Dīgha Nikāya
Sutta 15
Mahā-Nidāna Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[wrrn][pts][bodh][than][olds]
{1} Evaṁ me sutaṁ.
Ekaṁ samayaṁ Bhagavā Kurūsu viharati.|| ||
Kammāsadammaṁ nāma Kurūnaṁ nigamo.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ||
abhivādetvā||
eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho||
āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Acchariyaṁ bhante,||
abbhutaṁ bhante!|| ||
Yāva gambhīro c'āyaṁ bhante,||
paṭicca-samuppādo,||
gambhīrāvabhāso ca.|| ||
Atha ca pana me uttāna-kuttānako||
viya khāyatī" ti.|| ||
[2][wrrn][pts][bodh][than][olds]
{2} "Mā h'evaṁ Ānanda avaca!|| ||
Mā h'evaṁ Ānanda avaca!|| ||
Gambhīro c'āyaṁ Ānanda,||
paṭicca-samuppādo,||
gambhīrāvabhāso ca.|| ||
Etassa Ānanda dhammassa||
ananubodhā||
appaṭivedhā||
evam ayaṁ pajā tantākulaka-jātā||
guḷā-guṇṭhika-jātā||
muñja-babbaja-bhūtā||
apāyaṁ duggatiṁ vinipātaṁ||
saṁsāraṁ nāti-vattati.|| ||
[3][wrrn][pts][bodh][than][olds]
{3} [1] 'Atthi ida-p-paccayā jarā-maraṇan' ti?|| ||
Iti puṭṭhena satā Ānanda,||
[56] 'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā jarā-maraṇan' ti?|| ||
Iti ce vadeyya,||
'Jāti-paccayā jarā-maraṇan' ti||
icc assa vacanīyaṁ.|| ||
[2] 'Atthi ida-p-paccayā jātī' ti?|| ||
Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā jātī' ti?|| ||
Iti ce vadeyya,||
'Bhava-paccayā jātī' ti||
icc assa vacanīyaṁ.|| ||
[3] 'Atthi ida-p-paccayā bhavo' ti?|| ||
Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā bhavo' ti?|| ||
Iti ce vadeyya||
'Upādāna-paccayā bhavo' ti||
icc assa vacanīyaṁ.|| ||
[4] 'Atthi ida-p-paccayā upādānan' ti?|| ||
Iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā upādānan' ti?|| ||
Iti ce vadeyya,||
'Taṇhā-paccayā upādānan' ti||
icc assa vacanīyaṁ.|| ||
[5] 'Atthi ida-p-paccayā taṇhā' ti?|| ||
Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā taṇhā' ti?|| ||
Iti ce vadeyya,||
'Vedanā-paccayā taṇhā' ti||
Icc assa vacanīyaṁ.|| ||
[6] 'Atthi ida-p-paccayā vedanā' ti?|| ||
Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā vedanā' ti?|| ||
Iti ce vadeyya,||
'Phassa-paccayā vedanā' ti||
icc assa vacanīyaṁ.|| ||
[7] 'Atthi ida-p-paccayā phasso' ti?|| ||
Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā phasso' ti?|| ||
Iti ce vadeyya,||
'Nāma-rūpa-paccayā phasso' ti||
icc assa vacanīyaṁ.|| ||
[8] 'Atthi ida-p-paccayā nāma-rūpan' ti?|| ||
Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṁ.
