Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 17

Mahā-Sudassana Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[169]

[1][bs][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Kusinārāyaṁ viharati upa vattane mallānaṁ sālavane antarena yamakasālānaṁ pari-Nibbānasamaye.|| ||

Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca.|| ||

"Mā bhante Bhagavā imasmiṁ kuḍḍanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi.|| ||

Santi bhante aññāni mahānagarāni,||
seyyath'īdaṁ,||
campā Rājagahaṁ Sāvatthi Sāketaṁ Kosambī Bārāṇasī,||
ettha Bhagavā parinibbāyatu.|| ||

Ettha bahū khattiya-mahā-sālā brāhmaṇa-mahā-sālā gahapati-mahā-sālā Tathāgate abhi-p-pasannā,||
te Tathāgatassa sarīrapūraṁ karisantī" ti.|| ||

2. "Mā hevaṁ Ānanda avaca mā hevaṁ Ānanda avaca kuḍḍanagarakaṁ ujjaṅgalanagarakaṁ sākhā nagarakanti.|| ||

Kusāvati rāja-dhāni

Bhūta-pubbaṁ Ānanda rājā Mahā Sudassano nāma ahosi khantiyo muddhā-vasitto cāturanto vijitāvī jana-padatthā-cariya-p-patto.|| ||

[170] Rañño Ānanda Mahā Sudassanassa ayaṁ Kusinārā Kusāvatī nāma rāja-dhānī ahosi.|| ||

Sā kho Ānanda Kusāvatī puratthimena ca pacchimena ca dvādasa-yojanāni ahosi āyāmena,||
uttarena ca dakkhiṇena ca satta-yojanāni vitthārena.|| ||

Kusāvatī Ānanda rāja-dhāni iddhā c'eva ahosi vītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Seyyathā pi Ānanda devānaṁ ā'akamandā nāma rāja-dhāni iddhā c'eva phītā ca bahu-janā ca ākiṇṇayakkhā ca subhikkhā ca,||
evam eva kho Ānanda Kusāvatī rāja-dhānī iddhā c'eva ahosi phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||

Kusāvatī Ānanda rāja-dhāni dasahi saddehi avicittā ahosi divā c'eva rattiṁ ca.|| ||

Seyyath'īdaṁ,||
hatthi-saddena a-s-saddena ratha-saddena bheri-saddena mudiṅga-saddena vīṇā-saddena gītasaddena sammasaddena tālasaddena (saṅkha-saddena) asnātha pivatha khādathāti dasamena saddena.|| ||

3. Kusāvatī Ānanda rāja-dhānī sattahi pākārehi parikkhittā ahosi.|| ||

Eko pākāro sovaṇṇa-mayo,||
eko rūpiya-mayo,||
eko veḷuriya-mayo,||
eko phalika-mayo,||
eko lohitaṅka-mayo||
eko masāragalla-mayo,||
eko sabbaratana-mayo.|| ||

Kusāvatiyā Ānanda rāja-dhāniyā catunnaṁ vaṇṇānaṁ dvārāni ahesuṁ.|| ||

Ekaṁ dvāraṁ sovaṇṇa-mayaṁ,||
ekaṁ rūpiya-mayaṁ,||
ekaṁ veeriya mayaṁ,||
ekaṁ pha'ikamayaṁ.|| ||

[171] ekekasmiṁ dvāre satta satta esikā nikhātā ahesuṁ.|| ||

Tiporisaṅgā ti-porisanikhātā dvādasaporisā ubbedhena,||
ekā esikā sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā,||
ekā pha'ikamayā,||
ekā lohitaṅkamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Kusāvatī Ānanda rāja-dhāni sattahi tālapantihi parikkhittā ahosi.|| ||

Ekā tālapanti sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā ekā pha'ikamayā,||
ekā lohitaṅkamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Sovaṇṇamayassa tālassa sovaṇṇa-mayo khandho ahosi,||
rūpiya-mayāni pattāni ca phalāni ca rūpiya-mayassa tālassa rūpiya-mayo khandho ahosi sovaṇṇa-mayāni pattāni ca phalāni ca.|| ||

Veeriyamayassa tālassa veeriyamayo khandho ahosi pha'ikamayāni pattāni ca phalāni ca.|| ||

Pha'ikamayassa tālassa pha'ikamayo khandho ahosi.|| ||

Veeriyamayāni pattāni ca phalāni ca.|| ||

Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca.|| ||

Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca.|| ||

Tāsaṁ kho pan'Ānanda tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca 2 madanīyo ca.|| ||

Seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo [172] ca.|| ||

Evam eva kho Ānanda tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena Kusāvatiyā rāja-dhāniyā dhuttā ahesuṁ soṇḍā pipāsā,||
te tāsaṁ tālapantinaṁ vāteritānaṁ saddena parivāresuṁ.|| ||

Cakkaratanaṁ

4. Rājā Ānanda Mahā Sudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhihi.|| ||

Katamehi sattahi? Idh'Ānanda rañño Mahā Sudassanassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanāhikaṁ sabbā-kāra-paripūraṁ,||
disvā rañño Mahā Sudassanassa etad ahosi: "sutaṁ kho pan'etaṁ: yassa rañño khattiyassa muddhābhisittassa tadah'uposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbā-kāra-paripūraṁ,||
so hoti rājā cakka-vattī ti.|| ||

Assaṁ nu kho ahaṁ rājā cakka-vatti" ti.|| ||

5. Atha kho Ānanda rājā Mahā Sudassano uṭṭhāy āsanā,||
ekaṁsaṁ uttarā-saṅgaṁ karitvā,||
vāmena hatthena suvaṇṇa bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁ abbhukkiri: pavattatu bhavaṁ cakka-ratanaṁ,||
abhivijinātu bhavaṁ cakka-ratananti.|| ||

Atha kho taṁ Ānanda cakka-ratanaṁ puratthimaṁ disaṁ pavat' ti.|| ||

Anvadeva rājā Mahā Sudassano saddhiṁ catur'aṅginiyā senāya.|| ||

Yasmiṁ kho pan'Ānanda padese [173] cakka-ratanaṁ patiṭṭhāsi tattha rājā Mahā Sudassano vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||

Ye kho pan'Ānanda puratthimāya disāya paṭirājāno te rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āhaṁhu: ehi kho mahārāja,||
svāgataṁ,||
te mahārāja,||
sakante mahārāja,||
anusāsa Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha pāṇo na hantabbo adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā.|| ||

