Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 14

Mahā-Padāna Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[1]

[1][pts] EVAṀ ME SUTAṀ.

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme Kareri-kuṭikāyaṁ.|| ||

Atha kho sambahulānaṁ bhikkhūnaṁ pacchā-bhattaṁ piṇḍa-pāta-paṭikkantānaṁ Kareri-maṇḍala-māḷe sanni-sinnānaṁ sanni-patinānaṁ pubbe-nivāsa-paṭisaṁyuttā dhammī kathā udapādi:|| ||

"Iti pubbe nivāso,||
iti pubbe nivāso" ti.|| ||

2. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya tesaṁ bhikkhūnaṁ imaṁ kathā-sallāpaṁ.|| ||

Atha kho Bhagavā uṭṭhāy'āsanā yena Kareri-maṇḍala-māḷo ten'upasaṅkami,||
upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave,||
etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā" ti?|| ||

3. Evaṁ vutte te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha bhante amhākaṁ pacchā-bhattaṁ piṇḍa-pāta- [2] paṭikkantānaṁ Kareri-maṇḍala-māḷe sanni-sinnānaṁ sanni-patitānaṁ pubbe-nivāsa-paṭisaṁyuttā dhammī kathā udapādi:|| ||

'Iti pubbe-nivāso,||
iti pubbe-nivāso' ti.|| ||

Ayaṁ kho no bhante antarā kathā vippakathā||
atha Bhagavā anuppatto" ti.|| ||

4. "Iccheyyātha no tumhe bhikkhave,||
pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ sotun" ti?|| ||

"Etassa Bhagavā kālo,||
etasusa Sugata kālo,||
yaṁ Bhagavā pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya||
Bhagavato sutvā bhikkhu dhāressantī" ti.|| ||

"Tena hi bhikkhave, suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

 


 

Bhagavā etad avoca:

5. Ito so bhikkhave, eka-navuto kappo yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Ito so bhikkhave, eka-tiṁso kappo yaṁ Sikhī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Tasmiṁ yeva kho bhikkhave, eka-tiṁse kappe Vessabhū Bhagavā arahaṁ Sammā-SamBuddho loke udapādi|| ||

Imasmiṁ yeva kho bhikkhave, bhadda-kappe Kakusandho Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṁ yeva kho bhikkhave, bhadda-kappe Koṇāgamano Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṁ yeva kho bhikkhave, bhadda-kappe Kassapo Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Imasmiṁ yeva kho bhikkhave, bhadda-kappe ahaṁ etarahi arahaṁ Sammā-SamBuddho loke uppanno.|| ||

6. Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho [3] khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Ahaṁ bhikkhave, etarahi arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosiṁ,||
khattiya-kule uppanno.|| ||

7. Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhū bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Kakusandho bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapo bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Ahaṁ bhikkhave, etarahi arahaṁ Sammā-SamBuddho Gotamo gottena.|| ||

8. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tiṁsa vassa-sahassāni āyuppamā- [4] ṇaṁ ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa vīsatiṁ vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Mayhaṁ bhikkhave, etarahi appakaṁ āyu-p-pamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo.|| ||

9. Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Sikhī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Vessabhū bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Kakusandho bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Koṇāgamano bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Kassapo bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Ahaṁ bhikkhave, etarahi arahaṁ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

10. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṁ nāma sāvakayugaṁ ahosi [5] aggaṁ bhadda-yugaṁ.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Mayhaṁ bhikkhave, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhadda-yugaṁ.|| ||

11. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sahassāni.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvākānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato sammā- [6]sambuddhassa||
eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kassapassa bhikkhave,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Mayhaṁ bhikkhave, etarahi arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Mayhaṁ bhikkhave, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

12. Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Mayhaṁ bhikkhave, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

13. Vipassissa bhikkhatva Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi||
Ban- [7] dhumatī nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Sikhissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vessabhussa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṁ nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kakusandhassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Koṇāgamanassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kassapassa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana bhikkhave, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Mayhaṁ bhikkhave, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṁ rāja-dhānī" ti.|| ||

Idam avoca Bhagavā,||
idaṁ vatvā Sugato uṭṭhāy'āsanā vihāraṁ pāvisi.|| ||

 


 

[8] 14. Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:|| ||

"Acchariyaṁ āvuso||
abbhutaṁ āvuso||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,||
nāmato pi anussarissati,||
gottato pi anussarissati,||
āyu-p-pamāṇato pi anussarissati,||
sāvaka-yugato pi anussarissati,||
sāvaka-sannipātato pi anussarissati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass'eva nu kho esā dhamma-dhātu suppaṭi-viddhā,||
yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti.|| ||

Udāhu devatā Tathāgatassa etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chin- [9] na-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti?|| ||

Ayañ ca h'idaṁ tesaṁ bhikkhūnaṁ antarā kathā vippakatā hoti.|| ||

15. Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yena,||
Kareri-maṇḍala-māḷo ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāyanu'ttha bhikkhave, etarahi kathāya sanni-sinnā?|| ||

Kā ca pana vo antarā kathā vippakatā?" ti?|| ||

Evaṁ vutte te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||

"Idha bhante amhākaṁ acira-pakkantassa Bhagavato ayam antarā kathā udapādi:

'Acchariyaṁ āvuso abbhutaṁ āvuso Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma Tathāgato atīte Buddhe parinibbute chinna-papañce chinna vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarissati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī" ti.|| ||

Kin nu kho āvuso?|| ||

Tathāgatass'eva nu kho esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ [10] jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti?|| ||

Udāhu devatā Tathāgatassa etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti?|| ||

Ayaṁ kho no bhante antarā kathā vippakatā||
atha Bhagavā anuppatto" ti.|| ||

16. "Tathāgatass'ev'esā bhikkhave, dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti.|| ||

Devatā pi Tathāgatassa etam atthaṁ ārocesuṁ yena Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe sabba-dukkha-vītivatte jātito pi anussarati,||
nāmato pi anussarati,||
gottato pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

'Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā||
evaṁ gottā||
evaṁ sīlā||
evaṁ dhammā||
evaṁ paññā||
evaṁ vihārī||
evaṁ vimuttā||
te Bhagavanto ahesuṁ iti pī' ti.|| ||

17. Iccheyyātha no tumhe bhikkhave,||
bhiyyoso mattāya [11] pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ sotun" ti?

"Etassa Bhagavā kālo,||
etassa Sugata kālo.|| ||

Yaṁ Bhagavā bhiyyoso mattāya pubbe-nivāsa-paṭisaṁyuttaṁ dhammiṁ kathaṁ kareyya,||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

"Tena hi bhikkhave,||
suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti||
kho te bhikkhu Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:

18. "Ito so bhikkhave, eka-navuto kappo||
yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī bhikkhave, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vipassī bhikkhave, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassaṁ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa bhikkhave, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatī [12] nāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

 


 

19. Atha kho bhikkhave, Vipassī Bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkami.|| ||

Ayam ettha dhammatā.|| ||

20. Dhammatā esā bhikkhave, yadā Bodhisatto Tusitā kāyā cavitvā mātu-kucchiṁ okkamati,||
atha sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamma devānaṁ devānubhāvaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāra-timisā,||
yattha pi'me candima-suriyā evaṁ mahiddhikā evaṁ mah-ā-nubhāvā ābhāya nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvā.|| ||

Ye pi tattha sattā uppannā,||
te pi ten'obhāsena aññam aññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṅkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ayam ettha dhammatā.|| ||

21. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
cattāro naṁ deva puttā catuddisaṁ rakkhāya upagacchanti:||
'Mā naṁ Bodhisattaṁ vā Bodhisattamātaraṁ vā manusso vā amanusso vā koci vā viheṭhesī' ti.|| ||

Ayam ettha dhammatā.|| ||

22. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
pakatiyā sīla-vatī Bodhisatta-mātā hoti viratā pāṇ-ā-tipātā,||
viratā adinn'ādānā,||
viratā kāmesu [13] micchā-cārā, viratā musā-vādā,||
viratā surā-meraya-majja-pamādaṭṭhānā.|| ||

Ayam ettha dhammatā.|| ||

23. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
na Bodhisatta-mātu purisesu mānasaṁ uppajjati kāma-guṇūpasaṁhitaṁ,||
anatikka-maniyā ca Bodhisatta-mātā hoti kenaci purisena ratta-cittena.|| ||

Ayam ettha dhammatā.|| ||

24. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
lābhinī Bodhisatta-mātā hoti pañcannaṁ kāma-guṇānaṁ||
sā pañcahi kāma-guṇehi samappitā samaṅgībhūtā parivāreti.|| ||

Ayam ettha dhammatā.|| ||

25. Dhammatā esā bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
na Bodhisatta-mātu koci eva ābādho uppajjati||
sukhinī Bodhisatta-mātā hoti akilanta-kāyā||
Bodhisattañ ca Bodhisatta-mātā tiro-kucchi-gataṁ passati sabbaṅga-paccaṅgiṁ abhinindriyaṁ.|| ||

Seyyathā pi, bhikkhave, maṇi veeriyo subho jātimā aṭṭhaṁso suparikamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatra'ssa suttaṁ āvutaṁ nīlaṁ vā||
pītaṁ vā||
lohitaṁ vā||
odātaṁ vā||
paṇḍu-suttaṁ vā.|| ||

Tam enaṁ cakkhumā puriso hatthe karitvā pacc'avekkheyya:|| ||

'Ayaṁ kho maṇi veeriyo subho jātimā aṭṭhaṁso supari-kamma-kato accho vi-p-pasanno sabbākāra-sampanno.|| ||

Tatr'idaṁ suttaṁ āvutaṁ nīlaṁ vā||
pītaṁ vā||
lohitaṁ vā||
odātaṁ vā||
paṇḍusuttaṁ vā' ti.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu-kucchiṁ okkanto hoti,||
na Bodhisatta-mātu koci-d-eva ābādho uppajjati,||
sukhinī Bodhisatta-mātā hoti akilanta-kāyā||
Bodhisattañ [14] ca Bodhisatta-mātā tiro-kucchi-gataṁ passati sabbaṅga-paccaṅgiṁ abhīnindriyaṁ|| ||

