Dīgha Nikāya
Sutta 15
Mahā-Nidāna Suttaṃ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[55] [1][wrrn][pts][bodh][than][olds] Evaṃ me sutaṃ.
Ekaṃ samayaṃ Bhagavā Kurūsu viharati,||
Kammāsadammaṃ nāma Kurūnaṃ nigamo.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||
Eka-m-antaṃ nisinno kho āyasmā Ānando Bhagavantaṃ etad avoca:|| ||
"Acchariyaṃ bhante, abbhutaṃ bhante,||
yāva gambhīro c'āyaṃ bhante,||
paṭicca-samuppādo gambhīravabhāso ca.|| ||
Atha ca pana me uttānakuttānako viya khāyatī" ti.|| ||
[2][wrrn][pts][bodh][than][olds] "Mā h'evaṃ Ānanda avaca,||
mā h'evaṃ Ānanda avaca.|| ||
Gambhīro c'āyaṃ Ānanda paṭicca-samuppādo gambhīrāvabhāso ca.|| ||
Etassa Ānanda dhammassa ananubodhā appaṭivedhā evam ayaṃ pajā tantākulaka-jātā guḷāguṇḍika-jātā muñja-babbaja-bhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nāti-vattati.|| ||
[3][wrrn][pts][bodh][than][olds] "'Atthi ida-p-paccayā jarā-maraṇan' ti?|| ||
Iti puṭṭhena satā Ānanda,||
[56] 'Atthī' ti'ssa vacanīyaṃ."|| ||
"'Kim paccayā jarā-maraṇan'? ti||
iti ce vadeyya,||
'Jāti-paccayā jarā-maraṇan' ti||
icc assa vacanīyaṃ."|| ||
"'Atthi ida-p-paccayā jātī'? ti||
iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ."|| ||
"'Kim paccayā jātī'? ti||
iti ce vadeyya, 'Bhava-paccayā jātī' ti||
icc assa vacanīyaṃ."|| ||
"'Atthi ida-p-paccayā bhavo'? ti||
iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ."|| ||
"'Kim paccayā bhavo'? ti||
iti ce vadeyya,||
'Upādāna-paccayā bhavo' ti||
icc assa vacanīyaṃ."|| ||
"'Atthi ida-p-paccayā upādānan'? ti||
iti puṭṭhena satā Ānanda,||
'Atthī' ti'ssa vacanīyaṃ.|| ||
"'Kim paccayā upādānan'? ti||
iti ce vadeyya,||
'Taṇhā-paccayā upādānan' ti||
icc assa vacanīyaṃ.|| ||
"'Atthi ida-p-paccayā taṇhā'? ti||
iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||
'Kim paccayā taṇhā'? ti||
iti ce vadeyya,||
'Vedanā-paccayā taṇhā' ti||
icc assa vacanīyaṃ.|| ||
"'Atthi ida-p-paccayā vedanā'? ti||
iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||
'Kim paccayā vedanā'? ti||
iti ce vadeyya,||
'Phassa-paccayā vedanā' ti||
icc assa vacanīyaṃ.|| ||
"'Atthi ida-p-paccayā phasso'? ti||
iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||
'Kim paccayā phasso'? ti||
iti ce vadeyya,||
'Nāma-rūpa-paccayā phasso' ti||
icc assa vacanīyaṃ.|| ||
"'Atthi ida-p-paccayā nāma-rūpan'? ti||
iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.
