Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 20

Mahā Samaya Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[253]

[1][pts][piya][than] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sakkesu viharati Kapivatthusmiṁ Mahāvane mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi||
dasahi ca loka-dhātuhi devatā yebhuyyena sanni-patitā honti Bhagavantaṁ dassanāya bhikkhu-saṅghañ ca.|| ||

2. Atha kho catunnaṁ Suddhavāsakāyikānaṁ devatānaṁ etad ahosi:|| ||

'Ayaṁ kho Bhagavā Sakkesu viharati Kapilavatthusmiṁ Mahāvane mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi sabbeh'eva Arahantehi dasahi ca loka-dhātūhī devatā yebhuyyena sanni-patitā honti Bhagavantaṁ dassanāya bhikkhu-saṅghañ ca.|| ||

Yan nūna mayam pi yena Bhagavā ten'upasaṅkameyyāma.||
Upasaṅkamitvā Bhagavato santike paccekaṁ gāthaṁ bhāseyyāmāti'.|| ||

3. Atha kho tā devatā seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ [254] sammiñjeyya,||
evam evaṁ Suddhāvāsesu devesu antara-hitā Bhagavato purato pātur ahaṁsu.|| ||

Atha kho tā devatā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu,||
eka-m-antaṁ ṭhitā kho ekā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

'Mahā-samayo pavanasmiṁ deva-kāyā samāgatā,||
Āgat'amha imaṁ dhamma-samayaṁ dakkhitāye aparājita-Saṅghan' ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

'Tatra bhikkhavo samādahaṁsu cittam attano ujukam akaṁsuṁsu,||
Sārathī va nettāni gahetvā indriyāni rakkhanti paṇḍitā' ti.|| ||

Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

Chetvā khīlaṁ chetvā palighaṁ Inda-khīlaṁ ūhacca-m-anejā,||
Te caranti suddhā vimalā cakkhu-matā sudantā susu-nāgā' ti.|| ||

[255] Atha kho aparā devatā Bhagavato santike imaṁ gāthaṁ abhāsi:|| ||

'Ye keci Buddhaṁ saraṇaṁ gatāse na te gamissanti apāyam,||
Pahāya mānusaṁ dehaṁ deva-kāyaṁ paripūressan' ti.|| ||

4. Atha kho Bhagavā bhikkhu āmantesi:||
'Yebhuyyena bhikkhave dasasu loka-dhātū devatā sanni-patitā honti, Tathāgataṁ dassanāya bhikkhu-saṅghañ ca|| ||

Ye pi te bhikkhave ahesuṁ, atītam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ eta-paramā yeva devatā sanni-patitā ahesuṁ seyyathā pi mayhaṁ etarahi.|| ||

Ye pi te bhikkhave bhavissanti anāgatam addhānaṁ Arahanto Sammā Sambuddhā,||
tesam pi Bhagavantānaṁ eta-paramā yeva devatā sannipattā bhavissanti, seyyathā pi mayhaṁ etarahi.|| ||

Ācikkhissāmi bhikkhave deva-kāyānaṁ nāmāni,||
kittayissāmi bhikkhave deva-kāyānaṁ nāmāni,||
desissāmi bhikkhave deva-kāyānaṁ nāmāni.|| ||

Taṁ suṇātha sādhukaṁ manasi-karotha bhāsissāmi' ti.|| ||

'Evaṁ bhante' ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

5. Silokam anukassāmi; yattha bhummā tad assitā,||
Ye sītā giri-gabbharaṁ pahit'attā samāhitā||
Puthū sīhā va sallīnā lomahaṁsāhisambhuno||
Odāta-manasā suddhā vi-p-pasannā-m-anāvilā||
[256] Bhīyyo pañca-sate ñatvā vane Kāpilavatthave.||
Tato āmattayī Satthā sāvake sāsane rate:||
Deva-kāyā abhikkantā te vijānātha bhikkhavo.'||
Te ca ātappam akaruṁ sutvā Buddhassa sāsanaṁ.|| ||