Ayam ettha dhammatā.|| ||

26. Dhammatā esā bhikkhave, sattāha-jāte Bodhisatte Bodhisatta-mātā kālaṁ karoti,||
Tusitaṁ kāyaṁ uppajjati.|| ||

Ayam ettha dhammatā.|| ||

27. Dhammatā esā bhikkhave, yathā aññā itthikā nava vā dasa vā māse gabbhaṁ kucchinā pariharitvā vijāyanti,||
na h'evaṁ Bodhisattaṁ Bodhisatta-mātā vijāyati||
das'eva māsāni Bodhisattaṁ Bodhisatta-mātā kucchinā pariharitvā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

28. Dhammatā esā bhikkhave, yathā aññā itthikā nisinnā vā nipannā vā vijāyanti,||
na h'evaṁ Bodhisattaṁ Bodhisatta-mātā vijāyati||
ṭhitā'va Bodhisattaṁ Bodhisatta-mātā vijāyati.|| ||

Ayam ettha dhammatā.|| ||

29. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
devā paṭhamaṁ patigaṇhanti,||
pacchā manussā.|| ||

Ayam ettha dhammatā.|| ||

30. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
appatto va Bodhisatto paṭhaviṁ hoti,||
cattāro naṁ deva puttā paṭiggahetvā mātu purato ṭhapenti:|| ||

'Attamanā devi hohi Mahesakkho||
te putto uppanno' ti.|| ||

Ayam ettha dhammatā.|| ||

31. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
visado va ni-k-khamati,||
amakkhito uddena||
amakkhito semhena||
amakkhito ruhirena,||
amakkhito kenaci asucinā,||
suddho visado.|| ||

Seyyathā pi, bhikkhave, maṇi-ratanaṁ Kāsike vatthe nikkhittaṁ,||
n'eva maṇi-ratanaṁ Kāsikaṁ vatthaṁ makkheti,||
nā pi Kāsikaṁ vatthaṁ maṇi-ratanaṁ makkheti.|| ||

Taṁ kissa hetu?|| ||

Ubhinnaṁ suddhattā.|| ||

Evam eva kho bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
visado va ni-k-khamati,||
amakkhito uddena||
amakkhito [15] semhena||
amakkhito ruhirena||
amakkhito kenaci asucinā,||
suddho visado.|| ||

Ayam ettha dhammatā.|| ||

32. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
dve udakassa dhārā antaḷikkhā pātu-bhavanti.:||
ekā sītassa ekā uṇhassa,||
yena Bodhisattassa udaka-kiccaṁ karonti mātucca.|| ||

Ayam ettha dhammatā.|| ||

33. Dhammatā esā bhikkhave, sampati-jāto Bodhisatto samehi pādehi patiṭṭhahitvā uttarābhimukho satta pada-vītihārena gacchati,||
setamhi chatte anuhīramāne,||
sabbā ca disā viloketi,||
āsahiñ ca vācaṁ bhāsati:|| ||

'Aggo'ham asmi lokassa,||
jeṭṭho'ham asmi lokassa,||
seṭṭho'ham asmi lokassa,||
ayam antimā jāti,||
n'atthi'dāni puna-b-bhavo' ti.|| ||

Ayam ettha dhammatā.|| ||

34. Dhammatā esā bhikkhave, yadā Bodhisatto mātu kucchimhā ni-k-khamati,||
atha sa-devake loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya appamāṇo uḷāro obhāso pātu-bhavati,||
ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Yā pi tā lokantarikā aghā asaṁvutā andhakārā andhakāra-timisā,||
yattha pi'me candima-suriyā evaṁ mahiddhikā evaṁ mah-ā-nubhāvā ābhāya nānubhonti,||
tattha pi appamāṇo uḷāro obhāso pātu bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ye pi tattha sattā uppannā,||
te pi ten'obhāsena aññam aññaṁ sañjānanti:|| ||

'Aññe pi kira bho santi sattā idh'ūpapannā' ti.|| ||

Ayañ ca dasa-sahassī loka-dhātu saṅkampati sampakampati sampavedhati.|| ||

Appamāṇo ca uḷāro obhāso loke pātu-bhavati ati-k-kamm'eva devānaṁ devānubhāvaṁ.|| ||

Ayam ettha dhammatā.|| ||

 


 

[16] 35. Jāte kho pana bhikkhave,||
Vipassamhi kumāre, Bandhumato rañño paṭivedesuṁ:|| ||

'Putto te deva jāto,||
taṁ devo passatu' ti.|| ||

Addasā kho bhikkhave, Bandhumā rājā Vipassiṁ kumāraṁ, disvā nemitte brāhmaṇe āmantāpetvā etad avoca:

'Passantu bhonto nemittā brāhmaṇā kumāran' ti.|| ||

Addasaṁsu kho bhikkhave,||
nemittā brāhmaṇā Vipassiṁ kumāraṁ disvā Bandhumaṁ rājānaṁ etad avocuṁ:|| ||

'Attamano deva hohi,||
Mahesakkho te deva putto uppanno.|| ||

Lābhā te mahārāja,||
su-laddhaṁ te mahārāja,||
yassa te kule eva-rūpo putto uppanno.|| ||

36. "Ayaṁ hi deva kumāro dvattiṁsa Mahā-purisa-lakkhaṇehi samannāgato,||
yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā:|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī||
dhammiko Dhamma-rājā||
cāturanto vijitāvī||
jana-padatthāvariya-p-patto||
satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti,||
seyyath'īdaṁ:

Cakka-ratanaṁ||
hatthi-ratanaṁ||
assa-ratanaṁ||
maṇi-ratanaṁ||
itthi-ratanaṁ||
gahapati-ratanaṁ||
parināyaka-ratanam eva sattamaṁ.|| ||

Paro sahassaṁ kho pan'assa puttā bhavanti sūrā viraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijīya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||

 


 

37. Katamehi c'āyaṁ dve kumāro dvattiṁsa Mahā-purisa-lakkhaṇehi samannāgato yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā?|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni [17] bhavanti:||
seyyath'īdaṁ:|| ||

Cakka-ratanaṁ||
hatthi-ratanaṁ||
assa-ratanaṁ||
maṇi-ratanaṁ||
itthi-ratanaṁ||
gahapati-ratanaṁ||
parināyaka-ratanam eva sattamaṁ.|| ||

Paro sahassaṁ kho pan'assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammā-SamBuddho loke vivatta-c-chado.|| ||

'Ayaṁ hi deva kumāro suppati-ṭ-ṭhita-pādo.|| ||

Yam pāyaṁ deva kumāro suppati-ṭ-ṭhita-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Imassa deva kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi.|| ||

Yam pi deva imassa kumārassa heṭṭhā-pāda-talesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāṇi,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro āyata-paṇhi.|| ||

Yam pāyaṁ deva kumāro āyata-paṇhi,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro dīghaṅgulī.|| ||

Yam pāyaṁ deva kumāro dīghaṅgulī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro mudu-taluṇa-hattha-pādo.|| ||

Yam pāyaṁ deva kumāro mudu-taluṇa-hattha-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro jālahatthapādo.|| ||

Yam pāyaṁ deva kumāro jālahatthapādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro ussaṅkha-pādo.|| ||

Yam pāyaṁ deva kumāro ussaṅkha-pādo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro eṇi-jaṅgho.|| ||

Yam pāyaṁ deva kumāro eṇi-jaṅgho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi channukāni parimasati1 parimajjati.|| ||

Yam pāyaṁ deva kumāro ṭhitako va anonamanto ubhohi pāṇi-talehi jannukāni parimasati parimajjati,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro kosohita-vatthaguyho.|| ||

Yam pāyaṁ deva kumāro kosohita-vatthaguyho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco.|| ||

Yam pāyaṁ deva kumāro suvaṇṇa-vaṇṇo kañcana-sannibhattaco,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro sukhumacchavi.|| ||

Sukhu- [18] mattā chaviyā rajojallaṁ kāye na upalippati.|| ||

Yam pāyaṁ deva kumāro sukhumacchavi,||
sukhumattā chaviyā rajojallaṁ kāye na upalippati,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro ekeka-lomo,||
ekekāni lo-māni loma kūpesu jātāni.|| ||

Yam pāyaṁ deva kumāro ekeka-lomo||
ekekāni lo-māni loma kūpesu jātāni,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro uddhagga-lomo||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni.|| ||

Yam pāyaṁ deva kumāro uddhagga-lomo||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni dakkhiṇā-vattaka-jātāni,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro brahmujju-gatto.|| ||

Yam pāyaṁ deva kumāro brahmujju-gatto,||
idam pi'ssa Mahā-purisassa mahā purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro sattussado.|| ||

Yam pāyaṁ deva kumāro sattussado,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro sīha-pubbaddhakāyo.|| ||

Yam pāyaṁ deva kumāro sīha-pubbaddhakāyo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro citantaraṁso.|| ||

Yam pāyaṁ deva kumāro citantaraṁso,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro nigrodha-parimaṇḍalo yāvatakcassa kāyo tāvatakcassa vyāmo,||
yāvatakcassa vyāmo tāvatakvassa kāyo.|| ||

Yam pāyaṁ deva kumāro nigrodha-parimaṇḍalo yāvatakvassa kāyo tāvatakvassa vyāmo,||
yāvatakvassa vyāmo tāvatakvassa kāyo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro samavatta-k-khandho.|| ||

Yam pāyaṁ deva kumāro samavatta-k-khandho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro ras'aggasaggī.|| ||

Yam pāyaṁ deva kumāro ras'aggasaggī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro sīha-hanu.|| ||

Yam pāyaṁ deva kumāro sīha-hanu,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro cattāḷīsa-danto.|| ||

Yam pāyaṁ deva kumāro cattāḷīsa-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro sama-danto.|| ||

Yam pāyaṁ deva kumāro sama-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro avivara-danto.|| ||

Yam pāyaṁ deva kumāro avivara-danto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro susukka-dāṭho.|| ||

Yam pāyaṁ deva kumāro susukka-dāṭho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro pahūta-jivho.|| ||

Yam pāyaṁ deva kumāro pahūta-jivho,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro brahmassaro karavīka-bhāṇī.|| ||

Yam pāyaṁ deva kumāro brahmassaro karavīka-bhāṇī,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro abhinīla-netto.|| ||

Yam pāyaṁ deva kumāro abhinīla-netto,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro go-pakhumo.|| ||