'Kim paccayā nāma-rūpan'? ti||
iti ce vadeyya,||
'Viññāṇa-paccayā Nāma-rūpan' ti||
icc assa vacanīyaṃ.|| ||
"'Atthi ida-p-paccayā viññāṇan'? ti||
iti puṭṭhena satā Ānanda||
'Atthī' ti'ssa vacanīyaṃ.|| ||
'Kim paccayā viññāṇan'? ti||
iti ce vadeyya,||
'Nāma-rūpa-paccayā viññāṇan' ti||
icc assa vacanīyaṃ.|| ||
3. 'Iti kho Ānanda nāma-rūpa-paccayā viññāṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
Nāma-rūpa-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarā-maraṇaṃ||
jarā-maraṇa-paccayā
soka- [57] parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
[4][wrrn][pts][bodh][than][olds] 'Jāti-paccayā jarā-maraṇan'||
ti iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā jāti-paccayā jarā-maraṇaṃ.|| ||
Jāti va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici||
seyyath'īdaṃ devānaṃ vā devattāya,||
Gandhabbānaṃ vā gandhabbattāya,||
yakkhānaṃ vā yakkhattāya,||
bhūtānaṃ vā bhūtattāya,||
manussānaṃ vā manussattāya,||
catu-p-padānaṃ vā catu-p-padattāya,||
pakkhinaṃ vā pakkhittāya,||
siriṃsapānaṃ vā siriṃsapattāya,||
tesaṃ tesaṃ va hi Ānanda sattāṇaṃ tathattāya jāti nābhavissa,||
sabbaso jātiyā asati jāti-nirodhā api nu kho jarā-maraṇaṃ paññāyethā?' ti?|| ||
"No h'etaṃ bhante".|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo jarā-maraṇassa||
yadidaṃ jāti".|| ||
[5][wrrn][pts][bodh][than][olds] "'Bhava-paccayā jātī'||
ti iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā bhava-paccayā jāti.|| ||
Bhavo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici seyyath'īdaṃ:||
kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo, vā||
sabbaso bhave asati bhava-nirodhā api nu kho jāti paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu||
etaṃ nidānaṃ||
esa samudayo||
esa paccayo jātiyā||
yadidaṃ bhavo."|| ||
[6][wrrn][pts][bodh][than][olds] "'Upādāna-paccayā bhavo' ti iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ:||
yathā upādāna-paccayā bhavo.|| ||
Upādānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci [58] kimhici seyyath'īdaṃ:||
kām'ūpadānaṃ vā||
diṭṭh'ūpadānaṃ vā||
sīla-b-bat'ūpādānaṃ vā||
atta-vād'ūpādānaṃ vā||
- sabbaso upādāne asati upādāna-nirodhā api nu kho bhavo papaññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa yadidaṃ upādānaṃ."|| ||
[7][wrrn][pts][bodh][than][olds] "'Taṇhā-paccayā upādānan' ti iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ:||
yathā taṇhā-paccayā upādānaṃ.|| ||
Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici - seyyath'īdaṃ:||
rūpa-taṇhā sadda-taṇhā gandha-taṇhā rasa-taṇhā phoṭṭhabba-taṇhā dhamma-taṇhā sabbaso taṇhāya asati taṇhā-nirodhā api nu kho upādānaṃ paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa yadidaṃ taṇhā."|| ||
[8][wrrn][pts][bodh][than][olds] "'Vedanā-paccayā taṇhā' ti iti kho pan'etaṃ vuttaṃ,Noh'etaṃtad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā vedanā-paccayā taṇhā.|| ||
Vedanā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici -||
seyyath'īdaṃ cakkhu-samphassajā||
vedanā sota-samphassajā||
vedanā ghāna-sampassajā||
vedanā kāya-samphassajā||
vedanā mano-samphassajā vedanā,||
sabbaso vedanāya asati vedanā-nirodhā api nu kho taṇhā paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya yadidaṃ vedanā."|| ||
[9][pts][bodh][than][olds] Iti kho Ānanda vedanaṃ paṭicca taṇhā,||
taṇhaṃ paṭicca pariyesanā,||
pariyesanaṃ paṭicca lābho,||
lābhaṃ paṭicca vinicchayo,||
vinicchayaṃ paṭicca chanda-rāgo,||
chanda-rāgaṃ paṭicca ajjhosānaṃ,||