'Kim paccayā nāma-rūpan' ti?|| ||
Iti ce vadeyya,||
'Viññāṇa-paccayā Nāma-rūpan' ti||
icc assa vacanīyaṁ.|| ||
[9] 'Atthi ida-p-paccayā viññāṇan' ti?|| ||
Iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṁ.|| ||
'Kim paccayā viññāṇan' ti?|| ||
Iti ce vadeyya,||
'Nāma-rūpa-paccayā viññāṇan' ti||
icc assa vacanīyaṁ.|| ||
{4} 'Iti kho Ānanda, nāma-rūpa-paccayā viññāṇaṁ,||
viññāṇa-paccayā nāma-rūpaṁ,||
nāma-rūpa-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṁ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṁ||
jarā-maraṇa-paccayā
soka- [57] parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[4][wrrn][pts][bodh][than][olds]
{5} [1] 'Jāti-paccayā jarā-maraṇan' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā jāti-paccayā jarā-maraṇaṁ.|| ||
Jāti va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
seyyath'īdaṁ:||
devānaṁ vā devattāya,||
Gandhabbānaṁ vā gandhabbattāya,||
Yakkhānaṁ vā yakkhattāya,||
bhūtānaṁ vā bhūtattāya,||
manussānaṁ vā manussattāya,||
catu-p-padānaṁ vā catu-p-padattāya,||
pakkhinaṁ vā pakkhittāya,||
siriṁsapānaṁ vā siriṁsapattāya,||
tesaṁ tesaṁ va hi Ānanda||
sattāṇaṁ tathattāya jāti nābhavissa,||
sabbaso jātiyā asati||
jāti-nirodhā api nu kho||
jarā-maraṇaṁ paññāyethā?" ti?|| ||
"No h'etaṁ bhante".|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo jarā-maraṇassa,||
yadidaṁ jāti.|| ||
[5][wrrn][pts][bodh][than][olds]
{6} [2] 'Bhava-paccayā jātī' ti ||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā bhava-paccayā jāti.|| ||
Bhavo va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici||
seyyath'īdaṁ:||
kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo, vā||
sabbaso bhave asati||
bhava-nirodhā api nu kho||
jāti paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo jātiyā||
yadidaṁ bhavo.|| ||
[6][wrrn][pts][bodh][than][olds]
{7} [3] 'Upādāna-paccayā bhavo' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā upādāna-paccayā bhavo.|| ||
Upādānaṁ va hi Ānanda nābhavissa||
sabbena sabbaṁ,||
sabbathā sabbaṁ,||
kassaci [58] kimhici||
seyyath'īdaṁ:||
kām'ūpadānaṁ vā,||
diṭṭh'ūpadānaṁ vā,||
sīla-b-bat'ūpādānaṁ vā,||
atta-vād'ūpādānaṁ vā,||
sabbaso upādāne asati||
upādāna-nirodhā api nu kho||
bhavo papaññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo bhavassa,||
yadidaṁ upādānaṁ.|| ||
[7][wrrn][pts][bodh][than][olds]
{8} [4] [1] 'Taṇhā-paccayā upādānan' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā taṇhā-paccayā upādānaṁ.|| ||
Taṇhā va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici||
seyyath'īdaṁ:||
rūpa-taṇhā||
sadda-taṇhā||
gandha-taṇhā||
rasa-taṇhā||
phoṭṭhabba-taṇhā||
dhamma-taṇhā||
sabbaso taṇhāya asati||
taṇhā-nirodhā api nu kho||
upādānaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo upādānassa,||
yadidaṁ taṇhā.|| ||
[8][wrrn][pts][bodh][than][olds]
{9} [5] 'Vedanā-paccayā taṇhā' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā vedanā-paccayā taṇhā.|| ||
Vedanā va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
seyyath'īdaṁ:||
cakkhu-samphassajā vedanā,||
sota-samphassajā vedanā,||
ghāna-sampassajā vedanā,||
kāya-samphassajā vedanā,||
mano-samphassajā vedanā,||
sabbaso vedanāya asati||
vedanā-nirodhā api nu kho||
taṇhā paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo taṇhāya||
yadidaṁ vedanā.|| ||
[9][pts][bodh][than][olds]
{10} Iti kho Ānanda vedanaṁ paṭicca taṇhā,||
[5.1] taṇhaṁ paṭicca pariyesanā,||
[5.2] pariyesanaṁ paṭicca lābho,||
[5.3] lābhaṁ paṭicca vinicchayo,||
[5.4] vinicchayaṁ paṭicca chanda-rāgo,||
