Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 18

Jana-Vasabha Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[200]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā nātike viharati giñjakāvasathe.|| ||

Tena kho pana samayena Bhagavā parito parito jana-padesu parivārake abbhatīte||
Kālakate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu Ceti Vaṁsesu Kuru Pañcālesu Maccha Sūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṁ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,||
tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā ti.|| ||

[201] 2. Assosuṁ kho nātikiyā paricārakā:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu cetivaṁsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṁ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā tā,||
tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṁ4 sutvā.|| ||

3. Assosi kho āyasmā Ānando:|| ||

Bhagavā kira Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti,||
Kāsi Kosalesu Vajjimallesu cetivaṁsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṁ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā

Attamanā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṁ sutvā ti.|| ||

4. Atha kho āyasmato Ānandassa etad ahosi: [202] ime kho panāpi1 ahesuṁ Māgadhakā paricārakā bahū c'eva rattaññū ca abbhatītā kāla-katā.|| ||

Suññā maññe aṅgamagadhā aṅgaMāgadhakehi2 paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi ahesuṁ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino te abbhatītā kāla-katā Bhagavato avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṁ.|| ||

Bahujano pasīdeyya tato gaccheyya sugatiṁ.|| ||

Ayaṁ kho panāpi ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito brāhmaṇa-gahapatikānaṁ negamānañc'eva jāna-padānañca.|| ||

Api-s-sudaṁ manussā kittaya-mānarūpā viharanti ' evaṁ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato,||
evaṁ mayaṁ tassa dhammikassa Dhamma-rañño vijite phāsu4 viharimhā' ti.|| ||

So kho panāpi ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṁ manussā evam āhaṁsu,||
yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṁ kittayamānarūpo kāla-kato' ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato.|| ||

Tassa passa sādhu veyyākaraṇaṁ.|| ||

Bahujano pasīdeyya,||
tato gaccheyya sugatiṁ.|| ||

Bhagavato kho pana sambodhi Magadhesu.|| ||

Yattha kho Bhagavato sambodhi Magadhesu kathaṁ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya?|| ||

Bhagavā c'eva kho pana Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya dīnamanā tenassu Māgadhakā paricārakā.|| ||

[203] Yena kho panassu dīnamanā Māgadhakā paricārakā kathaṁ te Bhagavā na vyākareyyāti.|| ||

5. Idam āyasmā Ānando Māgadhake paricārake ārabbha eko raho anuvicintetvā rattiyā paccūsa-samayaṁ paccu-ṭṭhāya yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantā etad avoca.|| ||

Sutam me taṁ bhante:|| ||

Bhagavā kira parito parito jana-padesu paricārake abbhatīte kāla-kate upapattīsu vyākaroti, kāsi Kosalesu Vajjimallesu cetivaṁsesu kurupañcālesu macchasūrasenesu asu amutra upapanno asu amutra upapanno ti.|| ||

Paropaññāsaṁ nātikiyā paricārakā abbhatītā kāla-katā pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātikā tattha parinibbāyino anāvatti-dhammā tasmā lokā.|| ||

Sādhikā navuti nātikiyā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā rāga-dosa-mohānaṁ tanuttā Sakad-āgāmino sakideva imaṁ lokaṁ āgantvā dukkhassantaṁ karissanti.|| ||

Sātirekāni pañca-satāni nātikiyā paricārakā abbhatītā kāla-katā,||
tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā" ti.|| ||

Tena ca nātikiyā paricārakā atta-manā ahesuṁ pamuditā pītisomanassajātā Bhagavato pañha-veyyākaraṇaṁ sutvā' ti.|| ||

6. Ime kho panā pi bhante ahesuṁ Māgadhakā paricārakā bahū c'eva rattaññū ca abbhatītā kāla-katā suññāmaññe aṅgamagadhā aṅgaMāgadhakehi paricārakehi abbhatītehi kāla-katehi.|| ||

Te kho panāpi bhante ahesuṁ Buddhe pasannā dhamme pasannā saṅghe pasannā sīlesu paripūra-kārino.|| ||

Te abbhatītā kāla-katā Bhagavatā avyākatā.|| ||

Tesampassa sādhu veyyākaraṇaṁ bahu-jano pasīdeyya tato gaccheyya sugatiṁ ayaṁ kho panāpi bhante ahosi rājā Māgadho seniyo Bimbisāro dhammiko Dhamma-rājā hito buhmaṇagahapatikānaṁ [204] negamānañc'eva jāna-padānañca.|| ||

