya cittaṁ parisodheti.|| ||
54. seyyathā pi vāseṭṭha puriso iṇaṁ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṁ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā c'assa uttariṁ avasiṭṭhaṁ dārabharaṇāya, tassa evam assa: "ahaṁ kho pubbe iṇaṁ ādāya kammante payojesiṁ.|| ||
Tassa me te kammantā samijjhiṁsu.|| ||
So'haṁ yāni ca porāṇāni iṇamūlāni tāni ca byantī akāsiṁ.|| ||
Atthi ca me uttariṁ avasiṭṭhaṁ dārabharaṇāyā" ti.|| ||
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ-|| ||
71(55). seyyathā pi vāseṭṭha puriso ābādhiko assa dukkhito bāḷha-gilāno, bhattaṁ c'assa na c-chādeyya, na c'assa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañ c'assa chādeyya, siyā c'assa kāye balamattā, tassa evam assa: "ahaṁ kho pubbe ābādhiko ahosiṁ dukkhito bāḷha-gilāno.|| ||
Bhattaṁ ca me nacchādesi.|| ||
Nacassa me āsi kāye balamattā.|| ||
So'mhi etarahi tamhā ābādhā mutto bhattañ ca me chādeti.|| ||
Atthi ca me kāye balamattā" ti.|| ||
So tato nidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ-|| ||
72(56). seyyathā pi vāseṭṭha puriso bandhanāgāre baddho assa, so aparena samayena tamhā bandhanāgārā mucceyya sotthinā avyayena, na c'assa kiñci bhogānaṁ vayo, tassa evam assa: "ahaṁ kho pubbe bandhanāgāre baddho ahosi.|| ||
So'mhi etarahi tamhā bandhanāgārā mutto sotthinā avyayena.|| ||
N'atthi ca me kiñci bhogānaṁ vayo" ti.|| ||
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ-|| ||
73(57). seyyathā pi vāseṭṭha puriso dāso assa anattādhīno parādhīno na yenakām'aṅgamo, so aparena samayena tamhā dāsabyā mucceyya attādhīno aparādhīno bhujisso yenakām'aṅgamo, tassa evam assa: "ahaṁ kho pubbe dāso ahosiṁ anattādhīno parādhīno na yenakām'aṅgamo, so'mhi etarahi tamhā dāsabyā mutto attādhīno aparādhīno bhujisso yenakām'aṅgamo" ti.|| ||
So tatonidānaṁ labhetha pāmojjaṁ, adhigaccheyya somanassaṁ-|| ||
74(59). seyyathā pi vāseṭṭha puriso sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjeyya dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So aparena samayena taṁ kantāraṁ nitthareyya, sotthinā gāmantaṁ anupāpuṇeyya khemaṁ appaṭibhayaṁ, tassa evam assa: "ahaṁ kho pubbe sadhano sabhogo kantāraddhāna-maggaṁ paṭipajjiṁ dubbhikkhaṁ sappaṭi-bhayaṁ.|| ||
So'mhi etarahi taṁ kantāraṁ tiṇṇo sotthinā gāmantaṁ anuppatto khemaṁ appaṭibhayan" ti.|| ||
So tato nidānaṁ labhetha pāmojjaṁ adhigaccheyya somanassaṁ-|| ||
75(60). Evam eva kho vāseṭṭha bhikkhu yathā iṇaṁ yathā rogaṁ yathā bandhanāgāraṁ yathā dāsabyaṁ yathā kantāraddhāna-maggaṁ evaṁ ime pañca nīvaraṇe appahīṇe attani samanupassati.|| ||
Seyyathā pi vāseṭṭha ānaṇyaṁ yathā ārogyaṁ yathā bandhanā mokkhaṁ yathā bhujissaṁ yathā khemantabhūmiṁ evam eva kho vāseṭṭha bhikkhu ime pañca nīvaraṇe pahīṇe attani samanupassati.|| ||
76(61). Tass'ime pañca nīvaraṇe pahīṇe attani samanupassato pāmojjaṁ jāyati.|| ||
Pamuditassa pīti jāyati.|| ||
Pīti-manassa kāyo passambhati.|| ||
Pa-s-saddhakāyo sukhaṁ vedeti.|| ||
Sukhino cittaṁ samādhiyati.|| ||
77. So mettā-saha-gatena cetasā ekaṁ disaṁ eritvā [251] viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren'eva cātud-disaṁ sarena viññāpeyya, evam eva kho vāseṭṭha evaṁ bhāvitāya mettāya ceto-vimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.|| ||
Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||
78. Puna ca paraṁ vāseṭṭha bhikkhu karuṇā-saha-gatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Seyyathā pi vāseṭṭha saṅkhadhamo appakasiren'eva cātud-disaṁ sarena viññāpeyya, evam eva kho vāseṭṭha evaṁ bhāvitāya mettāya ceto-vimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.|| ||
Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||
79. Puna ca paraṁ vāseṭṭha bhikkhu muditā-saha-gatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren'eva cātud-disaṁ sarena viññāpeyya, evam eva kho vāseṭṭha evaṁ bhāvitāya mettāya ceto-vimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.|| ||
Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||
80. Puna ca paraṁ vāseṭṭha bhikkhu upekkhā-saha-gatena cetasā ekaṁ disaṁ eritvā viharati tathā dutiyaṁ tathā tatiyaṁ tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||
Seyyathā pi vāseṭṭha balavā saṅkhadhamo appakasiren'eva cātud-disaṁ sarena viññāpeyya, evam eva kho vāseṭṭha evaṁ bhāvitāya mettāya ceto-vimuttiyā yaṁ pamāṇakataṁ kammaṁ na taṁ tatrāvasissati, na taṁ tatrāvatiṭṭhati.|| ||
Ayam pi kho vāseṭṭha brahmuno sahavyatāya Maggo.|| ||
81. Taṁ kiṁ maññasi vāseṭṭha? Evaṁ vihārī bhikkhu sapariggaho vā apariggaho vā" ti?|| ||
"Apariggaho bho Gotama."|| ||
"Saveracitto vā averacitto vā" ti?|| ||
"Averacitto bho Gotama."|| ||
"Savyāpajjha citto vā avyāpajjha-citto vā" ti?|| ||
"Avyāpajjha citto bho Gotama"|| ||
"Saṅkiliṭṭhacitto vā asaṅkiliṭṭha-citto vā" ti?|| ||
"Asaṅkiliṭṭha-citto bho Gotama."|| ||
"Vasa-vatti vā avasavattī vā" ti?|| ||
"Vasa-vatti bho Gotama."|| ||
82. [252] iti kira vāseṭṭha apariggaho bhikkhu.|| ||
Apariggaho Brahmā.|| ||
Api nu kho apariggahassa bhikkhuno apariggahena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Sādhu vāseṭṭha.|| ||
So vata vāseṭṭha apariggabho bhikkhu kāyassa bhedā param maraṇā apariggahassa brahmuno sahavyupago bhavissatīti ṭhāname taṁ vijjati."|| ||
83. Iti kira vāseṭṭha averacitto bhikkhu.|| ||
Averacitto Brahmā.|| ||
Api nu kho averacittassa bhikkhuno averacittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"Evaṁ bho Gotama."|| ||
"Sādhu vāseṭṭha.|| ||
So vata vāseṭṭha averacitto bhikkhu kāyassa bhedā param maraṇā averacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṁ vijjati."|| ||
84. Iti kira vāseṭṭha avyāpajjha-citto bhikkhu.|| ||
Avyāpajjhacitto Brahmā.|| ||
Api nu kho avyāpajjha-cittassa bhikkhuno avyāpajjha-cittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"Evaṁ bho Gotama"|| ||
"Sādhu vāseṭṭha.|| ||
So vata vāseṭṭha avyāpajjha-citto bhikkhu kāyassa bhedā param maraṇā avyāpajjhacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṁ vijjati."|| ||
85. Iti kira vāseṭṭha asaṅkiliṭṭha-citto bhikkhu.|| ||
Asaṅkiliṭṭha-citto Brahmā.|| ||
Api nu kho asaṅkiliṭṭha-cittassa bhikkhuno asaṅkiliṭṭha-cittena brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"Evaṁ bho Gotama"|| ||
"Sādhu vāseṭṭha.|| ||
So vata vāseṭṭha asaṅkiliṭṭha-citto bhikkhu kāyassa bhedā param maraṇā asaṅkiliṭṭhacitgassa brahmuno sahavyupago bhavissatīti ṭhāname taṁ vijjati."|| ||
86. Iti kira vāseṭṭha vasattī bhikkhu.|| ||
Vasavattī Brahmā.|| ||
Api nu kho vasavattissa bhikkhuno vasavattinā brahmunā saddhiṁ saṁsandati sametī" ti?|| ||
"Evaṁ bho Gotama"|| ||
"Sādhu vāseṭṭha.|| ||
So vata vāseṭṭha vasavattī bhikkhu kāyassa bhedā param maraṇā vasavattissa brahmuno sahavyupago bhavissatīti ṭhāname taṁ vijjati."|| ||
87. Evaṁ vutte vāseṭṭhaBhāradvājā māṇavā Bhagavantaṁ etad avocuṁ: "abhikkantaṁ bho Gotama abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya, paṭi-c-channaṁ vā vivareyya, mūḷhassa vā Maggaṁ ācikkheyya, andha-kāre vā telappajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintīti, evam eva bhotā Gotamena aneka-pariyāyena dhammo pakisito.|| ||
Ete mayaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsake ne bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṅgate" ti.|| ||
Tevijjasuttaṁ niṭṭhitaṁ terasamaṁ.