[5.5] chanda-rāgaṁ paṭicca ajjhosānaṁ,||
[5.6] ajjhosānaṁ paṭicca pariggaho,||
[5.7] pariggahaṁ paṭicca macchariyaṁ,||
[5.8] macchariyaṁ paṭicca ārakkho,||
[5.9] ārakkh-ā-dhikaraṇaṁ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti.|| ||
[10][pts][bodh][than][olds]
{11} [5.9] 'Ārakkh-ā-dhikaraṇaṁ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā ārakkh-ā-dhikaraṇaṁ paṭicca||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhavanti.|| ||
Ārakkho va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso ārakkhe asati||
ārakkha-nirodhā||
api nu kho||
daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādā||
aneke pāpakā akusalā dhammā sambhaveyyun" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo daṇḍ'ādāna-||
satth'ādāna-||
kalaha-||
viggaha-||
vivāda-||
tuvantuva-||
pesuñña-||
musā-vādānaṁ||
anekesaṁ pāpakānaṁ akusalānaṁ dhammānaṁ sambhavāya||
yadidaṁ ārakkho.|| ||
[11][pts][bodh][than][olds]
{12} [5.8] 'Macchariyaṁ paṭicca ārakkho' ti||
iti kho pan'etaṁ vuttaṁ|
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā macchariyaṁ paṭicca ārakkho.|| ||
Macchariyaṁ va hi Ānanda nābhavissa|
sabbena sabbaṁ|
sabbathā sabbaṁ|
kassaci kimhici,||
sabbaso macchariye asati||
macchariya-nirodhā api nu kho||
ārakkho paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo ārakkhassa,||
yadidaṁ macchariyaṁ.|| ||
[12][pts][bodh][than][olds]
{13} [5.7] 'Pariggahaṁ paṭicca macchariyan' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā pariggahaṁ paṭicca macchariyaṁ.|| ||
[60] Pariggaho va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso pariggahe asati||
pariggaha-nirodhā api nu kho||
macchariyaṁ paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo macchariyassa,||
yadidaṁ pariggaho.|| ||
[13][pts][bodh][than][olds]
{14} [5.6] 'Ajjhosānaṁ paṭicca pariggaho' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā ajjhosānaṁ paṭicca paṭiggaho.|| ||
Ajjhosānaṁ va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso ajjhosāne asati||
ajjhosāna-nirodhā api nu kho||
pariggaho paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo pariggahassa,||
yadidiṁ ajjhosānaṁ.|| ||
[14][pts][bodh][than][olds]
{15} [5.5] 'Chanda-rāgaṁ paṭicca ajjhosānan" ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā chanda-rāgaṁ paṭicca ajjhosānaṁ.|| ||
Chanda-rāgo va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso chanda-rāge asati||
chanda-rāga-nirodhā api nu kho||
ajjhosānaṁ paññāyethā?' ti."|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo ajjhosānassa,||
yadidaṁ chanda-rāgo.|| ||
[15][pts][bodh][than][olds]
{16} [5.4] 'Vinicchayaṁ paṭicca chanda-rāgo' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā vinicchayaṁ paṭicca chanda-rāgo.|| ||
Vinicchayo va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso vinicchaye asati vinicchaya-nirodhā||
api nu kho||
chanda-rāgo paññāyethā" ti?|| ||
[61] "No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo chanda-rāgassa,||
yadidaṁ vinicchayo.|| ||
[16][pts][bodh][than][olds]
{17} [5.3] 'Lābhaṁ paṭicca vinicchayo' ti||
iti kho pan'etaṁ vuttaṁ||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā lābhaṁ paṭicca vinicchayo.|| ||
Lābho va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso lābhe asati lābha-nirodhā||
api nu kho vinicchayo paññāyethā" ti?|| ||
"No h'etaṁ bhante"|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo vinicchayassa,||
yadidaṁ lābho.|| ||
[17][pts][bodh][than][olds]