ajjhosānaṃ paṭicca pariggaho,||
pariggahaṃ paṭicca macchariyaṃ,||
macchariyaṃ [59] paṭicca ārakkho,||
ārakkh-ā-dhikaraṇaṃ paṭicca daṇḍ'ādāna Satthā-dāna-kalaha-viggaha-vivāda-tuvantuva
ṃ-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti.|| ||
[10][pts][bodh][than][olds] Ārakkhādhikaraṇaṃ daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva
-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhavantī' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā ārakkh-ā-dhikaraṇaṃ daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuvaṃ-pesiñña-musā-vādā aneke pāpakā akusalā dhammā sambhavanti.|| ||
Ārakkho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso ārakkhe asati ārakkha-nirodhā api nu kho daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuvaṃ-pesuñña-musā-vādā aneke pāpakā akusalā dhammā sambhaveyyun' ti?|| ||
"No h'etaṃ bhante."|| ||
Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva -pesuñña-musā-vādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.|| ||
[11][pts][bodh][than][olds] "'Macchariyaṃ paṭicca ārakkho' ti||
iti kho pan'etaṃ vuttaṃ tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā macchariyaṃ paṭicca ārakkho.|| ||
Macchariyaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso macchariye asati macchariya-nirodhā api nu kho ārakkho paññāyethāti?|| ||
"No h'etaṃ bhante."|| ||
Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa yadidaṃ macchariyaṃ.|| ||
[12][pts][bodh][than][olds] "'Pariggahaṃ paṭicca macchariyan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā pariggahaṃ paṭicca macchariyaṃ.|| ||
[60] Pariggaho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso pariggahe asati pariggaha-nirodhā api nu kho macchariyaṃ paññāyethā" ti?|| ||
"No h'etaṃ bhante."|| ||
Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa yadidaṃ pariggaho.|| ||
[13][pts][bodh][than][olds] "'Ajjhosānaṃ paṭicca pariggaho' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā ajjhosānaṃ paṭicca paṭiggaho.|| ||
Ajjhosānaṃ va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso ajjhosāne asati ajjhosāna-nirodhā api nu kho pariggaho paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa,||
yadidiṃ ajjhosānaṃ."|| ||
[14][pts][bodh][than][olds] "'Chanda-rāgaṃ paṭicca ajjhosānan" ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā chanda-rāgaṃ paṭicca ajjhosānaṃ.|| ||
Chanda-rāgo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso chanda-rāge asati chanda-rāga-nirodhā api nu kho ajjhosānaṃ paññāyethā?' ti."|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa,||
yadidaṃ chanda-rāgo."|| ||
[15][pts][bodh][than][olds] "'Vinicchayaṃ paṭicca chanda-rāgo' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā vinicchayaṃ paṭicca chanda-rāgo.|| ||
Vinicchayo va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso vinicchaye asati vinicchaya-nirodhā api nu kho chanda-rāgo paññāyethā' ti?|| ||
[61] "No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo chanda-rāgassa,||
yadidaṃ vinicchayo."|| ||
[16][pts][bodh][than][olds] "'Lābhaṃ paṭicca vinicchayo' ti||
iti kho pan'etaṃ vuttaṃ tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā lābhaṃ paṭicca vinicchayo.|| ||
Lābho va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso lābhe asati lābha-nirodhā api nu kho vinicchayo paññāyethā' ti?|| ||
"No h'etaṃ bhante"|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa,||
yadidaṃ lābho."|| ||
