Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 16

Mahā-Parinibbāna Suttaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[72]

[1][stor][pts][than][bs][wrrn] Evaṁ Me Sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||

Tena kho pana samayena rājā Māgadho Ajātasattu Vedehīputto Vajjī abhiyātu-kāmo hoti.|| ||

So evam āha:|| ||

"Ahañ hi'me Vajjī||
evaṁ-mahiddhike||
evaṁ-mah-ā-nubhāve,||
ucchejjhāmi Vajjī||
vināsessāmi Vajjī||
anaya-vyasanaṁ āpādessāmi Vajjī" ti.|| ||

2. Atha kho rājā Māgadho Ajātasattu Vedehiputto Vassakāraṁ brāhmaṇaṁ Magadha-mahā-mattaṁ āmantesi:|| ||

"Ehi tvaṁ brāhmaṇa,||
yena Bhagavā ten'upasaṅkama.|| ||

Upasaṅkamitvā mama vacanena Bhagavato pāde sirasā vandāhi,||
appābādhaṁ||
appātaṅkaṁ||
lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ puccha:|| ||

'Rājā bhante, Māgadho Ajātasattu Vedehiputto Bhagavato pāde sirasā vandati,||
appābādhaṁ||
appātaṅkaṁ||
lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchatī' ti.|| ||

Evañ ca vadehi:|| ||

"Rājā bhante, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo.|| ||

So evam āha:

'Ahañ hi'me Vajjī||
evaṁ-mahiddhike||
evaṁ-mah-ā-nubhāve,||
ucchejjhāmi Vajjī,||
vināsessāmī Vajjī,||
anaya- [73] vyasanaṁ āpādessāmī Vajjī' ti.|| ||

Yathā ca te Bhagavā vyākaroti,||
taṁ sādhukaṁ uggahetvā mamaṁ āroceyyāsi,||
na hi Tathāgatā vitathaṁ bhaṇantī" ti.|| ||

3. "Evaṁ bho" ti kho Vassakāro brāhmaṇo Magadha-mahā-matto rañño Māgadhassa Ajātasattussa Vedehiputtassa paṭi-s-sutvā,||
bhaddāni bhaddāni yānāni yojāpetvā,||
bhaddaṁ yānaṁ abhirūhitvā,||
bhaddehi bhaddehi yānehi Rājagahamhā niyyāsi,||
yena Gijjhakūṭo pabbato tena pāyāsi,||
yāvatikā yānassa bhūmi||
yānena gantvā||
yānā paccorohitvā pattiko va||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavantaṁ etad avoca:|| ||

"Rājā bho Gotama, Māgadho Ajātasattu Vedehiputto bhoto Gotamassa pāde sirasā vandati,||
appābādhaṁ||
appātaṅkaṁ||
lahu-ṭ-ṭhānaṁ balaṁ phāsu-vihāraṁ pucchati.|| ||

Rājā bho Gotama, Māgadho Ajātasattu Vedehiputto Vajjī abhiyātu-kāmo.|| ||

So evam āha:|| ||

'Ahaṁ hi ime Vajjī evaṁ-mahiddhike||
evaṁ-mah-ā-nubhāve,||
ucchejjhāmi Vajjī,||
vināsessāmi Vajjī||
anaya-vyasanaṁ āpādessāmi Vajjī'" ti.|| ||

4. Tena kho pana samayen'āyasmā Ānando Bhagavato piṭṭhito ṭhito hoti Bhagavantaṁ vījamāno.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Kin ti te Ānanda, sutaṁ?|| ||

Vajjī abhiṇhaṁ sannipātā sannipāta-bahulā" ti?|| ||

"Sutaṁ me taṁ bhante,||
Vajjī abhiṇhaṁ sannipātā sannipāta-bahulā" ti.|| ||

"Yāva kīvañ ca Ānanda,||
Vajjī abhiṇhaṁ sannipātā sannipāta-bahulā bhavissanti,||
vuddhi yeva Ānanda,||
Vajjīnaṁ pāṭikaṅkhā no parihāni.|| ||

Kin ti te Ānanda, [74] sutaṁ:|| ||

Vajjī samaggā sannipātanti,||
samaggā vuṭṭhahanti,||
samaggā Vajjī-karaṇīyāni karontī" ti?|| ||

"Sutaṁ me taṁ bhante,||
Vajjī samaggā sannipatanti,||
samaggā vuṭṭhahanti,||
samaggā Vajjī-karaṇīyāni karontī" ti.|| ||

"Yāva kīvañ ca Ānanda,||
Vajjī samaggā sanni-patissanti,||
samaggā vuṭṭhahissanti,||
samaggā Vajji-karaṇīyāni karissanti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

"Kin ti te Ānanda sutaṁ?|| ||

Vajjī apaññattaṁ na paññapenti,||
paññattaṁ na samucchindanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattantī" ti?|| ||

"Sutaṁ me taṁ bhante,||
Vajjī apaññattaṁ na paññapenti,||
paññattaṁ na samucchindanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattanti" ti.|| ||

"Yāva kīvañ ca Ānanda Vajjī||
apaññattaṁ na paññapessanti,||
paññattaṁ na samucchindissanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattissanti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Kin ti te Ānanda sutaṁ?|| ||

Vajjī ye te Vajjīnaṁ Vajji-mahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṁ maññantī" ti?|| ||

"Sutam me taṁ bhante,||
Vajjī ye te Vajjīnaṁ Vajji-mahallakā,||
te sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca sotabbaṁ maññantī" ti.|| ||

"Yāva kīvañ ca Ānanda Vajji ye te Vajjīnaṁ Vajji-mahallakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanti,||
tesañ ca sotabbaṁ maññissanti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

"Kin ti te Ānanda sutaṁ?|| ||

Vajjī yā tā kulitthiyo kula-kumāriyo tā na okkassa pasayha vāsentī" ti?|| ||

"Sutam me taṁ bhante,||
Vajjī yā tā kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsenti" ti.|| ||

"Yāva kīvañ ca Ānanda Vajjī yā tā kulitthiyo kulakumāriyo,||
tā na okkassa pasayha vāsessanti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

"Kin ti te Ānanda sutaṁ?|| ||

Vajjī yāni tāni Vajjīnaṁ Vajji-cetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpentī" ti?|| ||

[75] "Sutam me taṁ bhante,||
Vajjī yāni tāni Vajjīnaṁ Vajji-cetiyāni,||
abbhantarāni c'eva bāhirāni ca,||
tāni sakkaronti garu-karonti mānenti pūjenti,||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpenti" ti.|| ||

"Yāva kīvañ ca Ānanda Vajjī yāni tāni Vajjīnaṁ Vajji-cetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti garukarussanti mānessanti pūjessanti,||
tesañ ca dinna-pubbaṁ kata-pubbaṁ dhammikaṁ baliṁ no parihāpessanti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

"Kin ti te Ānanda sutaṁ?|| ||

Vajjīnaṁ Arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā:||
kin ti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyun" ti?|| ||

"Sutam me taṁ bhante Vajjīnaṁ Arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā:||
kin ti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyun" ti.|| ||

"Yāva kīvañ ca Ānanda Vajjīnaṁ Arahantesu dhammikārakkhāvaraṇa-gutti susaṁvihitā bhavissanti:||
kin ti anāgatā ca Arahanto vijitaṁ āgaccheyyuṁ,||
āgatā ca Arahanto vijite phāsuṁ vihareyyun ti,||
vuddhi yeva Ānanda Vajjīnaṁ pāṭikaṅkhā,||
no parihānī" ti.|| ||

5. Atha kho Bhagavā Vassakāraṁ brāhmaṇaṁ Magadha-mahā-mattaṁ āmantesi:|| ||

"Ekam idāhaṁ brāhmaṇa samayaṁ Vesāliyaṁ viharāmi Sārandade cetiye.|| ||

Tatrāhaṁ Vajjīnaṁ ime satta aparihāniye dhamme desesiṁ.|| ||

Yāva kīvañ ca brāhmaṇa ime satta aparihāniyā dhammā Vajjīsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu Vajjī sandississanti,||
vuddhi yeva brāhmaṇa Vajjīnaṁ pāṭikaṅkhā,||
no parihānī" ti.|| ||

Evaṁ vutte Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavantaṁ etad avoca:|| ||

"Ekam ekenā pi bho Gotama aparihāniyena dhammena samannāgatānaṁ Vajjīnaṁ vuddhi yeva pāṭikaṅkhā no [76] parihāni,||
ko pana vādo sattahi aparihāniyehi dhammehi?|| ||

Akaraṇīyā va bho Gotama Vajjī raññā Māgadhena Ajātasattunā Vedehi-puttena yad idaṁ yuddhassa,||
aññatra upalāpanāya aññatra mithu-bhedā.|| ||

"Handa ca dāni mayaṁ bho Gotama gacchāma,||
bahu-kiccā mayaṁ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvaṁ brāhmaṇa kālaṁ maññasī" ti.|| ||

Atha kho Vassakāro brāhmaṇo Magadha-mahā-matto Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā pakkāmi.|| ||

6. Atha kho Bhagavā acira-pakkante Vassakāre brāhmaṇe Magadha-mahāmatte āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Gaccha tvaṁ Ānanda,||
yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṁ sannipātehī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā yāvatikā bhikkhū Rājagahaṁ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṁ sannipātetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Sannipātito bhante bhikkhu-saṅgho.|| ||

Yassa dāni bhante Bhagavā kālaṁ maññasī" ti.|| ||

Atha kho Bhagavā uṭṭhāy āsanā yena upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Satta vo bhikkhave aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhu abhiṇhaṁ sannipātā||
sannipāta-bahulā bhavissanti,||
vuddhi yeva bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū samaggā sanni-patissanti samaggā vuṭṭhahissanti samaggā Saṅgha-karaṇīyāni [77] karissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni. || ||

Yāva kīvañ ca bhikkhave bhikkhu apaññattaṁ na paññapessanti,||
paññattaṁ na samucchindissanti,||
yathāpaññattesu sikkhā-padesu samādāya vattissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
te sakkarissanti garu-karissanti mānessanti pūjessanti,||
tesañ ca sotabbaṁ maññissanti,||
vuddhi yeva bhikkhu bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū uppannāya taṇhāya pono-bhavikāya na vasaṁ gacchanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū āraññakesu sen'āsanesu sāpekkhā bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū paccattaṁ yeva satiṁ upaṭṭhapessanti,||
kin ti anāgatā ca pesalā sabrahma-cārī āgaccheyyuṁ,||
āgatā ca pesalā sabrahma-cārī phāsuṁ vihareyyun ti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

7. "Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhū na kamm'ārāmā [78] bhavissanti na kamma-ratā na kamm'ārāmataṁ anuyuttā,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na bhass'ārāmā bhavissanti na bhassa-ratā na bhass-ā-rāmataṁ anuyuttā,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na nidd-ā-rāmā bhavissanti na niddrā-ratā na nidd-ā-rāmataṁ anuyuttā,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na saṅgaṇ'ik-ā-rāmā bhavissanti na saṅgaṇ'ikā-ratā na saṅgaṇ'ik-ā-rāmataṁ anuyuttā,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na pāpicchā bhavissanti na pāpikānaṁ icchānaṁ vasaṁ gatā,||
vuddhi yeva bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na pāpa-mittā bhavissanti na pāpa-sahāyā na pāpa-sampavaṅkā,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū na oramatta-kena visesādhi-gamena antarā vosānaṁ āpajji-s-santi,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu bhikkhu sandissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni."|| ||

8. "Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhū saddhā bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū hirimanā bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ottāpī bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū bahu-s-sutā [79] bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū āraddha-viriyā bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū upatthika-satī bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū paññā'vanto bhavissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu sattasu aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

9. "Apare pi kho bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhū sati-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū dhamma-vicaya-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū viriya-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū pīti-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū passaddhi-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū samādhi-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū upekkhā-sambojjh'aṅgaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni."|| ||

10. "Apare pi vo bhikkhave satta aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhū anicca-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū anatta-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū asubha-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ādīnava-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū pahāna-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū virāga-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū nirodha-saññaṁ bhāvessanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

[80] Yāva kīvañ ca bhikkhave ime satta aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca sattasu aparihāniyesu dhammesu bhikkhū sandissanti vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā||
no parihāni."|| ||

11. "Cha, bhikkhave aparihāniye dhamme desessāmi.|| ||

Taṁ suṇātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Yāva kīvañ ca bhikkhave bhikkhū metataṁ kāya-kammaṁ pacc'upaṭṭhāpessanti sabrahma-cārīsu āvī c'eva raho ca,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū mettaṁ vacī-kammaṁ pacc'upaṭṭhāpessanti sabrahma-cārīsu āvī c'eva raho ca,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū mettaṁ mano-kammaṁ pacc'upaṭṭhāpessanti sabrahma-cārīsu āvī c'eva raho ca,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū ye te lābhā dhammikā dhamma-laddhā antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭivibhatta-bhogī bhavissanti sīlavantehi sabrahma-cārīhi sādhāraṇa-bhogī,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhū yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññūppasatthāni aparām-aṭṭhāni samādhi-saṁvaṭṭanikāni,||
tathā-rūpesu sīlesu sīla-sāmañña-gatā viharissanti sabrahma-cārīhi āvī c'eva raho ca,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni.|| ||

Yāva kīvañ ca bhikkhave bhikkhūnaṁ yā'yaṁ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gatā viharissanti sabrahma-cārīhi āvī c'eva raho ca,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihāni. || ||

[81] Yāva kīvañ ca bhikkhave ime cha aparihāniyā dhammā bhikkhūsu ṭhassanti,||
imesu ca chasu aparihāniyesu dhammesu bhikkhū sandissanti,||
vuddhi yeva bhikkhave bhikkhūnaṁ pāṭikaṅkhā,||
no parihānī" ti.|| ||

12. Tatra sudaṁ Bhagavā Rājagahe viharanto Gijjhakūṭe pabbate etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:|| ||

"Iti sīlaṁ,||
iti samādhi,||
iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁso.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati,||
seyyath'īdaṁ:||
kām'āsavā||
bhav'āsavā||
avijj-ā-savā" ti.|| ||

13. Atha kho Bhagavā Rājagahe yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda yena Ambalaṭṭhikā ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Ambalaṭṭhikā tad avasari.|| ||

14. Tatra sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharati Rājāgārake.|| ||

Tatra pi sudaṁ Bhagavā Ambalaṭṭhikāyaṁ viharanto Rājāgārake etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:|| ||

"Iti sīlaṁ,||
iti samādhi,||
iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati,||
seyyath'īdaṁ: kām'āsavā bhav'āsavā avijj-ā-savā" ti.|| ||

15. Atha kho Bhagavā Ambalaṭṭhikāyaṁ yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyam Ānanda, yena Nālandā ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā bhikkhu-saṅghena saddhiṁ yena Nālandā tad avasari.|| ||

Tatra sudaṁ Bhagavā Nāḷandāyaṁ viharati PāvārikAmbavane.|| ||

16. Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā [82] eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||

"Evaṁ pasanno ahaṁ bhante Bhagavatī:||
na cāhu||
na ca bhavissati||
na c'etarahi vijjati añño samaṇo vā brāhmaṇo Bhagavatā bhiyyo'bhiññataro yad idaṁ sambodhiyan" ti.|| ||

"Uḷārā kho te ayaṁ Sāriputta āsabhī vācā bhāsitā,||
ekaṁso gahito,||
sīha-nādo nadito:|| ||

'Evaṁ pasanno aham bhante Bhagavati:||
na cāhu||
na ca bhavissati||
na c'etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro yad idaṁ sambodhiyan' ti.|| ||

"Kin nu Sāriputta ye te ahesuṁ atītam addhānaṁ Arahanto Sammā-Sambuddhā,||
sabbe te Bhagavanto cetasā ceto paricca viditā:|| ||

'Evaṁ-sīlā te Bhagavanto ahesuṁ iti pi,||
evaṁ-dhammā,||
evaṁ-paññā,||
evaṁ-vihārī,||
evaṁ vimuttā te Bhagavanto ahesuṁ iti pī'" ti?|| ||

"No h'etaṁ bhante."|| ||

"Kim pana Sāriputta ye te bhavissanti anāgatam addhānaṁ Arahanto Sammā-Sambuddhā,||
sabbe te Bhagavanto cetasā ceto paricca viditā:||
evaṁ-sīlā te Bhagavanto bhavissanti iti pi,||
evaṁ-dhammā,||
evaṁ-paññā,||
evaṁ-vihārī,||
evaṁ-vimuttā te Bhagavanto bhavissanti iti pī" ti?|| ||

"No h'etaṁ bhante".|| ||

"Kim pana Sāriputta ahaṁ te etarahi arahaṁ Sammā-SamBuddho cetasā ceto paricca vidito:||
evaṁsīlo Bhagavā iti pi,||
evaṁ-dhammo,||
evaṁ-pañño,||
evaṁ-vihārī,||
evaṁ-vimutto Bhagavā iti pī" ti?|| ||

"No h'etaṁ bhante".|| ||

Etth'eva hi te Sāriputta atīt-ā-nāgata-pacc'uppannesu Arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṁ n'atthi.|| ||

Atha kiñ carahi te ayaṁ Sāriputta uḷārā [83] āsabhī vācā bhāsitā,||
ekaṁso gahito,||
sīha-nādo nadito:|| ||

"Evaṁ pasanno ahaṁ bhante Bhagavati||
na cāhu||
na ca bhavissati||
na c'etarahi vijjati añño samaṇo vā brāhmaṇo vā Bhagavatā bhiyyo'bhiññataro yad idaṁ sambodhiyan" ti?|| ||

17. Na kho me bhante atīt-ā-nāgata-pacc'uppannesu Arahantesu Sammā-Sambuddhesu ceto-pariya-ñāṇaṁ atthi.|| ||

Api ca dhamm'anvayo vidito.|| ||

Seyyathā pi bhante rañño paccantimaṁ nagaraṁ daḷhuddāpaṁ daḷha-pākāratoraṇaṁ eka-dvāraṁ,||
tatr'assa dovāriko paṇḍito vyatto medhāvī aññātānaṁ nivāretā ñātānaṁ pavesetā.|| ||

So tassa nagarassa sāmantā anupariyāya pathaṁ anukkama māno na passeyya pākāra-sandhiṁ vā pākāra-vivaraṁ vā antamaso biḷāra-nissakkana-mattam pi.|| ||

Tassa evam assa:||
ye kho keci oḷārikā pāṇā imaṁ nagaraṁ pavisanti vā||
ni-k-khamanti vā||
sabbe te iminā va||
dvārena pavisanti vā||
ni-k-khamanti vā ti.|| ||

Evam eva kho me bhante dhamm'anvayo vidito.|| ||

Ye te bhante ahesuṁ atītam addhānaṁ Arahanto Sammā-Sambuddhā,||
sabbe te Bhagavanto pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,||
satta-bojjh'aṅge yathā-bhūtaṁ bhāvetvā anuttaraṁ sammā-sambodhiṁ abhisambujjhiṁsu.|| ||

Ye pi te bhante bhavissanti anāgatam addhānaṁ Arahanto Sammā-Sambuddhā,||
sabbe te Bhagavanto pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
catūsu sati-paṭṭhānesu suppati-ṭ-ṭhita-cittā,||
satta-bojjh'aṅge yathā-bhūtaṁ bhāvetvā anuttaraṁ sammā-sambodhiṁ abhisambujjhissanti.|| ||

Bhagavā pi bhante etarahi arahaṁ Sammā-SamBuddho pañca-nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
catusu sati-paṭṭhānesu suppati-ṭ-ṭhita-citto,||
satta-bojjh'aṅge yathā-bhūtaṁ bhāvetvā anuttaraṁ sammā-sambodhiṁ abhisambuddho' ti.|| ||

18. Tatra pi sudaṁ Bhagavā Nāḷandāyaṁ viharanto [84] Pāvārikambavane etad eva bahulaṁ bhikkhunaṁ dhammiṁ kathaṁ karoti:|| ||

"Iti sīlaṁ,||
iti samādhi,||
iti paññā,||
sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso,||
samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati seyyath'īdaṁ:||
kām'āsavā||
bhav'āsavā||
avijj-ā-savā" ti.|| ||

19. Atha kho Bhagavā Nāḷandāyaṁ yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda yena Pāṭaligāmo ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Pāṭaligāmo tad avasari.|| ||

20. Assosuṁ kho Pāṭaligāmiyā upāsakā "Bhagavā kira Pāṭaligāmaṁ anuppatto" ti.|| ||

Atha kho Pāṭaligāmiyā upāsakā yena Bhagavā ten'upasaṅkamiṁsu,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinnā kho Pāṭaligāmiyā upāsakā Bhagavantaṁ etad avocuṁ:|| ||

"Adhivāsetu no bhante Bhagavā āvasathāgāran" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena,|| ||

21. Atha kho Pāṭaligāmiyā upāsakā Bhagavato adhivāsanaṁ viditvā,||
uṭṭhāy'āsanā,||
Bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā,||
yena āvasathāgāraṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā sabba-santhariṁ āvasathāgāraṁ santharitvā āsanāni paññā-petvā udaka-maṇiṁ patiṭṭhāpetvā tela-p-padīpaṁ āropetvā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho Pāṭaligāmiyā upāsakā Bhagavantaṁ etad avocuṁ:|| ||