{18} [5.2] 'Pariyesanaṁ paṭicca lābho' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā pariyesanaṁ paṭicca lābho.|| ||
Pariyesanā va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
sabbaso pariyesanāya asati||
pariyesanā-nirodhā api nu kho||
lābho paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo lābhassa||
yadidaṁ pariyesanā.|| ||
[18][pts][bodh][than][olds]
{19} [5.1] 'Taṇhaṁ paṭicca pariyesanā' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā taṇhaṁ paṭicca pariyesanā.|| ||
Taṇhā va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
seyyath'īdaṁ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā,||
sabbaso taṇhā asati||
taṇhā-nirodhā api nu kho||
pariyesanā paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo pariyesanāya,||
yadidaṁ taṇhā.|| ||
Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-samosaraṇā bhavanti.|| ||
[62] [19][wrrn][pts][bodh][than][olds]
{20} [6] 'Phassa-paccayā vedanā' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā phassa-paccayā vedanā.|| ||
Phasso va hi Ānanda nābhavissa||
sabbena sabbaṁ||
sabbathā sabbaṁ||
kassaci kimhici,||
seyyath'īdaṁ:||
cakkhu-samphasso||
sota-samphasso||
ghāna-samphasso||
jivhā-samphasso||
kāya-samphasso||
mano-samphasso,||
sabbaso phasse asati||
phassa-nirodhā api nu kho||
vedanā paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo vedanāya||
yadidaṁ phasso.|| ||
[20][wrrn][pts][bodh][than][olds]
{21} [7] 'Nāma-rūpa-paccayā phasso' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā nāma-rūpa-paccayā phasso.|| ||
Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho rūpa-kāye||
adhivacana-samphasso paññāyethā" ti.|| ||
"No h'etaṁ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
rūpa-kāyassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho nāma-kāye||
paṭigha-samphasso paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa ca||
rūpa-kāyassa ca||
paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho adhivacana-samphasso vā||
paṭigha-samphasso vā||
paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-rūpassa paññatti hoti,||
tesu ākāresu||
tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho phasso paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo phassassa,||
yadidaṁ nāma-rūpaṁ.|| ||
[21][wrrn][pts][bodh][than][olds]
{22} [8] 'Viññāṇa-paccayā nāma-rūpan' ti||
iti kho pan'etaṁ [63] vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā viññāṇa-paccayā nāma-rūpaṁ.|| ||
Viññāṇaṁ va hi Ānanda mātu kucchiṁ na okkamissatha,||
api nu kho nāma-rūpaṁ mātu kucchismiṁ samuccissathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Viññāṇaṁ va hi Ānanda mātu kucchiṁ okkamitvā vokkamissatha,||
api nu kho nāma-rūpaṁ itthattāya abhinibbattissathā" ti?|| ||
"No h'etaṁ bhante".|| ||
"Viññāṇaṁ va hi Ānanda daharass'eva sato vocchijjissatha kumārakassa vā||
kumārikāya vā,||
api nu kho nāma-rūpaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjissathā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo nāma-rūpassa,||
yadidaṁ viññāṇaṁ.|| ||
[22][wrrn][pts][bodh][than][olds]
{23} [9] 'Nāma-rūpa-paccayā viññāṇan' ti||
iti kho pan'etaṁ vuttaṁ,||
tad Ānanda iminā p'etaṁ pariyāyena veditabbaṁ,||
yathā nāma-rūpa-paccayā viññāṇaṁ.|| ||
Viññāṇaṁ va hi Ānanda nāma-rūpe patiṭṭhaṁ na labhi'ssatha,||
api nu kho āyati jāti-jarā-maraṇaṁ dukkha-samudaya-sambhavo paññāyethā" ti?|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda, es'eva hetu||
etaṁ nidānaṁ||
esa samudayo||
esa paccayo viññāṇassa,||
yadidaṁ nāma-rūpaṁ.|| ||
{24} Ettāvatā kho Ānanda jāyetha vā||
