Dīgha Nikāya
Sutta 21
Sakka-Pañha Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts][than] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Magadhesu viharati,||
pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,||
tass'uttarato Vediyake pabbate Indasāla-guhāyaṁ.|| ||
Tena kho pana samayena Sakkassa devānam Indassa ussukkaṁ udapādi Bhagavantaṁ dassanāya.|| ||
Atha kho Sakkassa devānam Indassa etad ahosi:
"Kahaṁ nu kho Bhagavā etarahi viharati arahaṁ Sammā Sambuddho" ti?|| ||
Addasā kho Sakko devānaṁ Indo Bhagavantaṁ Magadhesu viharantaṁ,||
pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,||
tass'uttarato Vediyake pabbate Indasāla-guhāyaṁ.|| ||
Disvā deve Tāvatiṁse āmantesi:
"Ayaṁ mārisā Bhagavā Magadhesu viharati,||
pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,||
tass'uttarato Vediyake pabbate Indasāla-guhāyaṁ.|| ||
Yadi pana mārisā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma Arahantaṁ Sammā Sambuddhan" ti.|| ||
"Evaṁ bhaddan tavā" ti||
kho devā Tāvatiṁsā Sakkassa devānam Indassa paccassosuṁ.|| ||
2. Atha kho Sakko devānaṁ Indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:|| ||
[264] "Ayaṁ tāta Pañcasikha Bhagavā Magadhesu viharati,||
pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,||
tass'uttarato Vediyake pabbate Indasāla-guhāyaṁ.|| ||
Yadi pana tāta Pañcasikha mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma Arahantaṁ Sammā Sambuddhan" ti.|| ||
"Evaṁ bhaddan tavā" ti||
kho Pañcasikho Gandhabba-putto Sakkassa devānam Indassa paṭi-s-sutvā beluva-paṇḍu-vīṇaṁ ādāya Sakkassa devānam Indassa anucariyaṁ upāgami.|| ||
Atha kho Sakko devānaṁ Indo devehi Tāvatiṁsehi parivuto Pañcasikhena Gandhabba-puttena purakkhato.|| ||
Seyyathā pi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ devesu Tāvatiṁsesu antara-hito Magadhesu pācīnato Rājagahassa Ambasaṇḍā nāma brāhmaṇa-gāmo,||
tass'uttarato Vediyake pabbate paccuṭṭhāsi.
3. Tena kho pana samayena Vediyako pabbato atiriva obhāsa-jāto hoti Ambasaṇḍā ca brāhmaṇa-gāmo,||
yathā taṁ devānaṁ devānubhāvena.|| ||
Api-s-sudaṁ parito gāmesu manussā evam āhaṁsu:|| ||
Āditt'assu nām ajja Vediyako pabbato,||
pajjhāyit'assu nām ajja Vediyako pabbato,||
jalat'assu nām'ajja Vediyako pabbato.|| ||
Kiṁ su nām'ajja Vediyako pabbato atiriva obhāsa-jāto,||
Ambasaṇḍā ca brāhmaṇa-gāmo" ti||
saṁviggā loma-haṭṭha-jātā ahesuṁ.|| ||
4. Atha kho Sakko devānaṁ Indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:|| ||
[265] "Durupasaṅkamā kho tāta Pañcasikha Tathāgatā mādisena,||
jhāyi jhāna-ratā,||
tad'antaraṁ paṭisallīnā.|| ||
Yadi pana tāta Pañcasikha Bhagavantaṁ paṭhamaṁ pasādeyyāsi,||
tayā tāta paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkameyyāma Arahantaṁ Sammā Sambuddhan" ti.|| ||
"Evaṁ bhaddan tavā" ti||
kho Pañcasikho Gandhabba-putto Sakkassa devānam Indassa paṭi-s-sutvā beluva-paṇḍu-vīṇaṁ ādāya yena Indasāla-guhā ten'upasaṅkami.|| ||