Api-s-sudaṁ manussā kittaya-mānarūpā viharanti ' evaṁ no so dhammiko Dhamma-rājā sukhāpetvā kāla-kato.|| ||

Evaṁ mayaṁ tassa dhammikassa Dhamma-rañño vijite phāsu viharimhā ' ti.|| ||

So kho panāpi bhante ahosi Buddhe pasanno dhamme pasanno saṅghe pasanno sīlesu paripūra-kārī.|| ||

Api-s-sudaṁ manussā evam āhaṁsu ' yāva maraṇakālāpi rājā Māgadho seniyo Bimbisāro Bhagavantaṁ kittayamānarūpo kāla-kato ' ti.|| ||

So abbhatīto kāla-kato Bhagavatā avyākato,||
tassa passa sādhu veyyākaraṇaṁ bahu-jano pasīdeyya tato gaccheyya sugatiṁ,||
Bhagavato kho pana bhante sambodhi Magadhesu.|| ||

Yattha kho pana bhante Bhagavato sambodhi Magadhesu kathaṁ tattha Bhagavā Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya.|| ||

Bhagavā ce kho pana bhante Māgadhake paricārake abbhatīte kāla-kate upapattīsu na vyākareyya,||
dīnamanā1 tenassu Māgadhakā paricārakā.|| ||

Yena kho panassu bhante dīnamanā Māgadhakā paricārakā,||
kathaṁ te Bhagavā na vyākareyyā ' ti.|| ||

Idam āyasmā Ānando Māgadhake paricārake ārabbha Bhagavato sammukhā parikathaṁ katvā uṭṭhāy āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.|| ||

7. Atha kho Bhagavā acira-pakkante āyasmanto Ānande pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya nātikaṁ piṇḍāya pāvisi.|| ||

Nātike piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi-katvā sabbaṁ cetaso samannā-haritvā paññatte āsane nisīdi.|| ||

"Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ yaṁ gatikā te bhavanto yaṁ abhisamparāyā " ti.|| ||

Addasā kho Bhagavā Māgadhake paricārake yaṁ gatikā te [205] bhavanto yaṁ-abhisamparāyā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito Giñjakāvasathā ni-k-khamitvā vihāra-pacchāyāyaṁ paññatte āsane nisīdi.|| ||

8. Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca.|| ||

"Upasanta-padisso bhante Bhagavā,||
bhātiriva Bhagavato mukha-vaṇṇo vi-p-pasannattā indriyānaṁ.|| ||

Santena nūnajja bhante Bhagavā vihārena vihāsī " ti.|| ||

9. "Yad eva kho me tvaṁ Ānanda Māgadhake paricārake ārabbha sammukhā parikathaṁ katvā uṭṭhāy āsanā pakkanto,||
tadevāhaṁ nātike piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto pāde pakkhāletvā giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṁ cetaso samannā-haritvā paññatte āsane nisīdiṁ|| ||

"Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ,||
yaṁ-gatikā te bhavanto yaṁ-abhisamparāyā" ti.|| ||

Addasaṁ kho ahaṁ Ānanda Māgadhake paricārake yaṁ-gatikā te bhavanto yaṁ-abhisamparāyā.|| ||

Atha kho Ānanda antara-hito yakkho saddamanussāvesi:|| ||

"Janavasabho ahaṁ Bhagavā,||
Janavasabho ahaṁ Sugatā" ti.|| ||

"Abhijānāsi no tvaṁ Ānanda ito pubbe eva-rūpaṁ nāma-dheyyaṁ sutvā yad idaṁ Janavasabho" ti?|| ||

"Na kho ahaṁ bhante abhijānāmi ito pubbe eva-rūpaṁ nāmadheyyaṁ sutaṁ yad idaṁ Janavasabho" ti.|| ||

Api hi me bhante lo-māni naṭṭhāni "Janavasabho" ti nāma-dheyyaṁ sutvā.|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

"Na hi [206] nūna so orako yakkho bhavissati yassidaṁ eva-rūpaṁ nāmadheyyaṁ supaññattaṁ yad idaṁ Janavasabho' ti.|| ||

10. "Anantarā kho Ānanda saddā pātu-bhāvā uḷāravaṇṇo me yakkho sammukhe pātu-r-ahosi.|| ||

dutiyam pi saddamanussāvesi: bimbisāro ahaṁ Bhagavā bimbisāro ahaṁ sugatā ' ti.|| ||

Idaṁ sattamaṁ kho ahaṁ bhante vessavaṇassa mahārājassa saha-vyataṁ upapajjāmi.|| ||

So tato cuto manussarājā bhavituṁ pahomi.