"Sabba-satthariṁ santhataṁ bhante āvasathāgāraṁ,||
āsanāni paññattāni,||
udaka-maṇiko patiṭṭhāpito,||
tela-p-padīpo āropito,||
yassa dāni bhante Bhagavā kālaṁ maññatī" ti.|| ||

[85] 22. Atha kho Bhagavā sāyaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena āvasathāgāraṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi.|| ||

Bhikkhu-saṅgho pi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi Bhagavantaṁ yeva purakkhatvā.|| ||

Pāṭaligāmiyā pi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pivisitvā puratthimaṁ bhittiṁ nissāya pacchābhimukhā nisīdiṁsu Bhagavantaṁ yeva purakkhatvā.|| ||

23. Atha kho Bhagavā Pāṭaligāmiye upāsake āmantesi:|| ||

"Pañc'ime gahapatayo ādīnavā du-s-sīlassa sīla-vipattiyā.|| ||

Katame pañca?|| ||

"Idha gahapatayo du-s-sīlo sīla-vipanno pamādādhikaraṇaṁ mahatiṁ bhoga-jāniṁ nigacchati.|| ||

Ayaṁ paṭhamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ gahapatayo du-s-sīlassa sīla-vipannassa pāpako kitti-saddo abbhu-g-gacchati.|| ||

Ayaṁ dutiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ gahapatayo du-s-sīlo sīla-vipanno yaṁ yad eva parisaṁ upasaṅkamati,||
yadi khattiya-parisaṁ||
yadi brāhmaṇa-parisaṁ||
yadi gahapati-parisaṁ||
yadi samaṇa-parisaṁ,||
avisārado upasaṅkamati maṅku-bhūto.|| ||

Ayaṁ tatiyo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ gahapatayo du-s-sīlo sīla-vipanno sammūḷho kālaṁ karoti.|| ||

Ayaṁ catuttho ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Puna ca paraṁ gahapatayo du-s-sīlo sīla-vipanno kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Ayaṁ pañcamo ādīnavo du-s-sīlassa sīla-vipattiyā.|| ||

Ime kho gahapatayo pañca ādīnavā du-s-sīlassa sīla-vipattiyā.|| ||

[86] 24. Pañc'ime gahapatayo ānisaṁsā sīla-vato sīla-sampadāya.|| ||

Katame pañca?|| ||

Idha gahapatayo sīlavā sīla-sampanno appamādādhikaraṇaṁ mahantaṁ bhoga-k-khandhaṁ adhigacchati.|| ||

Ayaṁ paṭhamo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ gahapatayo sīla-vato sīla-sampannassa kalyāṇo kitti-saddo abbhu-g-gacchati.|| ||

Ayaṁ dutiyo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ gahapatayo sīlavā sīla-sampannā yaṁ yad eva parisaṁ upasaṅkamati yadi khattiya-parisaṁ yadi brāhmaṇa-parisaṁ yadi gahapati-parisaṁ yadi samaṇa-parisaṁ,||
visārado upasaṅkamati amaṅku-bhūto.|| ||

Ayaṁ tatiyo ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ gahapatayo sīla-sampanno asammu'ho kālaṁ karoti.|| ||

Ayaṁ catuttho ānisaṁso sīla-vato sīla-sampadāya.|| ||

Puna ca paraṁ gahapatayo sīlavā sīla-sampanno kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Ayaṁ pañcamo ānisaṁso sīla-vato sīla-sampadāya.|| ||

"Ime kho gahapatayo pañca ānisaṁso sīla-vato sīla-sampadāyā" ti.|| ||

25. Atha kho Bhagavā Pāṭaligāmiye upāsake bahu-d-eva rattiṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uyyojesi "abhikkantā kho gahapatayo ratti yassa dāni tumhe kālaṁ maññathā" ti.|| ||

"Evaṁ bhante" ti kho Pāṭaligāmiyā upāsakā Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.|| ||

Atha kho Bhagavā acira-pakkantesu Pāṭaligāmiyesu upāsakesu suññāgāraṁ pāvisi.|| ||

(Pāṭalīnagaramāpanaṁ)|| ||

26. Tena kho pana samayena sunīdha-vassakārā Magadha-mahā-mattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya.|| ||

Tena kho pana samayena sambahulā [87] devatāyo sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhanti.|| ||

Yasmiṁ padese mahesakkhā devatā vatthūni parigaṇhanti,||
mahesakkhānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti,||
majjhimānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

Yasmiṁ padese nīcā devatā vatthūni parigaṇhanti,||
nīcānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

27. Addasā kho Bhagavā dibbena cakkhunā visuddhena atikkanta-mānusakena tā devatāye sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhantiyo.|| ||

Atha kho Bhagavā rattiyā paccūsa-samayaṁ paccu-ṭṭhāya āyasmantaṁ Ānandaṁ āmantesi: konu kho3 Ānanda Pāṭaligāme nagaraṁ māpentī" ti?|| ||

"Sunīdhavassakārā bhante Magadha-mahā-mattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāyā" ti.|| ||

28. Seyyathā pi Ānanda devehi Tāvatiṁsehi saddhiṁ mantetvā evam eva kho Ānanda sunīdha-vassakārā Magadha-mahā-mattā Pāṭaligāme nagaraṁ māpenti Vajjīnaṁ paṭibāhāya.|| ||

Idh'āhaṁ Ānanda addasaṁ dibbena cakkhunā visuddhena atikkanta-mānusakena sambahulā devatāyo sahassa-sahasseva Pāṭaligāme vatthūni parigaṇhantiyo.|| ||

Yasmiṁ Ānanda padese mahesakkhā devatā vatthūni parigaṇhanti,||
mahesakkhānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti,||
majjhimānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

Yasmiṁ padesā nīcā devatā vatthūni parigaṇhanti,||
nīcānaṁ tattha raññaṁ rāja-mahāmattāṇaṁ cittāni namanti nivesanāni māpetuṁ.|| ||

Yāvatā Ānanda ariyaṁ āyatanaṁ yāvatā vaṇippatho1 idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ.|| ||

[88] Pāṭali-puttassa kho Ānanda tayo antarāyā bhavissanti: aggito vā udakato vā mithu-bhedā vāti.|| ||

29. Atha kho sunīdha-vassakārā Magadha-mahā-mattā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ aṭṭhaṁsu.|| ||

Eka-m-antaṁ ṭhitā kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṁ etad avocuṁ: "adhivāsetu no bhavaṁ Gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

30. Atha kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavato adhivāsanaṁ viditvā yena sako āvasatho ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā sake āvasathe paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesuṁ.|| ||

'Kālo bho Gotama niṭṭhitaṁ bhattan' ti.|| ||

31. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena sunīdha-vassakārānaṁ Magadha-mahā-mattāṇaṁ āvasatho ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho sunīdha-vassakārā Magadha-mahā-mattā Buddhapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesuṁ sampavāresuṁ.|| ||

32. Atha kho sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisidiṁsu.|| ||

Eka-m-antaṁ nisinne kho sunīdhavassakāre Magadhamahāmatte Bhagavā imāhi gāthāhi anumodi:|| ||

Yasmiṁ padese kappeti vāsaṁ paṇḍitajātiyo,||
sīlavantettha bhochetvā saññate brahma-cārayo|| ||

Yā tattha devatā āsuṁ tāsaṁ dakkhiṇamādise.|| ||

Tā pūjitā pūjayanti mānitā mānayanti naṁ,|| ||

[89] tato naṁ anukampanti mātā puttaṁ'ca orasaṁ|| ||

Devatānukampito poso sadā bhadrāni passatī' ti.|| ||

Atha kho Bhagavā sunīdhavassakāre Magadhamahāmatte imāhi gāthāhi anumo-ditvā uṭṭhāy āsanā pakkāmi.|| ||

33. Tena kho pana samayena sunīdha-vassakārā Magadha-mahā-mattā Bhagavantaṁ piṭṭhīto piṭṭhito anubandhā honti.|| ||

'Yenajja Samaṇo Gotamo dvārena ni-k-khamissati,||
taṁ Gotamadvāraṁ nāma bhavissati.|| ||

Yena titthena gaṅgaṁ nadiṁ tarissati,||
taṁ Gotamatitthaṁ nāma bhavissatī' ti.|| ||

Atha kho Bhagavā yena dvārena nikkhakami,||
taṁ Gotamadvāraṁ nāma ahosi.|| ||

Atha kho Bhagavā yena Gaṅgā nadī ten'upasaṅkami.|| ||

Tena kho pana samayena Gaṅgā nadī pūrā hoti samātittikā kākapeyyā.|| ||

Appekacce manussā nāvaṁ pariyesanti,||
appekacce uempaṁ pariyesanti,||
appekacce kullaṁ bandhanti orā pāraṁ gantukāmā atha kho Bhagavā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam eva Gaṅgāya nadiyā orimatīre antara-hito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhu-saṅghena.|| ||

Addasā kho Bhagavā te manusse appekacce nāvaṁ pariyesante appekacce uempaṁ pariyesante,||
appekacce kullaṁ bandhante orā pāraṁ gantukāme.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānāṁ udānesi:|| ||

"Ye taranti aṇṇavaṁ saraṁ|| ||

Setuṁ katvāna visajja pallalāni,|| ||

Kullaṁ hi jano pabandhati|| ||

Tiṇṇā medhāvino janā'ti."|| ||

Paṭhamabhāṇavāraṁ|| ||

(Ariyasacca paṭivedhakathā)|| ||

34. [90] atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'āyam Ānanda yena Koṭigāmo ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti.|| ||

Kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Koṭigāmo tad avasari.|| ||

Tatrasudaṁ Bhagavā koṭigāme viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Catunnaṁ bhikkhave ariya-saccānaṁ ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Katamesaṁ catunnaṁ?|| ||

Dukkhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Dukkha-samudayassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Dukkha-nirodhassa bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Dukkha-nirodha-gāminiyā paṭipadāya bhikkhave ariya-saccassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Ta-y-idaṁ,||
bhikkhave,||
dukkhaṁ ariya-saccaṁ anu-Buddhaṁ paṭividdhaṁ dukkha-samudayo ariya-saccaṁ anu-Buddhaṁ paṭividdhaṁ.|| ||

Dukkha-nirodho ariya-saccaṁ anu-Buddhaṁ paṭividdhaṁ.|| ||

Dukkha-nirodha-gāminī paṭipadā ariya-saccaṁ anu-Buddhaṁ paṭividdhaṁ.|| ||

Ucchinnā bhava-taṇhā,||
khīṇā bhavanetti.|| ||

N'atthi-dāni puna-b-bhavo' ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatthā Sugato athāparaṁ etad avoca Satthā:|| ||

[91] catunnaṁ ariya-saccānaṁ yathā-bhūtaṁ adassanā|| ||

Saṁsitaṁ3 dīgham addhānaṁ tāsu tāsveva jātisu|| ||

Tāni etāni diṭṭhāni bhavanetti samūhatā,|| ||

Ucchinnaṁ mūlaṁ dukkhassa n'atthi-dāni puna-b-bhavo' ti.|| ||

35. Tatra pi sudaṁ Bhagavā koṭigāme viharanto etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:|| ||

"Iti sīlaṁ,||
iti samādhi,||
iti paññā sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalāhoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati,||
seyyath'īdaṁ: kām'āsavā bhav'āsavā avijj-ā-savā" ti.|| ||

Dhammādāsa dhamma-pariyāyo|| ||

36. Atha kho Bhagavā koṭigāme yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda yena nādikā ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena nādikā tad avasari.|| ||

Tatra pi sudaṁ Bhagavā nādike viharati giñjakāvasathe.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

Sāḷho nāma bhante bhikkhu nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Nandā nāma bhante bhikkhunī nādike kāla-katā.|| ||

Tassā kā gati,||
ko abhisamparāyo?|| ||

[92] Sudatto nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Sujātā nāma bhante upāsikā nādike kāla-katā.|| ||

Tassā kā gati,||
ko abhisamparāyo?|| ||

Kakudho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Kāliṅgo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo.|| ||

Nikaṭo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo? Kaṭissabho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Tuṭṭho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Santuṭṭho nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Bhaddo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo?|| ||

Subhaddo nāma bhante upāsako nādike kāla-kato.|| ||

Tassa kā gati,||
ko abhisamparāyo" ti?|| ||

37. Sāḷho Ānanda bhikkhu āsavānaṁ khayā anāsavaṁ cotovimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhammesayaṁabhiññā sacchi-katvā upasampajja vihāsi.|| ||

Nandā Ānanda bhikkhunī pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyinī anāvatti-dhammā tasmā lokā.|| ||

Sudatto Ānanda upāsako tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmi sakideva imaṁ lokaṁ āganatvā dukkhassantaṁ karissati.|| ||

Sujātā Ānanda upāsikā tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Kakudho nāma Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Kāliṅgo Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Nikaṭo Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Kaṭissabho Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Tuṭṭho Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Santuṭṭho Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Bhaddo Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā.|| ||

Subhaddo Ānanda upāsako pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā [93] lokā.|| ||

Paropaññāsaṁ Ānanda nādike upāsakā kāla-katā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti Ānanda nādike upāsakā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.|| ||

Sātirekāni Ānanda pañca satāni nādike upāsakā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

38. Anacchariyaṁ kho pan'etaṁ Ānanda yaṁ manussabhūto kālaṁ kareyya,||
tasmiñce kāla-kate Tathāgataṁ upasaṅkamitvā etam atthaṁ pucchi'ssatha,||
vihesā cesā Ānanda Tathāgatassa.|| ||

Tasmā 'ti h'Ānanda dhammādāsaṁ nāma dhamma-pariyāyaṁ desessāmi yena samannāgato ariya-sāvako ākaṅkha-māno attanā'va attāṇaṁ vyākareyya: 'khīṇa-Nirayomhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto,||
Sotāpanno ham asmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

Katamo ca so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanā va attāṇaṁ vyākareyya: khīṇa-Nireyomhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto,||
Sotāpanno'hamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo'ti:|| ||

Idh'Ānanda ariya-sāvako Buddhe avecca-p-pasādena samannāgato hoti:|| ||

"Iti pi so Bhagavā arahaṁ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||

Dhamme avecca-p-pasādena samannāgato hoti: "svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṁ veditabbo viññūhī" ti.|| ||

Saṅghe avecca-p-pasādena samannāgato hoti: "su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno [94] Bhagavato sāvaka-saṅgho,||
sāmīci-paṭipanno Bhagavato sāvaka-saṅgho.|| ||

Yad idaṁ cattāri purisa-yugāni,||
aṭṭha purisa-puggalā.|| ||

Esa Bhagavato sāvaka-saṅgho āhuneyyo,||
pāhuneyyo,||
dakkhiṇeyyo,||
añjalikaranīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā" ti.|| ||

Ariya-kantehi sīlehi samannāgato hoti akhaṇḍehi acchiddehi asabalehi akammāsehi bhujissehi viññūppasatthehi aparām-aṭṭhehi samādhi-saṁvaṭṭa-nikehi.|| ||

Ayaṁ kho so Ānanda dhammādāso dhamma-pariyāyo yena samannāgato ariya-sāvako ākaṅkha-māno attanā'va attāṇaṁ vyākareyya 'khīṇa-Nirayo'mbhi khīṇa-tiracchāna-yoni khīṇa-petti-visayo khīṇ-ā-pāya-duggati-vinipāto.|| ||

Sotāpannohamasmi avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

39. Tatra pi sudaṁ Bhagavā nādike viharanto giñjakāvasathe etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti:|| ||

"Iti sīlaṁ,||
iti samādhi,||
iti paññā sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati - seyyath'īdaṁ: kām'āsavā bhav'āsavā avijj-ā-savā" ti.|| ||

(Ambapālivane sati-paṭṭhāna desanā)|| ||

40. Atha kho Bhagavā nādike yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'āyām Ānanda,||
yena Vesāli ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena Vesālī tad avasari.|| ||

Tatra sudaṁ Bhagavā Vesāliyaṁ viharati ambapālivane.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Sato bhikkhave bhikkhū vihareyya sampajāno.|| ||

Ayaṁ vo amhākaṁ anusāsanī.|| ||

Kathañ ca bhikkhave,||
bhikkhu sato hoti: idha bhikkhave,||
bhikkhu kāye kāy'ānupassī viharati ātāpīsampajāno [95] satimā vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

Evaṁ kho bhikkhave,||
bhikkhu sato hoti.|| ||

Kathañ ca bhikkhave,||
bhikkhu sampajāno hoti: idha bhikkhave,||
bhikkhu abhikkante paṭikkante sampajāna-kārī hoti.|| ||

Ālokite vilokite sampajāna-kārī hoti.|| ||

Sammiñjite pasārite sampajāna-kārī hoti.|| ||

Saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti.|| ||

Asite pīte khāyite sāyite sampajāna-kārī hoti.|| ||

Uccāra-passā-vakamme sampajāna-kārī hoti.|| ||

Gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

Evaṁ kho bhikkhave,||
bhikkhu sampajāno hoti.|| ||

Sato bhikkhave,||
bhikkhu vihareyya sampajāno.|| ||

Ayaṁ vo amhākaṁ anusāsanī" ti.|| ||

(Ambapālī ārāmapaṭiggahanaṁ)|| ||

41. Assosi kho ambapālī gaṇikā 'Bhagavā kira Vesāliṁ anuppatto Vesāliyaṁ viharati mayhaṁ Ambavane' ti.|| ||

Atha kho ambapālī gaṇikā bhaddāni bhaddāni yānāni yojāpetvā,||
bhaddaṁ yānaṁ abhirūhitvā,||
bhaddehi bhaddehi yānehi Vesāliyā niyyāsi.|| ||

Yena sako ārāmo tena pāyāsi.|| ||

Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikā'va yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho ambapāliṁ gaṇikaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.|| ||

Atha kho ambapālī gaṇikā Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṁ-sitā Bhagavantaṁ etad avoca: 'adhivāsetu me bhante Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho ambapālī gaṇikā Bhagavato adhivāsanaṁ viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

42. Assosuṁ kho Vesālikā licchavī 'Bhagavā kira [96] Vesāliṁ anuppatto Vesāliyaṁ viharati ambapālivane' ti.|| ||

Atha kho te licchavī bhaddāni bhaddāni yānāni yojāpetvā,||
bhaddaṁ bhaddaṁ yānaṁ abhirūhitvā,||
bhaddehi bhaddehi yānehi Vesāliyā nīyaṁsu.|| ||

Tatra ekacce licchavī nīlā honti nīla-vaṇṇā nīla-vatthā nīlālaṅkārā,||
ekacce licchavī pītā honti pīta-vaṇṇā pītavatthā pītālaṅkārā,||
ekacce licchavī lohitā honti lohitavaṇṇā lohitavatthā lohitālaṅkārā,||
ekacce licchavī odātā honti odāta-vaṇṇā odāta-vatthā odātālaṅkārā.|| ||

43. Atha kho ambapālī gaṇikā daharānaṁ daharānaṁ licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ pativaṭṭesi.|| ||

Atha kho te licchavī ambapāliṁ gaṇikaṁ etad avocuṁ: 'kiñje,||
ambapāli,||
daharānaṁ daharānaṁ licchavīnaṁ akkhena akkhaṁ cakkena cakkaṁ yugena yugaṁ pativaṭṭesī" ti?|| ||

'Tathā hi pana me ayyaputtā,||
Bhagavā nimantino svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā' ti.|| ||

'Dehi je,||
ambapāli,||
etaṁ bhattaṁ sata-sahassenā' ti.|| ||

'Sace'pi me ayyaputtā Vesāliṁ s-ā-hāraṁ dassatha,||
evamahaṁ taṁ bhattaṁ na dassāmī' ti.|| ||

Atha kho te licchavī aṅguliṁ poṭhesuṁ.|| ||

'Jitamhā vata bho ambakāya,||
jitamhā vata bho ambakāyā' ti.|| ||

44. Atha kho te licchavī yena ambapālivanaṁ tena pāyiṁsu.|| ||

Addasā kho Bhagavā te licchavī dūrato'va āga-c-chante.|| ||

Disvā bhikkhū āmantesi: 'yesaṁ bhikkhave bhikkhūnaṁ devā Tāvatiṁsā adiṭṭhā,||
oloketha bhikkhave,||
licchavīparisaṁ,||
avaloketha [97] bhikkhave,||
licchavīparisaṁ,||
upasaṁharatha bhikkhave licchavīparisaṁ Tāvatiṁsasadisanti.|| ||

45. Atha kho te licchavī yāvatikā yānassa bhūmi yānena ganatvā yānā paccorohitvā,||
pattikā'va yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||

Eka-m-antaṁ nisinne kho te licchavī Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.|| ||

Atha kho te licchavī Bhagavatā dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā sampahaṁ-sitā Bhagavantaṁ etad avocuṁ: 'adhivāsetu no Bhagavā svātanāya bhattaṁ saddhiṁ bhikkhu-saṅghenā' ti.|| ||