Upasaṅkamitvā:|| ||
"Ettāvatā me Bhagavā n'eva atidūre bhavissati na accāsanne,||
saddañ ca kho sossatī" ti||
eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Pañcasikho Gandhabba-putto beluva-paṇḍu-vīṇaṁ assāvesi.|| ||
Imā ca gāthā abhāsi Buddh'ūpasaṁ-hitā Dhamm'ūpasaṁ-hitā saṅgh'ūpasaṁ-hitā Arahant'ūpasaṁ-hitā kām'ūpasaṁ-hitā:
5. Vande te pitaraṁ bhadde Timbaruṁ Suriya-vaccase,||
Yena jātā'si kalyāṇī ānanda-jananī mama.||
Vāto va sedataṁ kanto pānīyaṁ va pipāsato,||
Aṅgīrasī piyā me'si dhammo arahatām iva,||
[266] Āturass'eva bhesajjaṁ, bhojanaṁ va jighacchato,||
Parinibbāpaya bhadde jalantam īva vārinā.||
Sītodakaṁ pokkharaṇiṁ yuttaṁ kiñjakkha-reṇunā,||
Nāgo ghamm-ā-bhitatto va ogāhe te thanūdaraṁ.||
Accaṅkuso va nāgo ca jitam me tutta-tomaraṁ,||
Kāraṇaṁ na-p-pajānāmi sammatto lakkhaṇūrasā.||
Tayi gathita-citto'smi cittaṁ vipariṇāmitaṁ,||
Paṭigantuṁ na sakkomi vaṅka-ghasto va ambujo.||
Vāmurū saja maṁ bhadde saja maṁ mandalocane,||
Palissaja maṁ kalyāṇi etam me abhipatthitaṁ.||
Appako vata me santo kāmo vellita-kesiyā,||
Aneka-bhāvo samapādi Arahante va dakkhiṇā.||
Yam me atthi kataṁ puññaṁ Arahantesu tādisu,||
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccitaṁ.||
[267] Yam me atthi kataṁ puññaṁ asmiṁ puṭhuvimaṇḍale,||
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccataṁ.||
Sakya-putto va jhānena ekodi nipako sato,||
Amataṁ muni jigiṁsāno tam ahaṁ Suriyavaccase.||
Yathā pi muni nandeyya patvā sambodhim uttamaṁ,||
Evaṁ nandeyya kalyāṇi missī-bhāvaṁ gato tayā.||
Sakko ca me varaṁ dajjā Tāvatiṁsānam issaro,||
Tāhaṁ bhadde vareyyāhe evaṁ kāmo daḷho mama.||
Sālaṁ va na ciraṁ phullaṁ pitaraṁ te su medhase,||
Vandamāno namassā'mi yassā s'etādisī pajā ti.
6. Evaṁ vutte Bhagavā Pañcasikhaṁ Gandhabba-puttaṁ etad avoca:|| ||
"Saṁsandati kho pana te Pañcasikha tanti-s-saro gīta-s-sarena gīta-s-saro ca tanti-s-sarena||
na ca pana te Pañcasikha tanti-s-saro gīta-s-saraṁ ativattati gīta-s-saro va tanti-s-saraṁ.|| ||
Kadā saṁyūḷha pana te Pañcasikha imā gāthā Buddh'ūpasaṁ-hitā Dhamm'ūpasaṁ-hitā,||
saṅgh'ūpasaṁ-hitā Arahant'ūpasaṁ-hitā kām'ūpasaṁ-hitā" ti?
"Ekam ida bhante samayaṁ Bhagavā Uruvelāyaṁ viharati najjā Nerañjarāya tīre Ajapāla-nigrodha-mūle [268] paṭham-ā-bhisambuddho.|| ||
Tena kho panāhaṁ bhante samayena,||
Bhaddā nāma Suriya-vaccasā Timbaruno Gandhabba-rañño dhītā,||
tam abhikaṅkhāmi.|| ||
Sā kho pana bhante bhaginī parakāminī hoti.|| ||
Sikhaṇḍī nāma Mātalissa saṅgāhakassa putto,||
tam abhikaṅkhati.|| ||
Yato kho ahaṁ bhante taṁ bhaginiṁ nālatthaṁ kenaci parayāyena,||
ath'āhaṁ beluva-paṇḍu-vīṇaṁ ādāya yena Timbaruno Gandhabba-rañño nivesanaṁ ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā beluva-paṇḍu-vīṇaṁ assāvesiṁ,||
imā ca gāthā abhāsiṁ Buddh'ūpasaṁhitā Dhamm'ūpasaṁ-hitā, saṅgh'ūpasaṁ-hitā, Arahant'ūpasaṁ-hitā, kām'ūpasaṁ-hitā.