Ito satta tato satta saṁsārāni catuddasa||
Nivāsam abhijānāmi yattha me vusitaṁ pure.|| ||

"Dīgha-rattaṁ kho ahaṁ bhante avinipāto avinipātaṁ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhti Sakad-āgāmitāyā" ti.|| ||

"Acchariyam idaṁ āyasmato Janavasabhassa yakkhassa,||
abbhutamidaṁ āyasmato Janavasabhassa yakkhassa:|| ||

'Dīgha-rattaṁ kho ahaṁ bhante avinipāto avinipātaṁ sañjānāmī' ti ca vadesi,||
'Āsā ca pana me santiṭṭhati Sakad-āgāmitāyā' ti ca vadesi.|| ||

Kuto nidānaṁ pan'āyasmā Janavasabho yakkho eva-rūpaṁ uḷāraṁ visesādhigamaṁ sañjānātī" ti?|| ||

11. "Na aññattha Bhagavā tava sāsanā,||
na aññattha Sugata tava sāsanā.|| ||

Yadagge ahaṁ bhante Bhagavati ekantikato abhi-p-pasanno,||
tadagge ahaṁ bhante [207] dīgha-rattaṁ avinipāto avinipātaṁ sañjānāmi.|| ||

Āsā ca pana me santiṭṭhati Sakad-āgāmitāya.|| ||

Idh'āhaṁ bhante vessavaṇena mahārājena pesito Virū'hakassa mahārājassa santike kenacidevakaraṇīyena.|| ||

Addasaṁ Bhagavantaṁ antarāmagge giñjakāvasathaṁ pavisitvā Māgadhake paricārake ārabbha atthikatvā manasi katvā sabbaṁ cetaso samannā-haritvā nisinnaṁ|| ||

'Gatiṁ tesaṁ jānissāmi abhisamparāyaṁ yaṁ-gatikā te bhavanto yaṁabhisamparāyā ti.|| ||

Anacchariyaṁ kho pan'etaṁ bhante yaṁ vessavaṇassa mahārājassa tassaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ 'yaṁ-gatikā te bhavanto yaṁ-abhisamparāyā' ti.|| ||

Tassa mayhaṁ bhante etad ahosi:|| ||

'Bhagavantañ ca dakkhāmi.|| ||

Idañ ca Bhagavato ārocessāmī' ti.|| ||

Ime kho me bhante dve paccayā Bhagavantaṁ dassanāya upasaṅkamituṁ.|| ||

 

§

 

12. Purimāni bhante divasāni purimatarāni tadah'uposathe paṇṇarase vassupanāyikāya puṇṇāya puṇṇamāya rattiyā kevalakappā ca devā Tāvatiṁsā sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,||
mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā.|| ||

Cattāro ca Mahārājāno cātuddisā nisinnā honti.|| ||

Puratthimāya disāya Dhataraṭṭho Mahārājā pacchimābhimukho nisinno hoti deve purakkhatvā.|| ||

Dakkhiṇāya disāya Virū'hako Mahārājā uttarābhimukho nisinno hoti deve purakkhatvā.|| ||

Pacchimāya disāya Virūpakkho Mahārājā puratthābhimukho nisinno hoti deve purakkhatvā.|| ||

Uttarāya disāya vessavaṇo Mahārājā dakkhiṇābhimukho nisinno hoti deve [208] purakkhatvā.|| ||

Yadā bhante kevalakappā ca devā Tāvatiṁsā sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,mahatī ca dibbaparisā samantato sanni-sinnā honti sanni-patitā,||
cattāro ca Mahārājāno catu-d-disā nisinnā honti idaṁ tesaṁ hoti āsanasmiṁ.|| ||

Atha pacchā amhākaṁ āsanaṁ hoti.|| ||

Ye te bhante devā Bhagavati Brahma-cariyaṁ caritvā adhunūpapannā Tāvatiṁsakāyaṁ,||
te aññe deve atirocanti vaṇṇena c'eva yasasā ca.|| ||

Tenassudaṁ bhante devā Tāvatiṁsā atta-manā honti pamuditā pītisomanassajātā.|| ||

"Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā " ti.|| ||

13. Atha kho bhante Sakko devānaṁ Indo devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:|| ||

Modanti vata bho devā Tāvatiṁsā sahindakā||
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ.||
Nave deve ca passantā vaṇṇa-vante yasassine||
Sugatasmiṁ Brahma-cariyaṁ caritvāna idhāgate.||
Te aññe atirocanti vaṇṇena yasasāyunā||
Sāvakā bhūripaññassa visesūpagatā idha.||
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā||
Tathāgataṁ namassantā Dhammassa ca sudhammatan ti.|| ||

[209] Tena sudaṁ bhante devā Tāvatiṁsā bhiyyoso-mattāya atta-manā honti pamuditā pītisomanassajātā.|| ||

'Dibbā vata bho kāyā paripūranti hāyanti Asurā kāyā ' ti.|| ||

14. Atha kho bhante yen'atthena devā Tāvatiṁsā sudhammāyaṁ sabhāyaṁ sanni-sinnā honti sanni-patitā,||
taṁ atthaṁ cintayitvā taṁ atthaṁ mantayitvā vuttavacanāpi taṁ3 Cattāro Mahārājāno tasmiṁ atthe honti,||
paccanu-siṭṭha-vacanā pi taṁ Cattāro Mahārājāno tasmiṁ atthe honti,||
sakesu āsanesu ṭhitā avipakkantā.|| ||

"Te vutta-vākyā rājāno paṭiggayhānu-sāsaniṁ||
Vi-p-pasanna-manā santā aṭṭhaṁsu samhi āsane" ti.|| ||

15. Atha kho bhante uttarāya disāya uḷāro āloko sañjāyi,||
obhāso pātu-r-ahosi,||
ati-k-kammeva devānaṁ devānubhāvaṁ.|| ||

Atha kho bhante Sakko devānaṁ Indo deve Tāvatiṁse āmantesi.|| ||

Yathā kho mārisā nimitattāni dissanti uḷāro āloko sañjāyati.|| ||

Obhaso pātu-bhavati,||
Brahmā pātu-bhavissati,||
brahmuno h'etaṁ pubba-nimittaṁ pātu-bhāvāya yad idaṁ āloko sañjāyati obhāso pātu-bhavatī ti.|| ||

"Yathā nimittā dissanti Brahmā pātu bhavissati,||
Brahmuno h'etaṁ nimittaṁ obhāso vipulo mahā" ti.|| ||

16. Atha kho bhante devā Tāvatiṁsā yathāsakesu āsanesu nisīdiṁsu.|| ||

'Obhāsame taṁ ñassāma yaṁ vipāko bhavissati sacchi-katvā 'va naṁ gamissāmā ti.|| ||

Cattaro pi Mahārājāno yathāsakesu āsananesu nisīdiṁsu|| ||

"Obhāsame taṁ ñassāma yaṁ vipāko bhavissati,||
sacchi- [210] katvā va naṁ gamissāmā" ti.|| ||

Idaṁ sutvā devā Tāvatiṁsā ek'agga samāpajjiṁsu:|| ||

"Obhāsame taṁ ñassāma,||
yaṁ vipāko bhavissati,||
sacchi-katvā va naṁ gamissāmā" ti.|| ||

17. Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati oḷārikaṁ atta-bhāvaṁ abhinimminitvā pātu-bhavati.|| ||

Yo kho pana bhante brahmuno pakativaṇṇo,||
anabhisambhavanīyo so devānaṁ Tāvatiṁsānaṁ cakkhupathasmiṁ.|| ||

Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Seyyathā pi bhante sovaṇṇo viggaho mānusaṁ viggahaṁ atirocati,||
evam eva kho bhante yadā Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati,||
so aññe deve atirocati vaṇṇena c'eva yasasā ca.|| ||

Yadā bhante Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ pātu-bhavati,||
na tassaṁ parisāyaṁ koci devo abhivādeti vā paccuṭṭheti vā āsanena vā nimanteti.|| ||

Sabbe va tuṇhī-bhūtā pañjalikā pallaṅkena nisīdanti ' yassadā'ni dev'assa icchi'ssati Brahmā Sanaṅkumāro tassa dev'assa pallaṅkena nisīdissatī' ti.|| ||