Atha kho Bhagavā te licchavī etad avoca.|| ||

'Adhivutthaṁ kho me licchavī svātanāya ambapāliyā gaṇikāya bhattanti.|| ||

' Atha kho te licchavī aṅguliṁ poṭhesuṁ: 'jitamhā vata bho ambakāya.|| ||

Jitamhā vata bho ambakāyā' ti.|| ||

Atha kho te licchavī Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.|| ||

46. Atha kho ambapālī gaṇikā tassā ettiyā accayena sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā Bhagavato kālaṁ ārocāpesi: 'kālo bhante,||
niṭṭhitaṁ bhattan' ti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena ambapāliyā gaṇikāya nivesanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Atha kho ambapālī gaṇikā Buddhapamukhaṁ bhikkhu-saṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi.|| ||

Atha kho ambapālī gaṇikā Bhagavantaṁ bhuttāviṁ onīta-patta-pāṇiṁ aññataraṁ nīcaṁ āsanaṁ gahetvā [98] eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnā kho ambapālī gaṇikā Bhagavantaṁ etad avoca: "imāhaṁ bhante,||
ārāmaṁ Buddhapamukhassa bhikkhuSaṅghassa dammī" ti.|| ||

Paṭiggahesi Bhagavā ārāmaṁ.|| ||

Atha kho Bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi.|| ||

47. Tatra pi sudaṁ Bhagavā Vesāliyaṁ viharanto ambapālivane etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: 'Iti sīlaṁ,||
iti samādhi,||
iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati - seyyath'īdaṁ: kām'āsavā bhav'āsavā avijj-ā-savā" ti.|| ||

(Beluvagāme jīvita-saṅkhāra - adhiṭṭhānaṁ)|| ||

48. Atha kho Bhagavā ambapālivane yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: 'āyām Ānanda,||
yena beluvagāmako2 ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena beluvagāmako tad avasari.|| ||

Tatra sudaṁ Bhagavā beluvagāmake viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: 'etha tumhe bhikkhave samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ yathāsambhattaṁ vassaṁ upetha.|| ||

Ahaṁ pana idh'eva beluvagāmake vassaṁ upagacchāmī' ti.|| ||

"Evaṁ bhante" ti kho te bhikkhū Bhagavato paṭi-s-sutvā samantā Vesāliṁ yathāmittaṁ yathāsandiṭṭhaṁ [99] yathāsambhattaṁ vassaṁ upagacchiṁsu.|| ||

Bhagavā pana tatve beluvagāmake vassaṁ upagañchi.|| ||

49. Atha kho Bhagavato vassūpagatassa kharo ābādho uppajji.|| ||

Bā'hā vedanā vattanti māraṇantikā.|| ||

Tā sudaṁ Bhagavā sato sampajāno adhivāseti avihañña-māno.|| ||

Atha kho Bhagavato etad ahosi: 'na kho me taṁ paṭirūpaṁ yo'haṁ anāmantetvā upaṭṭhāke anapaloketvā bhikkhu-saṅghaṁ parinibbāyeyyaṁ.|| ||

Yan nūn-ā-haṁ imaṁ ābādhaṁ viriyena paṭippanāmetvā jīvita-saṅkhāraṁ adhiṭṭhāya vihareyyan' ti.|| ||

Atha kho Bhagavā taṁ ābādhaṁ viriyena paṭippanāmetvā jīvita-saṅkhāraṁ adhiṭṭhāya vihāsi.|| ||

Atha kho Bhagavato so ābādho paṭippassamhi.|| ||

Atha kho Bhagavā gilānā vuṭṭhito acira-vuṭṭhito gelaññā vihārā ni-k-khamma vihāra-pacchāyāyaṁ paññatte āsane nisīdi.|| ||

50. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca: "diṭṭho me bhante Bhagavato phāsu.|| ||

Diṭaṭhaṁ me bhante Bhagavato khamanīyaṁ.|| ||

Api ca me bhante madhura-kajāto viya kāyo.|| ||

Disā'pi me na pakkhāyanti,||
dhammā'pi maṁ na-p-paṭibhanti Bhagavato gelaññena.|| ||

Api ca me bhante ahosi kāci deva assāsamattā 'na tāva Bhagavā parinibbāyissati na yāva Bhagavā bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāharatī" ti.|| ||

51. [100] kimpan'Ānanda bhikkhu-saṅgho mayi paccāsiṁsati: desito Ānanda,||
mayā dhammo anantaraṁ abāhiraṁ karitvā natthĀnanda Tathāgatassa dhammesu ācariyamuṭṭhi.|| ||

Yassa nūna Ānanda evam assa: 'ahaṁ bhikkhu-saṅghaṁ pariharissāmī'ti vā,||
mamuddesiko bhikkhu-saṅgho'ti vā,||
so nūna Ānanda,||
bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāhareyya.|| ||

Tathāgatassa kho Ānanda na evaṁ hoti:|| ||

'Ahaṁ bhikkhu-saṅghaṁ pariharissāmī'ti vā mamuddesiko bhikkhu-saṅgho' ti vā.|| ||

Sa kiṁ Ānanda Tathāgato bhikkhu-saṅghaṁ ārabbha kiñci'd'eva udāharissa" ti?|| ||

52. Ahaṁ kho pan'Ānanda,||
etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto.|| ||

Āsītiko me vayo vattati.|| ||

Seyyathā pi Ānanda,||
jajjarasakaṭaṁ vekkhamissakena yāpeti,||
evam eva kho Ānanda vekkhamissakena maññe Tathāgatassa kāyo yāpeti.|| ||

Yasmiṁ Ānanda,||
samaye Tathāgato sabba-nimittānaṁ amanasikārā eka-c-cānaṁ vedanānaṁ nirodhā a-nimittaṁ ceto-samādhiṁ upasampajja viharati,||
phāsutaro5 Ānanda,||
tasmiṁ samaye Tathāgatassa kāyo hoti.|| ||

Tasmā 'ti h'Ānanda,||
atta-dīpā viharatha atta-saraṇā anañña-saraṇā,||
Dhamma-dīpā Dhamma-saraṇā anañña-saraṇā.|| ||

53. Kathañ ca Ānanda,||
bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo,||
dhammadīpo dhammasaraṇo anaññasaraṇo: idh'Ānanda bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ,||
dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||

54. Evaṁ kho Ānanda,||
bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo,||
dhammadīpo dhammasaraṇo anaññasaraṇo.|| ||

[101] ye hi keci Ānanda,||
etarahi vā mamaṁ vā accayena atta-dīpā viharissanti atta-saraṇā anañña-saraṇā.|| ||

Dhamma-dīpā Dhamma-saraṇā anañña-saraṇā,||
tama-t-agge me te Ānanda,||
bhikkhu bhavissanti ye keci sikkhā-kāmā' ti.|| ||

Dutiyabhāṇavāraṁ.|| ||

(Cāpālacetiye āyusaṅkhārossajanaṁ)|| ||

55. [102] atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Vesāliṁ piṇḍāya pāvisi.|| ||

Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi: "gaṇhāhi Ānanda nisīdanaṁ,||
yena cāpālaṁ cetiyaṁ1 ten'upasaṅkamissāma divā-vihārāyā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nisīdanaṁ ādāya Bhagavantaṁ piṭṭhito piṭṭhito anubandhi.|| ||

Atha kho Bhagavā yena cāpālaṁ cetiyaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Āyasmā pi kho Ānando Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

56. "Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattamba cetiyaṁ,||
ramaṇīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ ramaṇīyaṁ cāpālaṁ cetiyaṁ.|| ||

[103] yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
so ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.|| ||

Tathāgatassa kho pan'Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti.|| ||

57. Evaṁ kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Bhagavantaṁ yāci ṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti" yathā taṁ mārena pariyuṭṭhita-citto.|| ||

58. dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: "Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattamba cetiyaṁ,||
ramaṇīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ ramaṇīyaṁ cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
so ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.|| ||

Tathāgatassa kho pan'Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti.|| ||

Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Udenaṁ cetiyaṁ,||
ramaṇīyaṁ Gotamakaṁ cetiyaṁ,||
ramaṇīyaṁ Sattamba cetiyaṁ,||
ramaṇīyaṁ Bahuputtaṁ cetiyaṁ,||
ramaṇīyaṁ Sārandadaṁ cetiyaṁ ramaṇīyaṁ cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
so ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.|| ||

Tathāgatassa kho pan'Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti.|| ||

59. Evam pi kho āyasmā Ānando Bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

[104] na Bhagavantaṁ yāci ṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti" yathā taṁ mārena pariyuṭṭhita-citto.|| ||

60. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Gaccha tvaṁ Ānanda,||
yassa dāni kālaṁ maññasī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā avidūre aññatarasmiṁ rukkha-mūle nisīdi.|| ||

Atha kho Māro pāpimā acira-pakkante āyasmante Ānande yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Māro pāpimā Bhagavantaṁ etad avoca:|| ||

61. "Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato pari-Nibbānakālo'dāni bhante Bhagavato.|| ||

"Bhāsitā kho pan'esā bhante Bhagavatā vācā: 'na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhū na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessantī" ti.|| ||

Etarahi kho pana bhante bhikkhu Bhagavato sāvakaṁ viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā [105] sāmīci-paṭipannā anu-Dhammacārino sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṁ karonti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo' dāni bhante Bhagavato."|| ||

62. "Bhāsitā kho pan'esā bhante Bhagavatā vācā: 'na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessan' ti.i.|| ||

Etarahi kho pana bhante bhikkhuniyo Bhagavato sāvikā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṁ karonti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato.|| ||

63."Bhāsitā kho pan'esā bhante Bhagavatā vācā: 'na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessan' ti.i.|| ||

Etarahi kho pana bhante upāsakā Bhagavato sāvakā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhinti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṁ karonti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato."|| ||

64. "Bhāsitā kho pan'esā bhante Bhagavatā vācā: 'na tāvāhaṁ pāpima parinibbāyissāmi yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññapessanti paṭṭhapessanti vivarissanti vibhajissanti uttāni karissanti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessan' ti.i.|| ||

[BJT Page 166] etarahi kho pana bhante upāsikā Bhagavato sāvikā viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ [106] ācariyakaṁ uggahetvā ācikkhanti desenti paññapenti paṭṭhapenti vivaranti vibhajanti uttānīṁ karonti,||
uppannaṁ parappavādaṁ saha-dhammena suniggahītaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desenti.|| ||

Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato.|| ||

65. Bhāsitā kho pan'esā bhante Bhagavatā vācā: 'na tāvāhaṁ pāpima parinibbāyissāmi yāva me idaṁ Brahma-cariyaṁ na iddhaṁ c'eva bhavissati phitañ ca vitthārikaṁ1 bāhu-jaññaṁ puthubhūtaṁ,||
yāva-d-eva-manussehi suppakāsitan' ti.|| ||

etarahi kho pana bhante Bhagavato Brahma-cariyaṁ iddhañ c'eva phitañ ca vitthārikaṁ bāhu-jaññaṁ puthubhūtaṁ yāva demamanussehi suppakāsitaṁ.|| ||

Parinibbātu'dāni bhante Bhagavā.|| ||

Parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato" ti.|| ||

66. Evaṁ vutte Bhagavā Māraṁ pāpimantaṁ etad avoca: appossukke tvaṁ pāpima hohi.|| ||

Na ciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Ite tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||

67. Atha kho Bhagavā cāpāle cetiye sato sampajāno āyusaṅkhāraṁ ossaji.|| ||

Ossaṭṭhe ca Bhagavatā āyusaṅkhāre mahābhūmi-cālo ahosi hiṁsanako salomahaṁso.|| ||

Deva-dundubhiyo ca phaliṁsu.|| ||

Atha kho Bhagavā [107] etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:|| ||

Tulamatulañca sambhavaṁ|| ||

Bhava-saṅkhāramavassajī muni,|| ||

Ajjhattarato samāhito|| ||

Abhindi kavacamivattasambhavanti.|| ||

(Bhūmicālassa aṭṭha hetu)|| ||

68. Atha kho āyasmato Ānandassa etad ahosi: acchariyaṁ vata bho,||
abbhutaṁ vata bho.|| ||

Mahā vatāyaṁ bhūmi-cālo,||
sumahā vatāyaṁ bhūmi-cālo,||
hiṁsanako salomahaṁso.|| ||

Deva-dundubhiyo ca eliṁsu.|| ||

Ko nu kho hetu ko paccayo mahato bhūmicālassa pātu-bhāvāyā ti.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca: acchariyaṁ bhante,||
abbhutaṁ bhante.|| ||

Mahā vatāyaṁ bhante bhūmi-cālo,||
sumahā vatāyaṁ bhante bhūmi-cālo hiṁsanako salomahaṁso.|| ||

Deva-dundubhiyo ca eliṁsu.|| ||

Ko nu kho bhante hetu ko paccayo mahato bhūmicālassa pātu-bhāvāyā" ti?|| ||

69. Aṭṭha kho ime Ānanda hetu aṭṭha paccayā mahato bhūmicālassa pātu-bhāvāya.|| ||

Katame aṭṭha?|| ||

Ayaṁ Ānanda mahā-paṭhavi udake pati-ṭ-ṭhitā.|| ||

Udakaṁ vāte pati-ṭ-ṭhitaṁ.|| ||

Vāto ākāsaṭṭho hoti.|| ||

Hoti kho so Ānanda samayo yaṁ mahāvātā vāyanti,||
mahāvātā vāyantā udakaṁ kampenti,||
udakaṁ kampitaṁ paṭhaviṁ kampeti.|| ||

Ayaṁ [108] paṭhamo hetu paṭhamo paccayo mahato bhūmicālassa pātu-bhāvāya. (1)|| ||

Puna ca paraṁ Ānanda samaṇo vā hoti brāhmaṇo vā ididhimā ceto-vasi-p-patto,||
devo vā mahiddhiko mah-ā-nubhāvo,||
tassa parittā paṭhavi-saññā bhāvitā hoti,||
appamāṇā āposaññā.|| ||

So imaṁ paṭhaviṁ kampeti saṅkampeti sampakampeti sampavedheti.|| ||

Ayaṁ dutiyo hetu dutiyo paccayo mahato bhūmicālassa pātu-bhāvāya. (2)|| ||

Puna ca paraṁ Ānanda yadā bodhisatto Tusitā kāyā cavitvā sato sampajāno mātu-kucchiṁ okkamati,||
tadā'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ tatiyo hetu tatiyo paccayo mahato bhūmicālassa pātu-bhāvāya. (3)|| ||

Puna ca paraṁ Ānanda yadā bodhisatto sato sampajāno mātu-kucchismiṁ ni-k-khamati,||
tadāyaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ catuttho hetu catuttho paccayo mahato bhūmicālassa pātu-bhāvāya. (4)|| ||

Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
tadāyaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ pañcamo hetu pañcamo paccayo mahato bhūmicālassa pātu-bhāvāya. (5)|| ||

Puna ca paraṁ Ānanda yadā Tathāgato anuttaraṁ Dhamma-cakkaṁ pavatteti,||
tadāyaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ chaṭṭho hetu chaṭṭho paccayo mahato bhūmicālassa pātu-bhāvāya. (6)|| ||

Puna ca paraṁ Ānanda yadā Tathāgato sato sampajāno āyusaṅkhāraṁ ossajati,||
tadāyaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ sattamo hetu sattamo paccayo mahato bhūmicālassa pātu-bhāvāya. (7)|| ||

Puna ca paraṁ Ānanda yadā Tathāgato anupādisesāya [109] Nibbānadhātuyā parinibkhāyati,||
tadā'yaṁ paṭhavī kampati saṅkampati sampakampati sampavedhati.|| ||

Ayaṁ aṭṭhamo hetu aṭṭhamo paccayo mahato bhūmicālassa pātu-bhāvāya. (8)|| ||

Ime kho Ānanda aṭṭha hetu aṭṭha paccayā mahato bhūmicālassa pātu-bhāvāyā ti.|| ||

(Aṭṭhaparisā)|| ||

70. Aṭṭha kho imā Ānanda parisā.|| ||

Katamā aṭṭha?|| ||

Khattiyaparisā brāhmaṇa-parisā gahapati-parisā samaṇa-parisā cātu-m-mahārājikaparisā Tāvatiṁsa-parisā Māra-parisā Brahma-parisā.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ khattiyarisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ brāhmaṇa-parisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ gahapati-parisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ samaṇa-parisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ cātu-m-mahārājikaparisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ Tāvatiṁsaparisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ māraparisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

Dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Abhijānāmi kho panāhaṁ Ānanda aneka-sataṁ brahmaparisaṁ upasaṅkamitā.|| ||

Tatrāpi mayā sannisinna-pubbañ c'eva sallapita-pubbañca sākacchā ca samāpajjita-pubbā.|| ||

Tattha yādisako tesaṁ vaṇṇo hoti,||
tādisako mayhaṁ vaṇṇo hoti.|| ||

Yādisako tesaṁ saro hoti,||
tādisako mayhaṁ saro hoti.|| ||

Dhammiyā ca kathāya sandassemi.|| ||

Samādapemi samuttejemi.|| ||

Sampahaṁsemi.|| ||

Bhāsamānañca maṁ na jānanti 'ko nu kho ayaṁ bhāsati devo vā manusso vā' ti.|| ||

[110] Dhammiyā ca kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā antara-dhāyāmi.|| ||

Antara-hitañ ca maṁ na jānanti 'ko nu kho ayaṁ antara-hito devo vā manusso vā' ti.|| ||

Imā kho Ānanda aṭṭha parisā.|| ||

 

§

 

Aṭṭha Abhibh'Āyatanāni

24. Aṭṭha kho imāni Ānanda abhibh'āyatanāni.|| ||

Katamāni aṭṭha?|| ||

25. [1] Ajjhattaṁ rūpa-saññī||
eko bahiddhā-rūpāni passati||
parittāni su-vaṇṇa-du-b-baṇṇāni,||
'tāni abhibhuyya jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ paṭhamaṁ abhibh'āyatanaṁ.|| ||

26. [2] Ajjhattaṁ rūpa-saññī||
eko bahiddhā-rūpāni passati||
appamāṇāni||
su-vaṇṇa-du-b-baṇṇāni,||
'Tāni abhibhuyya jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ dutiyaṁ abhibh'āyatanaṁ.|| ||

27. [3] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati parittāni||
su-vaṇṇa-du-b-baṇṇāni,||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ tatiyaṁ abhibh'āyatanaṁ.|| ||

28. [4] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati appamāṇāni||
su-vaṇṇa-du-b-baṇṇāni,||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ catutthaṁ abhibh'āyatanaṁ.|| ||

29. [5] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati nīlāni||
nīla-vaṇṇāni||
nīla-dassanāni||
nīlani-bhāsāni.|| ||

Seyyathā pi nāma ummāpupphaṁ||
nīlaṁ||
nīla-vaṇṇaṁ||
nīlani-dassanaṁ||
nīlani-bhāsaṁ,||
seyyathā pi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ nīlaṁ nīla-vaṇṇaṁ nīlani-dassanaṁ nīlani-bhāsaṁ|| ||

Evam eva ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni passati nīlāni||
nīla-vaṇṇāni||
nīlani-dassanāni||
nīlani-bhāsāni||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ pañcamaṁ abhibh'āyatanaṁ.|| ||

[111] 30. [6] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati pītāni||
pīta-vaṇṇāni||
pītani-dassanāni||
pītani-bhāsāni.|| ||

Seyyathā pi nāma kkaṇikāra-pupphaṁ pītaṁ pīta-vaṇṇaṁ pītani-dassanaṁ pītani-bhāsaṁ,||
seyyathā pi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ pītaṁ pīta-vaṇṇaṁ pītani-dassanaṁ pītani-bhāsaṁ|| ||

Evam eva ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati pītāni||
pīta-vaṇṇāni||
pītani-dassanāni||
pītani-bhāsāni||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ chaṭṭhaṁ abhibh'āyatanaṁ.|| ||

31. [7] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati lohita-kāni||
lohitaka-vaṇṇāni||
lohita-kānidassanāni||
lohitakani-bhāsāni.|| ||

Seyyathā pi nāma bandhu-jīvaka-pupphaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitakani-dassanaṁ lohitakani-bhāsaṁ,||
seyyathā pi vā pana naṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ lohitakaṁ lohitaka-vaṇṇaṁ lohitakani-dassanaṁ lohitakani-bhāsaṁ.|| ||

Evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ saññī hoti.|| ||

Idaṁ sattamaṁ abhibh'āyatanaṁ.|| ||

32. [8] Ajjhattaṁ arūpa-saññī eko||
bahiddhā rūpāni||
passati odātāni||
odāta-vaṇṇāni||
odātani-dassanāni||
odātani-bhāsāni.|| ||

Seyyathā pi nāma osadhī tārakā odāta-vaṇṇā odātani-dassanā odātani-bhāsā seyyathā pi vā pana taṁ vatthaṁ bārāṇaseyyakaṁ ubhato-bhāga-vimaṭṭhaṁ odātaṁ odātavaṇṇaṁ odātani-dassanaṁ odātani-bhāsaṁ.|| ||

Evam eva ajjhattaṁ arūpa-saññī eko bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni||
tāni abhibhuyya||
'jānāmi passāmī' ti||
evaṁ-saññī hoti.|| ||

Idaṁ aṭṭhamaṁ abhibh'āyatanaṁ.|| ||

Imāni kho aṭṭha Ānanda abhibh'āyatanāni.|| ||

 

§

 