Musā na bhāsitabbā.|| ||

Majjaṁ na pātabbaṁ.|| ||

Yathā bhuttañ ca bhuñjathāti.|| ||

Ye kho pan'Ānanda puratthimāya disāya paṭirājāno te rañño Mahā Sudassanassa anuyantā ahesuṁ.|| ||

Atha kho taṁ Ānanda cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti,||
dakkhiṇaṁ samuddaṁ ajjhogāhetvā pacc'uttaritvā pacchimaṁ disaṁ pavatti,||
pacchimaṁ samuddaṁ ajjhogāhetvā pacc'uttaritvā uttaraṁ disaṁ pavatti anu-d-eva rājā Mahā Sudassano saddhiṁ catur'aṅginiyā senāya yasmiṁ kho pan'Ānanda padese cakka-ratanaṁ patiṭṭhāsi,||
tattha rājā Mahā Sudassano vāsaṁ upagañji saddhiṁ catur'aṅginiyā senāya.|| ||

Ye kho pan'Ānanda uttarāya disāya paṭirājāno,||
te rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āhaṁsu:ehi kho mahārāja,||
svāgataṁ te mahārāja,||
sakaṁ te mahārāja,||
anusāsa Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha: pāṇo na hantabbo,||
adinnaṁ nādātabbaṁ,||
kāmesu micchā na caritabbā,||
[174] musā na bhāsitabbā,||
majjaṁ na pātabbaṁ,||
yathā bhuttañ ca bhuñjathāti ye kho pan'Ānanda uttarāya disāya paṭirājāno te rañño Mahā Sudassanassa anuyantā ahesuṁ.|| ||

6. Atha kho taṁ Ānanda cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ abhivijinitvā Kusāvatiṁ rāja-dhāniṁ paccāgantvā rañño Mahā Sudassanassa antepuradvāre atthakaraṇappamukhe akkhāhataṁ maññe aṭṭhāsi.|| ||

Rañño Mahā Sudassanassa antepuraṁ upasobhayamānaṁ.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṁ cakka-ratanaṁ pātu-r-ahosi.|| ||

Hatthi-ratanaṁ

7. Puna ca paraṁ Ānanda rañño Mahā Sudassanassa hatthi-ratanaṁ pātu-r-ahosi,||
sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāga-rājā.|| ||

Taṁ disvā rañño Mahā Sudassanassa cittaṁ pasīdi: bhaddakaṁ vata bho hatthiyānaṁ sace damathaṁ upeyyāti atha kho taṁ Ānanda hatthi-ratanaṁ seyyathā pi nāma bhaddo hatthājāniyo dīgha-rattaṁ suparidanto,||
evam eva damathaṁ upagañja.|| ||

Bhūta-pubbaja Ānanda rājā Mahā Sudassano tam eva hatthi-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhirūhitvā samuddapariyan taṁ paṭhaviṁ anuyāyitvā Kusāvatiṁ rāja-dhāniṁ paccāgantvā pātarāsamakāsi.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṁ hatthi-ratanaṁ pātu-r-ahosi.|| ||

Assaratanaṁ

8. Puna ca paraṁ Ānanda rañño Mahā Sudassanassa assa-ratanaṁ pātu-r-ahosi,||
sabbaseto kā'asīso muñjakeso iddhimā vehāsaṅgamo valāhako nāmā assa-rājā.|| ||

Taṁ disvā rañño Mahā Sudassanassa cittaṁ pasīdi: bhaddakaṁ vata bho assayānaṁ sace damathaṁ upeyyāti.|| ||

Atha [175] kho taṁ Ānanda assa-ratanaṁ seyyathā pi nāma bhaddo ass-ā-jānīyo dīgha-rattaṁ suparidanto evam eva damathaṁ upagañchi.|| ||

Bhūta-pubbaṁ Ānanda rājā Mahā Sudassano tam eva assa-ratanaṁ vīmaṁsa-māno pubbaṇha-samayaṁ abhiruhitvā samuddapariyan taṁ paṭhaviṁ anuyāyitvā Kusāvatiṁ rāja-dhāniṁ paccāgantvā pātarāsamakāsi.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṁ assa-ratanaṁ pātu-r-ahosi.|| ||

Maṇiratanaṁ

9. Puna ca paraṁ Ānanda rañño Mahā Sudassanassa maṇi-ratanaṁ pātu-r-ahosi.|| ||

So ahosi maṇi veeriyo subho jātimā aṭṭhaṁso suparikammakato accho vi-p-pasanno sabbākārasampanno.|| ||

Tassa kho pan'Ānanda maṇi-ratanassa ābhā samantā yojanaṁ phuṭā ahosi.|| ||

Bhūta-pubbaṁ Ānanda rājā Mahā Sudassano tam eva maṇi-ratanaṁ vīmaṁsa-māno catur'aṅginiṁ senaṁ sannayahitvā maṇiṁ dhajaggaṁ āropetvā ratt-andhakāra-timisāyaṁ pāyāsi.|| ||

Ye kho pan'Ānanda samantā gāmā ahesuṁ,||
te tenobhāsena kammante payojesuṁ divāti mañña-mānā.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṁ maṇi-ratanaṁ pātu-r-ahosi.|| ||

Itthiratanaṁ

10. Puna ca paraṁ Ānanda rañño Mahā Sudassanassa itthi-ratanaṁ pātu-r-ahosi.|| ||

Abhirūpā dassanīyā pāsādikā paramāya vaṇṇa-pokkha-ratāya samannāgatā,||
nātidīghā nātirassā,||
nātikisā nātithūlā nātikā'i nāccodātā atikkantā mānusaṁ vaṇṇaṁ1 appattā dibbaṁ vaṇṇaṁ.|| ||

Tassa kho pan'Ānanda itthi-ratanassa eva-rūpo kāya-samphasso hoti,||
seyyathā pi nāma tūla-picuno vā kappāsa-picuno vā.|| ||

Tassa kho pan'Ānanda itthi-ratanassa sīte uṇhāni gattāni honti,||
uṇhe sītāni.|| ||

Tassa kho pan'Ānanda itthi-ratanassa kāyato candanagandho vāyati.|| ||

Mukhato uppalagandho.|| ||

Taṁ kho pan'Ānanda itthi-ratanaṁ rañño Mahā Sudassanassa pubb'uṭṭhāyinī ahosi [176] pacchā-nipātinī kiṅkārapaṭisāvinī manāpacārīni piyavādinī.|| ||