Yam pāyaṁ deva kumāro go-pakhumo,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Imassa deva kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannihā.|| ||

Yam pi deva imassa kumārassa uṇṇā bhamukantare jātā odātā mudu-tūla-sannibhā,||
[19] idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

Ayaṁ hi deva kumāro uṇhīsa-sīso.|| ||

Yam pāyaṁ deva kumāro uṇhīsa-sīso,||
idam pi'ssa Mahā-purisassa Mahā-purisa-lakkhaṇaṁ bhavati.|| ||

38. Imehi kho ayaṁ deva kumāro dvattiṁsa Mahā-purisa-lakkhaṇehi samannāgato,||
yehi samannāgatassa Mahā-purisassa dve gatiyo bhavanti anaññā.|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vatti||
dhammiko Dhamma-rājā||
cāturanto vijitāvī||
jana-padatthāvariya-p-patto||
satta-ratana-samannāgato.|| ||

Tass'imāni satta-ratanāni bhavanti,||
seyyath'īdaṁ|| ||

Cakka-ratanaṁ||
hatthi-ratanaṁ||
assa-ratanaṁ||
maṇi-ratanaṁ||
itthi-ratanaṁ||
gahapati-ratanaṁ||
parināyaka-ratanam eva sattamaṁ.|| ||

Paro sahassaṁ kho pan'assa puttā bhavanti sūrā vīraṅga-rūpā parasena-p-pamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammā-SamBuddho loke vīvattacchado' ti.|| ||

Atha kho bhikkhave, Bandhumā rājā nemitte brāhmaṇe ahatehi vatthehi acchādāpetvā sabba-kāmehi santappesi.|| ||

 


 

39. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa dhātiyo upaṭṭhāpesi.|| ||

Aññā sudaṁ pāyenti||
aññā nahāpenti||
aññā dhārenti||
aññā aṅkena pariharanti.|| ||

Jātassa kho pana bhikkhave, Vipassissa kumārassa setacchattaṁ dhārīyittha divā c'eva rattiñ ca:|| ||

'Mā naṁ sītaṁ vā||
uṇhaṁ vā||
tiṇaṁ vā||
rajo vā||
ussāvo vā bādha' ti.|| ||

Jāto kho pana bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Seyyathā pi, bhikkhave, uppalaṁ vā||
[20] padumaṁ vā||
puṇḍarīkaṁ vā||
bahuno janassa piyaṁ manāpaṁ,||
evam eva kho, bhikkhave, Vipassī kumāro bahuno janassa piyo ahosi manāpo.|| ||

Svāssudaṁ aṅken'eva aṅkaṁ pariharīyati.|| ||

40. Jāto kho pana bhikkhave, Vipassī kumāro mañjussaro ca ahosi||
vaggu-ssaro ca||
madhura-ssaro ca||
pemanīva-ssaro ca.|| ||

Seyyathā pi bhikkhave, Himavante pabbate karavīkā nāma sakuṇa-jāti mañju-ssarā ca||
vaggu-ssarā ca||
madhura-ssarā ca||
pemanīya-ssarā ca,||
evam eva kho, bhikkhave, Vipassī kumāro mañjussaro ca ahosi||
vaggu-ssaro ca||
madhura-ssaro ca||
pemanīva-ssaro ca.|| ||

41. Jātassa kho pana bhikkhave, Vipassissa kumārassa kamma-vipākajaṁ dibbaṁ cakkhu pātur ahosi,||
yena sudaṁ samantā yojanaṁ passati divā c'eva rattiñ ca.|| ||

42. Jāto kho pana bhikkhave, Vipassī kumāro animisanto pekkhati,||
seyyathā pi devā Tāvatiṁsā.|| ||

'Animisanto kumāro pekkhatī' ti kho bhikkhave, Vipassissa kumārassa||
"Vipassī, Vipassī" tv'eva samaññā udapādi.|| ||

Atha kho bhikkhave, Bandhumā rājā attha-karaṇe nisinno,||
Vipassiṁ kumāraṁ aṅke nisīdāpetvā atthe [21] anusāsati.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro pitu aṅke nisinno viceyya viceyya atthe panayati ñāyena.|| ||

"Viceyya viceyya kumāro atthe panayati ñāyenā" ti kho bhikkhave, Vipassissa kumārassa bhiyyoso mattāya "Vipassī, Vipassī" tv'eva samaññā udapādi.|| ||

43. Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa tayo pāsāde kārāpesi,||
ekaṁ vassikaṁ||
ekaṁ hemantikaṁ||
ekaṁ gimhikaṁ,||
pañca kāma-guṇāni upaṭṭhāpesi.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādaṁ orohati.|| ||

Jāti-khaṇḍaṁ niṭṭhitaṁ

 

§

 

Paṭhama Kabhāṇavāraṁ*

44. Atha kho bhikkhave, Vipassī kumāro bahunnaṁ vassānaṁ||
bahunnaṁ vassa-satānaṁ||
bahunnaṁ vassa-sahassānaṁ accayena sārathiṁ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṁ gacchāma bhūmiṁ dassanāyā' ti.|| ||

'Evaṁ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṁ maññasī' ti.|| ||

45. Atha kho bhikkhave, Vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṁ niyyāsi.|| ||

Addasā kho bhikkhave, Vipassī kumāro uyyāna- [22] bhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasi-vaṅkaṁ bhoggaṁ daṇḍa-parāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gata-yobbanaṁ.|| ||

Disvā sārathiṁ āmantesi:|| ||

"Ayam pana samma sārathi puriso kiṇ kato?|| ||

Kesā pi ssa na yathā aññesaṁ,||
kāyo pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva jiṇṇo nāmā" ti.|| ||

"Kim pan'eso samma sārathi jiṇṇo nāmā" ti?|| ||

"Eso kho deva jiṇṇo nāma:||
na dāni tena ciraṁ jīvitabbaṁ bhavissatī" ti.|| ||

"Kim pana samma sārathi aham pi jarā dhammo jaraṁ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe jarā dhammā jaraṁ anatītā" ti.|| ||

"Tena hi samma sārathī alan dān'ajja uyyāna-bhūmiyā,||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti kho bhikkhave, sārathī Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī" ti.|| ||

46. Atha kho bhikkhave, Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

"Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṁ niyyanto" ti?|| ||

[23] 47. Addasā kho deva, kumāro uyyāna-bhūmiṁ niyyanto purisaṁ jiṇṇaṁ gopānasi-vaṅkaṁ bhoggaṁ daṇḍa-parāyaṇaṁ pavedhamānaṁ gacchantaṁ āturaṁ gata-yobbanaṁ.|| ||

Disvā maṁ etad avoca:|| ||

"Ayam pana samma sārathi puriso kiṇ kato?|| ||

Kesā pi ssa na yathā aññesaṁ,||
kāyo pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva jiṇṇo nāmā" ti.|| ||

"Kim pan'eso samma sārathi jiṇṇo nāmā" ti?|| ||

"Eso kho deva jiṇṇo nāma:||
na dāni tena ciraṁ jīvitabbaṁ bhavissatī" ti.|| ||

"Kim pana samma sārathi aham pi jarā dhammo jaraṁ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe jarā dhammā jaraṁ anatītā" ti.|| ||

"Tena hi samma sārathī alan dān'ajja uyyāna-bhūmiyā,||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti kho ahaṁ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

So kho kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī" ti.|| ||

48. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṁ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji.|| ||

Mā h'eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṁ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya,||
yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

49. Atha kho bhikkhave, Vipassī kumāro bahunnaṁ vassānaṁ||
bahunnaṁ vassa-satānaṁ||
bahunnaṁ vassa-sahassānaṁ accayena sārathiṁ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṁ gacchāma bhūmiṁ dassanāyā' ti.|| ||

'Evaṁ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṁ maññasī' ti.|| ||

[24] 50. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake mutta-karīse paḷipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ.|| ||

Disvā sārathiṁ āmantesi:|| ||

"Ayam pana, samma sārathi, puriso kiṇ kato?|| ||

Akkhīni pi'ssa na yathā aññesaṁ,||
saro pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, vyādhito nāmā" ti.|| ||

"Kim pana so samma sārathi, vyādhito nāmā" ti?|| ||

"Eso kho deva, vyādhito nāma:||
app eva nāma tamhā ābādhā vuṭṭhaheyyā" ti.

"Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṁ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe vyādhi-dhammā vyādhiṁ anatītā" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī||
vyādhi paññāyissati" ti.|| ||

51. Atha kho bhikkhave, Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

"Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṁ niyyanto" ti?|| ||

52. Addasā kho deva, kumāro uyyāna-bhūmiṁ niyyanto purisaṁ ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake mutta- [25] karīse paḷipannaṁ semānaṁ aññehi vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānaṁ.|| ||

Disvā maṁ etad avoca:|| ||

"Ayam pana, samma sārathi, puriso kiṇ kato?|| ||

Akkhīni pi'ssa na yathā aññesaṁ,||
saro pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, vyādhito nāmā" ti.|| ||

"Kim pana so samma sārathi, vyādhito nāmā" ti?|| ||

"Eso kho deva, vyādhito nāma:||
app eva nāma tamhā ābādhā vuṭṭhaheyyā" ti.