[17][pts][bodh][than][olds] "'Pariyesanaṃ paṭicca lābho' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā pariyesanaṃ paṭicca lābho.|| ||
Pariyesanā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
sabbaso pariyesanāya asati pariyesanā-nirodhā api nu kho lābho paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa yadidaṃ pariyesanā."|| ||
[18][pts][bodh][than][olds] "'Taṇhaṃ paṭicca pariyesanā' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā taṇhaṃ paṭicca pariyesanā.|| ||
Taṇhā va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
seyyath'īdaṃ kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā,||
sabbaso taṇhā asati taṇhā-nirodhā api nu kho pariyesanā paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih' Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya yadidaṃ taṇhā.|| ||
"Iti kho Ānanda ime dve dhammā dvayena vedanāya eka-sam-osaraṇā bhavanti."|| ||
[62] [19][wrrn][pts][bodh][than][olds] "Phassa-paccayā vedanā' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā phassa-paccayā vedanā.|| ||
Phasso va hi Ānanda nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici,||
seyyath'īdaṃ cakkhu-samphasso||
sota-samphasso||
ghāna-samphasso||
jivhā-samphasso||
kāya-samphasso||
mano-samphasso,||
sabbaso phasse asati phassa-nirodhā api nu kho vedanā paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya yadidaṃ phasso."|| ||
[20][wrrn][pts][bodh][than][olds] "'Nāma-rūpa-paccayā phasso' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ yathā Nāma-rūpa-paccayā phasso.|| ||
Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa paññatti hoti,||
tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpa-kāye adhivacana-samphasso paññāyethā' ti.|| ||
"No h'etaṃ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
rūpa-kāyassa paññatti hoti,||
tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati, api nu kho nāma-kāye paṭigha-samphasso paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-kāyassa ca||
rūpa-kāyassa ca||
paññatti hoti,||
tesu ākāresu tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho adhivacana-samphasso vā paṭigha-samphasso vā paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Ye hi Ānanda ākārehi||
yehi liṅgehi||
yehi nimittehi||
yehi uddesehi||
nāma-rūpassa paññatti hoti,||
tesu ākāresu tesu liṅgesu||
tesu nimittesu||
tesu uddesesu asati,||
api nu kho phasso paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa,||
yadidaṃ nāma-rūpaṃ.|| ||
[21][wrrn][pts][bodh][than][olds] "'Viññāṇa-paccayā nāma-rūpan' ti||
iti kho pan'etaṃ [63] vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā viññāṇa-paccayā nāma-rūpaṃ.|| ||
Viññāṇaṃ va hi Ānanda mātu kucchiṃ na okkamissatha,||
api nu kho nāma-rūpaṃ mātu kucchismiṃ samuccissathā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Viññāṇaṃ va hi Ānanda mātu kucchiṃ okkamitvā vokkamissatha,||
api nu kho nāma-rūpaṃ itthattāya abhinibbattissathā' ti?|| ||
"No h'etaṃ bhante".|| ||
"Viññāṇaṃ va hi Ānanda daharass'eva sato vocchijjissatha kumārakassa vā kumārikāya vā,||
api nu kho nāma-rūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā ' ti.|| ||
"No h'etaṃ bhante."|| ||
'Tasmāt ih'Ānanda es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāma-rūpassa, yadidaṃ viññāṇaṃ."|| ||
[22][wrrn][pts][bodh][than][olds] "'Nāma-rūpa-paccayā viññāṇan' ti||
iti kho pan'etaṃ vuttaṃ,||
tad Ānanda iminā p'etaṃ pariyāyena veditabbaṃ,||
yathā nāma-rūpa-paccayā viññāṇaṃ.|| ||