Taṁ kho pan'Ānanda itthi-ratanaṁ rājānaṁ Mahā Sudassanaṁ manasāpi no aticārī.|| ||

Kuto pana kāyena.|| ||

Rañño Ānanda Mahā Sudassanassa eva-rūpaṁ itthīratanaṁ pātu-r-ahosi.|| ||

Gahapatiratanaṁ

11. Puna ca paraṁ Ānanda rañño Mahā Sudassanassa gahapati-ratanaṁ pātu-r-ahosi.|| ||

Tassa kamma-vipākajaṁ dibba-cakkhu pātu-r-ahosi,||
yena nidhiṁ passati sassāmikampi assāmikampi.|| ||

So rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āha: appossukko tvaṁ deva hohi,||
ahaṁ te dhanena dhanakaraṇīyaṁ karissāmīti.|| ||

Bhūta-pubbaṁ Ānanda rājā Mahā Sudassano tam eva gahapati-ratanaṁ vīmaṁsa-māno nāvaṁ abhiruhitvā majjhe Gaṅgāya nadiyā sotaṁ ogāhitvā gahapati-ratanaṁ etad avoca: attho me gahapati: hiraññasuvaṇṇenā' ti.tena hi mahārāja ekaṁ tīraṁ nāvaṁ upetūti idh'eva me gahapati attho hiraññasuvaṇṇenāti.|| ||

Atha kho taṁ Ānanda gahapati-ratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hirañña vaṇṇassa kumbhiṁ uddharitvā rājānaṁ Mahā Sudassanaṁ etad avoca: alamettā-vatā mahārāja,||
katamettā-vatā mahārāja,||
pūjitamettā-vatā Mahārājāti.|| ||

Rājā Mahā Sudassano evam āha: alamettā-vatā gahapati,||
katamettā-vatā gahapati pūjitamettā-vatā gahapatī ti.|| ||

[177] rañño Ānanda Mahā Sudassanassa eva-rūpaṁ gahapati-ratanaṁ pātu-r-ahosi.|| ||

Parināyakaratanaṁ

12. Puna ca paraṁ Ānanda,||
rañño Mahā Sudassanassa parināya-karatanaṁ pātu-r-ahosi paṇḍito viyatto medhāvī paṭibalo rājānaṁ Mahā Sudassanaṁ upayāpetabbaṁ upayāpetuṁ apayāpetabbaṁ apayāpetuṁ.|| ||

So rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āha; appossukko tvaṁ deva hohi,||
ahamanusāsissāmīti,||
rañño Ānanda Mahā Sudassanassa eva-rūpaṁ parināya-karatanaṁ pātu-r-ahosi; rājā Ānanda Mahā Sudassano imehi sattahi ratanehi samannāgato ahosi.|| ||

Iddhisamannāgamo|| ||

13. Puna ca paraṁ Ānanda rājā Mahā Sudassano catūhi iddhīhi samannāgato ahosi.|| ||

Katamāhi catūhi iddhīhi? Idha Ānanda rājā Mahā Sudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇa-pokkha-ratāya samannāgato ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya paṭhamāya iddhiyā samannāgato ahosi.|| ||

Puna ca paraṁ Ānanda rājā Mahā Sudassano dīghāyuko ahosi cira-ṭ-ṭhitiko ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya dutiyāya iddhiyā samannāgato ahosi.|| ||

Puna ca paraṁ Ānanda rājā Mahā Sudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi.|| ||

Rājā Ānanda Mahā Sudassano imāya tatiyāya iddhiyā samannāgato ahosi.|| ||

[178] Puna ca paraṁ Ānanda rājā Mahā Sudassano brāhmaṇa-gahapatikānaṁ piyo ahosi manāpo.|| ||

Seyyathā pi Ānanda pitā puttānaṁ piyo hoti.|| ||

Manāpo, evam eva kho Ānanda rājā Mahā Sudassano brāhmaṇa-gahapatikānaṁ piyo ahosi manāpo rañño pi Ānanda Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṁ manāpā.|| ||

Seyyathā pi Ānanda pitu puttā piyā honti manāpā evam eva kho Ānanda rañño Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṁ manāpā.|| ||

Seyyathā pi Ānanda pitu puttā piyā honti manāpā evam eva kho Ānanda rañño Mahā Sudassanassa brāhmaṇa-gahapatikā piyā ahesuṁ manāpā.|| ||

Bhūta-pubbaṁ Ānanda rājā Mahā Sudassano catur'aṅginiyā senāya uyyāna-bhūmiṁ niyyāsi.|| ||

Atha kho Ānanda brāhmaṇa-gahapatikā rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āhaṁsu 'ataramāno deva yāhi yathā taṁ mayaṁ cirataraṁ passeyyāmā'ti rājā pi Ānanda Mahā Sudassano sārathiṁ āmantesi ataramāno sārathi rathaṁ pesehi yathā'haṁ brāhmaṇa-gahapatikehi ciratara passīyeyyanti.|| ||

Rājā Ānanda Mahā Sudassano imāya catutthiyā1 iddhiyā samannāgato ahosi.|| ||

Rājā Ānanda Mahā Sudassano imāhi catūhi iddhīhi samannāgato ahosi.|| ||

Pokkharaṇīyamāpanaṁ

14. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṁ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyanti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo.|| ||

Tā kho pan'Ānanda pokkharaṇiyo catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahesuṁ,||
ekā iṭṭhakā sovaṇṇa-mayā,||
ekā rupiyamayā,||
ekā veeriyamayā,||
ekā pha'ikamayā' tāsu kho pan'Ānanda pokkharaṇīsu cattāri cattāri ca sopāṇāni ahesuṁ catunnaṁ vaṇṇānaṁ.|| ||

Ekaṁ sopāṇaṁ sovaṇṇa-mayaṁ ekaṁ rūpiya-mayaṁ ekaṁ veeriyamayaṁ ekaṁ pha'ikamayaṁ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇa-mayā [179] thamhā ahesuṁ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayassa sopāṇassa rūpiya-mayā thamhā ahesuṁ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca veeriyamayassa sopāṇassa veeriyamayā thambhā ahesuṁ,||
pha'ikamayā sūciyo ca uṇhīsañca.|| ||

Pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṁ,||
veeriyamayā sūciyo ca uṇhīsañca.|| ||