"Kim pana samma sārathi, aham pi vyādhi-dhammo vyādhiṁ anatīto" ti?|| ||

"Tvañ ca deva mayañ c'amhā sabbe vyādhi-dhammā vyādhiṁ anatītā" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti||
kho ahaṁ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissatī||
vyādhi paññāyissati" ti.|| ||

53. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṁ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji.|| ||

Mā h'eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṁ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya,||
yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

54. Atha kho bhikkhave, Vipassī kumāro bahunnaṁ vassānaṁ||
bahunnaṁ vassa-satānaṁ||
bahunnaṁ vassa-sahassānaṁ||
accayena sārathiṁ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṁ gacchāma bhūmiṁ dassanāyā' ti.|| ||

'Evaṁ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṁ maññasī' ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṁ niyyāsi.|| ||

55. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṁ niyyanto mahā-jana-kāyaṁ sanni-patitaṁ nānārattāṇañ ca dussānaṁ milātaṁ kayiramānaṁ.|| ||

Disvā sārathiṁ āmantesi:|| ||

"Kin nu kho so samma sārathi,||
mahājana-kāyo sanni-patito,||
nānārattāṇañ ca dussānaṁ milātaṁ kayiratī" ti?|| ||

[26] "Eso kho deva, kāla-kato nāmā" ti.|| ||

"Tena hi samma sārathi, yena so kāla-kato tena rathaṁ pesehī" ti.|| ||

"Evaṁ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṁ pesesi.|| ||

56. Addasā kho bhikkhave, Vipassī kumāro petaṁ kāla-kataṁ.|| ||

Disvā sārathiṁ āmantesi:|| ||

"Kim panāyaṁ samma sārathi, kāla-kato nāmā" ti?|| ||

"Eso kho deva kāla-kato nāma:|| ||

Na dāni taṁ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñāti-sālohite" ti.|| ||

"Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṁ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñāti-sālohite" ti?|| ||

"Tvañ ca deva, mayañ c'amhā sabbe maraṇa-dhammā maraṇaṁ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñāti-sālohite" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti||
kho ahaṁ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissati||
vyādhi paññāyissati||
maraṇaṁ paññāyissatī" ti.|| ||

57. Atha kho bhikkhave, Bandhumā rājā sārathiṁ āmantāpetvā etad avoca:|| ||

"Kacci samma sārathi kumāro uyyāna-bhūmiyā abhiramittha?|| ||

Kaccī samma sārathi kumāro uyyāna-bhūmiyā atta-mano ahosī" ti?|| ||

[27] "Na kho deva kumāro uyyāna-bhūmiyā abhiramittha.|| ||

Na kho deva kumāro uyyāna-bhūmiyā atta-mano ahosī" ti.|| ||

"Kim pana samma sārathi addasa kumāro uyyāna-bhūmiṁ niyyanto" ti?|| ||

58. Addasā kho deva, kumāro uyyāna-bhūmiṁ niyyanto mahā-jana-kāyaṁ sanni-patitaṁ nānārattāṇañ ca dussānaṁ milātaṁ kayiramānaṁ.|| ||

Disvā maṁ etad avoca:|| ||

"Kin nu kho so samma sārathi,||
mahājana-kāyo sanni-patito,||
nānārattāṇañ ca dussānaṁ milātaṁ kayiratī" ti?|| ||

"Eso kho deva, kāla-kato nāmā" ti.|| ||

"Tena hi samma sārathi, yena so kāla-kato tena rathaṁ pesehī" ti.|| ||

"Evaṁ devā" ti||
kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so kāla-kato tena rathaṁ pesesi.|| ||

59. Addasā deva, kumāro petaṁ kāla-kataṁ.|| ||

Disvā maṁ etad avoca:|| ||

"Kim panāyaṁ samma sārathi, kāla-kato nāmā" ti?|| ||

"Eso kho deva kāla-kato nāma:|| ||

Na dāni taṁ dakkhinti mātā vā pitā vā aññe vā ñāti-sālohitā.|| ||

So pi na dakkhissati mātaraṁ vā pitaraṁ vā aññe vā ñāti-sālohite" ti.|| ||

"Kim pana samma sārathi, aham pi maraṇa dhammo maraṇaṁ anatīto?|| ||

Mam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā?|| ||

Aham pi na dakkhissāmi devaṁ vā deviṁ vā aññe vā ñāti-sālohite" ti?|| ||

"Tvañ ca deva, mayañ c'amhā sabbe maraṇa-dhammā maraṇaṁ anatītā.|| ||

Tam pi na dakkhinti devo vā devī vā aññe vā ñāti-sālohitā.|| ||

Tvam pi na dakkhissasi devaṁ vā deviṁ vā aññe vā ñāti-sālohite" ti.|| ||

"Tena hi samma sārathī, alan dān'ajja uyyāna-bhūmiyā||
ito va antepuraṁ paccaniyyāhī" ti.|| ||

"Evaṁ devā" ti||
kho ahaṁ deva, Vipassissa kumārassa paṭi-s-sutvā tato va antepuraṁ paccaniyyāsi.|| ||

So kho deva, kumāro antepura-gato dukkhī dummano pajjhāyati:|| ||

"Dhir atthu kira bho jāti nāma,||
yatra hi nāma jātassa jarā paññāyissati||
vyādhi paññāyissati||
maraṇaṁ paññāyissatī" ti.|| ||

60. Atha kho bhikkhave, Bandhumassa rañño etad ahosi:|| ||

"Mā h'eva kho Vipassī kumāro na rajjaṁ kāresi.|| ||

Mā h'eva Vipassī kumāro agārasmā anagāriyaṁ pabbaji.|| ||

[28] Mā h'eva nemittānaṁ brāhmaṇānaṁ saccaṁ assa vacanan" ti.|| ||

Atha kho bhikkhave, Bandhumā rājā Vipassissa kumārassa bhiyyoso mattāya pañca kāma-guṇāni upaṭṭhāpesi yathā Vipassī kumāro rajjaṁ kāreyya,||
yatha Vipassī kumāro na agārasmā anagāriyaṁ pabbajeyya,||
yathā nemittānaṁ brāhmaṇānaṁ micchā assa vacanaṁ.|| ||

Tatra sudaṁ bhikkhave, Vipassī kumāro pañcahi kāma-guṇehi samappito samaṅgī-bhūto parivāreti.|| ||

 


 

61. Atha kho bhikkhave, Vipassī kumāro bahunnaṁ vassānaṁ||
bahunnaṁ vassa-satānaṁ||
bahunnaṁ vassa-sahassānaṁ||
accayena sārathiṁ āmantesi:|| ||

'Yojehi samma sārathi bhaddāni bhaddāni yānāni,||
uyyāna-bhūmiṁ gacchāma bhūmiṁ dassanāyā' ti.|| ||

'Evaṁ devā' ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā bhaddāni bhaddāni yānāni yojapetvā Vipassissa kumārassa paṭivedesi:|| ||

'Yuttāni kho te deva bhaddāni bhaddāni yānāni||
yassa dāni kālaṁ maññasī' ti.|| ||

Atha kho bhikkhave, Vipassī kumāro bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi uyyāna-bhūmiṁ niyyāsi.|| ||

62. Addasā kho bhikkhave, Vipassī kumāro uyyāna-bhūmiṁ niyyanno purisaṁ bhaṇḍuṁ pabba-jitaṁ kāsāvavasanaṁ.|| ||

Disvā sārathiṁ āmantesi:|| ||

"Ayam pana samma sārathi, puriso kiṇ kato?|| ||

Sīsam pi'ssa na yathā aññesaṁ,||
vatthāni pi'ssa na yathā aññesan" ti?|| ||

"Eso kho deva, pabba-jito nāmā' ti.|| ||

Kim pan'eso samma sārathi, pabba-jito nāmā" ti?|| ||

"Eso kho deva pabba-jito nāma:|| ||

'Sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṁsā,||
sādhu bhūtānukampā" ti.|| ||

"Sādhu kho so samma sārathi, pabba-jito nāma.|| ||

Sādhu [29] samma sārathi, Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṁsā,||
sādhu bhūtānukampā.|| ||

Tena hi samma sārathi,||
yena so pabba-jito tena rathaṁ pesehī" ti.|| ||

"Evaṁ devā" ti kho bhikkhave, sārathi Vipassissa kumārassa paṭi-s-sutvā yena so pabba-jito tena rathaṁ pesesi.|| ||

Atha kho bhikkhave, Vipassī kumāro taṁ pabba-jitaṁ etad avoca:|| ||

"Tvam pana samma kiṇ kato?|| ||

Sīsam pi tena na yathā aññesaṁ,||
vatthāni pi te na yathā aññesan" ti?|| ||

"Ahaṁ kho deva, pabba-jito nāmā" ti.|| ||

"Kiṁ pana tvaṁ samma pabba-jito nāmā" ti?|| ||

"Ahaṁ kho deva pabba-jito nāma,||
sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṁsā,||
sādhu bhūtānukampā" ti.|| ||

"Sādhu kho tvaṁ samma, pabba-jito nāma,||
sādhu Dhamma-cariyā,||
sādhu sama-cariyā,||
sādhu kusala-kiriyā,||
sādhu puñña-kiriyā,||
sādhu avihiṁsā,||
sādhu bhūtānukampā" ti.

63. Atha kho bhikkhave, Vipassī kumāro sārathiṁ āmantesi:|| ||

"Tena hi samma sārathi,||
rathaṁ ādāya ito va antepuraṁ paccaniyyāhi.|| ||

Ahaṁ pana idh'eva kesa-massuṁ obhāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī" ti.|| ||

"Evaṁ devā" ti||
kho bhikkhave, sārathī,||
Vipassissa kumārassa paṭi-s-sutvā||
rathaṁ ādāya tato va antepuraṁ paccaniyyāsi.|| ||

Vipassī pana bhikkhave, kumāro tatth'eva kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||

64. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

"Vipassī kira kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni [30] acchādetvā agārasmā anagāriyaṁ pabba-jito" ti.|| ||

Sutvāna tesaṁ etad ahosi|| ||

"Na hi nūna so orako Dhamma-Vinayo,||
na sā orakā pabbajjā,||
yattha Vipassī kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito.|| ||

Vipassī pi nāma kumāro kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati,||
kim aṅga pana na mayan" ti?|| ||

Atha kho so bhikkhave, maha-janakāyo catur-ā-sīti-pāṇa-sahassāni kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā Vipassiṁ Bodhisattaṁ agārasmā anagāriyaṁ pabba-jitaṁ anupabbajiṁsu.|| ||

Tāya sudaṁ bhikkhave, parisāya parivuto Vipassi Bodhisatto gāma-nigama-rāja-dhānīsu cārikaṁ carati.|| ||

65. Atha kho bhikkhave, Vipassissa Bodhisattassa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

"Na kho me taṁ paṭirūpaṁ yo'haṁ ākiṇṇo viharāmi|| ||

Yan nūn-ā-haṁ eko gaṇamhā vūpakaṭṭho vihareyyan" ti.|| ||

Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena eko gaṇasmā vūpakaṭṭho vihāsi.|| ||

Aññen'eva tāni catur-ā-sīti-pabba-jita-sahassāni agamaṁsu,||
aññena Vipassī Bodhisatto.|| ||

66. Atha kho bhikkhave, Vipassissa Bodhisattassa vāsūpagatassa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

"Kicchaṁ vatāyaṁ loko āpanno,||
jāyati ca jīyati mīyati ca cavati ca uppajjati ca.|| ||

Atha ca pan'imassa duk- [31] khassa nissaraṇaṁ na-p-pajānāti jarā-maraṇassa.|| ||

Kudassu nāma imassa dukkhassa nissaraṇaṁ paññāyissati jarā-maraṇassā" ti?|| ||

67. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jarā-maraṇaṁ hoti,||
kim paccayā jarā-maraṇan" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho sati jarā-maraṇaṁ hoti,||
jāti-paccayā jarā-maraṇan" ti.|| ||

68. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati jāti hoti,||
kim paccayā jātī" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho sati jāti hoti,||
bhava paccayā jātī" ti.|| ||

69. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati bhavo hoti,||
kim paccayā bhavo" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho sati bhavo hoti,||
upādāna-paccayā bhavo" ti.|| ||

70. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati upādānaṁ hoti,||
kim paccayā upādānan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Taṇhāya kho sati upādānaṁ hoti,||
taṇhā-paccayā upādānan" ti.

71. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati taṇhā hoti,||
kim paccayā taṇhā" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Vedanāya kho sati taṇhā hoti,||
vedanā-paccayā taṇhā" ti.|| ||

72. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati vedanā hoti,||
kim paccayā vedanā" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa [32] yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Phasse kho sati vedanā hoti,||
phassa-paccayā vedanā" ti.|| ||

73. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati phasso hoti,||
kim paccayā phasso" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho sati phasso hoti,||
saḷāyatana-paccayā phasso" ti.|| ||

74. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati saḷāyatanaṁ hoti,||
kim paccayā saḷāyatanan"ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati saḷāyatanaṁ hoti,||
nāma-rūpa-paccayā saḷāyatanan" ti.

75. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati nāma-rūpaṁ hoti,||
kim paccayā nāma-rūpan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho sati nāma-rūpaṁ hoti,||
viññāṇa-paccayā nāma-rūpan" ti.

76. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho sati viññāṇaṁ hoti,||
kim paccayā viññāṇan" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho sati viññāṇaṁ hoti,||
nāma-rūpa-paccayā viññāṇan" ti.|| ||

77. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Paccudāvattati kho idaṁ viññāṇaṁ,||
nāma-rūpamhā,||
nā paraṁ gacchati.|| ||

Ettāvatā jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā,||
yad idaṁ nāma-rūpa-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā saḷāyatanaṁ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā [33] taṇhā,||
taṇhā paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
soka-parideva-dukkha-domanass-ūpāyāsā sambhavanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa samudayo hotī" ti.|| ||

78. "Samudayo, samudayo" ti||
kho bhikkhave, Vipassissa Bodhisattassa||
pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.|| ||

 


 

79. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi|| ||

"Kim hi nu kho sati jarā-maraṇaṁ na hoti,||
kissa nirodhā jarā-maraṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Jātiyā kho asati jarā-maraṇaṁ na hoti,||
jāti nirodho jarā-maraṇa-nirodho" ti.|| ||

80. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati jāti na hoti,||
kissa nirodhā jāti-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Bhave kho asati jāti na hoti,||
bhava-nirodhā jāti-nirodho" ti.|| ||

81. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati bhavo na hoti,||
kissa nirodhā bhava-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattatassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Upādāne kho asati bhavo na hoti,||
upādāna-nirodhā bhava-nirodho" ti.|| ||

82. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati upādānaṁ na hoti,||
kissa nirodhā upādāna-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

Taṇhāya kho asati upādānaṁ na hoti,||
taṇhā-nirodhā upādāna-nirodho" ti.|| ||

83. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati taṇhā na hoti,||
kissa nirodhā taṇhā-nirodho" ti.|| ||

Atha kho bhikkhatva Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhi- [34] samayo:|| ||

"Vedanāya kho asati taṇhā na hoti,||
vedanā nirodhā taṇhā-nirodho" ti.|| ||

84. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

'Kim hi nu kho asati vedanā na hoti,||
kissa nirodhā vedanā-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhīsamayo:|| ||

"Phasso kho asati vedanā na hoti,||
phassa-nirodhā vedanā-nirodho" ti.|| ||

85. Atha kho bhikkhave, Vipassisasa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati phasso na hoti,||
kissa nirodhā phassa-nirodho" ti.|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Saḷāyatane kho asati phasso na hoti,||
saḷāyatana nirodhā phassa-nirodho" ti.|| ||

86. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati saḷāyatanaṁ na hoti,||
kissa nirodhā saḷāyatana nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"Nāma-rūpe kho asati saḷāyatanaṁ na hoti,||
nāma-rūpa-nirodhā saḷāyatana-nirodho" ti.|| ||

87. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Kim hi nu kho asati nāma-rūpaṁ na hoti,||
kissa nirodhā nāma-rūpa-nirodho" ti?|| ||

Atha kho bhikkhave, vipassassa Bodhisattassa yoniso mana-sikārā ahu paññāya abhisamayo:|| ||

"Viññāṇe kho asati nāma-rūpaṁ na hoti,||
viññāṇa-nirodhā nāma-rūpa-nirodho" ti.|| ||

88. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

'Kim hi nu kho asati viññāṇaṁ na hoti,||
kissa nirodhā viññāṇa-nirodho" ti?|| ||

Atha kho bhikkhave, Vipassissa Bodhisattassa yoniso-mana-sikārā ahu paññāya abhisamayo:|| ||

"nāma-rūpe kho asati viññāṇaṁ na hoti||
nāma-rūpa-nirodhā viññāṇa-nirodho" ti.|| ||

89. Atha kho bhikkhave, Vipassissa Bodhisattassa etad ahosi:|| ||

"Adhigato kho myāyaṁ vipassanā-Maggo bo- [35] dhāya:||
yad idaṁ nāma-rūpa-nirodhāya viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodho,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṁ,||
soka-parideva-dukkha-domanass'upāyāsā nirujjhanti.|| ||

Evam etassa kevalassa dukkha-k-khandhassa nirodho hotī" ti.|| ||

"Nirodho, nirodho" ti||
kho bhikkhave, Vipassissa Bodhisattassa pubbe ananussutesu dhammesu cakkhuṁ udapādi,||
ñāṇaṁ udapādi,||
paññā udapādi,||
vijjā udapādi,||
āloko udapādi.

90. Atha kho bhikkhave, Vipassī Bodhisatto aparena samayena pañcas'ūpādāna-k-khandhesu udaya-vyayānupassī vihāsi:|| ||

"Iti rūpaṁ,||
iti rūpassa samudayo,||
iti rūpassa atthaṅgamo.|| ||

Iti vedanā,||
iti vedanāya samudayo,||
iti vedanāya atthaṅgamo.|| ||

Iti saññā,||
iti saññāya samudayo,||
iti saññāya atthaṅgamo.|| ||

Iti saṅkhārā,||
iti saṅkhārānaṁ samudayo,||
iti saṅkhārānaṁ atthaṅgamo.|| ||

Iti viññāṇaṁ,||
iti viññāṇassa samudayo,||
iti viññāṇassa atthaṅgamo" ti.|| ||

Tassa pañcasu upādāna-k-khandhesu udaya-vyavayānupassino viharato na cirass'eva anupādāya āsavehi cittaṁ vimucci" ti.|| ||

Dutiyaṁ bhāṇavāraṁ niṭṭhitaṁ

 

§

 

91. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Yan nūn-ā-haṁ dhammaṁ deseyyan" ti.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato [36] Sammā Sambuddhassa etad ahosi:|| ||

"Adhigato kho me āyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṁ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṁ idaṁ ṭhānaṁ yad idaṁ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṁ duddasaṁ yad idaṁ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||

Ahañ c'eva kho pana Dhammaṁ deseyyaṁ,||
pare ca me na ājāneyyuṁ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

92. Api'ssu bhikkhave, Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ, imā anacchariyā gāthā paṭibhaṁsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṁ halan dāni pakāsituṁ,||
Rāga-dosa-paretehi nāyaṁ dhammo su-sambudho||
Paṭisota-gāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭisañcikkhato appossukkatāya cittaṁ nami,||
no dhamma-desanāya.|| ||

93. Atha kho bhikkhave, aññatarassa Mahā-Brahmuno Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya [37] etad ahosi:|| ||

"Nassati vata bho loko,||
vinassati vata bholoko,||
yatra hi nāma Vipassissa Bhagavato arahato Sammā Sambuddhassa appossukkatāya cittaṁ namati,||
no Dhamma-desanāyā" ti.|| ||

94. Atha kho so bhikkhave, Mahā-brahmā||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho bhikkhave, Mahā-Brahmā ekaṁsaṁ uttarā-saṅgaṁ karitvā dakkhīṇaṁ jānu-maṇḍalaṁ puthuviyaṁ nihantvā,||
yena Vipassī Bhagavā arahaṁ Sammā-SamBuddho ten añjaliṁ panāmetvā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṁ,||
desetu Sugato dhammaṁ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

95. Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho Mahā-Brahmānaṁ etad avoca:|| ||

"Mayham pi kho brahme, etad ahosi:|| ||

"Yan nūn-ā-haṁ dhammaṁ deseyyan" ti.|| ||

Tassa mayhaṁ Brahme etad ahosi:|| ||

"Adhigato kho me āyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṁ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṁ idaṁ ṭhānaṁ yad idaṁ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṁ duddasaṁ,||
yad idaṁ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||

Ahañ c'eva kho pana Dhammaṁ deseyyaṁ,||
pare ca me na ājāneyyuṁ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

Api'ssu maṁ [38] Brahme, imā anacchariyā gāthā paṭibhaṁsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṁ halan dāni pakāsituṁ,||
Rāga-dosa-paretehi nāyaṁ dhammo su-sambudho||
Paṭisota-gāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha me Brahme paṭisañcikkhato appossukkatāya cittaṁ nami,||
no dhamma-desanāya" ti.|| ||

96. Dutyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṁ,||
desetu Sugato dhammaṁ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

Dutyam pi, Vipassī Bhagavā arahaṁ Sammā-SamBuddho Mahā-Brahmānaṁ etad avoca:|| ||