jīyetha vā||
mīyetha vā||
cavetha vā||
upapajjetha vā,||
ettāvatā adhivacana-patho,||
ettāvatā nirutti-patho,||
ettāvatā paññatti-patho,||
ettāvatā paññā'vacaraṁ,||
ettāvatā vaṭṭaṁ vattati,||
[64] itthattaṁ paññapanāya,||
yadidaṁ nāma-rūpaṁ saha viññāṇena" ti.|| ||
§
[23][wrrn][pts][bodh][than][olds]
{25} "'Kittāvatā ca Ānanda attāṇaṁ paññapento paññapeti?|| ||
[1] Rūpiṁ vā hi Ānanda parittaṁ attāṇaṁ paññapento,||
paññapeti||
'Rūpī me paritto attā' ti.|| ||
[2] Rūpiṁ vā hi Ānanda anantaṁ attāṇaṁ paññapento,||
paññapeti||
'Rūpī me ananto attā' ti.|| ||
[3] Arūpiṁ vā hi Ānanda parittaṁ attāṇaṁ paññapento,||
paññapeti||
'Arūpī me paritto attā' ti.|| ||
[4] Arūpiṁ vā hi Ānanda anantaṁ attāṇaṁ paññapento,||
paññapeti||
'Arūpī me ananto attā' ti.|| ||
[24][pts][bodh][than][olds]
{26} [1] Tatr'Ānanda yo so rūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
etarahi vā so rūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
tattha bhāviṁ vā so rūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||
Evaṁ santaṁ kho Ānanda rūpiṁ 'parittattānudiṭṭhi anusetī' ti icc ālaṁ vacanāya.|| ||
[2] Tatr'Ānanda yo so rūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
etarahi vā so rūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
tattha bhāviṁ vā so rūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||
Evaṁ santaṁ kho Ānanda rūpiṁ 'anattattānudiṭṭhi anusetī' ti icc ālaṁ vacanāya.|| ||
[3] Tatr'Ānanda yo so arūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
etarahi vā so arūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
tattha bhāviṁ vā so arūpiṁ parittaṁ attāṇaṁ paññapento paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa hoti.|| ||
Evaṁ santaṁ kho Ānanda arūpiṁ 'parittattānudiṭṭhi anusetī' ti icc ālaṁ vacanāya.|| ||
[4] Tatr'Ānanda yo so arūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
etarahi vā so arūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
tattha bhāviṁ vā so arūpiṁ anantaṁ attāṇaṁ paññapento paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā [65] pan'assa hoti.|| ||
Evaṁ santaṁ kho Ānanda arūpiṁ 'anattattānudiṭṭhi anusetī' ti icc ālaṁ vacanāya.|| ||
Ettāvatā kho Ānanda attāṇaṁ paññapento paññapeti.|| ||
[25][pts][bodh][than][olds]
{27} Kittāvatā ca Ānanda attāṇaṁ||
na paññapento||
na paññapeti?|| ||
[1] Rūpiṁ vā hi Ānanda parittaṁ attāṇaṁ||
na paññapento||
na paññapeti||
'Rūpī me paritto attā' ti.|| ||
[2] Rūpiṁ vā hi Ānanda anantaṁ attāṇaṁ||
na paññapento||
na paññapeti||
'Rūpī me ananto attā' ti.|| ||
[3] Arūpiṁ vā hi Ānanda parittaṁ attāṇaṁ||
na paññapento||
na paññapeti||
'Arūpī me paritto attā' ti.|| ||
[4] Arūpiṁ vā hi Ānanda anantaṁ attāṇaṁ||
na paññapento||
na paññapeti||
'Arūpī me ananto attā' ti.|| ||
[26][pts][bodh][than][olds]
{28} [1] Tatr'Ānanda yo so rūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
etarahi vā so rūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
tattha bhāviṁ vā so rūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṁ santaṁ kho Ānanda||
'rūpiṁ parittattānudiṭṭhi nānusetī' ti||
icc ālaṁ vacanāya.|| ||
[2] Tatr'Ānanda, yo so rūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
etarahi vā so rūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
tattha bhāviṁ vā so rūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṁ santaṁ kho Ānanda||
'rūpiṁ anattattānudiṭṭhi nānusetī' ti||
icc ālaṁ vacanāya.|| ||
[3] Tatr'Ānanda, yo so arūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