33. Aṭṭha kho ime Ānanda vimokkho.|| ||

Katame aṭṭha?|| ||

[1] Rūpī rūpāni passati.|| ||

Ayaṁ paṭhamo vimokkho|| ||

[112] 34. [2] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati.|| ||

Ayaṁ dutiyo vimokkho.|| ||

35. [3] Subhanteva adhimutto hoti.|| ||

Ayaṁ tatiyo vimokkho.|| ||

36. [4] Sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā 'ananto ākāso'ti Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ catuttho vimokkho.|| ||

37. [5] Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti.Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ pañcamo vimokkho.|| ||

38. [6] Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'n'atthi kiñcī'ti Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ chaṭṭho vimokkho.|| ||

39. [7] Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ sattamo vimokkho.|| ||

40. [8] Sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati.|| ||

Ayaṁ aṭṭhamo vimokkho.|| ||

Ime kho Ānanda aṭṭha vimokkhā.|| ||

 

§

 

(Mārāyā canā)|| ||

73. Ekam idāhaṁ Ānanda samayaṁ uruvelāyaṁ viharāmi najjā nerañjarāya tīre Ajapāla-nigrodha-mūle paṭham-ā-bhisambuddho.|| ||

Atha kho Ānanda Māro pāpimā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Ānanda Māro pāpimā maṁ etad avoca: parinibbātu'dāni bhante Bhagavā,||
parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato' ti.|| ||

Evaṁ vutto'haṁ Ānanda Māraṁ pāpimantaṁ etad avocaṁ: "na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti [113] vivarissanti vibhajissanti uttānīkarissanti,||
2 uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

Na tāvāhaṁ pāpima parinibbāyissāmi - yāva me idaṁ Brahma-cariyaṁ na iddhañ c'eva bhavissati phitañ ca vitthārikaṁ bāhu-jaññaṁ1 puthubhūtaṁ yāva-d-eva-manussehi suppakāsitanti.'|| ||

74. Idān'eva kho Ānanda ajja cāpāle 2 cetiye Māro pāpimā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho Ānanda Māro pāpimā maṁ etad avoca:|| ||

"Parinibbātu'dāni bhante Bhagavā,||
parinibbātu Sugato.|| ||

Parinibbānakālo'dāni bhante Bhagavato.|| ||

Bhāsitā kho pan'esā bhante Bhagavatā vācā: "na tāvāhaṁ [114] pāpima parinibbāyissāmi yāva me bhikkhu na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi yāva me bhikkhuniyo na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi - yāva me upāsakā na sāvakā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacārino,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

"Na tāvāhaṁ pāpima parinibbāyissāmi - yāva me upāsikā na sāvikā bhavissanti viyattā vinītā visāradā bahu-s-sutā dhamma-dharā Dhammānudhamma-paṭipannā sāmīci-paṭipannā anu-Dhammacāriniyo,||
sakaṁ ācariyakaṁ uggahetvā ācikkhi'ssanti desessanti paññāpessanti1 paṭṭhapessanti vivarissanti vibhajissanti uttānīkarissanti,||
uppannaṁ parappavādaṁ saha dhammena su-niggahitaṁ3 niggahetvā sappāṭihāriyaṁ dhammaṁ desessanti.|| ||

Yāva me idaṁ Brahma-cariyaṁ na iddhañ c'eva bhavissati phitañ ca vitthārikaṁ bāhu-jaññaṁ puthubhūtaṁ yāva-d-eva-manussehi suppakāsitanti.|| ||

Etarahi kho pana bhante Bhagavato Brahma-cariyaṁ iddhañ c'eva phītañ ca vitthārikaṁ bāhu-jaññaṁ puthubhūtaṁ yāva-d-eva-manussehi suppakāsitaṁ.|| ||

Parinibbātu'dāni bhante Bhagavā,||
parinibbātu Sugato pari-Nibbānakālo'dāni bhante Bhagavato" ti.|| ||

Evaṁ vutte ahaṁ Ānanda Māraṁ pāpimantaṁ etad avocaṁ: 'appossukko tvaṁ pāpima hohi.|| ||

Na ciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||

Idān'eva kho Ānanda ajja cāpāle cetiye Tathāgatena satena sampajānena āyusaṅkhāro ossaṭṭho" ti.|| ||

(Ānandāyā canā)|| ||

75. [115] Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Ṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Alaṁ Ānanda, mā Tathāgataṁ yāci.|| ||

Akālo'dāni Ānanda Tathāgataṁ yā canāyā' ti.|| ||

Dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"ṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Tatiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"ṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ,||
bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan" ti.|| ||

Saddahasi tvaṁ Ānanda Tathāgatassa bodhin" ti?|| ||

"Evaṁ bhante" ti.|| ||

Atha kiñ carahi tvaṁ Ānanda Tathāgataṁ yāvatatiyakaṁ abhinippīḷesī" ti?|| ||

Sammukhā me taṁ bhante Bhagavato sutaṁ sammukhā paṭiggahitaṁ: "yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā,||
so ākaṅkha-māno kappaṁ vā tiṭṭheyya kakappāvasesaṁ vā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgatokappaṁ vā tiṭṭheyya kappāvasesaṁ vā" ti.|| ||

Saddahasi tvaṁ ānandā" ti?|| ||

"Evaṁ bhante" ti.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ,||
yaṁ tvaṁ Tathāgatena evaṁ oḷārike nimitte kayiramāne,||
1 oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci 'tiṭṭhatu bhante Bhagavā kappaṁ,||
tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dve va te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

76. Ekam idāhaṁ Ānanda samayaṁ Rājagahe viharāmi Gijjhakūṭe pabbate.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: [116] ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo Gijjhakūṭo pabbato yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi Gotama nigrodhe.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo Gotamanigrodho.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi corapapāte.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo corapapāto.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi vebhārapasse sattapaṇṇiguhāyaṁ.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyā vebhārapasse sattapaṇṇiguhā.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi Isigilipasse Kāḷasilāyaṁ.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyā Isigilipasse Kāḷasilā.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi sītavane sappasoṇḍikapabbhāre.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo sītavane sappasoṇḍikapabbhāro.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi Tapodārāme.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ [117] ramaṇīyo Tapodārāmo.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi Veḷuvane Kalandakanivāpe.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo veevane kalandaka nivāpo.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi jīvakAmbavane .|| ||

Tatra pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyaṁ jīvakambavanaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ tatth'eva Rājagahe viharāmi maddakucchismiṁ Migadāye.|| ||

Tatrā pi kho tāhaṁ Ānanda āmantesiṁ: ramaṇīyaṁ Ānanda Rājagahaṁ ramaṇīyo Gotamanigrodho.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno kappaṁ vā tiṭṭheyya kappāvasesaṁvā.|| ||

Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkamāno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena,||
oḷārikena nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivaseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

77. Ekam idāhaṁ Ānanda samayaṁ idh'eva Vesāliyaṁ viharāmi udenacetiye.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ udenaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

[118] Ekam idāhaṁ Ānanda samayaṁ idh'eva Vesāliyaṁ viharāmi Gotamakecetiye.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ Gotamatecetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ idh'eva Vesāliyaṁ viharāmi sattambecetiye.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ sattambecetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ idh'eva Vesāliyaṁ viharāmi bahuputtecetiye.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ bahuputtecetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Ekam idāhaṁ Ānanda samayaṁ idh'eva Vesāliyaṁ viharāmi sārandadecetiye.|| ||

Tatra pi kho tāhaṁ Ānanda āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ sārandadecetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

Idān'eva kho tāhaṁ Ānanda ajja cāpāle cetiye āmantesi: ramaṇīyā Ānanda Vesālī,||
ramaṇīyaṁ cāpālaṁ cetiyaṁ.|| ||

Yassa kassaci Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā Tathāgatassa kho Ānanda cattāro iddhi-pādā bhāvitā bahulī-katā yānī-katā vatthu-katā anuṭṭhitā paricitā susamāraddhā.|| ||

So ākaṅkha-māno Ānanda Tathāgato kappaṁ vā tiṭṭheyya kappāvasesaṁ vā' ti.|| ||

Evam pi kho tvaṁ Ānanda Tathāgatena oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne nāsakkhi paṭivijjhituṁ.|| ||

Na Tathāgataṁ yāci: 'tiṭṭhatu bhante Bhagavā kappaṁ tiṭṭhatu Sugato kappaṁ bahu-jana-hitāya,||
bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan' ti.|| ||

Sace tvaṁ Ānanda Tathāgataṁ yāceyyāsi,||
dveva te vācā Tathāgato paṭikkhipeyya,||
atha tatiyakaṁ adhivāseyya.|| ||

Tasmā 'ti h'Ānanda tuyhevetaṁ dukkaṭaṁ,||
tuyhevetaṁ aparaddhaṁ.|| ||

78. Nanvetaṁ Ānanda mayā paṭigacveva akkhātaṁ: sabbeh'eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṁ kutettha Ānanda labbhā yaṁ taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ.|| ||

Taṁ vata mā palujjitī.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Yaṁ kho pan'etaṁ Ānanda Tathāgatena cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ,||
ossaṭṭho āyusaṅkhāro,||
ekaṁ-sena vācā Tathāgatena bhāsitā 'na ciraṁ Tathāgatassa pari-Nibbānaṁ [119] bhavissati.|| ||

Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī' ti.|| ||

Tañ cenaṁ1 kathāgato jīvitahetu puna paccāmissatī'ti n'etaṁ ṭhānaṁ vijjati.|| ||

79. Āyām Ānanda yena Mahāvanaṁ kūṭā-gārasālā ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena Mahāvanaṁ kūṭā-gārasālā ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi; gaccha tvaṁ Ānanda,||
yāvatikā bhikkhu Vesāliṁ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṁ sannipātehī" ti.|| ||

"Evaṁ bhante' ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā,||
yāvatikā bhikkhu Vesāliṁ upanissāya viharanti,||
te sabbe upaṭṭhāna-sālāyaṁ sannipātetvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhito kho āyasmā Ānando Bhagavantaṁ etad avoca; "sannipātito bhante bhikkhu-saṅgho,||
yassa dāni bhante Bhagavā kālaṁ maññatī" ti.|| ||

(Brahma-cariyacira-ṭ-ṭhitika - Dhamma-desanā)|| ||

80. Atha kho Bhagavā yena upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhu āmantesi: "tasmāt iha bhikkhave ye te mayā dhammā abhiññā desitā,||
te vo sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yatha-yidaṁ [120] Brahma-cariyaṁ addhaniyaṁ assa cira-ṭ-ṭhitikaṁ.|| ||

Tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ katame ca te bhikkhave dhammā mayā abhiññā3 desitā,||
ye vo4 sādhukaṁ uggahetvā āsevitabbā bhāvetabbā bahulī-kātabbā yatha-yidaṁ Brahma-cariyaṁ addhaniyaṁ assa cira-ṭ-ṭhitikaṁ.|| ||

Tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Seyyath'īdaṁ,||
cattāro sati-paṭṭhānā,||
cattāro samma-p-padhānā,||
cattāro iddhi-pādā pañc'indriyāni,||
pañca-balāni.|| ||

Satta bojjh'aṅgā,||
Ariyo Aṭṭhaṅgiko Maggo.|| ||

Ime kho bhikkhave dhammā mayā abhiññā desitā.|| ||

Te vo sādhukaṁ uggahetvā āsevitabbā bahulī-kātabbā yathāyidaṁ Brahma-cariyaṁ addhaniyaṁ assa cira-ṭ-ṭhitikaṁ,||
tadassa bahu-jana-hitāya bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānanti."|| ||

81. Atha kho Bhagavā bhikkhu āmantesi: "bhanda'dāni bhikkhave āmantayāmi vo.|| ||

Vaya-dhammā saṅkhārā.|| ||

Appamādena sampādetha.|| ||

Naciraṁ Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Ito tiṇṇaṁ māsānaṁ accayena Tathāgato parinibbāyissatī" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā;|| ||

Paripakko vayo mayhaṁ parittaṁ mama jīvitaṁ|| ||

Pahāya vo gamissāmi katamme saraṇamattano.|| ||

Appamattā satimanto susīlā hotha bhikkhavo,||
*|| ||

Susamāhita-saṅkappā sacittamanurakkhatha.|| ||

[121] yo imasmiṁ Dhamma-Vinaye appamatto vihassati,|| ||

Pahāya jāti-saṁsāraṁ dukkhassantaṁ karissatī" ti.|| ||

Tatiyabhāṇavāro.|| ||

1. Ito paraṁ syāmapotthake ayaṁ adhito pāṭho pi dissate;|| ||

"Daharā pi ca ye vuḍḍhā ye bālā ye ca paṇḍitā|| ||

Aḍḍhā c'eva daḷiddā ca sabbe maccuparāyaṇā|| ||

Yathā pi kumbhakārassa kataṁ mattikabhājataṁ|| ||

Khuddakaṁ ca mahantaṁ vayañ ca pakkañcaāmakaṁ|| ||

Sabbaṁ bhedanapariyan taṁ evaṁ maccāna jīvitaṁ|| ||

Athāparaṁ etad avoca" Satthā|| ||

2. Viharissati syā,||
vihessati sīmu.|| ||

Saddanītiyaṁ - "viharassa ha - vipubbassa hara dhātussa 'ha' iccādeso hoti vā sasatimbhi vibhattiyaṁ - appamatto vihassati"|| ||

(Cattāro ariya-Dhammā)|| ||

82. [122] atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Vesāliṁ piṇḍāya pāvisi.|| ||

Vesāliyaṁ caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nāgāpalokitaṁ Vesāliṁ apaloketvā āyasmantaṁ Ānandaṁ āmantesi: idaṁ pacchimakaṁ Ānanda Tathāgatassa Vesāliyā dassanaṁ bhavissati.|| ||

Āyām Ānanda yena bhaṇḍagāmo ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena bhaṇḍagāmo tad avasari.|| ||

Tatra sudaṁ Bhagavā bhaṇḍagāme viharati.|| ||

Tatra kho Bhagavā bhikkhu āmantesi: "catunnaṁ bhikkhave dhammānaṁ ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Katamesaṁ catunnaṁ? Ariyassa bhikkhave sīlassa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Ariyassa bhikkhave samādhissa ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca - ariyāya bhikkhave paññāya ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañveva tumhākañca.|| ||

Ariyāya bhikkhave vimuttiyā ananubodhā appaṭivedhā evam idaṁ dīgham addhānaṁ sandhāvitaṁ saṁsaritaṁ mamañc'eva tumhākañca.|| ||

Ta-y-idaṁ,||
bhikkhave,||
ariyaṁ sīlaṁ anu-Buddhaṁ.|| ||

[123] paṭividdhaṁ.|| ||

Ariyo samādhi anu-Buddho paṭividdho.|| ||

Ariyā paññā anu-Buddhā paṭividdhā.|| ||

Ucchinnā bhava-taṇhā khīṇā bhavanetti.|| ||

N'atthi-dāni puna-b-bhavo" ti.|| ||

Idam avoca Bhagavā idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

"Sīlaṁ samādhi paññā ca vimutti ca anuttarā|| ||

Anu-Buddhā ime dhammā Gotamena yasassinā,|| ||

Iti Buddho abhiññāya dhammamakkhāsi bhikkhūnaṁ|| ||

Dukkhassantakaro Satthā cakkhumā parinibbuto" ti.|| ||

Tatrāpi sudaṁ Bhagavā bhaṇḍagāme viharanto etad eva bahulaṁ bhikkhūnaṁ dhammiṁ kathaṁ karoti: "Iti sīlaṁ,||
iti samādhi,||
iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati seyyath'īdaṁ kām'āsavā bhav'āsavā avijj-ā-savā' ti.|| ||

(Cattāro mahā'padesā)|| ||

83. Atha kho Bhagavā bhaṇḍagāme yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: āyām Ānanda yena hatthigāmo,||
yena ambagāmo,||
yena jambugāmo.|| ||

Yena bhoganagaraṁ ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena bhoganagaraṁ tad avasari.|| ||

Tatrasudaṁ Bhagavā bhoganagare viharati Ānande cetiye.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: "cattāro' me bhikkhave mahā'padese desissāmi.|| ||

Taṁ suṇātha sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||

[124] "Evam bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

Idha, bhikkhave, bhikkhū evaṁ vadeyya:|| ||

"Sammukhā me taṁ āvuso Bhagavato sutaṁ,||
sammukhā paṭiggahitaṁ,||
ayaṁ dhammo ayaṁ vinayo idaṁ Satth-usāsananti" tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ na paṭikkositabbaṁ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhunaṁ uggahetvā sutte otāretabbāni1 vinaye sandassetabbāni.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na ca vinaye sandissanti,||
niṭṭhamettha gantabbaṁ: addhā idaṁ na c'eva tassa Bhagavato vacanaṁ.|| ||

Imassa ca bhikkhuno duggahitanti.|| ||

Iti h'etaṁ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti,||
niṭṭhamettha gantabbaṁ: 'addhā idaṁ tassa Bhagavato vacanaṁ.|| ||

Imassa ca bhikkhuno suggahitan' ti.|| ||

Imaṁ bhikkhave paṭhamaṁ mahā'padesaṁ dhāreyyātha. (1)|| ||

Idha pana bhikkhave bhikkhu evaṁ vadeyya: amukasmiṁ nāma āvāse saṅgho viharati sathero sapāmokkho.|| ||

Tassa me Saṅghassa sammukhā sutaṁ sammukhā paṭiggahitaṁ 'ayaṁ dhammo ayaṁ vinayo idaṁ Satth-usāsana'nti tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ na-p-paṭikkositabbaṁ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na ca vinaye sandissanti,||
niṭṭhamettha gantabbaṁ: 'addhā idaṁ na c'eva tassa Bhagavato vacanaṁ,||
tassa ca Saṅghassa duggahitan' ti.|| ||

Iti h'etaṁ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti,||
niṭṭhamettha gantabbaṁ: [125] addhā idaṁ tassa Bhagavato vacanaṁ,||
tassa ca Saṅghassa suggahitan' ti.|| ||

Idaṁ,||
bhikkhave,||
dutiyaṁ mahā'padesaṁ dhāreyyātha.|| ||

(2) Idha pana bhikkhave bhikkhu evaṁ vadeya: amukasmiṁ nāma āvāse sambahulā therā bhikkhu viharanti bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā.|| ||

Tesaṁ me therānaṁ sammukhā sutaṁ sammukhā paṭiggahitaṁ||
'ayaṁ Dhammo||
ayaṁ vinayo||
idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ na-p-paṭikkositabbaṁ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni vinaye sandassetabbāni.|| ||

Tāni ce sutte otāriyamānāni vinaye sandassiyamānāni na c'eva sutte otaranti na ca vinaye sandissanti,||
niṭṭhamettha gantabbaṁ: "addhā idaṁ na c'eva tassa Bhagavato vacanaṁ,||
tesañ ca therānaṁ duggahitan' ti.|| ||

Iti h'etaṁ bhikkhave chaḍḍeyyātha tāni ce sutte otārīyamānāni vinaye sandassiyamānāni sutte c'eva otaranti vinaye ca sandissanti,||
niṭṭhamettha gantabbaṁ: 'addhā idaṁ tassa Bhagavato vacanaṁ,||
tesañ ca therānaṁ suggahitan' ti.|| ||

Idaṁ,||
bhikkhave,||
tatiyaṁ mahā'padesaṁ dhāreyyātha.|| ||

(3)Idha pana bhikkhave bhikkhu evaṁ vadeyya: 'amukasmiṁ nāma āvāse eko thero bhikkhu viharati bahu-s-suto āgatāgamo dhamma-dharo vinaya-dharo mātikādharo.|| ||

Tassa me Therassa sammukhā sutaṁ sammukhā paṭiggahitaṁ 'ayaṁ dhammo ayaṁ vinayo idaṁ Satth-usāsanan' ti.|| ||

Tassa bhikkhave bhikkhuno bhāsitaṁ n'eva abhinanditabbaṁ na-p-paṭikkositabbaṁ.|| ||

Anabhinan'ditvā a-p-paṭikkositvā tāni pada-vyañ janāni sādhukaṁ uggahetvā sutte otāretabbāni.|| ||

Vinaye sandassetabbāni.|| ||

Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni na c'eva sutte otaranti na ca vinaye sandissanti,||
niṭṭhamettha gantabbaṁ: 'addhā idaṁ na c'eva tassa Bhagavato vacanaṁ,||
tassa ca Therassa duggahitan' ti.|| ||

Iti h'etaṁ bhikkhave chaḍḍeyyātha.|| ||

Tāni ce sutte otārīyamānāni vinaye sandassīyamānāni sutte c'eva otaranti vinaye ca sandissanti,||
niṭṭhamettha gantabbaṁ: [126] addhā idaṁ tassa Bhagavato vacanaṁ,||
tassa ca Therassa suggahitan' ti.|| ||

Idaṁ,||
bhikkhave,||
catutthaṁ mahā'padesaṁ dhāreyyātha.|| ||

(4) Ime kho bhikkhave cattāro mahā'padese dhāreyyāthā" ti.|| ||

Tatra pi sudaṁ Bhagavā bhoganagare viharanto Ānande cetiye etad eva bahulaṁ bhikkhunaṁ dhammiṁ kathaṁ karoti: 'Iti sīlaṁ,||
iti samādhi,||
iti paññā.|| ||