Yassa kho pana bhante dev'assa Brahmā Sanaṅkumāro pallaṅkena nisīdati,||
uḷāraṁ so labhati devo veda-paṭilābhaṁ,||
uḷāraṁ so labhati devo somanassa-paṭilābhaṁ,||
seyyathā pi bhante rājā khattiyo muddhā-vasitto adhunābhisitto rajjena,||
uḷāraṁ so labhati veda-paṭilābhaṁ,||
uḷāraṁ so labhati somanassa-paṭilābhaṁ,||
evam eva kho bhante yassa dev'assa Brahmā Sanaṅkumāro pallaṅke nisīdati uḷāraṁ so labhati devo veda-paṭilābhaṁ,||
uḷāraṁ so labhati devo somanassa-paṭilābhaṁ.|| ||

[211] 18. Atha bhante Brahmā Sanaṅkumāro oḷārikaṁ atta-bhāvaṁ abhinimminitvā kumāravaṇṇī hutvā pañcasikho devānaṁ Tāvatiṁsānaṁ pātu-r-ahosi.|| ||

So vehāsaṁ abbhuggantvā ākāse anta'ikkhe pallaṅkena nisīdi.|| ||

Seyyathā pi bhante balavā puriso supacc'atthate vā pallaṅke same vā bhūmibhāge pallaṅkena nisīdeyya,||
evam eva kho bhante Brahmā Sanaṅkumāro vehāsaṁ abbhuggantvā ākāse anta'ikkhe pallaṅkena nisīditvā devānaṁ Tāvatiṁsānaṁ sampasādaṁ viditvā imāhi gāthāhi anumodi:|| ||

"Modanti vata bho devā Tāvatiṁsā sahindakā||
Tathāgataṁ namassantā Dhammassa ca sudhammataṁ.||
Nave deve ca passantā vaṇṇa-vante yasassine||
Sugatasmiṁ buhmacariyaṁ caritvāna idhāgate.||
Te aññe atirocanti vaṇṇena yasasāyunā||
Sāvakā bhūripaññassa visesūpagatā idha.||
Idaṁ disvāna nandanti Tāvatiṁsā sahindakā||
Tathāgataṁ namassantā Dhammassa ca sudhammatan ti.|| ||

19. Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsittha.|| ||

Idam atthaṁ bhante Brahmuno Sanaṅkumārassa bhāsato aṭṭh'aṅga-samannāgato saro hoti:|| ||

vissaṭṭho ca||
viññeyyo ca||
mañju ca||
savanīyo ca||
bindu ca||
avisārī ca||
gambhīro ca||
ninnādī ca.|| ||

Yathā parisaṁ kho pana bhante Brahmā Sanaṅkumāro sarena viññāpeti.|| ||

Na c'assa bahiddhā parisāya ghoso niccharati.|| ||

Yassa kho pana bhante evaṁ aṭṭh'aṅga-samannāgato saro hoti,||
so vuccati 'Brahmasaro' ti.|| ||

20. Atha kho bhante Brahmā Sanaṅkumāro tettiṁsa atta-bhāve abhinimminitvā devānaṁ Tāvatiṁsānaṁ [212] paccekapallaṅkesu pacceka-pallaṇ-kena nisīditvā deve Tāvatiṁse āmantesi:|| ||

"Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||

Yāvañ ca so Bhagavā bahu-jana-hitāya paṭipanno bahu-jana-sukhāya lokānukmpāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Ye hi keci bho Buddhaṁ saraṇaṁ gatā||
Dhammaṁ saraṇaṁ gatā||
Saṅghaṁ saraṇa gatā||
sīlesu paripūra-kārino,||
te kāyassa bhedā param maraṇā app'ekacce Paranimmita-Vasavattīnaṁ devānaṁ saha-vyataṁ upapajjanti.|| ||

App'ekacce Nimmānaratīnaṁ devānaṁ saha-vyataṁ upapajjanti,||
app'ekacce Tusitānaṁ devānaṁ saha-vyataṁ upapajjanti,||
app'ekacce Yāmānaṁ devānaṁ saha-vyataṁ upapajjanti,||
app'ekacce Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapajjanti,||
app'ekacce Cātu-m-mahā-rājikānaṁ devānaṁ saha-vyataṁ upapajjanti.|| ||

Ye sabbanihīnaṁ kāyaṁ paripūrenti te gandhabba-kāyaṁ paripūrentī ti.|| ||

21. Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsittha.|| ||

Idam atthaṁ bhante brahmuno sanaṅkumārassa bhāsato ghoso yeva.|| ||

Devā maññanti yvāyaṁ mama pallaṅke,||
svāyaṁ eko'va bhāsatī ti.||| ||

"Ekasmiṁ bhāsa-mānasmiṁ sabbe bhāsanti nimmitā||
Ekasmiṁ tuṇhimāsīne sabbe tuṇhī bhavanti te.||
Tadā su devā maññanti Tāvatiṁsā sahindakā||
yvāyaṁ mama pallaṅka so 'yaṁ eko'va bhāsatī'" ti.|| ||