6. Tesaṁ pātur ahu ñāṇaṁ amanussāna dassanaṁ||
App eke satam addakkhuṁ sahassaṁ atha sattatiṁ||
Sataṁ eke sahassānaṁ amanussānamaddasuṁ||
App eke'nantam addakkhuṁ, disā sabbā phuṭā ahu.||
Tañ ca sabbaṁ abhiññāya vavatthitvāna cakkhumā||
Tato āmantayī Satthā sāvake sāsane rate:||
'Deva-kāyā abhikkantā te vijānātha bhikkhavo,||
Ye vo'haṁ kittayissāmi girāhi anupubbaso.|| ||

7. Satta sahassā va yakkhā bhummā Kāpilavatthavā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Cha sahassā Hemavatā yakkhā nānatta-vaṇṇino.||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Sātāgirā ti-sahassā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Icc ete soḷasa-sahassā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

[257] 8. Vessāmittā pañca-satā yakkhā nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Kumbhīro Rājagahiko Vepullassa nivesanaṁ,||
Bhiyyo naṁ sata-sahassaṁ yakkhānaṁ payirupāsati,||
Kumbhīro Rājagahiko so p'āga samitiṁ vanaṁ.|| ||

9. Purimañ ca disaṁ rājā Dhataraṭṭho pasāsati,||
Gandhabbānaṁ ādhipati Mahārājā yasassi so.||
Kumbhīra yak?o Rājagahe vipule' samin nevāsika:||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Dakkhiṇañ ca disaṁ rājā Virū'ho taṁ pasāsati||
Kumbhaṇḍānaṁ adhipati Mahārājā yasassi so.||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Pacchimañ ca disaṁ rājā Virūpakkho pasāsati,||
Nāgāṇañ ca adhipati Mahārājā yasassi so.||
Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Uttarañ ca disaṁ rājā Kuvero taṁ pasāsati||
Yakkhānañ va ādhipati Mahārājā yasassi so.||
[258] Puttā pi tassa bahavo Inda-nāmā mahabbalā,||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino,||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

Purimaṁ disaṁ Dhataraṭṭho dakkhiṇena Virū'hako||
Pacchimena Virūpakkho Kuvero uttaraṁ disaṁ.||
Cattāro te Mahārājā samantā caturo disā,||
Daddallamānā aṭṭhaṁsu vane Kāpilavatthave.|| ||

10. Tesaṁ māyāvino dāsā āgu vañcanikā saṭhā||
Māyā Kuṭeṇḍu Veṭeṇḍu Viṭuc ca Viṭucco saha||
Candano Kāmaseṭṭho ca Kin nughaṇḍu Nighaṇḍu ca||
Panādo Opamañño ca devasūto ca Mātalī.||
Cittaseno ca gandhabbo Na'o rājā Janesabho||
Āgu Pañcasikho c'eva Timbaru Suriyavaccasā.||
Ete c'aññe ca rājāno gandhabbā saha rājubhi||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

11. Ath'āgu Nābhasā nāgā Vesālā saha Tacchakā,||
Kambalassatarā āgu Pāyāgā saha ñātibhi.||
Yāmunā Dhataraṭṭho ca āgu nāgā yasassino,||
Erāvaṇo mahā-nāgo so p'āga samitiṁ vanaṁ.|| ||

Ye nāga-rāje sahasā haranti||
Dibbā dijā pakkhi visuddha-cakkhu||
[259] Vehāsayā te vana-majjha-pattā||
Citrā Supaṇṇā iti tesaṁ nāmāṁ.||
Abhayaṁ tadā nāga rājānam āsi,||
Supaṇṇato khemam akāsi Buddho,||
Saṇhāhi vācāhi upavhayantā|| ||

Nāgā Supaṇṇā saraṇam agaṁsu Buddhaṁ.|| ||

12. Jitā Vajira-hatthena samuddaṁ Asurā sitā||
Bhātaro Vāsavass'ete iddhimanto yasassino||
Kālakañjā mahābhiṁsā Asurā Dānaveghasā||
Vepacitti Sucittī ca Pahārādo Namuci saha||
Satañ ca Bali-puttānaṁ sabbe Veroca-nāmakā||
Sannayahitvā baliṁ senaṁ Rāhubhaddam upāgamuṁ:||
'Samayo dāni bhaddan te bhikkhūnaṁ samitaṁ vanaṁ'.|| ||