Sīla-paribhāvito samādhi maha-p-phalo hoti mahā-nisaṁso.|| ||

Samādhi-paribhāvitā paññā maha-p-phalā hoti mahā-nisaṁsā.|| ||

Paññā-paribhāvitaṁ cittaṁ samma-d-eva āsavehi vimuccati.|| ||

Seyyath'īdaṁ kām'āsavā bhav'āsavā avijj-ā-savā' ti.|| ||

(Cunda - kammāraputtakathā)|| ||

84. Atha kho Bhagavā bhoganagare yath-ā-bhirattaṁ viharitvā āyasmantaṁ Ānandaṁ āmantesi: "āyām Ānanda yena pāvā,||
ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena pāvā tad avasari.|| ||

Tatra sudaṁ Bhagavā Pāvāyaṁ viharati Cundassa kammāraputtassa Ambavane.|| ||

Assosi kho Cundo kammāraputto 'Bhagavā kira pāvaṁ anuppatto Pāvāyaṁ viharati mayhaṁ Ambavane' ti.|| ||

Atha kho Cundo kammāraputto yena Bhagavā ten'upasaṅkami upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi.|| ||

Atha kho Cundo kammāraputto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṁ-sito Bhagavantaṁ etad avoca: 'adhivāsetu me bhante Bhagavā cātanāya bhattaṁ saddhiṁ bhikkhu saṅghenā' ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

Atha kho Cundo kammāraputto Bhagavato adhivāsanaṁ [127] viditvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkāmi.|| ||

Atha kho Cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā pahūtañ ca sūkaramaddavaṁ,||
Bhagavato kālaṁ ārocāpesi: kālo bhante,||
niṭṭhitaṁ bhattanti.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya saddhiṁ bhikkhu-saṅghena yena Cundassa kammāraputtassa nivesanaṁ ten'upasaṅkami upasaṅkamitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi: 'yante Cunda sūkaramaddavaṁ paṭiyattaṁ,||
tena maṁ parivisa.|| ||

Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ yaṭiyattaṁ,||
tena bhikkhu-saṅghaṁ parivisā' ti.|| ||

"Evaṁ bhante" ti kho Cundo kammāraputto Bhagavato paṭi-s-sutvā yaṁ ahosi sūkaramaddavaṁ paṭiyattaṁ,||
tena Bhagavantaṁ parivisi.|| ||

Yaṁ panaññaṁ khādanīyaṁ bhojanīyaṁ paṭiyattaṁ,||
tena bhikkhu-saṅghaṁ parivisi.|| ||

Atha kho Bhagavā Cundaṁ kammāraputtaṁ āmantesi: yante Cunda sūkaramaddavaṁ avasiṭṭhaṁ,||
taṁ sobbhe nikhanāhi.|| ||

Nāhaṁ taṁ Cunda passāmi sa-devake loke sa-Mārake,||
sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yassa taṁ paribhuttaṁ sammā pariṇāmaṁ gaccheyya aññatra Tathāgatassā' ti.|| ||

"Evaṁ bhante" ti kho Cundo kammāraputto Bhagavato paṭi-s-sutvā,||
yaṁ ahosi sūkaramaddavaṁ avasiṭṭhaṁ taṁ sobbhe nikhaṇitvā,||
yena Bhagavā ten'upasaṅkami: upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho Cundaṁ kammāraputtaṁ Bhagavā dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā uṭṭhāy āsanā pakkāmi.|| ||

(Lohitapakkhandikā ābādho)|| ||

85. Atha kho Bhagavato Cundasasa kammāraputtassa bhattaṁ bhuttāvissa kharo ābādho uppajji lohitapakkhandikā.|| ||

Pabāḷhā vedanā vattanti māraṇantikā.|| ||

[128] sudaṁ Bhagavā sato sampajāno adhivāsesi avihañña-māno.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: "āyām Ānanda yena kusinārā ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

"Cundassa bhattaṁ bhuñjitvā kamMārassāti me sutaṁ,|| ||

Ābādhaṁ samphusī dhīro pabāḷhaṁ māraṇantikaṁ.|| ||

Bhuttassa ca sūkaramaddavena|| ||

Byādhippabā'ho udapādi Satthuno|| ||

Viriñcamāno Bhagavā avoca|| ||

Gacchāmahaṁ kusināraṁ nagaranti."|| ||

(Ānandena pānīyāharaṇaṁ)|| ||

86. Atha kho Bhagavā maggā okkamma yena aññataraṁ rukkha-mūlaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi: "iṅgha me tvaṁ Ānanda catugguṇaṁ saṅghāṭi paññapehi.|| ||

Kilanto'smi Ānanda,||
nisīdissāmī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā catugguṇaṁ saṅghāṭiṁ paññapesi.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Nisajja kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: "iṅgha me tvaṁ Ānanda pānīyaṁ āhara,||
pipāsito'mhi Ānanda pivissāmī'ti evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: "idāni bhante pañca-mattāni sakaṭasatāni atikkantāni.|| ||

Taṁ cakkacchinnaṁ udakaṁ parittaṁ lu'itaṁ āvilaṁ sandati.|| ||

Ayaṁ bhante kakutthā nadī avidūre acchodakā3 [129] sātodakā sītodakā setakā4 supatitthā ramaṇīyā.|| ||

Ettha Bhagavā pānīyañ ca pivissati,||
gattāni ca sītikarissatīti".|| ||

dutiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'iṅgha me tvaṁ Ānanda pānīyaṁ āhara,||
pipāsito'smi Ānanda pivissāmī'ti dutiyam pi kho āyasmā Ānando Bhagavantaṁ etad avoca: "idāni bhante pañca-mattāni sakaṭasatāni atikkantāni.|| ||

Taṁ cakkacchinnaṁ udakaṁ parittaṁ lu'itaṁ āvilaṁ sandati.|| ||

Ayaṁ bhante kakutthā nadī avidūre acchodakā sātodakā sītodakā setakā4 suppatitthā ramaṇīyā.|| ||

Ettha Bhagavā pānīyañ ca pivissati,||
gattāni ca sītikarissatī" ti.|| ||

Tatiyam pi kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: 'iṅgha me tvaṁ Ānanda pānīyaṁ āhara,||
pipāsito'smi Ānanda pivissāmī" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā pattaṁ gahetvā yena sā nadikā ten'upasaṅkami.|| ||

Atha kho sā nadikā cakkacchinnā parittā lu'itā āvilā sandamānā āyasmante Ānande upasaṅkamante acchā vippasantā anāvilā sandittha.|| ||

Atha kho āyasmate,||
Ānandassa etad ahosi: 'acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Ayaṁ hi sā nadikā cakkacchinnā parittā lu'itā āvilā sandamānā mayi upasaṅkamante acchā vi-p-pasannā anāvilā sandatī" ti.|| ||

Pattena pānīyaṁ ādāya yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ etad avoca:|| ||

"Acchariyaṁ bhante,||
abbhutaṁ bhante,||
Tathāgatassa mahiddhi-katā mah-ā-nubhāvatā.|| ||

Idāni sā bhante nadikā cakkacchinnā parittā lu'itā āvilā sandamānā mayi upasaṅkamante acchā vi-p-pasannā anāvilā sandittha.|| ||

Pivatu Bhagavā pānīyaṁ,||
pivatu Sugato pānīyanti".|| ||

Atha kho Bhagavā pānīyaṁ apāsi.|| ||

(Pukkusamallaputtakathā)|| ||

87. [130] Tena kho pana samayena pukkuso mallaputto ā'ārassa kālāmassa sāvako kusinārāya pāvaṁ addhāna-magga-paṭipanno hoti.|| ||

Addasā kho pukkuso mallaputto Bhagavantaṁ aññatarasmiṁ rukkha-mūle nisinnaṁ.|| ||

Disvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁ.|| ||

Eka-m-antaṁ nisinno kho pukkuso mallaputto Bhagavantaṁ etad avoca: "acchariyaṁ bhante,||
abbhutaṁ bhante,||
santena vata bhante pabba-jitā vihārena viharanti.|| ||

Bhūta-pubbaṁ bhante,||
ā'āro kālāmo addhāna-magga-paṭipanno maggā okkamma avidūre aññatarasmiṁ rukkha-mūle divā-vihāraṁ nisīdi.|| ||

Atha kho bhante pañca-mattāni sakaṭasatāni ā'āraṁ kālāmaṁ nissāya nissāya ati-k-kamiṁsu.|| ||

Atha kho bhante aññataro puriso tassa sakaṭasatthassa piṭṭhito piṭṭhito āga-c-chanto yena ā'āro kālāmo ten'upasaṅkami.|| ||

Upasaṅkamitvā ā'āraṁ kālāmaṁ etad avoca: "api bhante pañca-mattāni sakaṭasatāni ati-k-kamantāni addasā?'Ti 'na kho ahaṁ āvuso addasanti.|| ||

' 'Kim pana bhante saddaṁ assosi?'Ti.|| ||

'Na kho ahaṁ āvuso saddaṁ assosin' ti.|| ||

'Kim pana bhante sutto ahosī' ti?|| ||

Na kho ahaṁ āvuso sutto ahosi'nti 'kimpana bhante saññī ahosī ?'Ti 'evamāvuso' ti.|| ||

'So tvaṁ bhante saññī samāno jāgaro mañcamattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n'eva addasa na pana saddaṁ assosi apissu te bhante saṅghāṭi rajena okiṇṇā" ti?|| ||

'Evam āvuso' ti.|| ||

Atha kho bhante tassa purisassa etad ahosi: acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
santena vata bho pabba-jitā vihārena viharanti,||
yatra hi nāma saññī [131] samāno jāgaro pañca-mattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n'eva dakkhiti,||
na pana saddaṁ sossatī'ti ā'āre kālāme uḷāraṁ pasādaṁ paveditvā pakkāmī" ti.|| ||

Taṁ kim maññasi pukkusa,||
katamannu kho dukkarataraṁ vā du-r-abhisambhavataraṁ vā yo saññī samāno jāgaro pañca-mattāni sakaṭasatāni nissāya nissāya ati-k-kamantāni n'eva passeyya,||
na pana saddaṁ suṇeyya,||
yo vā saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu1 niccharantisu asaṇiyā phalantiyā n'eva passeyya na pana saddaṁ suṇeyyā" ti?|| ||

"Kiñhi bhante karissanti pañca vā sakaṭasatāni cha vā sakaṭasatāni satta vā sataṭasatāni aṭṭha vā sakaṭasatāni nava vā sakaṭasatāni sakaṭasahassaṁ vā sakaṭasata-sahassaṁ vā.|| ||

Atha kho etad eva dukkarataraṁ c'eva du-r-abhisambhavatarañca yo saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n'eva passeyya na pana saddaṁ suṇeyyā" ti.|| ||

Ekam idāhaṁ pukkusa samayaṁ ātumāyaṁ viharāmi bhūsāgāre.|| ||

Tena kho pana samayena deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā avidūre.|| ||

Bhūsāgārassa dve kassakā bhātaro hatā cattāro ca balivaddā.|| ||

Atha kho pukkusa ātumāya mahā-jana-kāyo ni-k-khamitvā yena te dve kassakā bhātaro hatā cattārā ca balivaddā,||
ten'upasaṅkami.|| ||

Tena kho panāhaṁ pukkusa samayena bhusāgārā ni-k-khamitvā bhusāgāradvāre abbhokāse caṅkamāmi.|| ||

Atha kho pukkusa aññataro puriso tamhā mahā-jana-kāyā yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhitaṁ kho ahaṁ pukkusa taṁ purisaṁ etad avocaṁ 'kin nu kho so āvuso mahā-jana-kāyo sanni-patito" ti?|| ||

[132] idāni bhante deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā dve kassakā bhātaro hatā cattāro ca balivaddā.|| ||

Ettheso mahā-jana-kāyo sanni-patito.|| ||

Tvampana bhante kuhiṁ ahosī" ti?|| ||

'Idh'eva kho ahaṁ āvuso ahosin' ti.|| ||

'Kim pana bhante na addasā" ti?|| ||

'Na kho ahaṁ āvuso addasan' ti.|| ||

'Kim pana bhante saddaṁ assosī' ti?|| ||

'Na kho ahaṁ āvuso saddaṁ assosin' ti.|| ||

'Kim pana bhante sutto ahosī" ti?|| ||

'Na kho ahaṁ āvuso sutto ahosin' ti.|| ||

'Kim pana bhante saññī ahosī" ti?|| ||

'Evam āvuso' ti.|| ||

'So tvaṁ bhante saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n'eva addasa,||
na pana saddaṁ assosī' ti?|| ||

'Evam āvuso' ti.|| ||

Atha kho pukkusa,||
tassa purisassa etad ahosi.|| ||

'Acchariyaṁ vata bho abbhutaṁ vata bho,||
santena vata bho pabba-jitā vihārena viharanti.|| ||

Yatra hi nāma saññī samāno jāgaro deve vassante deve gala-galāyante vijjutāsu niccharantīsu asaṇiyā phalantiyā n'eva dakkhīti na pana saddaṁ sossatī'ti mayi uḷāraṁ pasādaṁ pavedetvā maṁ abhivādetvā padakkhiṇaṁ katvā pakkāmī" ti.|| ||

Evaṁ vutte pukkuso mallaputto Bhagavantaṁ etad avoca: 'es'āhaṁ bhante yo me ā'āre kālame pasādo,||
taṁ mahāvāte vā opunāmi,||
sīgha-sotāya vā nadiyā pavāhemi.|| ||

Abhikkantaṁ bhante,||
abhikkantaṁ bhante.|| ||

Seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhantīti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi [133] Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatanti.|| ||

Atha kho pukkuso mallaputto aññataraṁ purisaṁ āmantesi.|| ||

'Iṅgha me tvaṁ bhaṇe siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇiyaṁ āhāra' ti.|| ||

"Evaṁ bhante" ti so puriso pukkusassa mallaputtassa paṭi-s-sutvā taṁ siṅgīvaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇiyaṁ āhari.|| ||

Atha kho pukkuso mallaputto taṁ siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇīyaṁ Bhagavato upanāmesi 'idambhante siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇīyaṁ.|| ||

Tamme bhante Bhagavā patigaṇhātu anukampaṁ upādāyā' ti.|| ||

'Tena hi pukkusa ekena maṁ acchādehi ekena Ānandan' ti.|| ||

"Evaṁ bhante" ti kho pukkuso mallaputto Bhagavato paṭi-s-sutvā ekena Bhagavantaṁ acchādesi ekena āyasmantaṁ Ānandaṁ.|| ||

Atha kho Bhagavā pukkusaṁ mallaputtaṁ dhammiyā kathāya sandassesi,||
samādapesi,||
samuttejesi,||
sampahaṁsesi.|| ||

Atha kho pukkuso mallaputto Bhagavatā dhammiyā kathāya sanda-s-sito samāda-pito samutte-jito sampahaṁ-sito uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

88. Atha kho āyasmā Ānando acira-pakkante pukkuse mallaputte taṁ siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇīyaṁ Bhagavato kāyaṁ upanāmesi taṁ Bhagavato kāyaṁ upanāmitaṁ vītaccikaṁ viya khāyati.|| ||

Atha kho āyasmā Ānando Bhagavantaṁ etad avoca: 'acchariyambhante,||
abbhutambhante,||
yāva-parisuddho bhante Tathāgatassa chavivaṇṇo pariyodāto.|| ||

Idambhante siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ dhāraṇīyaṁ Bhagavato [134] upanāmitaṁ vītaccikaṁ ciya khāyatī' ti.|| ||

"Evam etaṁ Ānanda,||
dvīsu kho Ānanda kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto.|| ||

Katamesu dvīsu? Yañ ca Ānanda rattiṁ Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
yañ ca rattiṁ Tathāgato anupādisesāya Nibbānadhātuyā parinibkhāyati imesu kho Ānanda dvīsu kālesu ativiya Tathāgatassa kāyo parisuddho hoti chavivaṇṇo pariyodāto.|| ||

Ajja kho pan'Ānanda rattiyā pacchime yāme kusinārāyaṁ upavattane mallānaṁ sālavane antarena yamakasālānaṁ Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Āyām Ānanda yena kakutthā nadī ten'upasaṅkamissāmā" ti.|| ||

"Evaṁ bhante" ti.kho āyasmā Ānando Bhagavato paccassosi.|| ||

"Siṅgivaṇṇaṁ yugaṁ maṭṭhaṁ pukkuso abhihārayi,|| ||

Tena acchādito Satthā hemavaṇṇo asobhathā" ti.|| ||

(Ambavanūpagamanaṁ)|| ||

89. Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena kakutthā nadī ten'upasaṅkami.|| ||

Upasaṅkamitvā kakutthaṁ nadiṁ ajjhogāhetvā nahātvā ca pivitvā ca pacc'uttaritvā yena ambavanaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Cundakaṁ āmantesi.|| ||

'Iṅgha me Cundaka catugguṇaṁ saṅghāṭiṁ paññāpehi.|| ||

Kilanto'smi Cundaka nipajjissāmī' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Cundako Bhagavato paṭi-s-sutvā catugguṇaṁ saṅghāṭiṁ paññāpesi.|| ||

Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ [135] mana-sikaritvā.|| ||

Āyasmā pana Cundako tatth'eva Bhagavato purato nisīdi.|| ||

"Ganatvāna Buddho nadiyaṁ kakutthaṁ acchodakaṁ sātodakaṁ vi-p-pasannaṁ,|| ||

Ogāhi Satthā sukilantarūpo Tathāgato appaṭimo'dha loke.|| ||

Nahātvā ca pītvā cudatāri Satthā purakkhato bhikkhugaṇassa majjhe.|| ||

Satthā pavattā Bhagavā'dha dhamme upāgamī ambavanaṁ mahesī.|| ||

Āmantayī vundakaṁ nāma bhikkhuṁ catugguṇaṁ patthara me nipacchaṁ|| ||

So vodito bhāvitattena vundo catugguṇaṁ patthari khippameva|| ||

Nipajji Satthā sukilantarūpo Cundo pi tattha pamukhe nisīdī" ti.|| ||

(Dve piṇḍa-pātā samaphalā)|| ||

90. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi.|| ||

"Siyā kho pan'Ānanda Cundassa kammāraputtassa koci vippaṭisāraṁ upadaheyya" 'tassa te āvuso Cunda,||
alābhā,||
tassa te dulladdhaṁ,||
yassa te Tathāgato pacchimaṁ piṇḍa-pātaṁ bhuñjitvā parinibbuto' ti.|| ||

CundassĀnanda kammāraputtassa evaṁ vippaṭisāro vinetabbo.|| ||

Tassa te āvuso lābhā,||
tassa te su-laddhaṁ,||
yassa te Tathāgato pacchimaṁ piṇḍa-pātaṁ bhuñjitvā parinibbuto.|| ||

Sammukhā me taṁ āvuso Cunda Bhagavato sutaṁ sammukhā paṭiggahītaṁ 'dve' me piṇḍa-pātā samaphalā [136] samavipākā ativiya aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṁsatarā ca.|| ||

Katame dve? Yañ ca piṇḍa-pātaṁ bhuñjitvā Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
yañ ca piṇḍa-pātaṁ bhuñjitvā Tathāgato anupādisesāya Nibbānadhātuyaṁ parinibkhāyati,||
ime dve piṇḍa-pātā samaphalā samavipākā ativiya aññehi piṇḍa-pātehi maha-p-phalatarā ca mahā-nisaṁsatarā ca.|| ||

Āyusaṁvaṭṭa-nikaṁ pan'āyasmatā cundena kammāraputtena kammaṁ upacitaṁ sukha-saṁvaṭṭa-nikaṁ pan'āyasmatā cundena kammāraputtena kammaṁ upacitaṁ.|| ||

Vaṇṇasaṁvaṭṭa-nikaṁ pan'āyasmatā cundena kammāraputtena kammaṁ upacitaṁ.|| ||

Yasasaṁvaṭṭa-nikaṁ pan'āyasmatā cundena kammāraputtena kammaṁ upacitaṁ.|| ||

Ādhipateyyasaṁvaṭṭa-nikaṁ pan'āyasmatā cundena kammāraputtena kammaṁ upacitan' ti.|| ||

Cundassa Ānanda kammāraputtassa evaṁ vippaṭisāro paṭivinetabbo" ti.|| ||

Atha kho Bhagavā etam atthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:|| ||

"Dadato puññaṁ pavaḍḍhati saññamato veraṁ na vīyati,|| ||

Kusalo ca jahāti pāpakaṁ rāgadosamoha-k-khayā sa nibbuto' ti.|| ||

A'ārāvedallabhāṇavāro catuttho.|| ||

(Kusinārā gamanaṁ)|| ||

[137] 91. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi āyām Ānanda yena hiraññavatiyā nadiyā pārimaṁ tīraṁ,||
yena kusinārā,||
yena upavattanaṁ mallānaṁ sāla-vanaṁ,||
ten'upasaṅkamissāmā' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā mahatā bhikkhu-saṅghena saddhiṁ yena hiraññavatiyā nadiyā pārimaṁ tīraṁ,||
yena kusinārā,||
yena upavattanaṁ mallānaṁ sāla-vanaṁ,||
ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ āmantesi.|| ||

"Iṅgha me tvaṁ Ānanda antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññāpehi.|| ||