Tā kho pan'Ānanda pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṁ,||
ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṁ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayāya vedikāya rūpiya-mayā thambhā ahesuṁ sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi "yan nūn-ā-haṁ imāsu pokkharaṇīsu eva-rūpaṁ mālaṁ ropāpeyyaṁ: uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭanti.|| ||

Ropāpesi kho Ānanda rājā Mahā Sudassano tāsu pokkharaṇīsu eva-rūpaṁ mālaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭaṁ.|| ||

15. Atha kho Ānanda rañño Mahā Sudassanasasa etad ahosi: "yan nūn-ā-haṁ imāsaṁ pokkharaṇīnaṁ tīre nahāpake purise ṭhapeyyaṁ ye āgatāgataṁ janaṁ nahāpessantī" ti.|| ||

Ṭhapesi kho Ānanda rājā Mahā Sudassano tāsaṁ pokkharaṇīnaṁ tīre nahāpake purise ye agatāgataṁ janaṁ nahāpesuṁ.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṁ imāsaṁ pokkharaṇīnaṁ tīre eva-rūpaṁ dānaṁ paṭṭhapeyyaṁ annaṁ ann'atthikassa pānaṁ pān'atthikassa vatthaṁ vatthatthikassa yānaṁ yān'atthikassa sayanaṁ sayan'atthikassa itthiṁ itthatthikassa hiraññaṁ hiraññatthikassa suvaṇṇaṁ suvaṇṇatthikassāti.|| ||

[180] Paṭṭhapesi kho Ānanda rājā Mahā Sudassano tāsaṁ pokkharaṇīnaṁ tīre eva-rūpaṁ dānaṁ: annaṁ ann'atthikassa pānaṁ pān'atthikassa vatthaṁ vatthatthikassa yānaṁ yān'atthikassa sayanaṁ sayan'atthikassa itthiṁ itthitthikassa hiraññaṁ hiraññatthikassa suvaṇṇaṁ suvaṇṇatthikassāti.|| ||

16. Atha kho Ānanda brāhmaṇa-gahapatikā pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāsudasasanaṁ upasaṅkamitvā evam āhaṁsu; idaṁ deva pahūtaṁ sāpateyyaṁ devaṁ yeva uddīssa āhataṁ,||
taṁ dovo paṭigaṇhātūti.|| ||

"Alaṁ bho,||
mamapīdaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisaṅkhataṁ taṁ vo hotu,||
ito ca hīyo harathā" ti.|| ||

Te raññā paṭikkhittā eka-m-antaṁ apakkamma evaṁ samacintesuṁ: 'na kho etaṁ amhākaṁ paṭirūpaṁ,||
yaṁ mayaṁ imāni sāpateyyāni puna-d-eva sakāni gharāni paṭihareyyāmāti,||
yan nūna mayaṁ rañño Mahā Sudassanassa nivesanaṁ māpeyyāmā" ti.|| ||

Te rājānaṁ Mahā Sudassanaṁ upasaṅkamitvā evam āhaṁsu 'nivesanante deva māpessāmā'ti.|| ||

Adhivāsesi kho Ānanda rājā Mahā Sudassano tuṇhī-bhāvena.|| ||

Atha kho Ānanda Sakko devānaṁ Indo rañño Mahā Sudassanassa cetasā ceto parivitakka-maññāya vissakammaṁ1 deva-puttaṁ āmantesi,||
ehi tvaṁ samma vissakamma rañño Mahā Sudassanassa nivesanaṁ māpehi dhammaṁ nāma pāsādanti.|| ||

'Evaṁ bhadante' ti kho Ānanda vissakammā [181] deva-putto Sakkassa devānam indassa paṭi-s-sutvā,||
seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ devesu Tāvatiṁsesu antara-hito,||
rañño Mahā Sudassanassa purato pātu-r-ahosi.|| ||

Atha kho Ānanda vissakammā deva-putto rājānaṁ Mahā Sudassanaṁ etad avoca,||
nivesanante deva māpessāmi dhammaṁ nāma pāsādanti.|| ||

Adhivāsesi kho Ānanda rājā Mahā Sudassano tuṇhī-bhāvena.|| ||

Māpesi kho Ānanda vissakammā deva-putto rañño Mahā Sudassanassa nivesanaṁ dhammaṁ nāma pāsādaṁ.|| ||

17. Dhammo Ānanda pāsādo puratthimena ca pacchimena ca yojanaṁ āyāmena ahosi,||
uttarena ca dakkhiṇena ca addhayojanaṁ vitthārena,||
Dhammassa Ānanda pāsādassa ti-porisaṁ uccattena vatthūcitaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakābhi,||
ekā iṭṭhakā sovaṇṇa-mayā ekā rūpiya-mayā ekā veeriyamayā ekā pha'ikamayā.|| ||

Dhammassa Ānanda pāsādassa catur-ā-sīti thambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ,||
eko thambho sovaṇṇa-mayo,||
eko rūpiya-mayo,||
eko veeriyamayo,||
eko pha'ikamayo.|| ||

Dhammo Ānanda pāsādo catunnaṁ vaṇṇānaṁ phalakehi satthato ahosi'

Ekaṁ phalakaṁ sovaṇṇa-mayaṁ,||
ekaṁ rūpiya-mayaṁ,||
ekaṁ veeriyamayaṁ ekaṁ pha'ikamayaṁ.|| ||

Dhammassa Ānanda pāsādassa catu-vīsati sopāṇāni ahesuṁ catunnaṁ vaṇṇānaṁ,||
ekaṁ sopāṇaṁ sovaṇṇa-mayaṁ ekaṁ rūpiya-mayaṁ,||
ekaṁ veeriyamayaṁ,||
ekaṁ pha'ikamayaṁ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇa-mayā thambhā ahesuṁ rūpiya-mayā sūciyo ca uṇhīsañca rūpiya-mayassa sopāṇassa rūpiya-mayā thambhā ahesuṁ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca veeriyamayassa sopāṇassa [182] veeriyamayā thambhā ahesuṁ,||
pha'ikamayā sūciyo ca uṇhīsañca.|| ||

Pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṁ veeriyamayā sūciyo ca uṇhīsañca.|| ||