Viññāṇaṃ va hi Ānanda nāma-rūpe patiṭṭhaṃ na labhi'ssatha,||
api nu kho āyati jāti-jarā-maraṇaṃ dukkha-samudaya-sambhavo paññāyethā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda, es'eva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa,||
yadidaṃ nāma-rūpaṃ."|| ||
"Ettāvatā kho Ānanda jāyetha vā jīyetha vā mīyetha vā cavetha vā upapajjetha vā,||
ettāvatā adhivacana-patho, ettāvatā nirutti-patho,||
ettāvatā paññatti-patho,||
ettāvatā paññā'vacaraṃ,||
ettāvatā vaṭṭaṃ vattati,||
[64] itthattaṃ paññapanāya,||
yadidaṃ nāma-rūpaṃ saha viññāṇena [añña-maññaṃ paccayatāya vattati].' ti."|| ||
[23][wrrn][pts][bodh][than][olds] "'Kittāvatā ca Ānanda attāṇaṃ paññapento paññapeti?|| ||
Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento, paññapeti||
'Rūpī me paritto attā' ti.|| ||
Rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento, paññapeti||
'Rūpī me ananto attā' ti.|| ||
'Arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ paññapento, paññapeti||
'Arūpī me paritto attā' ti;||
arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ paññapento, paññapeti||
'Arūpī me ananto attā' ti.|| ||
[24][pts][bodh][than][olds] "Tatr'Ānanda yo so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
"Atathaṃ vā pana santaṃ tathattāya upakappessāmī" ti||
iti vā pan'assa hoti.|| ||
Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda yo so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
"Atathaṃ vā pana santaṃ tathattāya upakappessāmī" ti||
iti vā pan'assa hoti.|| ||
Evaṃ santaṃ kho Ānanda rūpiṃ anattattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda yo so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ paññapento paññapeti,||
"Atathaṃ vā pana santaṃ tathattāya upakappessāmī" ti||
iti vā pan'assa hoti.|| ||
Evaṃ santaṃ kho Ānanda arūpiṃ parittattānudiṭṭhi anusetī ti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda yo so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
etarahi vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ paññapento paññapeti,||
"Atathaṃ vā pana santaṃ tathattāya upakappessāmī" ti||
iti vā [65] pan'assa hoti.|| ||
Evaṃ santaṃ kho Ānanda arūpiṃ anattattānudiṭṭhi anusetīti icc ālaṃ vacanāya.|| ||
Ettāvatā kho Ānanda attāṇaṃ paññapento paññapeti.|| ||
[25][pts][bodh][than][olds] "Kittāvatā ca Ānanda attāṇaṃ na paññapento na paññapeti?|| ||
Rūpiṃ vā hi Ānanda parittaṃ attāṇaṃ na paññapento na paññapeti||
'Rūpī me paritto attā' ti;||
rūpiṃ vā hi Ānanda anantaṃ attāṇaṃ na paññapento na paññapeti||
'Rūpī me ananto attā' ti;||
arūpiṃ vā hi Ānanda parittaṃ attāṇaṃ na paññapento na paññapeti||
'Arūpī me paritto attā' ti;||
arūpiṃ vā hi Ānanda anantaṃ attāṇaṃ na paññapento na paññapeti||
'Arūpī me ananto attā' ti.|| ||
[26][pts][bodh][than][olds] "Tatr'Ānanda yo so rūpiṃ parittaṃ attāṇaṃ na paññapento,||
na paññapeti,||
etarahi vā so rūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so rūpiṃ parittaṃ attāṇaṃ na paññapento||
na paññapeti,||
"Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṃ santaṃ kho Ānanda rūpiṃ parittattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda, yo so rūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi vā so rūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so rūpiṃ anantaṃ attāṇaṃ na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṃ santaṃ kho Ānanda rūpiṃ anattattānudiṭṭhi nānusetī ti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda, yo so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi vā so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so arūpiṃ parittaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī' ti||