Kilanto'smi Ānanda nipajjissāmī' ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā antarena yamakasālānaṁ uttarasīsakaṁ mañcakaṁ paññāpesi.|| ||

Atha kho Bhagavā dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.|| ||

92. Tena kho pana samayena yamakasālā sabbaphāliphullā honti akālapupphehi.|| ||

Te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi mandāravapupphāni anta'ikkhā papatanti,||
yāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya dibbāni pi candanacuṇṇāni anta'ikkhā papatanti.|| ||

Tāni Tathāgatassa sarīraṁ [138] okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi turiyāni anta'ikkhe vajjanti.|| ||

Tathāgatassa pūjāya.Dibbāni pi saṅgītāni anta'ikkhe vattanti Tathāgatassa pūjāya.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: sabbaphāliphullā kho Ānanda yamakasālā akālapupphehi te Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbānipi mandāravapupphāni anta'ikkhā papatanti,||
tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatsa pūjāya.|| ||

Dibbāni pi candanacuṇṇāni anta'ikkhā papatanti,||
tāni Tathāgatassa sarīraṁ okiranti ajjhokiranti abhippakiranti Tathāgatassa pūjāya.|| ||

Dibbāni pi turiyāni anta'ikkhe vajjanti Tathāgatassa pūjāya.|| ||

Dibbānipi saṅgitāni anta'ikkhe vattanti Tathāgatassa pūjāya.|| ||

Na kho Ānanda ettāvatā Tathāgato sakkato vā hoti garukato vā mānito vā pūjito vā apacito vā,||
yo kho Ānanda bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā Dhammānudhamma-paṭipanno viharati sāmīci-paṭipanno anuDhamma-cārī,||
so Tathāgataṁ sakkaroti garukaroti māneti pūjeti apaciyati paramāya pūjāya.|| ||

Tasmā 'ti h'Ānanda Dhammānudhamma-paṭipannā viharissāma sāmīci-paṭipannā anu-Dhammacārino ti,||
evaṁ hi vo Ānanda sikkhitabban ti.|| ||

Upavāṇa thero|| ||

93. Tena kho pana samayen'āyasmā upavāṇo Bhagavato purato ṭhito hoti Bhagavantaṁ vījamāno.|| ||

Atha kho Bhagavā āyasmantaṁ upavāṇaṁ apasādesi: 'apehi bhikkhu.|| ||

Mā me purato aṭṭhāsī' ti.|| ||

Atha kho āyasmato Ānandassa etad ahosi: 'ayaṁ kho [139] āyasmā upavāṇo dīgha-rattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī.|| ||

Atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasādesi: apehi bhikkhu,||
mā me purato aṭṭhāsī" ti.|| ||

Ko nu kho hetu ko paccayo yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasāresi.|| ||

Apehi bhikkhu mā me purato aṭhāsī' ti.|| ||

Atha kho āyasmā Ānando Bhagavantaṁ etad avoca: ayaṁ bhante āyasmā upavāṇo dīgha-rattaṁ Bhagavato upaṭṭhāko santikāvacaro samīpacārī,||
atha ca pana Bhagavā pacchime kāle āyasmantaṁ upavāṇaṁ apasādeti: apehi bhikkhu,||
mā me purato aṭṭhāsī" ti.|| ||

Ko nu kho bhante hetu ko paccayo yaṁ Bhagavā āyasmantaṁ upavāṇaṁ apasādeti apehi bhikkhu mā me purato aṭṭhāsī' ti?|| ||

Yebhuyyena Ānanda dasasu sahassīsu loka-dhātusu devatā sanni-patitā Tathāgataṁ dassanāya,||
yāvatā Ānanda kusinārā upavattanaṁ mallānaṁ sāla-vanaṁ samannato dvādasa-yojanāni n'atthi so padeso Vāḷagga koṭinittudana mattopi mahesakkhāhi devatāhi apthuṭo.|| ||

Devatā Ānanda ujjhāyanti dūrā ca vata mahā āgatā Tathāgataṁ dassanāya.|| ||

Kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā ajjeva rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṁ bhavissati,||
ayañ ca mahesakkho bhikkhu Bhagavato purato ṭhito ovārento,||
na mayaṁ labhāma pacchime kāle Tathāgataṁ dassanāyā' ti.|| ||

94. Kathaṁ bhūtā pana bhante Bhagavā devatā manasi karotī' ti.|| ||

"SantĀnanda devatā ākāse paṭhavisaññiniyo,||
kese pakiriya kandanti,||
bāhā paggayha kandanti,||
chinnapātaṁ [140] papatanti āvaṭṭanti vivaṭṭanti atikhippaṁ Bhagavā parinibbāyissati,||
atikhippaṁ Sugato parinibbāyissati,||
atikhippaṁ cakkhu loke antara-dhāyissatī'ti santĀnanda devatā paṭhaviyaṁ paṭhavi-saññiniyo,||
kesepakiriya kandanti,||
bāhā paggayha kandanti,||
chinnapātaṁ papatanti āvaṭṭanti vivaṭṭanti:|| ||

Atikhippaṁ Bhagavā parinibbāyissati,||
atikhippaṁ Sugato parinibbāyissati,||
atikhippaṁ cakkhu1 loke antara-dhāyissatīti!|| ||

Yā pana tā devatā vīta-rāgā,||
tā satā sampajānadā adhivāsenti: aniccā saṅkhārā taṁ kutettha labbhā?Ti,|| ||

95. "Pubbe bhante disāsu vassaṁ vutthā bhikkhū āga-c-chanti Tathāgataṁ dassanāya.|| ||

Te mayaṁ labhāma mano-bhāvanīye bhikkhū dassanāya labhāma payirupāsānāya,||
Bhagavato pana mayaṁ bhante accayena na labhissāma mano-bhāvanīye bhikkhu dassanāya na labhissāma payirupāsanāyā" ti.|| ||

"Cattār'imāni Ānanda saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni.|| ||

Katamāni cattāri?|| ||

'Idha Tathāgato jāto'ti Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

'Idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddho' ti.|| ||

Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

'Idha Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitan' ti.|| ||

Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

'Idha Tathāgato anupādisesāya Nibbānadhātuyā' parinibbutoti Ānanda saddhassa kula-puttassa dassanīyaṁ saṁvejanīyaṁ ṭhānaṁ.|| ||

[141] imāni kho Ānanda cattāri saddhassa kula-puttassa dassanīyāni saṁvejanīyāni ṭhānāni.|| ||

Āgamissanti kho Ānanda saddhā bhikkhū bhikkhuniyo upāsakā upāsikāyo'dha Tathāgato jāto ti pi,||
idha Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambuddhoti pi,||
idha Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitantipi,||
idha Tathāgato anupādisesāya Nibbānadhātuyā parinibbuto ti pi.|| ||

Ye hi keci Ānanda cetiyacārikaṁ āhiṇḍantā pasanna-cittā kālaṁ karissanti,||
sabbe te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissantiti.|| ||

Ānanda pucchā kathā|| ||

96. "Kathaṁ mayaṁ bhante mātu-gāme paṭipajjāmā" ti?|| ||

"Adassanaṁ ānandā" ti.|| ||

"Dassane Bhagavā sati kathaṁ paṭipajjitabbanti?"|| ||

"Anālāpo ānandā" ti.|| ||

"Alapattena pana bhante kathaṁ paṭipajjitabbanti?"|| ||

"Sati Ānanda upaṭṭhapetabbā" ti.|| ||

Kathaṁ mayaṁ bhante Tathāgatassa sarīre paṭipajjāmā" ti?|| ||

"Avyāvaṭā tumhe Ānanda hotha Tathāgatassa sarīrapūjāya.|| ||

Iṅgha tumhe Ānanda sadatthe,||
ghaṭatha sadatthamanuyujjatha,||
sadatthe appamattā ātāpino pahit'attā viharatha,||
santĀnanda khattiya-paṇḍitā pi brāhmaṇa-paṇḍitā pi gahapati-paṇḍitā pi Tathāgate ahippasannā te Tathāgatassa sarīrapūjaṁ karissantī" ti.|| ||

"Kathaṁ pana bhante Tathāgatassa sarīre paṭipajjitabbantī?"|| ||

"Yathā kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti,||
evaṁ Tathāgatassa sarīre paṭipajjitabbanti" "kathaṁ pana bhante rañño cakka-vattissa sarīre paṭipajjanti" ti?|| ||

"Rañño Ānanda cakka-vattissa sarīraṁ ahatena vatthena veṭhenti.|| ||

Ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti.|| ||

Vihatena kappāsena veṭhetvā ahatena vatthena [142] veṭhenti.|| ||

Etenūpāyena pañcahi yugasatehi rañño cakka-vattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujjitvā sabbagandhānaṁ citakaṁ karitvā rañño cakka-vattissa sarīraṁ jhāpenti.|| ||

Cātummahā-pathe rañño cakakavattissa thūpaṁ karonti.|| ||

Evaṁ kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti.|| ||

Yathā kho Ānanda rañño cakka-vattissa sarīre paṭipajjanti evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ cātu-m-mahā-pathe Tathāgatassa thūpo kātabbo.|| ||

Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ3 vā āropessanti vā abhivādessanti vā,||
cittaṁ vā pasādessanti,||
tesantaṁ bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Thūpārahā puggalā.|| ||

97. "Cattāro'me Ānanda thūpa-rahā.|| ||

Katame cattāro?|| ||

Tathāgato arahaṁ Sammā-SamBuddho thūpa-raho.|| ||

Paccekasambuddho thūpa-raho,||
Tathāgatassa sāvako thūpa-raho,||
rājā cakka-vattī thūpa-raho' ti.|| ||

KiñcĀnanda attha-vasaṁ paṭicca Tathāgato arahaṁ Sammā-SamBuddho thūpa-raho?|| ||

Ayaṁ tassa Bhagavato arahato Sammā Sambuddhassa thūpo ti Ānanda bahū janā cittaṁ pasādenti,||
te tatthacittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Idaṁ kho Ānanda attha-vasaṁ paṭicca Tathāgato arahaṁ Sammā-SamBuddho thūpa-raho.|| ||

KiñcĀnanda attha-vasaṁ paṭicca paccekasambuddho thūpa-raho? Ayaṁ tassa Bhagavato paccekasambuddhassa [143] thūpo ti Ānanda bahūjanā cittaṁ pasādenti.|| ||

Te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Idaṁ kho Ānanda attha-vasaṁ paṭicca paccekasambuddho thūpa-raho.|| ||

KiñcĀnanda attha-vasaṁ paṭicca Tathāgatassa sāvako thūpa-raho? Ayaṁ tassa Bhagavato arahato Sammā Sambuddhassa sāvakassa thūpo ti Ānanda bahū janā cittaṁ pasādenti.|| ||

1 Te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Idaṁ kho Ānanda attha-vasaṁ paṭicca Tathāgatassa sāvako thūpa-raho,|| ||

KiñcĀnanda attha-vasaṁ paṭicca rājā cakka-vattī thūpa-raho? Ayaṁ dhammikassa Dhamma-rañño thūpo ti Ānanda bahū janā cittaṁ pasādenti,||
te tattha cittaṁ pasādetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||

Idaṁ kho Ānanda attha-vasaṁ paṭicca rājā cakka-vatti thūpa-raho.|| ||

Ime kho Ānanda cattāro thūpa-rahā" ti.|| ||

ĀnandatTherassa acchariya-Dhammā.|| ||

98. Atha kho āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno aṭṭhāsi: "ahañca vat'amhi sekho sakaraṇīyo,||
Satthu ca me pari-Nibbānaṁ bhavissati yo mamaṁ3 ānukampako" ti.|| ||

atha kho Bhagavā bhikkhū āmantesi: "kahannu kho bhikkhave Ānando" ti."eso bhante āyasmā Ānando vihāraṁ pavisitvā kapisīsaṁ ālambitvā rodamāno ṭhito: 'ahañca vat'amhi sekho sakaraṇīyo Satthu ca me pari-Nibbānaṁ bhavissati yo mamaṁ ānukampako" ti.|| ||

Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi: "ehi tvaṁ bhikkhu,||
mama vacanena Ānandaṁ āmantehi: Satthā taṁ āvuso Ānanda āmanteti" ti.[144] "evambhante'ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Ānando ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ Ānandaṁ etad avoca: Satthā taṁ āvuso Ānanda āmantetī" ti.|| ||

'Evam āvuso'ti kho āyasmā Ānando tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi,||
eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Alaṁ Ānanda mā soci,||
mā paridevi- nanu etaṁ Ānanda mayā paṭikacc'eva akkhātaṁ sabbeh'eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṁ kutettha Ānanda labbhā 'yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
taṁ vata Tathāgatassāpi sarīraṁ' māpalujjiti.|| ||

Netaṁ ṭhānaṁ vijjati.|| ||

Dīgha-rattaṁ kho te Ānanda Tathāgato pacc'upaṭṭhito mettena kāya-kammena hitena sukhena advayena appamāṇena,||
mettena vacī-kammena hitena sukhena advayena appamāṇena,||
mettena mano-kammena hitena sukhena advayena appamāṇena.|| ||

Katapuñño'si tvaṁ Ānanda padhānamanuyuñja ,||
khippaṁ hehisi1 anāsavo" ti.|| ||

99. Atha kho Bhagavā bhikkhū āmantesi: " ye pi te bhikkhave ahesuṁ atītam addhānaṁ Arahanto Sammā-Sambuddhā,||
tesam pi Bhagavantaṁ etaparamāyeva upaṭṭhākā ahesuṁ seyyathā pi mayhaṁ Ānando.|| ||

Ye pi te bhikkhave bhavissanti anāgatam addhānaṁ Arahanto Sammā-Sambuddhā,||
tesam pi Bhagavantānaṁ etaparamāyeva upaṭṭhākā bhavissanti seyyathā pi mayhaṁ Ānando,||
paṇḍito bhikkhave Ānando,||
medhāvī bhikkhave Ānando,||
jānāti 'ayaṁ kālo Tathāgataṁ dassanāya upasaṅkamituṁ bhikkhūnaṁ,||
ayaṁ kālo bhikkhunīnaṁ ayaṁ kālo upāsakānaṁ,||
[145] ayaṁ kālo upāsikānaṁ,||
ayaṁ kālo rañño rāja-mahāmattāṇaṁ titthiyānaṁ titthiyasāvakānanti.'|| ||

100. Cattāro'me bhikkhave acchariyā abbhutā dhammā Ānande katame cattāro?|| ||

Sace bhikkhave bhikkhu-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tatra ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti,||
atittā'va bhikkhave bhikkhu-parisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Sace bhikkhave bhikkhunī-parisā,||
upāsaka-parisā,||
upāsikāparisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tatra ce Ānando dhammaṁ bhāsati bhāsitena pi sā atta-manā hoti.|| ||

Atittā'va bhikkhave upāsikāparisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande.|| ||

Cattāro'me bhikkhave acchariyā abbhutā dhammā raññe cakka-vattimhi.|| ||

Katame cattāro? Sace bhikkhave khattiya-parisā rājānaṁ cakka-vattiṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tatra ce rājā cakka-vattī bhāsati bhāsitena pi sā atta-manā hoti atittā'va bhikkhave khattiya-parisā hoti.|| ||

Atha kho rājā cakka-vattī tuṇhī hoti.|| ||

Sace bhikkhave brāhmaṇa-parisā,||
gahapati-parisā,||
samaṇa-parisā rājānaṁ cakka-vattiṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti.|| ||

Tatra ce rājā cakka-vattī bhāsati ?āsitena pi sā atta-manā hoti,||
atittā'va bhikkhave samaṇa-parisā hoti.|| ||

Atha kho rājā cakka-vatti tuṇhī hoti.|| ||

[146] evam eva kho,||
bhikkhave,||
cattāro 'me acchariyā abbhutā dhammā Ānande.|| ||

Sace bhikkhave bhikkhu-parisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti,||
tatra ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti,||
tatu ce Ānando dhammaṁ bhāsati,||
bhāsitena pi sā atta-manā hoti,||
atittā'va bhikkhave bhikkhu-parisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Sace bhikkhunī-parisā,||
upāsaka-parisā,||
upāsikāparisā Ānandaṁ dassanāya upasaṅkamati,||
dassanena sā atta-manā hoti,||
tatra ce Ānando dhammaṁ bhāsati bhāsitena pi sā atta-manā hoti atittā'va bhikkhave upāsikāparisā hoti.|| ||

Atha kho Ānando tuṇhī hoti.|| ||

Ime kho bhikkhave cattāro acchariyā abbhutā dhammā Ānande' ti.|| ||

(Mahāsudassana sutta desanā.)|| ||

101. Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca: "mā bhante Bhagavā imasmiṁ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyī.|| ||

Santi bhante aññāni mahānagarāni,||
seyyath'īdaṁ campā Rājagahaṁ Sāvatthi sāketaṁ kosambī Bārāṇasī.|| ||

Ettha Bhagavā parinibbātu.|| ||

Ettha bahū khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati-mahā-sālā Tathāgate abhi-p-pasannā.|| ||

Te Tathāgatassa sarīrapūjaṁ karissanti" ti.|| ||

"Mā h'evaṁ Ānanda avaca,||
māhevaṁ Ānanda avaca kuḍḍanagarakaṁ ujjaṅgalanagarakaṁ sākhānagarakanti."|| ||

'Bhūta-pubbaṁ Ānanda rājā mahā sudassano nāma ahosi cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthācariya-p-patto satta-ratana-samannāgato.|| ||

Rañño Ānanda mahā sudassanassa ayaṁ kusinārā kusāvatī nāma rāja-dhānī ahosi.|| ||

Puratthimena ca pacchimena ca dvādasa-yojanāni āyāmena,||
uttarena ca dakkhiṇena ca satta-yojanāni vitthārena,||
kusāvatī Ānanda rāja-dhānī iddhā c'eva ahosi phītā [147] ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā va.|| ||

Seyyathā pi Ānanda devānaṁ ā'akamandā nāma rāja-dhāni iddhā c'eva phitā ca bahu-janā ca ākiṇṇayakkhā ca subhikkhā ca,||
evam eva kho Ānanda kusāvatī rāja-dhānī iddhā c'eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Kusāvatī Ānanda rāja-dhānī dasahi saddehi avīvittā ahosi divā c'eva rattiñca: seyyath'īdaṁ hatthi-saddena assa-saddena ratha-saddena bheri-saddena mudiṅga-saddena vīṇā-saddena gītasaddena saṅkha-saddena,||
sammasaddena tālasaddena asnātha pivatha khādathāti dasamena saddena.|| ||

Gaccha tvaṁ Ānanda,||
kusināraṁ pavisitvā kosinārakānaṁ mallānaṁ ārocehi: ajja kho vāseṭṭhā rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Abhi-k-kamatha vāseṭṭhā abhi-k-kamatha vāseṭṭhā,||
mā pacchā vippaṭi-sārino ahuvattha: amhākañ ca no gāmakkhette Tathāgatassa pari-Nibbānaṁ ahosi,||
na mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paṭi-s-sutvā nivāsetvā patta-cīvaraṁ ādāya attadutiyo kusināraṁ pāvisi.|| ||

Mallānaṁ vandanā|| ||

102. Tena kho pana samayena kosinārakā mallā santhāgāre sanni-patitā honti kenacideva karaṇīyena.|| ||

Atha kho āyasmā Ānando yena kosinārakānaṁ mallānaṁ santhāgāraṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā kosinārakānaṁ mallānaṁ ārocesi "ajja kho vāseṭṭhā rattiyā pacchime yāme Tathāgatassa pari-Nibbānaṁ bhavissati.|| ||

Abhi-k-kamatha vāseṭṭhā,||
abhi-k-kamatha vāseṭṭhā.|| ||

Mā pacchā vippaṭi-sārino ahuvattha! 'Amhākañ ca no gāmakkhette Tathāgatassa [148] pari-Nibbānaṁ ahosi,||
naṁ mayaṁ labhimhā pacchime kāle Tathāgataṁ dassanāyā" ti.|| ||

Idamāyasmato Ānandassa sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā appekacce kese pakiriya kandanti,||
bāhā paggayha kandanti,||
chinnapātaṁ patanti āvaṭṭanti vivaṭṭanti "atikhippaṁ Bhagavā parinibbāyissati,||
atikhippaṁ Sugato parinibbāyissati,||
atikhippaṁ cakkhu 1 loke antara-dhāyissatī" ti.|| ||

Atha kho mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā cetodukkhasamappitā yena upavattaṁ mallānaṁ sāla-vanaṁ yen'āyasmā Ānando ten'upasaṅkamiṁsu.|| ||

Atha kho āyasmato Ānandassa etad ahosi: sace kho ahaṁ kosinārake malle ekam-ekaṁ Bhagavantaṁ vandāpessamiṁ,||
avandito'va Bhagavā kosinārakehi mallehi bhavissati.|| ||

Athāyaṁ ratti vibhāyissati.|| ||

Yan nūn-ā-haṁ kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpeyyaṁ 'itthannāmo bhante mallo saputto sahariyo sapariso sāmacco Bhagavato pāde sirasā vandatī' ti.|| ||