etarahi vā so arūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
tattha bhāviṁ vā so arūpiṁ parittaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṁ santaṁ kho Ānanda||
'arūpiṁ parittattānudiṭṭhi nānusetī' ti||
icc ālaṁ vacanāya.|| ||
[4] Tatr'Ānanda, yo so arūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
etarahi mā so arūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
tattha bhāviṁ vā so arūpiṁ anantaṁ attāṇaṁ||
na paññapento||
na paññapeti,||
'Atathaṁ vā pana santaṁ tathattāya upakappessāmī' ti||
iti vā pan'assa [66] na hoti.|| ||
Evaṁ santaṁ kho Ānanda,||
'arūpiṁ anattattānudiṭṭhi nānusetī' ti||
icc ālaṁ vacanāya.|| ||
Ettāvatā kho Ānanda attāṇaṁ||
na paññapento||
na paññapeti.|| ||
[27][pts][bodh][than][olds]
{29} Kittāvatā ca Ānanda attāṇaṁ||
samanupassamāno||
samanupassati?|| ||
[1] Vedanaṁ vāhi Ānanda attāṇaṁ||
samanupassamāno||
samanupassati.|| ||
'Vedanā me attā' ti.|| ||
[2] 'Na h'eva kho me vedanā attā,||
appaṭisaṁvedano me attā' ti.|| ||
Iti vā hi Ānanda attāṇaṁ||
samanupassamāno||
samanupassati.|| ||
[3] 'Na h'eva kho me vedanā attā,||
no pi appaṭisaṁvedano me attā,||
attā me vedayati vedanā-dhammo hi me attā' ti||
iti vā hi Ānanda, attāṇaṁ||
samanupassamāno||
samanupassati.|| ||
[28][wrrn][pts][bodh][than][olds]
{30} Tatr'Ānanda, yo so evam āha||
[1] 'Vedanā, me attā' ti,||
so evam assa vacanīyo||
'Tisso kho imā āvuso vedanā,||
sukhā vedanā,||
dukkhā vedanā,||
adukkha-m-asukhā vedanā.|| ||
Imāsaṁ tvaṁ tissannaṁ vedanānaṁ||
katamaṁ attato samanupassasī' ti?|| ||
Yasmiṁ Ānanda samaye sukhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye dukkhaṁ vedanaṁ vedeti,||
na adukkha-m-asukhaṁ vedanaṁ vedeti,||
sukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||
Yasmiṁ Ānanda, samaye dukkhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti,||
na adukkha-m-asukhaṁ vedanaṁ vedeti,||
dukkhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||
Yasmiṁ Ānanda, samaye adukkha-m-asukhaṁ vedanaṁ vedeti,||
n'eva tasmiṁ samaye sukhaṁ vedanaṁ vedeti,||
na dukkhaṁ vedanaṁ vedeti,||
adukkha-m-asukhaṁ yeva tasmiṁ samaye vedanaṁ vedeti.|| ||
[29][wrrn][pts][bodh][than][olds]
{31}] Sukhā pi kho Ānanda, vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Dukkhā pi kho Ānanda vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Adukkha-m-asukhā pi kho Ānanda vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
[67] vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Tassa sukhaṁ vedanaṁ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva sukhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||
Dukkhaṁ vedanaṁ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva dukkhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||
Adukkha-m-asukhaṁ vedanaṁ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva adukkha-m-asukhāya vedanāya nirodhā||
'Vyaggo me attā' ti hoti.|| ||
Iti so diṭṭhe'va dhamme aniccaṁ sukha-dukkhaṁ-vokiṇṇaṁ||
uppāda-vaya-dhammaṁ attāṇaṁ||
samanupassamāno||
samanupassati||
yo so evam āha||
'Vedanā me attā' ti.|| ||
Tasmāt ih'Ānanda, etena p'etaṁ nakkhamati||
'Vedanā me attā' ti||
samanupassituṁ.|| ||
[30][wrrn][pts][bodh][than][olds]
{32} Tatr'Ānanda, yo so evam āha||
[2] 'Na h'eva kho me vedanā attā,||
appaṭi-saṁvedano me attā' ti,||
so evam assa vacanīyo||
'Yattha pan'āvuso sabbaso vedayitaṁ n'atthi,||
api nu kho tattha||
"Asmī" ti||
iyā' ti?"|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda, etena p'etaṁ nakkhamati||
'Na h'eva kho me vedanā attā,||
appaṭi-saṁvedano me attā' ti||