Dhamme Ānanda pāsāde catur-ā-sītikūṭā-gārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ: ekaṁ kūṭā-gāraṁ sovaṇṇa-mayaṁ,||
ekaṁ rūpiya-mayaṁ,||
ekaṁ veeriyamayaṁ,||
ekaṁ pha'ikamayaṁ,||
sovaṇṇa-maye kūṭāgāre rūpiya-mayo pallaṅko paññatto ahosi rūpiya-maye kūṭāgāre sovaṇṇa-mayo pallaṅko paññatto ahosi,||
veeriyamaye kūṭāgāre danta-mayo pallaṅko paññatto ahosi,||
pha'ikamaye kūṭāgāre masāragallamayo pallaṅko paññatto ahosi,||
sovaṇṇa-mayassa kūṭā-gārassa dvāre rūpiya-mayo tālo ṭhito ahosi tassa rūpiya-mayo khandho.|| ||

Sovaṇṇamayāni pattāni ca phalāni ca.|| ||

Rūpiyamayassa kūṭā-gārassa dvāre sovaṇṇa-mayo tālo ṭhito ahosi,||
tassa sovaṇṇa-mayo khandho,||
rūpiya-mayāni pattāni ca phalāni ca,||
veeriyamayassa kūṭā-gārassa dvāre pha'ikamayo tālo ṭhito ahosi,||
tassa pha'ikamayo khandho,||
veeriyamayāni pattāni ca,||
phalāni ca.|| ||

Pha'ikamayassa kūṭā-gārassa dvāre veeriyamayo tālo ṭhito ahosi,||
tassa veeriyamayo khandho,||
pha'ikamayāni pattāni ca phalāni ca.|| ||

18. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: yan nūn-ā-haṁ mahāviyūhassa kūṭā-gārassa dvāre sabbasovaṇṇa-mayaṁ tālavanaṁ māpeyyaṁ yattha divā-vihāraṁ nisīdissāmīti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano mahāviyūhassa kūṭā-gārassa dvāre sabbasovaṇṇa-mayaṁ tālavanaṁ yattha divā-vihāraṁ nisīdi.|| ||

Dhammo Ānanda pāsādo dvīhi vedikāhi parikkhitto [183] ahosi.|| ||

Ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṁ,||
rūpiya-mayā suciyo ca uṇhīsañca.|| ||

Rūpiyamayāya vedikāya rūpiya-mayā thambhā ahesuṁ,||
sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

19. Dhammo Ānanda pāsādo dvīhi kiṅkiṇikajālehi1 parikkhitto ahosi,||
ekaṁ jālaṁ sovaṇṇa-mayaṁ ekaṁ rūpiya-mayaṁ sovaṇṇa-mayassa jālassa rūpiya-mayā kiṅkiṇiyo ahesuṁ,||
rūpiya-mayassa jālassa sovaṇṇa-mayā kiṅkiṇiyo ahesuṁ.|| ||

Tesaṁ kho pan'Ānanda kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyoca kamanīyo ca madanīyo ca seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa sukusalehi1 samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca evam eva kho Ānanda tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena tusāvatiyā rāja-dhāniyā dhuttā ahesuṁ soṇḍā pipāsā.|| ||

Te tesaṁ kiṅkiṇikajālānaṁ vāteritānaṁ saddena parivāresuṁ.|| ||

Niṭṭhito kho pan'Ānanda dhammo pāsādo duddikkho ahosi musati cakkhuni.|| ||

Seyyathā pi Ānanda vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nahaṁ abbhuggamamāno duddikkho [184] hoti,||
musati cakkhūni,||
evam eva kho Ānanda dhammo pāsādo duddikkho ahosi musati cakkhūni.|| ||

20. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi; yan nūn-ā-haṁ Dhammassa pāsādasasa purato dhammaṁ nāma pokkharaṇiṁ māpeyyanti.|| ||

Māpesi kho Ānanda rājā Mahā Sudassano Dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ.|| ||

Dhammā Ānanda pokkharaṇī puratthimena ca pacchimena ca yojanaṁ āyāmena ahosi,||
uttarena ca dakkhiṇena ca addhayojanaṁ vitthārena.|| ||

Dhammā Ānanda pokkharaṇī catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahosi,||
ekā iṭṭhakā sovaṇṇa-mayā ekā rūpiya-mayā,||
ekā veeriyamayā ekā pha'ikamayā.|| ||

Dhammāya Ānanda pokkharaṇiyā catu-vīsatisopāṇāni ahesuṁ catunnaṁ vaṇṇānaṁ,||
ekaṁ sopāṇaṁ sovaṇṇa-mayaṁ,||
ekaṁ veeriyamayaṁ,||
ekaṁ pha'ikamayaṁ.|| ||

Sovaṇṇamayassa sopāṇassa sovaṇṇanamayā thambhā ahesuṁ rūpiya-mayā sūciyo ca uṇhīsañca,||
rūpiya-mayassa sopāṇassa rūpiya-mayā thambhā ahesuṁ sovaṇṇa-mayā sūciyo ca uṇhīsañca,||
veeriyamayassa sopāṇassa veeriyamayā thambhā ahesuṁ pha'ikamayā sūciyo ca uṇhīsañca,||
pha'ikamayassa sopāṇassa pha'ikamayā thambhā ahesuṁ veeriyamayā sūciyo ca uṇhīsañca.|| ||

Dhammā Ānanda pokkharaṇī dvīhi vedikāhi parikkhittā ahosi,||
ekā vedikā sovaṇṇa-mayā ekā rūpiya-mayā.|| ||

Sovaṇṇamayāya vedikāya sovaṇṇa-mayā thambhā ahesuṁ rūpiya-mayā sūciyo ca uṇhīsañca,||
rūpiya-mayāya vedikāya rūpiya-mayā thambhā ahesuṁ sovaṇṇa-mayā sūciyo ca uṇhīsañca.|| ||

Dhammā Ānanda pokkharaṇi sattahi tālapantīhi pārikkhittā ahosi,||
ekā tālapantī sovaṇṇa-mayā,||
ekā rūpiya-mayā,||
ekā veeriyamayā,||
ekā e'ikamayā,||
ekā lohitaṅkhamayā,||
ekā masāragallamayā,||
ekā sabbaratanamayā.|| ||

Sovaṇṇamayassa tālassa sovaṇṇa-mayo khandho ahosi [185] rūpiya-mayāni pattāni ca phalāni ca.|| ||

Rūpiyamayassa tālassa rūpiya-mayo khandho ahosi sovaṇṇa-mayāni pattāni ca phalāni ca.|| ||

Veeriyamayassa tālassa veeriyamayo khandho ahosi pha'ikamayāni pattāni ca phalāni ca.|| ||