22. Atha kho bhante Brahmā Sanaṅkumāro ekattena attāṇaṁ upasaṁhāsi.|| ||

Ekattena attāṇaṁ upasaṁharitvā [213] Sakkassa devānam indassa pallaṅke pallaṅkena nisīditvā deve Tāvatiṁse āmantesi:

'Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti,||
vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro iddhi-pādā paññattā iddhi-pahutāya iddhi-visavitāya iddhi-vikubbanatāya.|| ||

Ye hi keci bho atītam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhosuṁ,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho anāgatam addhānaṁ samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhossanti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

Ye pi hi keci bho etarahi samaṇā vā brāhmaṇā vā aneka-vihitaṁ iddhi-vidhaṁ pacc'anubhonti,||
sabbe te imesaṁ yeva catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā.|| ||

Passanti no bhonto devā Tāvatiṁsā mama pi maṁ eva-rūpaṁ iddhānubhāvana' ti?|| ||

'Evaṁ Brahme' ti.|| ||

'Aham pi kho bho imesaṁ yeva catunnaṁ iddhi- [214] pādānaṁ bhāvitattā bahulī-katattā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo' ti.|| ||

23. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha.|| ||

Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi.|| ||

Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||

Yāvañ c'idaṁ tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās'ādhigamā anu-Buddhā sukhassa adhigamāya.|| ||

Katame tayo?|| ||

Idha bho ekacco saṁsaṭṭho viharati kāmehi,||
saṁsaṭṭho akusalehi dhammehi.|| ||

So aparena samayena ariya-dhammaṁ suṇāti,||
yoniso mana-sikaroti,||
Dhammānudhammaṁ paṭipajjati.|| ||

So ariya-dhamma-savanaṁ āgamma yoniso mana-sikāraṁ Dhammānudhamma-paṭipattiṁ asaṁsaṭṭho viharati kāmehi,||
asaṁsaṭṭho akusalehi dhammehi.|| ||

Tassa asaṁsaṭṭhassa kāmehi asaṁsaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ||
sukhā bhiyyo somanassaṁ.|| ||

Seyyathā pi bho mudā pāmojjaṁ jāyetha,||
evam eva kho bho asaṁsaṭṭhassa kāmehi assaṭṭhassa akusalehi dhammehi uppajjati sukhaṁ,||
sukhā bhiyyo somanassaṁ.|| ||

Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena padhamo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

24. Puna ca paraṁ bho idh'ekaccassa||
oḷārikā kāya-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā vacī-saṅkhārā appaṭippassaddhā honti.|| ||

Oḷārikā citta-saṅkhārā appaṭippassaddhā honti.|| ||

So aparena samayena ariya-dhammaṁ suṇāti,||
yoniso mana-sikaroti,||
Dhammānudhammaṁ-paṭipajjati.|| ||

Tassa ariya-dhamma-savanaṁ āgamma yoniso-mana-sikāraṁ Dhammānudhamma-paṭipattiṁ,||
oḷārikā kāya-saṅkhārā paṭippasasambhanti,||
oḷārikā vacī-saṅkhārā paṭippassambhanti,||
[215] oḷārikā citta-saṅkhārā paṭippassambhanti.|| ||

Tassa oḷārikānaṁ kāya-saṅkhārānaṁ paṭi-p-passaddhiyā,||
oḷārikānaṁ vacī-saṅkhārānaṁ paṭi-p-passaddhiyā,||
oḷārikānaṁ citta-saṅkhārānaṁ paṭi-p-passaddhiyā uppajjati sukhaṁ||
sukhā bhiyyo somanassaṁ.|| ||

Seyyathā pi bho mudā pāmojjaṁ jāyetha.|| ||

Evam eva kho oḷārikānaṁ kāya-saṅkhārānaṁ paṭi-p-passaddhiyā,||
oḷārikānaṁ vacī-saṅkhārānaṁ paṭi-p-passaddhiyā,||
oḷārikānaṁ citta-saṅkhārānaṁ paṭi-p-passaddhiyā uppajjati sukhaṁ,||
sukhā bhiyyo somanassaṁ.|| ||

Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena dutiyo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