Atha kho āyasmā Ānando kosinārake malle kulaparivattaso kulaparivattaso ṭhapetvā Bhagavantaṁ vandāpesi: 'itthannāmo bhante mallo saputto sabhariyo sapariso sāmacco Bhagavato pāde sirasā vandatī' ti.|| ||

Atha kho āyasmā Ānando etena upāyena paṭhamen'eva yāmena kosinārake malle Bhagavantaṁ vandāpesi.|| ||

Subhadda paribbājaka vatthu|| ||

103. Subhadda paribbājaka vatthu|| ||

103. Tena kho pana samayena subhaddo nāma paribbājako kusinārāyaṁ paṭivasati.|| ||

Assosi kho subhaddo paribbājako: 'ajja kira rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṁ bhavissatī' ti.|| ||

[149] atha kho subhaddassa paribbājakassa etad ahosi: "sutaṁ kho pana me'taṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṁ bhavissati.|| ||

Atthi ca me ayaṁ kaṅkhādhammo uppanno.|| ||

Evaṁ pasanno ahaṁ samaṇe gotame 'pahoti me Samaṇo Gotamo tathā dhammaṁ desetuṁ yathā'haṁ imaṁ kaṅkhādhammaṁ pajaheyyan' ti.|| ||

Atha kho subhaddo paribbājako yena upavattanaṁ mallānaṁ sāla-vanaṁ yen'āyasmā Ānando ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ etad avoca: sutaṁ me taṁ bho Ānandaparibbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ: "kadāvi karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhā" ti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṁ bhavissati.|| ||

Atthi ca me ayaṁ kaṅkhādhammo uppanno,||
"evaṁ pasanno ahaṁ samaṇe gotame,||
pahoti me Samaṇo Gotamo tathā dhamaṁ desetuṁ yathā'haṁ imaṁ kaṅkhādhammaṁ pajaheyyaṁ.|| ||

Sādhāhaṁ bho Ānanda labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā" ti.|| ||

Evaṁ vutte āyasmā Ānando subhaddaṁ paribbājakaṁ etad avoca: 'alaṁ āvuso subhadda,||
mā Tathāgataṁ viheṭhesi.|| ||

Kilanto Bhagavā" ti.|| ||

dutiyam pi kho subhaddo paribbājako āyasmantaṁ Ānandaṁ etad avoca: "sutaṁ me taṁ bho Ānanda paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ: kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme [150] samaṇassa Gotamassa pari-Nibbānaṁ bhavissati.|| ||

Atthi ca me ayaṁ kaṅkhādhammo uppanno,||
evaṁ pasanno ahaṁ samaṇe gotame,||
'pahoti me Samaṇo Gotamo tathā dhammā desetuṁ yathā'haṁ imaṁ kaṅkhā dhammaṁ pajaheyyaṁ'.|| ||

Sādhāhaṁ bho Ānanda labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā" ti.|| ||

dutiyam pi kho āyasmā Ānando subhaddaṁ paribbājakaṁ etad avoca: "alaṁ āvuso subhadda,||
mā Tathāgataṁ viheṭhesi kilanto Bhagavā" ti.|| ||

Tatiyam pi kho subhaddo paribbājako āyasmantaṁ Ānandaṁ etad avoca: "sutaṁ me taṁ bho Ānanda paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ: kadāci karahaci Tathāgatā loke uppajjanti Arahanto Sammā-Sambuddhāti.|| ||

Ajjeva rattiyā pacchime yāme samaṇassa Gotamassa pari-Nibbānaṁ bhavissati.|| ||

Atthi ca me ayaṁ kaṅkhādhammo uppanno,||
evaṁ pasanno ahaṁ samaṇe gotame,||
'pahoti me Samaṇo Gotamo tathā dhammā desetuṁ yathā'haṁ imaṁ kaṅkhā dhammaṁ pajaheyyaṁ'.|| ||

Sādhāhaṁ bho Ānanda labheyyaṁ samaṇaṁ Gotamaṁ dassanāyā" ti.|| ||

Tatiyam pi kho āyasmā Ānando subhaddaṁ paribbājakaṁ etad avoca: "alaṁ āvuso subhadda,||
mā Tathāgataṁ viheṭhesi kilanto Bhagavā" ti.|| ||

104. Assosi kho Bhagavā āyasmato Ānandassa subhaddena paribbājakena saddhiṁ imaṁ kathā-sallāpaṁ.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: "alaṁ Ānanda mā subhaddaṁ vāresi,||
labhataṁ Ānanda subhaddo Tathāgataṁ dassanāya.|| ||

Yaṁ kiñci maṁ subhaddo pucchissati,||
sabbantaṁ aññāpekkho'va pucchissati no vihesāpekkho.|| ||

Yañ cassāhaṁ puṭṭho vyākarissāmi,||
taṁ khippameva ājānissatī" ti.|| ||

Atha kho āyasmā Ānando subhaddaṁ paribbājakaṁ etad avoca: gacch'āvuso subhadda,||
karoti te Bhagavā okāsanti.|| ||

Atha kho subhaddo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho subhaddo paribbājako Bhagavantaṁ etad avoca: 'ye' me bho Gotama samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa,||
seyyath'īdaṁ pūraṇo Kassapo,||
makkhali gosālo,||
ajito kesakambalo,||
pakudho kaccāyano,||
sañjayo belaṭṭhaputto.|| ||

NigaṇṭhoNātaputto,||
sabbe te sakāya paṭiññāya abbhaññiṁsu.|| ||

Sabbe va na [151] abbhaññiṁsu,||
udāhu ekacce abbhaññiṁsu ekacce nābbhaññiṁsū" ti?|| ||

"Alaṁ subhaddaṁ tiṭhate taṁ sabbe te sakāya paṭiññāya abbhaññiṁsu,||
sabb'eva na abbhaññiṁsu,||
udāhu ekacce abbhaññiṁsu ekacce nābbhaññiṁsū" ti.|| ||

Dhammaṁ te subhadda desissāmi.|| ||

Taṁ suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṁ bhante" ti kho subhaddo paribbājako Bhagavato paccassosi,||
Bhagavā etad avoca:|| ||

105. "Yasmiṁ kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo na upalabbhati,||
samaṇo pi na upalabbhati,||
dutiyo pi tattha samaṇo na upalabbhati,||
tatiyo pi tattha samaṇo na upalabbhati,||
catuttho pi tattha samaṇo na upalabbhati.|| ||

Yasmiñca kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati,||
samaṇo pi tattha upalabbhati,||
dutiyo pi tattha samaṇo upalabbhati,||
tatiyo pi tattha samaṇo upalabbhati,||
catuttho pi tattha samaṇo upalabbhati.|| ||

Imasmiṁ kho subhadda Dhamma-Vinaye Ariyo Aṭṭhaṅgiko Maggo upalabbhati.|| ||

Idhe va subhadda samaṇo,||
idha dutiyo samaṇo,||
idha tatiyo samaṇo idha catuttho samaṇo.|| ||

Suññā parappavādā samaṇehi aññe.|| ||

Ime ca1 subhadda bhikkhū sammā vihareyyuṁ asuñño loko Arahantehi assā" ti.|| ||

"Ekūnatiṁso vayasā subhadda|| ||

Yaṁ pabbajiṁ kiṁ kusalānuesī|| ||

Vassāni paññāsa samādhikāni|| ||

Yato ahaṁ pabba-jito subhadda|| ||

ñāyassa Dhammassa padesavatti|| ||

Ito bahiddhā samaṇo pi n'atthi.|| ||

[152] dutiyo pi samaṇo n'atthi,|| ||

Tatiyo pi samaṇo n'atthi,|| ||

Catuttho pi samaṇo n'atthi.|| ||

Suññā parappavādā samaṇehi aññe|| ||

Ime ca subhadda bhikkhū sammā vihareyyuṁ|| ||

Asuñño loko Arahantehī" ti.|| ||

106. Evaṁ vutte subhaddo paribbājako Bhagavantaṁ etad avoca: abhikkantaṁ bhante,||
abhikkantaṁ bhante seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhintī" ti.|| ||

Evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Labheyyāhaṁ bhante Bhagavato santike pabbajjaṁ,||
labheyyaṁ upasampadanti.|| ||

"Yo kho subhadda añña-titthiyapubbo imasmiṁ Dhamma-Vinaye ākaṅkhati,||
pabbajjaṁ,||
ākaṅkhati upasampadaṁ,||
so cattāro māse parivasati.|| ||

Catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti upasampādenti bhikkhu-bhāvāya.|| ||

Api ca mettha puggalavemattatā viditā" ti.|| ||

"Sace bhante añña-titthiya-pubbā imasmiṁ Dhamma-Vinaye,||
ākaṅkhantā pabbajjaṁ,||
ākaṅkhantā upasampadaṁ,||
cattāro māse parivasanti,||
catunnaṁ māsānaṁ accayena āraddha-cittā bhikkhū pabbā-jenti upasampādenti bhikkhu-bhāvāya,||
ahaṁ cattāri vassāni parivasissāmi,||
catunnaṁ vassānaṁ accayena āraddha-cittā bhikkhū pabbājentu upasampādentu bhikkhu-bhāvāyā" ti.|| ||

Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi: tena hĀnanda subhaddaṁ pabbājethā ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho subhaddo paribbājako āyasmantaṁ Ānandaṁ etad avoca: "lābhā vo āvuso Ānanda,||
su-laddhaṁ vo āvuso Ānanda,||
ye1 ettha Satthu sammukhā antevāsābhisekena abhisittā ti.|| ||

[153] Alattha kho Subhaddo paribbājako Bhagavato santike pabbajjaṁ,||
alattha upasampadaṁ.|| ||

Acir'ūpa-sampanno kho pan'āyasmā Subhaddo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto.|| ||

Na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti abbhaññāsi.|| ||

Aññataro kho pan'āyasmā Subhaddo arahataṁ ahosi.|| ||

So ca Bhagavato pacchime sakkhi-sāvako ahosī ti.|| ||

Hiraññavatiya-Bhāṇavāraṁ Niṭṭhitaṁ Pañcamaṁ

 

§

[154]

Chapter VI

107. Atha kho Bhagavā āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Siyā kho pan'Ānanda tumhākaṁ evam assa:|| ||

"AtītaSatthukaṁ pāvacanaṁ,||
n'atthi no Satthā" ti.|| ||

Na kho pan'etaṁ Ānanda evaṁ daṭṭhabbaṁ.|| ||

Yo vo Ānanda mayā Dhammo ca Vinayo ca desito paññatto,||
so vo mam'accayena Satthā ti.|| ||

2. 'Yathā kho pan'Ānanda etarahi bhikkhū añña-maññaṁ āvuso-vādena samud'ācaranti,||
na kho mam'accayena evaṁ samudācaritabbaṁ.|| ||

Theratarena Ānanda bhikkhunā navakataro bhikkhu nāmena vā gottena vā āvuso-vādena vā samudācaritabbo,||
navakatarena bhikkhunā Therataro bhikkhu "bhante" ti vā "āyasmā" ti vā samudācaritabbo.|| ||

3. 'Ākatkhamāno Ānanda saṅgho mam'accayena khuddānukhuddakāni sikkhā-padāni samūhanatu.|| ||

4. 'Channassa Ānanda bhikkhuno mam'accayena brahma-daṇḍo kātabbo" ti.|| ||

"Katamo pana bhante brahma-daṇḍo" ti?|| ||

"Channo Ānanda bhikkhu yaṁ iccheyya taṁ vadeyya,||
so bhikkhūhi n'eva vattabbo na ovaditabbo na anusāsitabbo" ti.|| ||

108. [5.] Atha kho Bhagavā bhikkhū āmantesi:|| ||

'Siyā kho pana bhikkhave eka-bhikkhussā pi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.|| ||

Pucchatha bhikkhave.|| ||

Mā pacchā [155] vippaṭi-sārino ahuvattha: sammukhī-bhūto no Satthā ahosi,||
na mayaṁ sakkhīmha Bhagavantaṁ sammukhā paṭipucchitunti.|| ||

Evaṁ vutte te bhikkhu tuṇhī ahesuṁ.|| ||

dutiyam pi kho Bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā,||
pucchatha bhikkhave,||
mā pacchā vippaṭi-sārino ahuvattha: sammukhī-bhūto no Satthā ahosi,||
na mayaṁ sakkhīmha Bhagavantaṁ sammukhā paṭipucchitunti.|| ||

dutiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||

Tatiyam pi kho Bhagavā bhikkhū āmantesi: siyā kho pana bhikkhave ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhammevā saṅghe vā magge vā paṭipadāya vā pucchatha bhikkhave mā pacchā vippaṭi-sārino ahuvattha,||
sammukhī-bhūto no Satthā ahosi,||
na mayaṁ sakkhimha Bhagavantaṁ sammukhā paṭipucchitunti.|| ||

Tatiyam pi kho te bhikkhū tuṇhī ahesuṁ.|| ||

Atha kho Bhagavā bhikkhū āmantesi 'siyā kho pana bhikkhave Satthu-gāravenāpi na puccheyyātha.|| ||

Sahāyako pi bhikkhave sahāyakassa ārocetū' ti.|| ||

Evaṁ vutte te bhikkhū tuṇhī ahesuṁ.|| ||

108. Atha kho āyasmā Ānando Bhagavantaṁ etad avoca: "acchariyaṁ bhante,||
abbhutaṁ bhante,||
evaṁ pasanno ahaṁ bhante imasmiṁ bhikkhu-saṅghe 'n'atthi ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā' ti.|| ||

"Pasādā kho tvaṁ Ānanda vadesi.|| ||

ñāṇameva h'ettha Ānanda Tathāgatassa n'atthi imasmiṁ bhikkhu saṅghe ekabhikkhussāpi kaṅkhā vā vimati vā Buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā.|| ||

Imesaṁ hi Ānanda pañcannaṁ bhikkhu-satānaṁ yo pacchimako bhikkhu so Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo' ti.|| ||

Atha kho Bhagavā bhikkhū āmantesi: [156] "Handa dāni bhikkhave āmantayāmi vo:|| ||

"Vaya-dhammā saṅkhārā,||
appamādena sampādethā" ti.|| ||

Ayaṁ Tathāgatassa pacchimā vācā.|| ||

Bhagavato pari-Nibbānaṁ.|| ||

109. [8] Atha kho Bhagavā paṭhamaṁ-jhānaṁ samāpajji.|| ||

Paṭhamajjhānā vuṭṭha-hitvā dutiyaṁ-jhānaṁ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā tatiyaṁ-jhānaṁ samāpajji.|| ||

Tatiyajjhānā vuṭṭhahitvayā catutthaṁ-jhānaṁ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā Ākāsanañ-c'āyatanaṁ samāpajji.|| ||

Ākāsanañ-c'āyatana-samāpattiyā vuṭṭha-hitvā Viññāṇañ-c'āyatanaṁ samāpajji.|| ||

Viññāṇañ-c'āyatana-samāpattiyā vuṭṭha-hitvā Ākiñcaññ'āyatanaṁ samāpajji.|| ||

Ākiñ caññ'āyatana-samāpattiyā vuṭṭha-hitvā N'eva-saññā-nā-saññ'āyatanaṁ samāpajji.|| ||

N'eva-saññā-nā-saññ'āyatana-samāpattiyā vuṭṭha-hitvā saññā-vedayita-nirodhaṁ samāpajji.|| ||

Atha kho āyasmā Ānando āyasmantaṁ Anuruddhaṁ etad avoca:|| ||

"Parinibbuto bhante Anuruddha Bhagavā' ti.|| ||

"Na āvuso Ānanda Bhagavā parinibbuto saññā-vedayita-nirodhaṁ samāpanno" ti.|| ||

9. Atha kho Bhagavā saññā-vedayita-nirodha-samāpattiyā vuṭṭha-hitvā n'evavasaññā-nāsaññāyatanaṁ-samāpajji.|| ||

N'evasaññā-nāsaññāyatana-samāpattiyā vuṭṭha-hitvā Ākiñcaññ'āyatanaṁ samāpajji.|| ||

Ākiñ caññ'āyatanasamāpattiyā vuṭṭha-hitvā Viññāṇañ-c'āyatanaṁ samāpajji.|| ||

Viññāṇañ-c'āyatanasamāpattiyā vuṭṭha-hitvā Ākāsanañ-c'āyatanaṁ samāpajji.|| ||

Ākāsanañ-c'āyatanasamāpattiyā vuṭṭha-hitvā catutthaṁ-jhānaṁ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā tatiyaṁ-jhānaṁ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā dutiyaṁ-jhānaṁ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā paṭhamañjjhānaṁ samāpajji.|| ||

Paṭhamajjhānā vuṭṭha-hitvā dutiyañjjhānaṁ samāpajji.|| ||

Dutiyajjhānā vuṭṭha-hitvā tatiyaṁ-jhānaṁ samāpajji.|| ||

Tatiyajjhānā vuṭṭha-hitvā catutthaṁ-jhānaṁ samāpajji.|| ||

Catutthajjhānā vuṭṭha-hitvā taṁ samanantarā Bhagavā parinibbāyi.|| ||

110. Parinibbute Bhagavati saha pariNibbānā mahābhūmi-cālo ahosi,||
mahiṁsanako salomahaṁso deva-dundubhiyo ca phaliṁsu.|| ||

[157] parinibbute Bhagavati saha pariNibbānā Brahmā Sahampati imaṁ gāthaṁ abhāsi:|| ||

"Sabbe va nikkhipissanti bhūtā loke samussayaṁ|| ||

Yathā etādiso Satthā loke appaṭi-puggalo|| ||

Tathāgato balappatto sambuddho parinibbuto" ti.|| ||

Parinibbute Bhagavati saha pariNibbānā Sakko devānaṁ Indo imaṁ gāthaṁ abhāsi:|| ||

"Aniccā vata saṅkhārā uppādavaya-dhammino,|| ||

Uppajjitvā nirujjhanti tesaṁ vūpasamo sukho" ti.|| ||

Parinibbute Bhagavati saha pariNibbānā āyasmā Anuruddho imā gāthāyo abhāsi:|| ||

"Nāhu assāsapassāso ṭhita-cittassa tādino,|| ||

Anejo santimārabbha yaṁ kālamakarī muni.|| ||

Asallīnena cittena vedanaṁ ajjhavāsayī,|| ||

Pajjotass'eva Nibbānaṁ vimokkho cetaso ahū" ti.|| ||

Parinibbute Bhagavati saha pariNibbānā āyasmā Ānando imaṁ gāthaṁ abhāsi:|| ||

"Tadāsi yaṁ bhiṁsanakaṁ tadāsi lomahaṁsanaṁ|| ||

Sabbākāravarūpete sambuddhe parinibbute" ti.|| ||

111. "Parinibbute Bhagavati ye te tattha bhikkhū avīta-rāgā appekacce bāhā paggayha kandanti chinnapātaṁ patanti āvaṭṭanti vivaṭṭanti:' atikhippaṁ Bhagavā [158] parinibbuto,||
atikhippaṁ Sugato parinibbuto atikhippaṁ cakkhu loke antara-hitan" ti.|| ||

Ye pana te bhikkhū vīta-rāgā te satā sampajānā 'adhivāsenti aniccā saṅkhārā,||
taṁ kutettha labbhā' ti.|| ||

112. Atha kho āyasmā Anuruddho bhikkhū āmantesi; alaṁ āvuso mā sovittha mā paridevittha.|| ||

Nanu etaṁ āvuso Bhagavatā paṭigacc'eva akkhātaṁ,||
sabbeh'eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo,||
taṁ kutettha āvuso labbhā yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ taṁ vata mā palujjiti n'etaṁ ṭhānaṁ vijjati.|| ||

Devat'āvuso ujjhāyantī" ti.|| ||

"Kathambhūtā pana bhante Anuruddha devatā mana-sikaroti?|| ||

Santāvuso Ānanda devatā ākāse paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṁ patanti,||
āvaṭṭanti: vivaṭṭanti atikhippaṁ Bhagavā parinibbuto,||
atikhippaṁ Sugato parinibbuto,||
atikhippaṁ cakkhu loke antara-hitanti.|| ||

Santāvuso Ānanda devatā paṭhaviyā paṭhavi-saññiniyo kese pakiriya kandanti bāhā paggayha kandanti chinnapātaṁ patanti,||
āvaṭṭanti: vivaṭṭanti atikhippaṁ Bhagavā parinibbuto,||
atikhippaṁ Sugato parinibbuto,||
atikhippaṁ cakkhu loke antara-hito ti.|| ||

Yā pana devatā vīta-rāgā tā satā sampajānā adhivāsenti 'aniccā saṅkhārā taṁ kutettha labbhā' ti.|| ||

113. Atha kho āyasmā ca Anuruddho āyasmā ca Ānando taṁ rattāvasesaṁ dhammiyā kathāya vītināmesuṁ.|| ||

Atha kho āyasmā Anuruddho āyasmantaṁ Ānandaṁ āmantesi: gacch'āvuso Ānanda kusināraṁ.|| ||

Kusināraṁ pavisitvā kosinārakānaṁ mallānaṁ ārocehi: 'parinibbuto vāsiṭṭhā Bhagavā,||
yassa dāni kālaṁ maññathā' ti.|| ||

Evaṁ bhante ti kho āyasmā Ānando āyasmato Anuruddhassa paṭi-s-sutvā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya attadutiyo kusināraṁ pāvisi.|| ||