Pha'ikamayassa tālassa pha'ikamayo khandho ahosi veerimayāni pattāni ca phalāni ca.|| ||

Lohitaṅkamayassa tālassa lohitakkhamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca.|| ||

Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca.|| ||

Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi sabbaratanamayāni pattāni ca phalāni ca.|| ||

Tāsaṁ kho pan'Ānanda tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Seyyathā pi Ānanda pañc'aṅgikassa turiyassa suvinītassa suppaṭitā'itassa kusalehi samannāgatassa saddo hoti vaggu ca rajanīyo ca kamanīyo ca madanīyo ca,||
evam eva kho Ānanda tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca kamanīyo ca madanīyo ca.|| ||

Ye kho pan'Ānanda tena samayena Kusāvatiyā rāja-dhāniyā dhuttā ahesuṁ soṇḍā pipāsā,||
te tāsaṁ tālapantīnaṁ vāteritānaṁ saddesu parivāresuṁ.|| ||

Niṭṭhite kho pan'Ānanda dhamme ca pāsāde dhammāya ca pokkharaṇiyā rājā Mahā Sudassano.|| ||

Ye tena samayena samaṇesu vā samaṇa-sammatā brāhmaṇesu vā brāhmaṇa-sammatā te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi.|| ||

Paṭhamabhāṇavāro.|| ||

Dhānasamāpattipaṭilābho

21. Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: kissa nu kho me idaṁ kammassa phalaṁ,||
kissa kammassa vipāko,||
yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mah-ā-nubhāvo ti.|| ||

[186] Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ tiṇṇaṁ kammānaṁ vipāko,||
yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mah-ā-nubhāvo,||
seyyath'īdaṁ: dānassa damassa saṁyamassā ti.|| ||

Atha kho Ānanda rājā Mahā Sudassano yena mahāviyūhaṁ kūṭā-gāraṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā mahāviyūhassa kūṭā-gārassa dvāre ṭhito udānaṁ udānesi.|| ||

'Tiṭṭha kāma-vitakka,||
tiṭṭha vyāpāda-vitakka,||
tiṭṭha vihiṁsā-vitakka,||
ettāvatā kāma-vitakka,||
ettāvatā vyāpāda-vitakka,||
ettāvatā vihiṁsā-vitakkā' ti.|| ||

22. Atha kho Ānanda rājā Mahā Sudassano mahāviyūhaṁ kūṭā-gāraṁ pavisitvā sovaṇṇa-maye pallaṅke nisinno vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ dhānaṁ upasampajja vihāsi.|| ||

Vitakka-vicārānaṁ vūpasamā ajdhattaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ dhānaṁ upasampajja vihāsi.|| ||

Pītiyā ca virāgā upekkhako ca vihāsi,||
sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedesi.|| ||

Yantaṁ ariyā ācikkhanti 'Upekkhako satimā sukha-vihārī' ti taṁ tatiyaṁ dhānaṁ upasampajja vihāsi.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa domanassānaṁ atthaṅgamā adukkha-m-asukhaṁ upekkhā sati-pārisuddhiṁ catutthaṁ dhānaṁ upasampajja vihāsi.|| ||

23. Atha kho Ānanda rājā Mahā Sudassano mahāviyūhā kūṭāgārā ni-k-khamitvā sovaṇṇa-mayaṁ kūṭā-gāraṁ pavisitvā rūpiya-maye pallaṅke nisinno mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ,||
iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ,||
iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ,||
iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,||
[187] upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā vihāsi.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ,||
iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā vihāsi,

Nagarādīni.|| ||

24. Rañño Ānanda Mahā Sudassanassa catur-ā-sītinagara-sahassāni ahesuṁ Kusāvatīrāja-dhānipamukhāni,||
catur-ā-sītipāsādasahassāni ahesuṁ dhamma-pāsādapamukhāni,||
catur-ā-sītikūṭā-gārasahassāni ahesuṁ mahāviyūhakūṭā-gārapamukhāni.|| ||

Catur-ā-sītipallaṅka-sahassāni ahesuṁ sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇakatthitāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Catur-ā-sītināgasahassāni ahesuṁ sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāgarājapamukhāni,||
catur-ā-sītiassa-sahassāni ahesuṁ sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājapamukhāni,||
catur-ā-sītiratha-sahassāni ahesuṁ sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathapamukhāni,||
catur-ā-sītimaṇi-sahassāni ahesuṁ maṇi-ratanapamukhāni,||
catur-ā-sītiitthi-sahassāni ahesuṁ subhaddādevīpamukhāni,||
[188] catur-ā-sītigahapatisahassāni ahesuṁ gahapati-ratanapamukhāni,||
catur-ā-sīti-khattiya-sahassāni ahesuṁ anuyantāni parināyakaratanapamukhāni,||
catur-ā-sītidhenu-sahassāni ahesuṁ dhuvasandanāni1 kaṁs'ūpadhāraṇāni,||
catur-ā-sītivattha-koṭi-sahassāni ahesuṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||

Rañño Ānanda Mahā Sudassanassa catur-ā-sītithālipāka-sahassāni sāyaṁ pātaṁ bhattābhihāro abhiharīyittha.|| ||

25. Tena kho pan'Ānanda samayena rañño Mahā Sudassanassa catur-ā-sītināgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ gacchanti.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa etad ahosi: imāni kho me catur-ā-sītināgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āga-c-chanti.|| ||

Yannūna vassa-satassa vassa-satassa accayena dvecattārīsaṁ nāgasahassāni dvecattārīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgaccheyyunti.|| ||

Atha kho Ānanda rājā Mahā Sudassano parināya-karatanaṁ āmantesi,||
'imāni kho me samma parināyakaratana catur-ā-sītināgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āga-c-chanti.|| ||

Tena hi samma parināyakaratana vassa-satassa vassa-satassa accayena dvecattārīsaṁ nāgasahassāni [189] dvecattārīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āga-c-chantu ti.|| ||

'Evaṁ devā,' ti kho Ānanda parināya-karatanaṁ rañño Mahā Sudassanassa paccassosi.|| ||

Atha kho Ānanda rañño Mahā Sudassanassa aparena samayena vassa-satassa vassa-satassa accayena dvecattārīsaṁ nāgasahassāni dvecattārīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhanaṁ āgamaṁsu.|| ||

Subhaddāyūpasaṅkamanaṁ

26. Atha kho Ānanda subhaddāya deviyā bahunnaṁ vassānaṁ bahunnaṁ vassa-sahassānaṁ accayena etad ahosi: ciradiṭṭhiko kho me rājā Mahā Sudassano.|| ||