25. Puna ca paraṁ bho idh'ekacco idaṁ kusalan ti yathā-bhūtaṁ na-p-pajānāti.|| ||

Idaṁ akusalan ti yathā-bhūtaṁ na-p-pajānāti,||
idaṁ sāvajjaṁ idaṁ anavajjaṁ idaṁ sevitabbaṁ idaṁ na sevitabbaṁ idaṁ hīnaṁ idaṁ paṇītaṁ idaṁ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṁ na-p-pajānāti.|| ||

So aparena samayena ariya-dhammaṁ suṇāti yoniso mana-sikaroti Dhammānudhammaṁ paṭipajjati.|| ||

So ariya-Dhamma-savanaṁ āgamma yoniso-mana-sikāraṁ Dhammānudhammappaṭipattiṁ idaṁ kusalan ti yathā-bhūtaṁ pajānāti,||
idaṁ akusalan ti ythābhūtaṁ pajānāti,||
idaṁ sāvajjaṁ||
idaṁ anavajjaṁ||
idaṁ sevitabbaṁ||
idaṁ na sevitabbaṁ||
idaṁ hīnaṁ||
idaṁ paṇītaṁ||
idaṁ kaṇha-sukka-sappaṭi-bhāganti yathā-bhūtaṁ pajānāti.|| ||

Tassa evaṁ jānato evaṁ passato avijjā pahīyati,||
vijjā uppajjati.|| ||

Tassa avijjā-virāgā vijjuppādā uppajjati sukhaṁ,||
sukhā bhiyyo somanassaṁ.|| ||

Seyyathā pi bho mudā pāmojjaṁ jāyetha,||
evam eva kho bho avijjā-virāgā vijjuppādā uppajjati sukhaṁ,||
sukhā bhiyyo somanassaṁ.|| ||

Ayaṁ kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tatiyo okās'ādhigamo anu-Buddho sukhassa adhigamāya.|| ||

[216] Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena tayo okās'ādhigamā anu-Buddhā sukhassa adhigamāyāti.|| ||

Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsittha.|| ||

26. Idam atthaṁ bhante Brahmā Sanaṅkumāro abhāsittha.|| ||

Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi:

'Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena.|| ||

Cattāro sati-paṭṭhānā kusalassādhigamāya.|| ||

Katame cattāro?|| ||

Idha bho bhikkhu ajdhattaṁ kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṁ.|| ||

Ajdhattaṁ kāye kāy'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā parakāye ñāṇa-dassanaṁ abhinibbatteti.|| ||

Ajdhattaṁ vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṁ.|| ||

Ajdhattaṁ vedanāsu vedan'ānupassī viharantotattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito

Sammā-vi-p-pasanno bahiddhā paravedanāsu ñāṇa-dassanaṁ abhinibbatteti.|| ||

Ajdhattaṁ citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṁ.|| ||

Ajdhattaṁ citte citt'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paracitte ñāṇa-dassanaṁ abhinibbatteti.|| ||

Ajdhattaṁ dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijdhādomanassaṁ.|| ||

Ajdhattaṁ dhammesu Dhamm'ānupassī viharanto tattha sammā-samādhiyati sammā-vippasīdati.|| ||

So tattha sammā-samāhito sammā-vi-p-pasanno bahiddhā paradhammesu ñāṇa-dassanaṁ abhinibbatteti.|| ||

Ime kho bho tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena cattāro sati-paṭṭhānā paññattā kusalassa adhigamāyā ti.|| ||

27. Idam atthaṁ bhante Brahmā saṅkumāro bhāsittha.|| ||

Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsitvā deve Tāvatiṁse āmantesi.|| ||

'Taṁ kim maññanti bhonto devā Tāvatiṁsā?|| ||

Yāva supaññattā v'ime tena Bhagavatā jānatā passatā arahatā Sammā-SamBuddhena satta sammā-samādhi-parikkhārā sammā-samādhissa bhāvanāya sammā-samādhissa pāripūriyā.|| ||

Katame satta?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā- [217] ājīvo,||
sammā-vāyāmo,||
sammā-sati.|| ||

Yā kho bho imehi sattahi aṅgehi cittassa ek'aggatā parikkhatā,||
ayaṁ vuccati bho ariyo sammā-samādhi sa-upaniso iti pi sa-parikkhāro iti pi.|| ||