iti vā pan'assa na hoti.|| ||
Evaṃ santaṃ kho Ānanda arūpiṃ parittattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||
"Tatr'Ānanda, yo so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
etarahi mā so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
tattha bhāviṃ vā so arūpiṃ anantaṃ attāṇaṃ||
na paññapento||
na paññapeti,||
'Atathaṃ vā pana santaṃ tathattāya upakappessāmī'ti||
iti vā pan'assa [66] na hoti.|| ||
Evaṃ santaṃ kho Ānanda,||
arūpiṃ anattattānudiṭṭhi nānusetīti icc ālaṃ vacanāya.|| ||
Ettāvatā kho Ānanda attāṇaṃ||
na paññapento||
na paññapeti.|| ||
[27][pts][bodh][than][olds] "Kittāvatā ca Ānanda attāṇaṃ samanupassamāno samanupassati?|| ||
Vedanaṃ vāhi Ānanda attāṇaṃ samanupassamāno samanupassati.|| ||
'Vedanā me attā' ti.|| ||
'Na h'eva kho me vedanā attā,||
appaṭisaṃvedano me attā' ti,||
iti vā hi Ānanda attāṇaṃ samanupassamāno samanupassati.|| ||
'Na h'eva kho me vedanā attā,||
no pi appaṭisaṃvedano me attā,||
attā me vedayati vedanā-dhammo hi me attā' ti||
iti vā hi Ānanda,||
attāṇaṃ samanupassamāno samanupassa ti.|| ||
[28][wrrn][pts][bodh][than][olds] Tatr'Ānanda, yo so evam āha||
'Vedanā, me attā' ti,||
so evam assa vacanīyo||
'Tisso kho imā āvuso vedanā,||
sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Imāsaṃ tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī' ti?|| ||
Yasmiṃ Ānanda samaye sukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti,||
sukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||
Yasmiṃ Ānanda, samaye dukkhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na adukkha-m-asukhaṃ vedanaṃ vedeti,||
dukkhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||
Yasmiṃ Ānanda, samaye adukkha-m-asukhaṃ vedanaṃ vedeti,||
n'eva tasmiṃ samaye sukhaṃ vedanaṃ vedeti,||
na dukkhaṃ vedanaṃ vedeti,||
adukkha-m-asukhaṃ yeva tasmiṃ samaye vedanaṃ vedeti.|| ||
[29][wrrn][pts][bodh][than][olds] "'Sukhā pi kho Ānanda,||
vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Dukkhā pi kho Ānanda||
vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
[67] vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Adukkha-m-asukhā pi kho Ānanda||
vedanā||
aniccā||
saṅkhatā||
paṭicca-samuppannā||
khaya-dhammā||
vaya-dhammā||
virāga-dhammā||
nirodha-dhammā.|| ||
Tassa sukhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva sukhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||
Dukkhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva dukkhāya vedanāya nirodhā||
'Vyāgā me attā' ti hoti.|| ||
Adukkha-m-asukhaṃ vedanaṃ vediya-mānassa||
'Eso me attā' ti hoti,||
tassā yeva adukkha-m-asukhāya vedanāya nirodhā||
'Vyaggo me attā' ti hoti.|| ||
Iti so diṭṭhe'va dhamme aniccaṃ sukha-dukkhaṃ vokiṇṇaṃ uppāda-vaya-dhammaṃ attāṇaṃ samanupassamāno samanupassati yo so evam āha||
'Vedanā me attā' ti.|| ||
Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Vedanā me attā' ti samanupassituṃ.|| ||
[30][wrrn][pts][bodh][than][olds] "Tatr'Ānanda, yo so evam āha||
'Na h'eva kho me vedanā attā,||
appaṭisaṃvedano me attā' ti,||
so evam assa vacanīyo||
'Yattha pan'āvuso sabbaso vedayitaṃ n'atthi,||
api nu kho tattha "Asmīi" ti iyā' ti.|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Na h'eva kho me vedanā attā,||