Yan nūn-ā-haṁ rājānaṁ Mahā Sudassanaṁ dassanāya upasaṅkameyyanti.|| ||

Atha kho Ānanda subhaddā devī itthāgāraṁ āmantesi,||
" etha tumhe sīsāni nahāyatha,||
pītāni vatthāni pārupatha,||
ciradiṭṭho no rājā Mahā Sudassano.|| ||

Rājānaṁ Mahā Sudassanaṁ dassanāya upasaṅkamissāmā' ti.|| ||

Evaṁ ayye' ti kho Ānanda itthāgāraṁ subhaddāya deviyā paṭi-s-sutvā sīsāni nahāyitvā pītāni vatthāni pārupitvā yena subhaddā devī ten'upasaṅkami.|| ||

Atha kho Ānanda subhaddā devī parināya-karatanaṁ āmantesi: " kappehi samma parināyakaratana catur'aṅginiṁ senaṁ,||
ciradiṭṭho no rājā Mahā Sudassano,||
rājānaṁ Mahā Sudassanaṁ dassanāya upasaṅkamitukāmā" ti.|| ||

'Evaṁ devī' ti kho Ānanda parināya-karatanaṁ subhaddāya deviyā paṭi-s-sutvā catur'aṅginiṁ senaṁ kappāpetvā,||
subhaddāya deviyā paṭivadesi.|| ||

'Kappitā kho devī caturaṅginī senā,||
yassa dāni kālaṁ maññasī' ti.|| ||

[190] Atha kho Ānanda subhaddā devī catur'aṅginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo ten'upasaṅkami,||
upasaṅkamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭā-gāraṁ ten'upasaṅkami,||
upasaṅkamitvā mahāviyūhassa kūṭā-gārassa dvārabāhaṁ ālambitvā aṭṭhāsi.|| ||

Atha kho Ānanda rājā Mahā Sudassano saddaṁ sutvā kin nu kho mahato viya janakāyassa saddoti,||
mahāviyūhakūṭāgārā ni-k-khamanno addasa subhaddaṁ deviṁ dvārabāhaṁ ālambitvā ṭhitaṁ,||
disvāna subhaddaṁ deviṁ etad avoca: ' ettheva devī tiṭṭha mā pavisī' ti.|| ||

Atha kho Ānanda rājā Mahā Sudassano aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ ambho purisa,||
mahāviyūhā kūṭāgārā sovaṇṇa-mayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇa-maye tālavane paññapehī' ti.|| ||

'Evaṁ devā' ti kho Ānanda so puriso rañño Mahā Sudassanassa paṭi-s-sutvā mahāviyūhā kūṭāgārā sovaṇṇa-mayaṁ pallaṅkaṁ nīharitvā sabbasovaṇṇa-maye tālavane paññapesi.|| ||

Atha kho Ānanda rājā Mahā Sudassano dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.|| ||

Atha kho Ānanda subhaddāya deviyā etad ahosi: vi-p-pasannāni kho rañño Mahā Sudassanassa indriyāni parisuddho chavivaṇṇo pariyodāto,||
mā heva kho rājā Mahā Sudassano kālamakāsīti.|| ||

Rājānaṁ Mahā Sudassanaṁ etad avoca: imāni kho te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānipamukhāni.|| ||

Ettha deva chandaṁ janehi jīvite apekkhaṁ karohi.|| ||

[191] Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsādapamukhāni,||
ettha chandaṁ janehi -

Jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārapamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇalaṅkārāṇi sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājapamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,1 ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītidhenu-sahassāni [192] dhuvasandanāni kaṁsupadhāraṇāni,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṁ pātaṁ bhattābhihāro abhiharīyati,||
ettha deva chandaṁ janehi jīvite apekkhaṁ karohī' ti.|| ||

27. Evaṁ vutte Ānanda rājā Mahā Sudassano subhaddaṁ deviṁ etad avoca: dīgha-rattaṁ kho maṁ tvaṁ devi iṭṭhehi kantehi piyehi manāpehi samudācarittha,||
atha ca pana maṁ tvaṁ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudā-carasī " ti.' Kathañ carahi taṁ deva samudācarāmī' ti.|| ||

'Evaṁ kho maṁ tvaṁ devī samudā-cara: sabbeh'eva deva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Mā kho tvaṁ deva sāpekkho kālamakāsi.|| ||

Dukkhā sāpekkhassa kāla-kiriyā garahitā ca sāpekkhassa kāla-kiriyā.|| ||

Imāni te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānippamukhāni.|| ||

Ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi.|| ||

Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
[193] imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājappamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṁs'ūpadhāraṇāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
[194] imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṁ pātaṁ bhattābhihāro abhiharīyati,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsī' ti.|| ||

28. Evaṁ vutte Ānanda subhaddā devī parodi assūni pavattesi.|| ||

Atha kho Ānanda subhaddā devī assūni pamajjitvā1 rājānaṁ Mahā Sudassanaṁ etad avoca:

Sabbeheva deva piyehi manāpehi nānābhāvo vinābhāvo aññathā-bhāvo.|| ||

Mā kho tvaṁ deva sāpekkho kālamakāsi.|| ||

Dukkhā sāpekkhassa kāla-kiriyā garahitā ca sāpekkhassa kāla-kiriyā.|| ||

Imāni te deva catur-ā-sītinagara-sahassāni Kusāvatirāja-dhānippamukhāni.|| ||

Ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi.|| ||

Imāni te deva catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
ettha chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni.|| ||

Ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītināgasahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiassa-sahassāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni [195] valāhakaassarājappamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiratha-sahassāni sīhacammaparivārāni byagghacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathapamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītiitthi-sahassāni itthi-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītigahapatisahassāni gahapati-ratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratana-p-pamukhāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṁsupadhāraṇāni,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsi,||
imāni te deva catur-ā-sītithālipāka-sahassāni sāyaṁ pātaṁ bhattābhihāro abhiharīyati,||
ettha deva chandaṁ pajaha,||
jīvite apekkhaṁ mākāsī' ti.|| ||

Brahmalokūpagamanaṁ

29. Atha kho Ānanda rājā Mahā Sudassano na cirass'eva kālamakāsi.|| ||

Seyyathā pi Ānanda gahapatissa vā gahapati-puttassa vā manuññaṁ bhojanaṁ bhuttāvissa bhatta-sammado hoti,||
evam eva kho Ānanda rañño [196] Mahā Sudassanassa māraṇantikā vedanā ahosi.|| ||