samanupassituṁ.|| ||
[31][wrrn][pts][bodh][than][olds]
{33} Tatr'Ānanda, yo so evam āha||
[3] 'Na h'eva kho me vedanā attā,||
no pi appaṭi-saṁvedano me attā,||
attā me vedeti,||
vedanā-dhammo hi me attā' ti,||
so evam assa vacanīyo:||
'Vedanā ca hi āvuso||
sabbena sabbaṁ||
sabbathā sabbaṁ||
aparisesā nirujjheyyuṁ,||
sabbaso vedanāya asati||
vedanā-nirodhā api nu kho tattha||
"Ayam aham asmī" ti iyā' ti?"|| ||
"No h'etaṁ bhante."|| ||
"Tasmāt ih'Ānanda, etena p'etaṁ nakkhamati||
'Na h'eva [68] kho me vedanā attā,||
no pi appaṭisaṁvedano attā,||
attā me vedayati,||
vedanā-dhammo hi me attā' ti||
samanupassituṁ.|| ||
[32][wrrn][pts][bodh][than][olds]
{34} Yato kho Ānanda, bhikkhu n'eva||
'vedanaṁ attāṇaṁ'
samanupassati,||
'no pi appaṭi-saṁvedanaṁ attāṇaṁ'
samanupassati,||
'no pi attā me vedayati,||
vedanā-dhammo hi me attā' ti||
samanupassati,||
so evaṁ asamanupassanto na kiñci loke upādiyati,||
anupādiyaṁ na paritassati,||
aparitassaṁ paccattaṁ yeva parinibkhāyati.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ,||
itthattāyā' ti pajānāti.|| ||
{35} Evaṁ vimutta-cittaṁ kho Ānanda,||
bhikkhuṁ yo evaṁ vadeyya:|| ||
'Hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṁ;|| ||
'Na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṁ;|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṁ;|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṁ.|| ||
Taṁ kissa hetu?|| ||
Yāvatā'Ānanda adhivacanaṁ,||
yāvata adhivacana-patho,||
yāvatā nirutti yāvatā nirutti-patho,||
yāvatā paññatti,||
yāvatā paññatti-patho,||
yāvatā paññā||
yāvatā paññā'vacaraṁ,||
yāvatā vaṭṭaṁ||
yāvatā vaṭṭati||
tad abhiññā vimutto.|| ||
{36} Bhikkhu tad abhiññā vimutto||
bhikkhu na jānāti na passati||
iti sa diṭṭhi tad akallaṁ.|| ||
§
[33][pts][bodh][than][olds]
{37} Satta kho imā Ānanda,||
viññāṇa-ṭhitiyo,||
dve āyatanāni.|| ||
Katamā satta?|| ||
[1] Sant'Ānanda sattā||
nānātta-kāyā||
[69]nānatta-saññino||
seyyathā pi:||
manussā||
ekacce ca devā||
ekacce ca vinipātikā.|| ||
Ayaṁ paṭhamā viññāṇa-ṭ-ṭhiti.|| ||
[2] Sant'Ānanda, sattā||
nānatta-kāyā||
ekatta-saññino||
seyyathā pi:||
devā Brahma-kāyikā paṭhamābhinibbattā.|| ||
Ayaṁ dutiyā viññāṇa-ṭ-ṭhiti.|| ||
[3] Sant'Ānanda, sattā||
ekatta-kāyā||
nānatta-saññino||
seyyathā pi:||
devā Ābhassarā.|| ||
Ayaṁ tatiyā viññāṇa-ṭ-ṭhiti.|| ||
[4] Sant'Ānanda, satta||
ekatta-kāyā||
ekatta-saññino,||
seyyathā pi:||
devā Subhakiṇṇā.|| ||
Ayaṁ catutthā viññāṇa-ṭ-ṭhiti.|| ||
[5] Sant'Ānanda, sattā||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañcāyatanūpagā.|| ||
Ayaṁ pañcamī viññāṇa-ṭ-ṭhiti.|| ||
[6] Sant'Ānanda, sattā||
sabbaso Ākāsanañcāyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañcāyatanūpagā.|| ||
Ayaṁ chaṭṭhā viññāṇa-ṭ-ṭhiti.|| ||
[7] Sant'Ānanda, sattā||
sabbaso Viññāṇañcāyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññāyatanūpagā.|| ||
Ayaṁ sattamī viññāṇa-ṭ-ṭhiti.|| ||
[1] Asañña-sattāyatanaṁ,||
[2] n'eva-saññā-nāsaññāyatanam||
eva dutiyaṁ.|| ||
[34][pts][bodh][than][olds]
{38} [1] Tatr'Ānanda, yā'yaṁ paṭhamā viññāṇa-ṭ-ṭhiti||
nānatta-kāyā||
nānatta-saññino||
seyyathā pi:||
manussā||
ekacce ca devā||
ekacce ca vinipātikā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
[70] "No h'etaṁ bhante."|| ||
[2] "Tatr'Ānanda, yā'yaṁ dutiyā viññāṇa-ṭ-ṭhiti||
nānatta-kāyā||
ekatta-saññino||
seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[3] "Tatr'Ānanda, yā'yaṁ tatiyā viññāṇa-ṭ-ṭhiti||
ekatta-kāyā||
nānatta-saññino||