[159] Tena kho pana samayena kosinārakā mallā santhāgāre sanni-patitā honti ten'eva karaṇīyena.|| ||

Atha kho āyasmā Ānando yena kosinārakānaṁ mallānaṁ santhāgāraṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā kosinārakānaṁ mallānaṁ ārocesi: "parinibbuto vāsiṭṭhā Bhagavā,||
yassa dāni kālaṁ maññathā" ti.|| ||

Idamāyasmato Ānandassa vacanaṁ sutvā mallā ca mallaputtā ca mallasuṇisā ca mallapajāpatiyo ca aghāvino dummanā ceto dukkhasamappitā appekacce kese pakiriya kandanti,||
bāhā paggayha kandanti,||
chinnapātaṁ patanti āvaṭṭanti vivaṭṭanti atikhippaṁ Bhagavā parinibbuto,||
atikhippaṁ Sugato parinibbuto,||
atikhippaṁ cakkhu loke antara-hitanti."|| ||

114. Atha kho kosinārakā mallā purise āṇāpesuṁ "tenahi bhaṇe kusinārāyaṁ gandhamālañca sabbañ ca tā'āvacaraṁ sannipātethā" ti.|| ||

Atha kho kosinārakā mallā gandhamālañca sabbañ ca tā'āvacaraṁ pañca ca dussayugasatāni ādāya yena upavattanaṁ mallānaṁ sāla-vanaṁ yena Bhagavato sarīraṁ ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā celavitānāni karontā maṇḍala-māḷe paṭiyādentā 'ekadivasaṁ vītināmesuṁ.|| ||

Atha kho kosinārakānaṁ mallānaṁ etad ahosi.|| ||

'Ativikālo kho ajja Bhagavato sarīraṁ jhāpetuṁ,||
svedāni mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā celavitānāni karontā maṇḍala-māḷe paṭiyādentā||
dutiyam pi divasaṁ vītināmesuṁ,||
tatiyam pi divasaṁ vītināmesuṁ,||
catuttham pi divasaṁ vītināmesu,||
pañcamam pi divasaṁ vītināmesu,||
chaṭṭham pi divasaṁ vītināmesuṁ atha kho sattamaṁ divasaṁ kosinārakānaṁ mallānaṁ [160] etad ahosi: mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,||
dakkhiṇena dakkhiṇaṁ nagarassa haritvā bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā' ti.|| ||

Tena kho pana samayena aṭṭha mallapāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā 'mayaṁ Bhagavato sarīraṁ uccāressāmā'ti nasakkonti uccāretuṁ.|| ||

Atha kho kosinārakā mallā āyasmantaṁ Anuruddhaṁ etad avocuṁ: ko nu kho bhante Anuruddha hetu ko paccayo yenime aṭṭha mallapāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā 'mayaṁ Bhagavato sarīraṁ uccāressāmāti na Sakkonti uccāretunti?" "Aññathā kho vāsiṭṭhā tumhākaṁ adhippāyo,||
aññathā devatānaṁ adhippāyo" ti.|| ||

"Kathā pana bhante devatānaṁ adhippāyo" ti.|| ||

"Tumhākaṁ kho vāsiṭṭhā adhippāyo: "mayaṁ Bhagavato sarīraṁ naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā dakkhiṇena dakkhiṇaṁ nagarassa haritvā,||
bāhirena bāhiraṁ dakkhiṇato nagarassa Bhagavato sarīraṁ jhāpessāmā" ti.|| ||

Devatānaṁ kho vāsiṭṭhā adhippāyo "mayaṁ Bhagavato sarīraṁ dibbehi naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,||
uttarena uttaraṁ nagarassa haritvā,||
uttarena dvārena nagaraṁ pavesetvā,||
majjhena majjhaṁ nagarassa haritvā,||
puratthimena dvārena nikkhāmetvā,||
puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ,||
ettha Bhagavato sarīraṁ jhāpessāmā" ti.|| ||

"Yathā bhante devatānaṁ adhippāyo,||
tathā hotu" ti.|| ||

116. Tena kho pana samayena kusinārā yāva sandhisamalasaṅkaṭīrā jaṇṇumattena odhinā mandāravapupphehi satthatā hoti atha kho devatā ca kosinārakā ca mallā Bhagavato sarīraṁ dibbehi ca mānusakehi ca [161] naccehi gītehi vāditehi mālehi gandhehi sakkarontā garu-karontā mānentā pūjentā,||
uttarena uttaraṁ nagarassa haritvā uttarena dvārena nagaraṁ pavesetvā,||
majjhena majjhaṁ nagarassa haritvā,||
puratthimena dvārena ni-k-khamitvā,||
puratthimato nagarassa makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ,||
tattha Bhagavato sarīraṁ nikkhipiṁsu.|| ||

117. Atha kho kosinārakā mallā āyasmantaṁ Ānandaṁ etad avocuṁ: "kathaṁ mayaṁ bhante Ānanda Tathāgatassa sarīre paṭipajjāmā" ti?|| ||

"Yathā kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjatti,||
evaṁ Tathāgatassa sarīre paṭipajjitabban" ti.|| ||

"Kathaṁ pana bhante Ānanda rañño cakka-vattissa sarīre paṭipajjintī" ti.|| ||

"Raññe vāsiṭṭhā cakka-vattissa sarīraṁ ahatena vatthena veṭhenti,||
ahatena vatthena veṭhetvā vihatena kappāsena veṭhenti.|| ||

Vihatena kappāsena veṭhetvā ahatena vatthena veṭhenti.|| ||

Etena upāyena pañcahi yugasatehi rañño cakka-vattissa sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā aññissā āyasāya doṇiyā paṭikujchetvā,||
sabbagandhānaṁ citakaṁ karitvā rañño cakka-vattissa sarīraṁ jhāpenti.|| ||

Cātummahā-pathe rañño cakka-vattissa thūpaṁ karonti.|| ||

Evaṁ kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjanti.|| ||

Yathā kho vāsiṭṭhā rañño cakka-vattissa sarīre paṭipajjanti,||
evaṁ Tathāgatassa sarīre paṭipajjitabbaṁ.|| ||

Cātummahā-pathe Tathāgatassa thūpo kātabbo.|| ||

Tattha ye mālaṁ vā gandhaṁ vā cuṇṇakaṁ vā āropessanti vā abhivādessanti vā cittaṁ vā pasādessanti,||
tesantaṁ bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Atha kho kosinārakā mallā purise āṇāpesuṁ "tena hi bhaṇe mallānaṁ vihataṁ kappāsaṁ sannipātethā" ti.|| ||

Atha kho kosinārakā mallā Bhagavato sarīraṁ ahatena vatthena veṭhesuṁ.|| ||

Ahatena vatthena veṭhetvā vihatena kappāsena veṭhesuṁ.|| ||

Vihatena kappāsena veṭhetvā ahatena [162] vatthena veṭhesuṁ.|| ||

Etena upāyena pañcahi yugasatehi Bhagavato sarīraṁ veṭhetvā āyasāya teladoṇiyā pakkhipitvā1 aññissā āyasāya doṇiyā paṭikujchetvā sabbagandhānaṁ citakaṁ karitvā Bhagavato sarīraṁ citakaṁ āropesuṁ.|| ||

MahāKassapāgamanaṁ.|| ||

118. Tena kho pana samayen'āyasmā Mahā-Kassapo pāvāya kusināraṁ addhāna-magga-paṭipanno hoti mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi.|| ||

Atha kho āyasmā Mahā-Kassapo maggā okkamma aññatarasmiṁ rukkha-mūle nisīdi.|| ||

Tena kho pana samayena aññataro ājīvako kusinārāya mandāravapupphaṁ gahetvā pāvaṁ addhāna-magga-paṭipanno hoti.|| ||

Addasā kho āyasmā Mahā-Kassapo taṁ ājīvakaṁ dūrato'va āga-c-chantaṁ.|| ||

Disvā taṁ ājīvakaṁ etad avoca: 'apāvuso amhākaṁ Satthāraṁ jānāstī" ti?|| ||

Āma āvuso jānāmi.|| ||

Ajja sattāhaparinibbuto Samaṇo Gotamo.|| ||

Tato me idaṁ mandāravapupphaṁ gahitanti".|| ||

Tattha ye te bhikkhu avīta-rāgā appekacce bāhā paggayha kandanti,||
chinnapātaṁ patanti,||
āvaṭṭanti vivaṭṭanti: atikhippaṁ Bhagavā parinibbuto,||
atikhippaṁ Sugato parinibbuto,||
atikhippaṁ cakkhu loke antara-hitanti,||
ye pana te bhikkhu vīta-rāgā,||
te satā sampajānā adhivāsenti: aniccā saṅkhārā,||
taṁ kutettha labbhā' ti.|| ||

119. Tena kho pana samayena subhaddo nāma buḍḍhapabba-jito' tassaṁ parisāyaṁ nisinno hoti.|| ||

Atha kho subhaddo,||
buḍḍhapabba-jito te bhikkhu etad avoca:|| ||

"Alaṁ āvuso mā sovittha,||
mā paridevittha.|| ||

Sumuttā mayaṁ tena mahāsamaṇena.|| ||

Upaddutā ca homa idaṁ vo kappati,||
idaṁ vo na kappatī" ti.|| ||

Idāni pana mayaṁ yaṁ icchissāma taṁ karissāma,||
yaṁ na icchissāma na taṁ karissāmā" ti.|| ||

Atha kho āyasmā Mahā-Kassapo bhikkhū āmantesi: 'alaṁ āvuso mā sovittha,||
mā paridevittha.|| ||

Nanu [163] etaṁ āvuso Bhagavatā paṭigacce va akkhātaṁ: sabbeh'eva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Taṁ kutettha āvuso labbhā yan taṁ jātaṁ bhūtaṁ saṅkhataṁ paloka-dhammaṁ,||
taṁ Tathāgatassāpi sarīraṁ mā palujjīti n'etaṁ ṭhānaṁ vijjatī" ti.|| ||

120. Tena kho pana samayena cattāro mallapāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā mayaṁ Bhagavato citakaṁ ālimpessāmāti na Sakkonti ālimpetuṁ.|| ||

Atha kho kosinārakā mallā āyasmantaṁ Anuruddhaṁ etad avocuṁ: ko nu kho bhante Anuruddha hetu,||
ko paccayo,||
yenime cattāro mallapāmokkhā sīsaṁ nahātā ahatāni vatthāni nivatthā mayaṁ Bhagavato citakaṁ ālimpessāmāti na Sakkonti ālimpetunti"? "Aññathā kho vāsiṭṭhā devatānaṁ adhippāyo" ti.|| ||

"Kathaṁ pana bhante devatānaṁ adhippāyo" ti?|| ||

"Devatānaṁ kho vāsiṭṭhā adhippāyo: ayaṁ āyasmā Mahā-Kassapo pāvāya kusināraṁ addhāna-magga-paṭipanno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi.|| ||

Na tāva Bhagavato citako pajjalissati yāvāyasmā Mahā-Kassapo Bhagavato pāde sirasā na vandissatī" ti.|| ||

"Yathā bhante devatānaṁ adhippāyo tathā hotu" ti.|| ||

121. Atha kho āyasmā Mahā-Kassapo yena kusinārā makuṭabandhanaṁ nāma mallānaṁ cetiyaṁ yena Bhagavato citako ten'upasaṅkami.|| ||

Upasaṅkamitvā ekaṁ saṁ cīvaraṁ katvā añjalimpaṇāmetvā ti-k-khattuṁ citakaṁ padakkhiṇaṁ katvā,||
pādato vivaritvā Bhagavato pāde sirasā vandi.|| ||

Tāni pi kho pañca bhikkhu-satāni ekaṁsaṁ cīvaraṁ katvā añjalimpaṇāmetvā ti-k-khattuṁ citakaṁ padakkhiṇaṁ katvā Bhagavato pāde sirasā vandiṁsu.|| ||

[164] vanditesu1 ca pan'āyasmatā mahākansapena tehi pi pañcahi bhikkhu-satehi,||
sayameva Bhagavato citako pajjali.|| ||

122. Jhāyamānassa kho pana Bhagavato sarīrassa,||
yaṁ ahosi chavīti vā cammanti mā maṁsanti vā naharū ti vā lasikā ti vā tassa n'eva chārikā paññāyittha,||
na masi.|| ||

Sārīrāneca avasissiṁsu.|| ||

Seyyathā pi nāma sapissa vā telassa vā jhāyamānassa n'eva chārikā paññāyati na masi,||
evam eva Bhagavato sarirassa jhāyamānassa yaṁ ahosi chavīti vā cammanti vā maṁsanti vā nahārūti vā lasikāti vā tassa n'eva chārikā paññāyittha'na masi,||
sārīrān'eva avasissiṁsu.|| ||

tesañ ca pañcannaṁ dussayugasatānaṁ dveva dussāni na ḍayhiṁsu yañ ca sabbabbhantarimaṁ yañ ca bāhiraṁ.|| ||

Daḍḍhe ca kho pana Bhagavato sarīre anta'ikkhā udakadhārā pātu-bhavitvā Bhagavato citakaṁ nibbāpesi.|| ||

Udakaṁ sālato pi abbhunnamitvā Bhagavato citakaṁ nibbāpesi.|| ||

Kosinārakā pi mallā sabbagandhodakena Bhagavato citakaṁ nibbāpesuṁ.|| ||

Atha kho kosinārakā mallā Bhagavato sārīrāni sattāhaṁ santhāgāre sattipañjaraṁ karitvā dhanupākāraṁ parikkhipāpetvā naccehi gītehi vāditehi mālehi gandhehi sakkariṁsu garukariṁsu mānesuṁ pūjesuṁ.|| ||

Sārīrikadhātuvibhajanā|| ||

122. Assosi kho rājā Māgadho Ajātasattu Vedehiputto: "Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho rājā Māgadho: Ajātasattu Vedehiputto kosinārakānaṁ mallānaṁ dūtaṁ pāhesi:|| ||

"Bhagavā pi khattiyo aham pi khattiyo.|| ||

Aham pi arahāmi Bhagavato sārīrānaṁ bhāgaṁ,||
aham pi Bhagavato sārīrānaṁ thūpañca mahañca karissāmī" ti.|| ||

Assosuṁ kho Vesālikā licchavī:|| ||

'Bhagavā kira kusinārāyaṁ parinibbuto' ti.|| ||

Atha kho Vesālikā licchavī kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ:|| ||

"Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato [165] sārīrānaṁ bhāgaṁ.|| ||

Mayam pi Bhagavato sārīrānaṁ thūpañca mahañca karissāmā" ti.|| ||

Assosuṁ kho Kāpilavatthavā Sakkā:|| ||

"Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho Kāpilavatthavā Sakkā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ:|| ||

"Bhagavā amhākaṁ ñātiseṭṭho.|| ||

Mayam pi arahāma Bhagavato sārīrānaṁ bhāgaṁ.|| ||

Mayam pi Bhagavato sārīrānaṁ thūpañ ca mahañ ca karissāmā" ti.|| ||

Assosuṁ kho allakappakā bulayo:|| ||

"Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho allakappakā bulayo kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ:|| ||

"Bhagavā pi khattiyo mayam pi khattiyā mayam pi arahāma Bhagavato sārīrānaṁ bhāgaṁ.|| ||

Mayam pi Bhagavato sārīrānaṁ thūpañ ca mahañ ca karissāmā" ti.|| ||

Assosuṁ kho rāmagāmakā Koliyā "Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho rāmagāmakā Koliyā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ:|| ||

"Bhagavā pi khattiyo,||
mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṁ bhāgaṁ.|| ||

Mayam pi Bhagavato sārīrānaṁ thūpañca mahañca karissāmā" ti.|| ||

Assosi kho veṭhadīpako brāhmaṇo: "Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho veṭhadīpako brāhmaṇo kosinārakānaṁ mallānaṁ dūtaṁ pāhesi:|| ||

"Bhagavā tu khattiyo.|| ||

Aham asmi brāhmaṇo,||
aham pi arahāmi Bhagavato sārīrānaṁ bhāgaṁ.|| ||

Aham pi Bhagavato sārīrānaṁ thūpañ ca mahañ ca karissāmī" ti.|| ||

Assosuṁ kho pāveyyakā mallā "Bhagavā kira kusinārāyaṁ parinibbuto" ti.|| ||

Atha kho pāveyyakā mallā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ.|| ||

Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṁ bhāgaṁ,||
mayam pi Bhagavato sārīrānaṁ thūpañca mahañca karissāmāti.|| ||

Evaṁ vutte kosinārakā mallā te saṅghe gaṇe etad avocuṁ,||
[166] Bhagavā amhākaṁ gāmakkhette parinibbuto,||
na mayaṁ dassāma Bhagavato sārīrānaṁ bhāganti.|| ||

123. Evaṁ vutte doṇo brāhmaṇo te saṅghe gaṇe etad avoca:|| ||

Suṇantu bhonto mama ekavākyaṁ.|| ||

Amhākaṁ Buddho ahu khantivādo.|| ||

Na hi sādhu'yaṁ uttamapuggalassa|| ||

Sarīrabhāge siyā sampahāro.|| ||

Sabbe va bhonto sahitā samaggā|| ||

Sammodamānā karomaṭṭhabhāge.|| ||

Vitthārikā hontu disāsu thūpā|| ||

Bahū janā cakkhu-mato pasannā" ti.|| ||

124. "Tena hi brāhmaṇa tvaṁ yeva Bhagavato sārīrāni aṭṭhadhā samaṁ su-vibhattaṁ vibhajāhī" ti.|| ||

"Evaṁ ho" ti kho doṇo brāhmaṇo tesaṁ saṅghānaṁ gaṇānaṁ paṭi-s-sutvā Bhagavato sārīrāni aṭṭhadhā samaṁ su-vibhattaṁ vibhajitvā te saṅghe gaṇe etad avoca: "imaṁ me bhonto tumbaṁ dadantu,||
aham pi tumbassa thūpañca mahañca karissāmī" ti.|| ||

Adaṁsu kho te doṇassa brāhmaṇassa tumbaṁ.|| ||

Assosuṁ kho pippalivaniyā moriyā: "Bhagavā kira kusinārāyaṁ parinibbuto' ti.|| ||

Atha kho pippalivaniyā moriyā kosinārakānaṁ mallānaṁ dūtaṁ pāhesuṁ: Bhagavā pi khattiyo mayam pi khattiyā.|| ||

Mayam pi arahāma Bhagavato sārīrānaṁ bhāgaṁ,||
mayam pi Bhagavato sārīrānaṁ thūpañca mahañca karissāmā' ti.|| ||

"N'atthi Bhagavato sārīrānaṁ bhāgo,||
vibhattāṇa Bhagavato sārīrāni,||
ito aṅgāraṁ harathā" ti.|| ||

Te tato aṅgāraṁ hariṁsu:|| ||

Dhātucetiya pūjā|| ||

124. Atha kho rājā Māgadho Ajātasattu Vedehiputto Rājagahe Bhagavato sārīrānaṁ thūpañca mahañca akāsi.|| ||

[167] Vesālikā pi licchavī Vesāliyaṁ Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Kāpilavatthavā pi Sakkā Kapilavatthusmiṁ Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Allakappakā pi bulayo allakappe Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Rāmagāmakā pi Koliyā rāmagāme Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Veṭhadīpako pi brāhmaṇo veṭhadīpe Bhagavato sārīrānaṁ thūpañca mahañca akāsi.|| ||

Pāveyyakā pi mallā Pāvāyaṁ Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Kosinārakā pi mallā kusinārāyaṁ Bhagavato sārīrānaṁ thūpañca mahañca akaṁsu.|| ||

Doṇo pi brāhmaṇo tumbassa thūpañca mahañca akāsi.|| ||

Pippalivaniyā pi moriyā pippalivane aṅgārānaṁ thūpañca mahañca akaṁsu.|| ||

Iti aṭṭha sarīrathūpā navamo tumbathūpo dasamo aṅgārathūpo.|| ||

evam etaṁ bhūta-pubbanti.|| ||

125. "Aṭṭha doṇā1 cakkhu-mato sarīrā,|| ||

Sattadoṇaṁ Jambudīpe mahenti,|| ||

Ekañca doṇaṁ purisavaruttamassa|| ||

Rāmagāme nāga-rājā mahenti.|| ||

Ekā hi dāṭhā tidivehi pūjitā ekā pana gandhārapure mahīyati,|| ||

Kāliṅgarañño vijite punekaṁ ekaṁ puna nāga-rājā mahenti.|| ||

Tass'eva tejena ayaṁ vasundharā|| ||

Āyāgaseṭṭhehi mahī alaṅkatā|| ||

Evaṁ imaṁ cakkhu-mato sarīraṁ|| ||

Susakkataṁ sakkatasakkatehi.|| ||

[168] devindanāgindanarinda pūjito|| ||

Manussaseṭṭhehi tath'eva pūjito,|| ||

Taṁ2 vandatha pañjalikā bhavitvā|| ||

Buddho bhave kappa-satehi dullabho' ti.|| ||

Cattā'īsa samā dantā kesā lomā ca sabbaso,|| ||

Devā hariṁsu ekekaṁ cakkavāḷaparamparā" ti.|| ||

Mahāpari-Nibbānasuttaṁ tatiyaṁ.|| ||


Contact:
E-mail
Copyright Statement