"Mayham pi kho brahme, etad ahosi:|| ||

"Yan nūn-ā-haṁ dhammaṁ deseyyan" ti.|| ||

Tassa mayhaṁ Brahme etad ahosi:|| ||

"Adhigato kho me āyaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍita-vedanīyo.|| ||

Ālayā-rāmā kho panāyaṁ pajā||
ālaya-ratā||
ālaya-sammuditā.|| ||

Ālayā-rāmāya kho pana pajāya||
ālaya-ratāya||
ālaya-sammuditāya||
duddasaṁ idaṁ ṭhānaṁ yad idaṁ ida-paccayatā paṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṁ duddasaṁ,||
yad idaṁ sabba-saṅkhāra-samatho sabbūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||

Ahañ c'eva kho pana Dhammaṁ deseyyaṁ,||
pare ca me na ājāneyyuṁ,||
so mam'assa kilamatho,||
sā mam'assa vīhesā" ti.|| ||

Api'ssu maṁ Brahme, imā anacchariyā gāthā paṭibhaṁsu pubbe a-s-suta-pubbā:|| ||

"Kicchena me adhigataṁ halan dāni pakāsituṁ,||
Rāga-dosa-paretehi nāyaṁ dhammo su-sambudho||
Paṭisota-gāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,||
Rāga-rattā na dakkhinti tamokkhandhena āvaṭā" ti.|| ||

Iti ha me Brahme paṭisañcikkhato appossukkatāya cittaṁ nami,||
no dhamma-desanāya" ti.|| ||

97. Tatiyam pi kho bhikkhave, so Mahā-Brahmā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṁ,||
desetu Sugato dhammaṁ.|| ||

Santi sattā apparajakkha-jātikā.|| ||

Assavanatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

98. Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho Brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddha-cakkhunā lokaṁ volokesi.|| ||

Addasā kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho buddha-cakkhunā lokaṁ volokento,||
satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paraloka-vajja-bhaya-dassāvino viharante, appekacce na paraloka-vajja-bhaya-dassāvino viharante.|| ||

Seyyathā pi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakānuggatāni anto-nimugga-posīni,||
appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṁvaddhāni samodakaṁ ṭhitāni,||
appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma ṭhanti anupalittāni udakena,||
[39] evam eva kho, bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho buddha-cakkhunā lokaṁ volokento addasa satte appa-rajakkhe mahā-rajakkhe tikkhindriye mudindiye svākāre dvākāre suviññāpaye duviññāpaye,||
appekacce paraloka-vajja-bhaya-dassāvino viharante.|| ||

99. Atha kho so bhikkhave, Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ gāthāhi ajjhabhāsi:|| ||

"Sele yathā pabbata-muddhaniṭaṭhito||
Yathā pi passe janataṁ samantato,||
Tath'ūpamaṁ dhammamayaṁ Sumedha||
Pāsādam āruyha samanta-cakkhu,||
Sokāvatiṇṇaṁ janataṁ apeta-soko||
Avekkhassu jāti-jarābhibhūtaṁ.||
Uṭṭhehi vīra vijita-saṅgāma sattha-vāha aṇana vicara loke. Desetu Bhagavā dhammaṁ, aññātāro bhavissantī" ti.|| ||

100. Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho taṁ Mahā-Brahmānaṁ gāthāya paccabhāsi:|| ||

"Apārutā tesaṁ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṁ||
vihiṁsa-saññī paguṇaṁ n'abhāsiṁ||
Dhammaṁ paṇītaṁ manujesu Brahme" ti.|| ||

Atha kho so bhikkhave, Mahā-Brahmā:|| ||

"Katāvakāso kho'mhi Vipassinā Bhagavatā arahatā Sammā-SamBuddhena Dhamma-desanāyā" ti.|| ||

Vipassiṁ Bhagavantaṁ [40] Arahantaṁ Sammā-Sambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||

101. Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam eva ājānissatī" ti?|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa etad ahosi:|| ||

"Ayaṁ kho Khaṇḍo ca rāja-putto Tisso ca purohita-putto Bandhumatiyā rāja-dhāniyā paṭivasanti paṇḍitā viyattā medhāvino dīgha-rattaṁ apparajakkha-jātikā.|| ||

Yan nūn-ā-haṁ Khaṇḍassa ca rāja-puttassa Tissassa ca purohita-puttassa paṭhamaṁ Dhammaṁ deseyyaṁ.|| ||

Te imaṁ dhammaṁ khippameva ājānissantī" ti.|| ||

102. Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva bodhi-rukkha-mūle antara-hito Bandhumatiyā rāja-dhāniyā Kheme Miga-dāye pātur ahosi.|| ||

Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho dāya-pālaṁ āmantesi:|| ||

"Ehi tvaṁ samma dāya-pāla Bandhumatiṁ rāja-dhāniṁ pavisitvā Khaṇḍañ ca rāja-puttaṁ Tissañ ca purohita-puttaṁ etad avoca:|| ||

"Vipassī bhante Bhagavā arahaṁ Sammā-SamBuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṁ dassana-kāmo" ti.|| ||

"Evaṁ bhante" ti kho bhikkhave, dāya-pālo Vipassissa Bhagavato arahato Sammā Sambuddhassa paṭi-s-sutvā Bandhumatiṁ rāja-dhāniṁ pavisitvā Khaṇḍañ ca rāja-puttaṁ Tissañ ca purohita-puttaṁ etad avoca:|| ||

"Vipassī bhante Bhagavā arahaṁ Sammā-SamBuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme Miga-dāye viharati.|| ||

So tumhākaṁ dassana-kāmo" ti.|| ||

103. Atha kho bhikkhave, Khaṇḍo ca rāja-putto Tisso [41] vā purohita-putto bhaddāni bhaddāni yānāni yojāpetvā bhaddaṁ yānaṁ abhirūhitvā bhaddehi bhaddehi yānehi Bandhumatiyā rāja-dhāniyā niyyaṁsu,||
yena Khemo Migadāyo tena pāyaṁsu.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccerohitvā pattikā va yena Vipassī Bhagavā arahaṁ samamāsambuddho ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

104. Tesaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho ānupubbiṁ-kathaṁ kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ||
sīla-kathaṁ||
sagga-kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṁ sāmukkaṁ-sikā dhamma-desanā taṁ pakāsesi:||
dukkhaṁ,||
samudayaṁ,||
nirodhaṁ,||
Maggaṁ.|| ||

Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṁ yeva āsane virajaṁ vīta-malaṁ dhamma-cakkhuṁ udapādi:|| ||

"Yaṁ kiñci samudaya-dhammaṁ,||
sabban taṁ nirodha-dhamman" ti.|| ||

105. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avocuṁ:|| ||

"Abhikkntaṁ bhante,||
abhikkantaṁ bhante!|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁ bhante Bhagavantaṁ [42] saraṇaṁ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ,||
labheyyāma upasampadan" ti.|| ||

106. Alatthuṁ kho bhikkhave, Khaṇḍo ca rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṁ,||
alatthuṁ upasampadaṁ.|| ||

Te Vipassī Bhagavā arahaṁ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi||
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ Nibbāne ānisaṁsaṁ pakāsesi.|| ||

Tesaṁ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṁ samādapiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ na cirass'eva anupādāya āsavehi cittāni vimucciṁsu.|| ||

107. Assosi kho bhikkhave, Bandhumatiyā rāja-dhāniyā mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni:|| ||

"Vipassī kira Bhagavā arahaṁ Sammā-SamBuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme Miga-dāye viharati.|| ||

Khaṇḍo ca kira rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jitā" ti.|| ||

Sutvāna n'esaṁ etad ahosi:|| ||

"Na hi nūna so orako Dhamma-Vinayo,||
na sā orakā pabbajjā,||
yattha Khaṇḍo ca rāja-putto Tisso ca purohita-putto kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jitā.|| ||

Khaṇḍo ca nāma rāja-putto Tisso ca purohita-putto Vipassissa Bhagavato arahato Sammā Sambuddhassa santike kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissanti,||
kim aṅgapana mayan" ti?|| ||

108. Atha kho so bhikkhave, mahā-jana-kāyo catur-ā-sīti-pāṇa-sahassāni Bandhumatiyā rāja-dhāniyā ni-k-khamitvā yena Khemo Miga-dāyo,||
yena Vipassī Bhagavā arahaṁ [43] Sammā-SamBuddho, ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

109. Tesaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho ānupubbiṁ-kathā kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ||
sīla-kathaṁ||
sagga-kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṁ sāmukkaṁ-sikā dhamma-desanā taṁ pakāsesi:||
dukkhaṁ,||
samudayaṁ,||
nirodhaṁ,||
Maggaṁ.|| ||

Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṁ yeva āsane virajaṁ vīta-malaṁ dhamma-cakkhuṁ udapādi:|| ||

"Yaṁ kiñci samudaya-dhammaṁ,||
sabban taṁ nirodha-dhamman" ti.|| ||

110. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avocuṁ:|| ||

"Abhikkntaṁ bhante,||
abhikkantaṁ bhante!|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ,||
labheyyāma upasampadan" ti.|| ||

111. Alatthuṁ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṁ,||
alatthuṁ upasampadaṁ.|| ||

Te Vipassī Bhagavā arahaṁ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi,||
[44] saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ Nibbāne ānisaṁsaṁ pakāsesi.|| ||

Tesaṁ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandassiyamānānaṁ samādāpiyamānānaṁ samuttejīyamānānaṁ sampahaṁsiyamānānaṁ na cirass'eva anupādāya āsavehi cittāni vimucciṁsu.|| ||

112. Assosuṁ kho bhikkhave, tāni purimāni catur-ā-sīti pabba-jitasahassāni:|| ||

"Vipassī kira Bhagavā arahaṁ Sammā-SamBuddho Bandhumatiṁ rāja-dhāniṁ anuppatto Kheme Miga-dāye viharati,||
Dhammañ ca kira desetī" ti.|| ||

Atha kho bhikkhave, tāni catur-ā-sīti pabba-jita-sahassāni yena Bandhumatī rāja-dhāni yena Khemo Miga-dāyo yena Vipassī Bhagavā arahaṁ Sammā-SamBuddho, ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

113. Tesaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho ānupubbiṁ-kathaṁ kathesi,||
seyyath'īdaṁ:||
dāna-kathaṁ||
sīla-kathaṁ||
sagga-kathaṁ||
kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi.|| ||

Yadā te Bhagavā aññāsi kalla-citte mudu-citte vinīvaraṇa-citte udagga-citte pasanna-citte,||
atha yā Buddhānaṁ sāmukkaṁ-sikā dhamma-desanā taṁ pakāsesi:||
dukkhaṁ,||
samudayaṁ,||
nirodhaṁ,||
Maggaṁ.|| ||

Seyyathā pi nāma suddhaṁ vatthaṁ apagata-kāḷakaṁ samma-d-eva rajanaṁ patigaṇheyya,||
evam eva Khaṇḍassa ca rāja-puttassa ca Tissassa ca purohita-puttassa tasmiṁ yeva āsane virajaṁ vīta-malaṁ dhamma-cakkhuṁ udapādi:|| ||

"Yaṁ kiñci samudaya-dhammaṁ,||
sabban taṁ nirodha-dhamman" ti.|| ||

114. Te diṭṭha-dhammā patta-dhammā vidita-dhammā pariyogāḷha-dhammā tiṇṇa-vicikicchā vigata-kathaṁ-kathā vesārajja-pattā apara-paccayā satthu sāsane Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avocuṁ:|| ||

[45] "Abhikkntaṁ bhante,||
abhikkantaṁ bhante!|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭicchantaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya||
'cakkhu-manto rūpāni dakkhintī' ti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁ bhante Bhagavantaṁ saraṇaṁ gacchāma Dhammañ ca.|| ||

Labheyyāma mayaṁ bhante Bhagavato santike pabbajjaṁ,||
labheyyāma upasampadan" ti.|| ||

115. Alatthuṁ kho bhikkhave, tāni catur-ā-sīti-pāṇa-sahassāni Vipassissa Bhagavato arahato Sammā Sambuddhassa santike pabbajjaṁ,||
alatthuṁ upasampadaṁ.|| ||

Te Vipassī Bhagavā arahaṁ Sammā-SamBuddho dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi||
saṅkhārānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ Nibbāne ca ānisaṁsaṁ pakāsesi.|| ||

Tesaṁ Vipassinā Bhagavatā arahatā Sammā-SamBuddhena dhammiyā kathāya sandasyiyamānānaṁ samādāpiyamānānaṁ samuttejiyamānānaṁ sampahaṁsiyamānānaṁ na cirass'eva anupādāya āsavehi cittāni vimucciṁsu.|| ||

116. Tena kho pana bhikkhave, samayena Bandhumatiyā rāja-dhāniyā mahā-bhikkhu-saṅgho paṭivasati aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Atha kho bhikkhave, Vipassissa Bhagavato arahato Sammā Sambuddhassa raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

"Mahā kho etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṁ.|| ||

Yan nūn-ā-haṁ bhikkhu anujāneyyaṁ:|| ||

'Caratha bhikkhave, cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhik- [46] khave, dhammaṁ ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ,||
kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti,||
bhavissanti Dhammassa aññātāro.|| ||

Api ca channaṁ channaṁ vassāna accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

117. Atha kho bhikkhave, aññataro Mahā-Brahmā Vipassissa Bhagavato arahato Sammā Sambuddhassa cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Brahmaloke antara-hito Vipassissa Bhagavato arahato Sammā Sambuddhassa purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṁsaṁ uttarā-saṅgaṁ karitvā yena Vipassī Bhagavā arahaṁ Sammā-SamBuddho ten'añjalim panā-metvā Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ etad avoca:|| ||

"Evam etaṁ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṁ,||
anujānātu bhante Bhagavā bhikkhū:|| ||

"Caratha bhikkhave, cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

Api ca bhante, mayaṁ tathā karissāma yathā bhikkhu channaṁ channaṁ vassānaṁ accayena Bandhumatiṁ rāja-dhāniṁ upasaṅkamissanti Pātimokkhuddesāyā" ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṁ vatvā [47] Vipassiṁ Bhagavantaṁ Arahantaṁ Sammā-Sambuddhaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||

118. Atha kho bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito bhikkhu āmantesi:|| ||

"Idha mayhaṁ bhikkhave, raho-gatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi:|| ||

"Mahā kho etarahi bhikkhu-saṅghā Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṁ.|| ||

Yan nūn-ā-haṁ bhikkhu anujāneyyaṁ|| ||

"Caratha bhikkhave, cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

Api ca channaṁ channaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

119. Atha kho bhikkhave, aññataro Mahā-Brahmā mama cetasā ceto-parivitakkam aññāya,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Brahmaloke antara-hito mama purato pātur ahosi.|| ||

Atha kho so bhikkhave, Mahā-Brahmā ekaṁsaṁ uttarā-saṅgaṁ karitvā yenāhaṁ ten'añjalim panāmetvā maṁ etad avoca:|| ||

"Evam etaṁ Bhagavā, evam etam Sugata!|| ||

Mahā kho bhante etarahi bhikkhu-saṅgho Bandhumatiyā rāja-dhāniyā paṭivasati aṭṭha-saṭṭhi bhikkhu-sata-sahassaṁ,||
anujānātu bhante Bhagavā bhikkhū:|| ||

"Caratha bhikkhave, cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro" ti.|| ||

[48] Api ca bhante, mayaṁ tathā karissāma yathā bhikkhu channaṁ channaṁ vassānaṁ accayena Bandhumatiṁ rāja-dhāniṁ upasaṅkamissanti Pātimokkhuddesāyā" ti.|| ||

Idam avoca bhikkhave, so Mahā-Brahmā.|| ||

Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||

120. "Anujānāmi bhikkhave, caratha cārikaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya,||
atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Mā ekena dve agamittha.|| ||

Desetha bhikkhave, dhammaṁ ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||

Santi sattā appa-rajakkha-jātikā,||
assavaṇatā Dhammassa parihāyanti||
bhavissanti Dhammassa aññātāro.|| ||

Api ca bhikkhave, channaṁ channaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

121. Atha kho bhikkhave, bhikkhū yebhuyyena ekāhen'eva jana-pada-cārikaṁ pakkamiṁsu.|| ||

122. Tena kho pana bhikkhave, samayena Jambudīpe catur-ā-sīti āvāsa-sahassāni honti.|| ||

Ekamhi vasse nikkhante devatā saddamanussāvesuṁ:|| ||

"Nikkhantaṁ kho mārisā ekaṁ vassaṁ pañca dāni vassāni sesāni.|| ||

Pañcannaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Dvīsu vassesu nikkhantesu devatā saddamasussāvesuṁ:|| ||

"Nikkhantāni kho mārisā dve vassāni,||
cattāri dāni vassāni sesāni.|| ||

Catunnaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Tīsu vassesu nikkhantesu devatā saddamanussāvesuṁ:|| ||

'Nikkhantāni kho mārisā tīṇi vassāni||
tīṇi dāni vassāni [49] sesāni.|| ||

Tiṇṇaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Catusu vassesu nikkhantesu devatā saddamanussāvesuṁ:|| ||

"Nikkhantāni kho mārisā cattāri vassāni||
dve dāni vassāni sesāni.|| ||

Dvinnaṁ vassānaṁ accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Pañcasu vassesu nikkhantesu devatā saddamanussāvesuṁ:|| ||

"Nikkhantāni kho mārisā pañca vassāni||
ekaṁ dāni vassaṁ sesaṁ.|| ||

Ekassa vassassa accayena Bandhumatī rāja-dhāni upasaṅkamitabbā Pātimokkhuddesāyā" ti.|| ||

Chasu vassesu nikkhantesu devatā saddamanussāvesuṁ:|| ||

"Nikkhantāni kho mārisā chabbassāni||
samayo dāni Bandhumatiṁ rāja-dhāniṁ upasaṅkamituṁ Pātimokkhuddesāyā" ti.|| ||

Atha kho te bhikkhave, bhikkhu, appekacce saken'eva iddhānubhāvena,||
app ekacce devatānaṁ iddhānubhāvena,||
ekāhen'eva Bandhumatiṁ rāja-dhāniṁ upasaṅkamiṁsu Pātimokkhuddesāya.|| ||

123. Tatra sudaṁ bhikkhave, Vipassī Bhagavā arahaṁ Sammā-SamBuddho bhikkhu-saṅghe evaṁ Pātimokkhaṁ uddisati:|| ||

"Khantī paramaṁ tapo titikkhā,||
Nibbānaṁ paramaṁ vadanti Buddhā.||
Na hi pabba-jito parūpaghātī||
Samaṇo hoti paraṁ viheṭhayanto.|| ||

Sabba-pāpassa akaraṇaṁ kusalassa upasampadā,||
Sacitta-pariyodapanaṁ, etaṁ Buddhāna sāsanaṁ.|| ||

Anūpavādo anūpaghāto Pātimokkhe ca saṁvaro,||
[50] Mattaññutā ca bhattasmiṁ pantañ ca sayanāsanaṁ,||
Adhicitte ca āyogo etaṁ Buddhāna sāsanaṁ" ti.|| ||

 


 

124. Ekam idāhaṁ bhikkhave, samayaṁ Ukkaṭṭhāyaṁ viharāmi Subhaga-vane sāla-rāja-mūle.|| ||

Tassa mayhaṁ bhikkhave, raho-gatassa paṭisallīnassa evaṁ cetaso parivikko udapādi:|| ||

'Na kho so sattāvāso sulabha-rūpo yo mayā anāvuttha-pubbo iminā dīghena addhunā aññatra Suddhāvāsehi devehi.|| ||

Yan nūn-ā-haṁ yena Suddhāvāsā devā ten'upasaṅkameyyan" ti.|| ||

Atha kho ahaṁ bhikkhave,||
seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Ukkaṭṭhāyaṁ Subhaga-vane sāla-rāja-mūle antara-hito Avihesu devesu pātur ahosim.|| ||

125. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

"Ito so mārisa,eka-navuto kappo||
yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vipassissa mārisa,[51] Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

126. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Ito so mārisa, eka-tiṁso kappo yaṁ Sikhī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

127. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Tasmiṁ yeva kho mārisa, eka-tiṁse kappe Vessabhū Bhagavā arahaṁ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṁ nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

128. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

129. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṁsa vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

130. Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṁ vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

131. Tasmiṁ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:

"Imasmiṁ yeva kho mārisa, bhadda-kappe ahaṁ etarahi arahaṁ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosiṁ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, [52] etarahi appakaṁ āyu-p-pamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhadda-yugaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṁ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

 


 

132. Atha kho ahaṁ bhikkhave, Avihehi devehi saddhiṁ yena Atappā devā ten'upasaṅkamiṁ.|| ||

Tasmiṁ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṁ ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Ito so mārisa, eka-tiṁso kappo yaṁ Sikhī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Tasmiṁ yeva kho mārisa, eka-tiṁse kappe Vessabhū Bhagavā arahaṁ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṁ nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṁsa vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṁ vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:

"Imasmiṁ yeva kho mārisa, bhadda-kappe ahaṁ etarahi arahaṁ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosiṁ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṁ āyu-p-pamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhadda-yugaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṁ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

 


 

133. Atha kho ahaṁ bhikkhave, Avihehi ca devehi, Atappehi ca devehi saddhiṁ yena Sudassā devā ten'upasaṅkamiṁ.|| ||

Tasmiṁ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṁ ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Ito so mārisa, eka-tiṁso kappo yaṁ Sikhī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Tasmiṁ yeva kho mārisa, eka-tiṁse kappe Vessabhū Bhagavā arahaṁ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṁ nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṁsa vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṁ vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:

"Imasmiṁ yeva kho mārisa, bhadda-kappe ahaṁ etarahi arahaṁ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosiṁ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṁ āyu-p-pamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhadda-yugaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṁ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

 


 

134. Atha kho ahaṁ bhikkhave, Avihehi ca devehi, Atappehi ca devehi Sudassehi ca devehi saddhiṁ yena Akaniṭṭha devā ten'upasaṅkamiṁ.|| ||

Tasmiṁ bhikkhave, devanikāye nekāni devatā-sahassāni yenāhaṁ ten'upasaṅkamiṁ.|| ||

[53] Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave tā devatā maṁ etad avocum:

"Ito so mārisa,eka-navuto kappo||
yaṁ Vipassī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vipassī mārisa, Bhagavato arahato Sammā Sambuddhassa asīti-vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vipassī mārisa, Bhagavā arahaṁ Sammā-SamBuddho pāṭaliyā mūle abhisambuddho.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khaṇḍa-Ṭissaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi aṭṭha-saṭṭhi-bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asīti-bhikkhu-sata-sahassaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Asoko nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa Bandhumā nāma rājā pitā ahosi.|| ||

Bandhumatīnāma devī mātā ahosi janetti.|| ||

Bandhumassa rañño Bandhumatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vipassissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vipassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Ito so mārisa, eka-tiṁso kappo yaṁ Sikhī Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa sattativassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Sikhī mārisa, Bhagavā arahaṁ Sammā-SamBuddho puṇḍarīkassa mūle abhisambuddho.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Abhibhū-Sambhavaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ|| ||

Eko sāvakānaṁ sannipāto ahosi bhikkhu-sata-sahassaṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Khemaṅkaro nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa Aruṇo nāma rājā pitā ahosi||
Pabhāvatī nāma devī mātā ahosi janetti.|| ||

Aruṇassa rañño aruṇavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Sikhissa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Sikhissimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Tasmiṁ yeva kho mārisa, eka-tiṁse kappe Vessabhū Bhagavā arahaṁ Sammā-SamBuddho loke udapādi|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosi,||
khattiya-kule udapādi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho Koṇḍañño gottena ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa saṭṭhivassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Vessabhū mārisa, Bhagavā arahaṁ Sammā-SamBuddho sālassa mūle abhisambuddho.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Soṇ-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa tayo sāvakānaṁ sannipātā ahesuṁ.|| ||

Eko sāvakānaṁ sannipāto ahosi asītiṁ bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi sattati bhikkhu-sahassāni.|| ||

Eko sāvakānaṁ sannipāto ahosi saṭṭhi bhikkhu-sahassāni.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa ime tayo sāvakānaṁ sannipātā ahesuṁ sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Upasanto nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa Suppatīto nāma rājā pitā ahosi||
Yasavatī nāma devī mātā ahosi janetti.|| ||

Suppatītassa rañño anomaṁ nāma nagaraṁ rāja-dhāni ahosi.|| ||

Vessabhussa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Vessabhussimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kakusandho Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa cattārīsam vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kakusandho mārisa, Bhagavā arahaṁ Sammā-SamBuddho sirīsassa mūle abhisambuddho.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīvaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi cattārīsam bhikkhu-sahassāni.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Buddhijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa Aggidatto nāma brāhmaṇo pitā ahosi||
Visākhā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Khemo nāma rājā ahosi.|| ||

Khemassa rañño Khemavatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kakusandhassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kakusandhassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Koṇāgamano Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa tiṁsa vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Koṇāgamano mārisa, Bhagavā arahaṁ Sammā-SamBuddho udumbarassa mūle abhisambuddho.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Bhiyyos-Uttaraṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
eko sāvakānaṁ sannipāto ahosi tiṁsa bhikkhu-sahassāni.|| ||

Koṇāgamanassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sotthijo nāma bhikkhu upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa Yaññadatto nāma brāhmaṇo pitā ahosi||
Uttarā nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Sobho nāma rājā ahosi.|| ||

Sobhassa rañño sobhāvatī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Koṇāgamanassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Koṇāgamanassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ bhikkhave, deva-nikāye'nekāni devatā-sahassāni anekāni devatā sata-sahassaṁ yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:|| ||

Imasmiṁ yeva kho mārisa, bhadda-kappe Kassapo Bhagavā arahaṁ Sammā-SamBuddho loke udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho brāhmaṇo jātiyā ahosi,||
brāhmaṇakule udapādi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho Kassapo gottena ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa vīsatiṁ vassa-sahassāni āyu-p-pamāṇaṁ ahosi.|| ||

Kassapo mārisa, Bhagavā arahaṁ Sammā-SamBuddho nigrodhassa mūle abhisambuddho.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Tissa-Bhāradvājaṁ nāma sāvakayugaṁ ahosi aggaṁ bhadda-yugaṁ.|| ||

Kassapassa mārisa,||
Bhagavato arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi vīsati bhikkhu-sahassāni.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Sabbamitto nāma bhikkhū upaṭṭhāko ahosi aggupaṭṭhāko.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa Brahmadatto nāma brāhmaṇo pitā ahosi||
Dhanavatī nāma Brāhmaṇī mātā ahosi janetti.|| ||

Tena kho pana mārisa, samayena Kikī nāma rājā ahosi.|| ||

Kikissa rañño Bārāṇasī nāma nagaraṁ rāja-dhāni ahosi.|| ||

Kassapassa mārisa, Bhagavato arahato Sammā Sambuddhassa||
evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Kassapassimhi Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

Tasmiṁ yeva kho bhikkhave, deva-nikāye devatā-satāni yen āhaṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho bhikkhave, tā devatā maṁ etad avocuṁ:

"Imasmiṁ yeva kho mārisa, bhadda-kappe ahaṁ etarahi arahaṁ Sammā-SamBuddho loke uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho khattiyo jātiyā ahosiṁ,||
khattiya-kule uppanno.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho Gotamo gottena.|| ||

Bhagavā mārisa, etarahi appakaṁ āyu-p-pamāṇaṁ parittaṁ lahukaṁ yo ciraṁ jīvati so vassa-sataṁ appaṁ vā bhiyyo.|| ||

Bhagavā mārisa etarahi arahaṁ Sammā-SamBuddho assatthassa mūle abhisambuddho.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Sāriputta-Moggallānaṁ nāma sāvakayugaṁ hoti aggaṁ bhadda-yugaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa eko sāvakānaṁ sannipāto ahosi aḍḍhate'asāni bhikkhu-satāni.|| ||

Bhagavā mārisa, ayaṁ eko sāvakānaṁ sannipāto ahosi sabbesaṁ yeva khīṇ'āsavānaṁ.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Ānando bhikkhu upaṭṭhāko hoti aggupaṭṭhāko.|| ||

Bhagavā mārisa, etarahi arahato Sammā Sambuddhassa Suddhodano rājā pitā ahosi,||
Māyā devī mātā janetti.|| ||

Kapilavatthu nāma nagaraṁ rāja-dhānī" ti.|| ||

Bhagavato mārisa, evaṁ abhini-k-khamanaṁ ahosi,||
evaṁ pabbajjā,||
evaṁ padhānaṁ evaṁ abhisambodhi,||
evaṁ dhamma-cakka-ppavattanaṁ.|| ||

Te mayaṁ mārisa, Bhagavatī Brahma-cariyaṁ caritvā kāmesu kāma-c-chandaṁ virāchetvā idh'ūpapannā" ti.|| ||

 


 

135. Iti kho bhikkhave, Tathāgatass ev'esā dhamma-dhātu suppaṭi-viddhā yassā dhamma-dhātuyā suppaṭi-viddhattā Tathāgato atīte Buddhe parinibbute chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,||
sabba-dukkha-vītivante jātito pi anussarati,||
nāmato pi anussarati,||
gottato [54] pi anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā,||
evaṁ gottā,||
evaṁ sīlā,||
evaṁ dhammā,||
evaṁ paññā,||
evaṁ vihārī,||
evaṁ vimuttā te Bhagavanto ahesuṁ itipī.|| ||

136. Devatā pi Tathāgatassa etam atthaṁ ārocesuṁ,||
yena Tathāgato atīte Buddhe parinibbuto chinna-papañce chinna-vaṭume pariyādinna-vaṭṭe,||
sabba-dukkha-vītivante jātito pi anussarati,||
nāmato pi anussarati,||
gottato anussarati,||
āyu-p-pamāṇato pi anussarati,||
sāvaka-yugato pi anussarati,||
sāvaka-sannipātato pi anussarati:|| ||

"Evaṁ jaccā te Bhagavanto ahesuṁ iti pi,||
evaṁ nāmā,||
evaṁ gottā,||
evaṁ sīlā,||
evaṁ dhammā,||
evaṁ paññā,||
evaṁ vihārī,||
evaṁ vimuttā te Bhagavanto ahesuṁ itipī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Mahāpadāna Suttantaṁ


Contact:
E-mail
Copyright Statement