Sammā-diṭṭhissa bho sammā-saṅkppo pahoti,||
sammā-saṅkappassa sammā-vācā pahoti,||
sammā-vācassa sammā-kammanto pahoti,||
sammā-kammantassa sammā-ājīvo pahoti,||
sammā-ājīvassa sammā-vāyāmo pahoti,||
sammā-vāyāmassa sammā-sati pahoti,||
sammā-satissa sammā-samādhi pahoti,||
sammā-samādhissa sammā-ñāṇaṁ pahoti,||
sammā-ñāṇassa sammā-vimutti pahoti.|| ||

Yaṁ hi taṁ bho sammā-vadamāno vadeyya,||
svākkhāto Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko1 paccattaṁ veditabbo viññūhī.|| ||

Apārutā amatassa dvārāti,idam etaṁ sammā-vadamāno vadeyya svākkhāto hi bho Bhagavatā dhammo sandiṭṭhiko akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhi.|| ||

Apārutā amatassa dvārāti.|| ||

Ye hi keci bho Buddhe avecca-p-pasādena samannāgatā,||
Dhamme avecca-p-pasādena samannāgatā,||
Saṅghe avecca-p-pasādena samannāgatā,||
ariya-kantehi sīlehi samnnā- [218] gatā.|| ||

Ye hi kec'ime opapātikā dhammavinītā sātirekāni catuvisatisata-sahassāni Māgadhakā paricārakā abbhatītā kāla-katā tiṇṇaṁ saṁyojanānaṁ parikkhayā Sot'āpannā avinipāta-dhammā niyatā sambodhi-parāyaṇā.|| ||

Atthi c'ev'ettha Sakad-āgāmino.|| ||

Atthāyaṁ itarā pajā||
Puññabhāgā ti me mano,||
Saṅkhātuṁ no pi Sakkomi||
Musā-vādassa ottapan ti.|| ||

28. Idam atthaṁ bhante Brahmā Sanaṅkumāro bhāsittha.|| ||

Idam atthaṁ bhante brahmuno sanaṅkumārassa bhāsato vessavaṇassa mahārājassa evaṁ cetaso parivitakko udapādi.|| ||

'Acchariyaṁ vata bho.|| ||

Abbhutaṁ vata bho,||
eva-rūpo pi nāma uḷāro Satthā bhavissati,||
eva-rūpaṁ uḷāraṁ dhammakkhānaṁ,||
eva-rūpā uḷārā visesādhigamā paññāyissantī' ti.|| ||

Atha bhanne Brahmā Sanaṅkumāro vessavaṇassa mahārājassa cetasā ceto paritavitakkamaññāya vessavaṇaṁ mahārājānaṁ etad avoca: "taṁ kimmaññati bhavaṁ vessavaṇo Mahārājā.|| ||

Atītam pi addhānaṁ eva-rūpo uḷāro Satthā ahosi,||
eva-rūpaṁ uḷāraṁ dhammakkhānaṁ,||
eva-rūpā uḷārā visesādhigamā paññāyiṁsu.|| ||

Anāgatam pi addhānaṁ eva-rūpo uḷāro Satthā bhavissati.|| ||

Eva-rūpaṁ uḷāraṁ dhammakkhānaṁ,||
eva-rūpā uḷārā visesādhigamā paññāyissantī" ti.|| ||

 

§

 

29. Idam atthaṁ Brahmā Sanaṅkumāro devānaṁ Tāvatiṁsānaṁ abhāsi.|| ||

Idam atthaṁ Vessavaṇo Mahārājā Brahmuno Sanaṅkumārassa devānaṁ Tāvatiṁsānaṁ [219] bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ sayaṁ parisāyaṁ ārocesi.|| ||

Idam atthaṁ Janavasabho yakkho vessavaṇassa mahārājassa sayaṁ parisāyaṁ bhāsato sammukhā sutaṁ sammukhā paṭiggahitaṁ Bhagavato ārocesi.|| ||

Idam atthaṁ Bhagavā Janavasabhassa yakkhassa sammukhā sutvā sammukhā paṭiggahetvā sāmañca abhiññāya āyasmato Ānandassa ārocesi.|| ||

Idam atthaṁ āyasmā Ānando Bhagavato sammukhā sutvā sammukhā paṭiggahetvā ārocesi bhikkhūnaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ 'tayidaṁ Brahma-cariyaṁ iddhañ c'eva phītañ ca vitthāritaṁ bāhu-jaññaṁ puthubhūtaṁ yāva-d-eva-manussehi suppakāsitanti.|| ||

Janavasabhasuttaṁ pañcamaṁ.|| ||


Contact:
E-mail
Copyright Statement