13. Āpo ca devā Paṭhavī ca Tejo Vāyo tad āgamuṁ,||
Varuṇā Vāruṇā devā Somo ca Yasasā saha,||
Mettā-karuṇā-kāyikā āgu devā yasassino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

14. Veṇhū ca devā Sahalī ca Asamā ca duve Yamā,||
Candassūpanisā devā Candam āgu purakkhatvā,||
Suriyassūpanisā devā Suriyam āgu purakkhatvā,||
Nakkhattāni purakkhatvā āgu Manda-valāhakā,||
[260] Vasūnaṁ Vāsavo seṭṭho Sakko p'āga purindado.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

15. Ath'āgu Sahabhū devā jalam aggi-sikhā'r'iva,||
Ariṭṭhakā ca Rojo ca ummā-puppha-nibhāsino,||
Varuṇā Saha-dhammā ca Accutā ca Anejakā,||
Sūleyya-rucirā āgu, āgu Vāsavanesino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

16. Samānā Mahā-samānā Mānusā Mānusuttamā||
Khiḍḍā-padūsikā āgu, āgu Mano-padūsikā,||
Ath'āgu Harayo devā ye ca Lohita-vāsino||
Pāragā Mahā-pāragā āgu devā yasassino.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

17. Sukkā Karamhā Aruṇā āgu Vekhanasā saha,||
Odāta-gayhā pāmokkhā āgu devā Vicakkhaṇā,||
Sadāmattā Hāragajā Missakā ca yasassino,||
Thanayaṁ āga Pajjanto yo disā abhivassati.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

18. [261] Khemiyā Tusitā Yāmā Kaṭṭhakā ca yasassino,||
Lambitakā Lāma-seṭṭhā Joti-nāmā ca Āsavā,||
Nimmāṇa-ratino āgu, ath'āgu Paranimmitā.|| ||

Das'ete dasadhā kāyā sabbe nānatta-vaṇṇino||
Iddhimanto jutīmanto vaṇṇa-vanto yasassino||
Modamānā abhikkāmuṁ bhikkhūnaṁ samitiṁ vanaṁ.|| ||

19. Saṭṭh'ete deva-nikāyā sabbe nānatta-vaṇṇino,||
Nāmatvayena āgañchuṁ ye c'aññe sadisā saha.||
'Pavuttha-jātim akhīlaṁ ogha-tiṇṇaṁ anāsavaṁ||
Dakkhem'ogha-taraṁ nāgaṁ candaṁ va asitātigaṁ.'|| ||

20. Subrahmā Paramatto ca puttā iddhimato saha||
Sanaṇ-kumāro Tisso ca so p'āga samitiṁ vanaṁ.||
Sahassaṁ-Brahmalokānaṁ Mahā-Brahmā'bhitiṭṭhati,||
Upapanno jutīmanto bhismā-kāyo yasassi so.||
Das'ettha issarā āgu pacceka-vasavattino,||
Tesañ ca majjhato āga Hārito parivārito.|| ||

21. Te ca sabbe abhikkante sa-Inde-deve sa-Brahmake,||
Māra-senā abhikkāmi passa Kaṇhassa mandiyaṁ.||
[262] 'Etha gaṇhatha bandhatha rāgena bandham atthu ve||
Samantā parivāretha mā vo muñcittha koci naṁ'.||
Iti tattha Mahā-seno Kaṇha-senaṁ apesayi,||
Pāṇinā thālam āhacca saraṁ katvāna bheravaṁ.||
Yathā pāvussako megho thanayanto savijjuko,||
Tadā so pacucadāvatti saṅkuddho asayaṁvasī.|| ||

22. Tañ ca sabbaṁ abhiññāya vavatthitvāna cakkhumā||
Tato āmantayī Satthā sāvake sāsane rate:||
'Māra-senā abhikkantā, te vijānātha bhikkhavo.'||
Te ca ātappam akaruṁ sutvā Buddhassa sāsanaṁ.||
Vīta-rāgehi pakkāmuṁ na saṁ lomam pi iñjayuṁ.||
Sabbe vijita-saṅgāmā bhayātītā yasassino||
Modanti saha bhūtehi sāvakā te jane sutā ti.|| ||

Mahāsamayasuttaṁ samattaṁ


Contact:
E-mail
Copyright Statement