Kālakato cĀnanda rājā Mahā Sudassano sugatiṁ Brahma-lokaṁ upapajji.|| ||

Rājā Ānanda Mahā Sudassano catur-ā-sīti-vassa-sahassāni kumāra-kīḷitaṁ1 kīḷi.|| ||

Catur-ā-sītivassa-sahassāni oparajjaṁ kāresi.|| ||

Catur-ā-sītivassa-sahassāni gihībhūto2 dhamme pāsāde Brahma-cariyaṁ cari.3 So cattāro brahma-vihāre bhāvetvā kāyassa bhedā param maraṇā brahma-lok'ūpagato ahosi.|| ||

30. Siyā kho pan'Ānanda evam assa añño nūna tena samayena rājā

Mahāsudassano ahosī ti.|| ||

Na kho pan'etaṁ Ānanda evaṁ daṭṭhabbaṁ.|| ||

Ahaṁ tena samayena rājā Mahā Sudassano ahosi.|| ||

Mama tāni catur-ā-sītinagara-sahassāni Kusāvatīnagarapamukhāni,||
mama tāni catur-ā-sītipāsādasahassāni dhamma-pāsāda-p-pamukhāni,||
mama tāni catur-ā-sītikūṭā-gārasahassāni mahāviyūhakūṭā-gārappamukhāni,||
mama tāni catur-ā-sītipallaṅka-sahassāni sovaṇṇa-mayāni rūpiya-mayāni danta-mayāni sāra-mayāni goṇa-katthatāni paṭikatthatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni sa-uttara-c-chadāni ubhatolohita-kūpa-dhānāni,||
mama tāni catur-ā-sītināgasahassāni sovṇālaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni uposathanāga-rāja-p-pamukhāni,||
mama tāni catur-ā-sītiassa-sahassāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni valāhakaassarājappamukhāni,||
mama tāni catur-ā-sītiratha-sahassāni [197] sīhacammaparivārāni byaggacammaparivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇalaṅkārāni sovaṇṇa-dhajāni hema-jāla-paṭi-c-channāni vejayantarathappamukhāni,||
mama tāni catur-ā-sītimaṇi-sahassāni maṇi-ratana-p-pamukhāni,||
mama tāni catur-ā-sītiitthi-sahassāni subhaddādevīpamukhāni,||
mama tāni catur-ā-sītigahapatisahassāni gahapati-ratanapamukhāni,||
mama tāni catur-ā-sīti-khattiya-sahassāni anuyantāni parināyakaratanapamukhāni,||
mama tāni catur-ā-sītidhenu-sahassāni dhuvasandanāni kaṁs'ūpadhāraṇāni,||
mama tāni catur-ā-sītivattha-koṭi-sahassāni khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ,||
mama tāni catur-ā-sītithālipāka-sahassāni sāyaṁ pātaṁ bhattābhihāro abhiharīyittha.|| ||

31. Tesaṁ kho pan'Ānanda catur-ā-sītinagara-sahassānaṁ ekaṁ yeva taṁ nagaraṁ hoti yaṁ tena samayena ajdhāvasāmi yad idaṁ Kusāvatī rāja-dhāni.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītipāsādasahassānaṁ eko yeva so pāsādo hoti yantena samayena ajdhāvasāmi yad idaṁ dhammo pāsādo.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītikūṭā-gārasahassānaṁ ekaṁ yeva taṁ kūṭā-gāraṁ hoti yantena samayena ajdhāvasāmi yad idaṁ mahāviyūhaṁ kūṭā-gāraṁ.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītipallaṅka-sahassānaṁ eko yeva so pallaṅko hoti yantena samayena paribhuñjāmi yad idaṁ sovaṇṇa-mayo vā rūpiya-mayo vā danta-mayo vā sāra-mayo vā.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītināgasahassānaṁ eko yeva so nāgo hoti yantena samayena abhirūhāmi yad idaṁ uposatho nāga-rājā.|| ||

[198] Tesaṁ kho pan'Ānanda catur-ā-sītiassa-sahassānaṁ eko yeva so asso hoti yantena samayena abhirūhāmi yad idaṁ valāhako assa-rājā.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītiratha-sahassānaṁ eko yeva so ratho hoti yantena samayena abhirūhāmi yad idaṁ vejayantaratho.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītiitthi-sahassānaṁ ekā yeva sā itthi hoti yā tena samayena pacc'upaṭṭhāti khattiyinī1 vā vessinī vā.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītikoṭivatthasahassānaṁ ekaṁ yeva taṁ dussayugaṁ hoti yantena samayena paridahāmi khoma-sukhumaṁ vā kappāsika-sukhumaṁ vā koseyya-sukhumaṁ vā kambala-sukhumaṁ vā.|| ||

Tesaṁ kho pan'Ānanda catur-ā-sītithālipāka-sahassānaṁ eko yeva so thālipāko hoti yato nālikodanaparamaṁ bhuñjāmi tadupiyañ ca sūpeyyaṁ.|| ||

32. PassĀnanda sabbe te saṅkhārā atītā niruddhā vipariṇatā.|| ||

Evaṁ aniccā kho Ānanda saṅkhārā.|| ||

Evaṁ addhuvā kho Ānanda saṅkhārā.|| ||

Evaṁ anassāsikā kho Ānanda saṅkhārā,||
yāvañ c'idaṁ Ānanda alam eva sabba-saṅkhāresu nibbindituṁ,||
alaṁ virajjituṁ,||
alaṁ vimuccituṁ.|| ||

Chakkhattuṁ kho panāhaṁ Ānanda abhijānāmi imasmiṁ padese sarīraṁ nikkhipitā,||
tañ ca kho rājā' va samāno cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||

Ayaṁ sattamo sarīranikkhepo.|| ||

Na kho panāhaṁ Ānanda taṁ padesaṁ samanupassāmi sa-devake loke [199] sa-Mārake sabuhmake sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya yattha Tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyāti.|| ||

Idam avoca Bhagavā.|| ||

Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā.|| ||

Aniccā vata saṅkhārā uppādavaya-dhammino|| ||

Uppajjitvā nirujdhanti tesaṁ vūpasamo sukho ti.|| ||

Mahāsudassanasuttaṁ niṭṭhitaṁ catutthaṁ


Contact:
E-mail
Copyright Statement