appaṭisaṃvedano me attā' ti samanupassituṃ.|| ||
[31][wrrn][pts][bodh][than][olds] Tatr'Ānanda, yo so evam āha||
'Na h'eva kho me vedanā attā,||
no pi appaṭisaṃvedano me attā,||
attā me vedeti,||
vedanā-dhammo hi me attā' ti,||
so evam assa vacanīyo:||
'Vedanā ca hi āvuso sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ,||
sabbaso vedanāya asati vedanā-nirodhā api nu kho tattha||
"Ayam aham asmī" ti iyā' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tasmāt ih'Ānanda, etena p'etaṃ nakkhamati||
'Na h'eva [68] kho me vedanā attā,||
no pi appaṭisaṃvedano attā,||
attā me vedayati,||
vedanā-dhammo hi me attā' ti samanupassituṃ."|| ||
[32][wrrn][pts][bodh][than][olds] "'Yato kho Ānanda, bhikkhu n'eva vedanaṃ attāṇaṃ samanupassati,||
no pi appaṭisaṃvedanaṃ attāṇaṃ samanupassati,||
no pi 'Attā me vedayati,||
vedanā-dhammo hi me attā' ti samanupassati,||
so evaṃ asamanupassanto na kiñci loke upādiyati,||
anupādiyaṃ na paritassati,||
aparitassaṃ paccattaṃ yeva parinibkhāyati.|| ||
"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ,||
itthattāyā' ti pajānāti.|| ||
"Evaṃ vimutta-cittaṃ kho Ānanda, bhikkhuṃ yo evaṃ vadeyya||
'Hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ.|| ||
'Na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ.|| ||
'Hoti ca na ca hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ.|| ||
'N'eva hoti na na hoti Tathāgato param maraṇā' ti,||
iti sa diṭṭhi tad akallaṃ.|| ||
Taṃ kissa hetu? Yāvatā'Ānanda adhivacanaṃ,||
yāvata adhivacana-patho,||
yāvatā nirutti yāvatā nirutti-patho,||
yāvatā paññatti,||
yāvatā paññatti-patho,||
yāvatā paññā yāvatā paññā'vacaraṃ,||
yāvatā vaṭṭaṃ yāvatā vaṭṭati tad abhiññā vimutto bhikkhu tad abhiññā vimutto bhikkhu na jānāti na passati||
iti sa diṭṭhi tad akallaṃ.|| ||
[33][pts][bodh][than][olds] "Satta kho imā Ānanda,||
viññāṇa-ṭhitiyo,||
dve āyatanāni.|| ||
Katamā satta?|| ||
Sant'Ānanda sattā nānātta-kāyā [69] nānatta-saññino seyyathā pi manussā ekacce ca devā ekacce ca vinipātikā.|| ||
Ayaṃ paṭhamā viññāṇa-ṭhiti.|| ||
"Sant'Ānanda, sattā nānatta-kāyā ekatta-saññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||
Ayaṃ dutiyā viññāṇa-ṭhiti.|| ||
Sant'Ānanda, sattā ekatta-kāyā nānatta-saññino seyyathā pi devā Subhakiṇhā.|| ||
Ayaṃ catutthā viññāṇa-ṭhiti.|| ||
"Sant'Ānanda, sattā sabbaso rūpa-saññānaṃ samati-k-kamā||
paṭigha-saññānaṃ atthaṅ-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsānañ-c'āyatanūpagā.|| ||
Ayaṃ pañcamī viññāṇa-ṭhiti.|| ||
"Sant'Ānanda, sattā sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanūpagā.|| ||
Ayaṃ chaṭṭhā viññāṇa-ṭhiti.|| ||
"Sant'Ānanda, sattā sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñ caññ'āyatanūpagā.|| ||
Ayaṃ sattamī viññāṇa-ṭhiti.|| ||
Asaññasattāyatanaṃ, n'evasaññā-nāsaññāyatanam eva dutiyaṃ.|| ||
[34][pts][bodh][than][olds] "Tatr'Ānanda, yā'yaṃ paṭhamā viññāṇa-ṭhiti nānatta-kāyā nānatta-saññino seyyathā pi manussā||
ekacce ca devā||
ekacce ca vinipātikā.|| ||
Yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun" ti?|| ||
[70] "No h'etaṃ bhante."|| ||
"Tatr'Ānanda, yā'yaṃ dutiyā viññāṇa-ṭhiti nānatta-kāyā ekattasaññino seyyathā pi devā Brahma-kāyikā paṭham-ā-bhini-b-battā.|| ||
Yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"Tatr'Ānanda, yā'yaṃ tatiyā viññāṇa-ṭhiti ekattakāyā nānatta-saññino seyyathā pi devā Ābhassarā.|| ||
Yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"Tatr'Ānanda, yā'yaṃ catutthā viññāṇa-ṭhiti ekattakāyā ekattasaññino seyyathā pi devā Subhakiṇṇā.|| ||
Yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu tena tad abhinanditun' ti?|| ||
"Tatr'Ānanda, yā'yaṃ pañcamā viññāṇa-ṭhiti sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā||
'ananto ākāso'ti||
Ākāsānañ-c'āyatanūpagā.|| ||
Yo nu kho Ānanda,||
tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"Tatr'Ānanda, yā'yaṃ chaṭṭhā viññāṇa-ṭhiti sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma anantaṃ viññāṇa'nti Viññāṇañ-c'āyatanūpagā, yo nu kho Ānanda, tañ ca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅ-gamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"Tatr'Ānanda, yā'yaṃ sattamā viññāṇa-ṭhiti sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñci' ti||
Ākiñ caññ'āyatanūpagā.|| ||
Yo nu kho Ānanda, tañ ca pajānāti,||
tassā ca samudayaṃ pajānāti,||
tassā ca atthaṅ-gamaṃ pajānāti,||
tassā ca assādaṃ pajānāti,||
tassā ca ādīnavaṃ pajānāti,||
tassā ca nissaraṇaṃ pajānāti,||
kallaṃ nu tena tad abhinanditun' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tatr'Ānanda, yam idaṃ Asañña-sattāyatanaṃ.|| ||
Yo nu kho Ānanda, tañ ca pajānāti,||
tassa ca samudayaṃ pajānāti,||
tassa ca atthaṅ-gamaṃ pajānāti,||
tassa ca assādaṃ pajānāti,||
tassa ca ādīnavaṃ pajānāti,||
tassa ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"No h'etaṃ bhante."|| ||
"Tatr'Ānanda, yam idaṃ n'evasaññā-nāsaññāyatanaṃ.|| ||
Yo nu kho Ānanda, tañ ca pajānāti,||
tassa ca samudayaṃ pajānāti,||
tassa ca atthaṅ-gamaṃ pajānāti,||
tassa ca assādaṃ pajānāti,||
tassa ca ādīnavaṃ pajānāti,||
tassa ca nissaraṇaṃ pajānāti,||
kallaṃ nu kho tena tad abhinanditun' ti?|| ||
"No h'etaṃ bhante."|| ||
"Yato kho Ānanda, bhikkhu imāsañ ca||
sattannaṃ viññāṇa-ṭhitinaṃ imesañ ca||
dvinnaṃ āyatanānaṃ samudayañ ca||
atthaṅ-gamañ ca||
assādañ ca||
ādīnavañ ca||
nissaraṇañ ca||
yathā-bhūtaṃ viditvā anupādā vimutto hoti,||
ayaṃ vuccati Ānanda, bhikkhu paññā-vimutto.|| ||
[35][pts][bodh][than][olds] "Aṭṭha kho ime Ānanda vimokkhā.|| ||
Katame aṭṭha?|| ||
Rūpī rūpāni passati.|| ||
Ayaṃ paṭhamo vimokkho.|| ||
Ajjhattaṃ arūpa-saññī bahiddhā rūpāni passati.|| ||
Ayaṃ dutiyo vimokkho.|| ||
[71] Subhan't'eva adhimutto hoti.|| ||
Ayaṃ tatiyo vimokkho.|| ||
Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ catuttho vimokkho.|| ||
Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ pañcamo vimokkho.|| ||
Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||
Ayaṃ chaṭṭho vimokkho,|| ||
Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma n'evasaññā-nāsaññāyatanaṃ upasampajja viharati.|| ||
Ayaṃ sattamo vimokkho.|| ||
Sabbaso n'evasaññā-nāsaññāyatanaṃ samati-k-kamma saññā-vedayita-nirodhaṃ upasampajja viharati.|| ||
Ayaṃ aṭṭhamo vimokkho.|| ||
Ime kho Ānanda, aṭṭha vimokkhā.|| ||
[36][pts][bodh][than][olds] "Yato kho Ānanda,||
bhikkhu ime aṭṭha vimokkhe anulomam pi samāpajjati,||
paṭilomam pi samāpajjati,||
anuloma-paṭilomam pi samāpajjati,||
yatth'icchakaṃ yad'icchakaṃ yāvad'icchakaṃ samāpajjati pi||
vuṭṭhāti pi,||
āsavānañ ca khayā anāsavaṃ ceto-vimuttiṃ||
paññā-vimuttiṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati,||
ayaṃ vuccat Ānanda, bhikkhu ubhato-bhāga-vimutto,||
imāya ca Ānanda ubhato-bhāga-vimuttiyā aññā ubhato-bhāga-vimutti uttarītarā vā paṇītatarā vā n'atthi" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandī ti.|| ||
Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.|| ||