seyyathā pi devā Ābhassarā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[4] "Tatr'Ānanda, yā'yaṁ catutthā viññāṇa-ṭ-ṭhiti||
ekatt-akāyā||
ekatta-saññino||
seyyathā pi devā Subhakiṇṇā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[5] "Tatr'Ānanda, yā'yaṁ pañcamā viññāṇa-ṭ-ṭhiti||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañcāyatanūpagā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[6] "Tatr'Ānanda, yā'yaṁ chaṭṭhā viññāṇa-ṭ-ṭhiti||
sabbaso Ākāsanañcāyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañcāyatanūpagā,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[7] "Tatr'Ānanda, yā'yaṁ sattamā viññāṇa-ṭ-ṭhiti||
sabbaso Viññāṇañcāyatanaṁ samatikkamma||
'N'atthi kiñci' ti||
Ākiñcaññāyatanūpagā,||
yo nu kho Ānanda, tañ ca pajānāti,||
tassā ca samudayaṁ pajānāti,||
tassā ca atthaṅgamaṁ pajānāti,||
tassā ca assādaṁ pajānāti,||
tassā ca ādīnavaṁ pajānāti,||
tassā ca nissaraṇaṁ pajānāti,||
kallaṁ nu tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[1] "Tatr'Ānanda, yam idaṁ Asaññasattāyatanaṁ||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassa ca samudayaṁ pajānāti,||
tassa ca atthaṅgamaṁ pajānāti,||
tassa ca assādaṁ pajānāti,||
tassa ca ādīnavaṁ pajānāti,||
tassa ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
[2] "Tatr'Ānanda, yam idaṁ n'eva-saññā-nāsaññāyatanaṁ,||
yo nu kho Ānanda,||
tañ ca pajānāti,||
tassa ca samudayaṁ pajānāti,||
tassa ca atthaṅgamaṁ pajānāti,||
tassa ca assādaṁ pajānāti,||
tassa ca ādīnavaṁ pajānāti,||
tassa ca nissaraṇaṁ pajānāti,||
kallaṁ nu kho tena tad abhinanditun" ti?|| ||
"No h'etaṁ bhante."|| ||
"Yato kho Ānanda,||
bhikkhu imāsañ ca||
sattannaṁ viññāṇa-ṭhitinaṁ imesañ ca||
dvinnaṁ āyatanānaṁ samudayañ ca||
atthaṅgamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṁ viditvā anupādā vimutto hoti,||
ayaṁ vuccati Ānanda,||
bhikkhu paññā-vimutto.|| ||
§
[35][pts][bodh][than][olds]
{39} "Aṭṭha kho ime Ānanda vimokkhā.|| ||
Katame aṭṭha?|| ||
[1] Rūpī rūpāni passati.|| ||
Ayaṁ paṭhamo vimokkho.|| ||
[2] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati.|| ||
Ayaṁ dutiyo vimokkho.|| ||
[3] [71] 'Subhan'-'t'eva adhimutto hoti.|| ||
Ayaṁ tatiyo vimokkho.|| ||
[4] Sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ atthaṅgamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañcāyatanaṁ upasampajja viharati.|| ||
Ayaṁ catuttho vimokkho.|| ||
[5] Sabbaso Ākāsanañcāyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañcāyatanaṁ upasampajja viharati.|| ||
Ayaṁ pañcamo vimokkho.|| ||
[6] Sabbaso Viññāṇañcāyatanaṁ samatikkamma||
'N'atthi kiñcī' ti Ākiñcaññāyatanaṁ upasampajja viharati.|| ||
Ayaṁ chaṭṭho vimokkho,|| ||
[7] Sabbaso Ākiñcaññāyatanaṁ samatikkamma||
N'eva-saññā-nāsaññāyatanaṁ upasampajja viharati.|| ||
Ayaṁ sattamo vimokkho.|| ||
[8] Sabbaso N'eva-saññā-nāsaññāyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||
Ayaṁ aṭṭhamo vimokkho.|| ||
Ime kho Ānanda, aṭṭha vimokkhā.|| ||
[36][pts][bodh][than][olds]
{40} Yato kho Ānanda,||
bhikkhu ime aṭṭha vimokkhe||
anulomam pi samāpajjati,||
paṭilomam pi samāpajjati,||
anuloma-paṭilomam pi samāpajjati,||
yatth'icchakaṁ||
yad'icchakaṁ||
yāvad'icchakaṁ samāpajjati pi||
vuṭṭhāti pi,||
āsavānañ ca khayā||
anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati,||
ayaṁ vuccat Ānanda,||
bhikkhu ubhato-bhāga-vimutto,||
imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttarītarā vā||
paṇītatarā vā||
n'atthi" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṁ abhinandīti.|| ||
Mahānidāna Suttaṁ niṭṭhitaṁ dutiyaṁ.|| ||