7. Vande te pitaraṁ bhadde Timbaruṁ Suriya-vaccase,||
Yena jātā'si kalyāṇī ānanda-jananī mama.||
Vāto va sedataṁ kanto pānīyaṁ va pipāsato,||
Aṅgīrasī piyā me'si dhammo arahatām iva,||
Āturass'eva bhesajjaṁ, bhojanaṁ va jighacchato,||
Parinibbāpaya bhadde jalantam īva vārinā.||
Sītodakaṁ pokkharaṇiṁ yuttaṁ kiñjakkha-reṇunā,||
Nāgo ghamm-ā-bhitatto va ogāhe te thanūdaraṁ.||
Accaṅkuso va nāgo ca jitam me tutta-tomaraṁ,||
Kāraṇaṁ na-p-pajānāmi sammatto lakkhaṇūrasā.||
Tayi gathita-citto'smi cittaṁ vipariṇāmitaṁ,||
Paṭigantuṁ na sakkomi vaṅka-ghasto va ambujo.||
Vāmurū saja maṁ bhadde saja maṁ mandalocane,||
Palissaja maṁ kalyāṇi etam me abhipatthitaṁ.||
Appako vata me santo kāmo vellita-kesiyā,||
Aneka-bhāvo samapādi Arahante va dakkhiṇā.||
Yam me atthi kataṁ puññaṁ Arahantesu tādisu,||
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccitaṁ.||
Yam me atthi kataṁ puññaṁ asmiṁ puṭhuvimaṇḍale,||
Tam me sabbaṅga-kalyāṇi tayā saddhiṁ vipaccataṁ.||
Sakya-putto va jhānena ekodi nipako sato,||
Amataṁ muni jigiṁsāno tam ahaṁ Suriyavaccase.||
Yathā pi muni nandeyya patvā sambodhim uttamaṁ,||
Evaṁ nandeyya kalyāṇi missī-bhāvaṁ gato tayā.||
Sakko ca me varaṁ dajjā Tāvatiṁsānam issaro,||
Tāhaṁ bhadde vareyyāhe evaṁ kāmo daḷho mama.||
Sālaṁ va na ciraṁ phullaṁ pitaraṁ te su medhase,||
Vandamāno namassā'mi yassā s'etādisī pajā ti.
6. Evaṁ vutte bhante Bhaddā Suriya-vaccasā maṁ etad avoca:|| ||
'Na kho me mārisa so Bhagavā sammukhā diṭṭho,||
api ca suto yeva me so Bhagavā devānaṁ Tāvatiṁsānaṁ Sudhammāyaṁ sabhāyaṁ upanaccantiyā.|| ||
Yato kho tvaṁ mārisa taṁ Bhagavantaṁ kittesi,||
hotu no ajja samāgamo' ti.|| ||
[269] 'So yeva no bhante tassā bhaginiyā saddhiṁ samāgamo ahosi,||
na ca dāni,||
tato pacchā' ti.
8. Atha kho Sakkassa devānam Indassa etad ahosi:|| ||
"Paṭisammodati kho Pañcasikho Gandhabba-putto Bhagavatā,||
Bhagavā ca Pañcasikhenā" ti.
Atha kho Sakko devānaṁ Indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:|| ||
"Abhivādehi me tvaṁ tāta Pañcasikha Bhagavantaṁ:||
Sakko bhante devānaṁ Indo sāmacco saparijano Bhagavato pāde sirasā vandatī" ti.
"Evaṁ bhaddan tavā" ti||
kho Pañcasikho Gandhabba-putto Sakkassa devānam Indassa paṭi-s-sutvā Bhagavantaṁ abhivādesi:|| ||
"Sakko bhante devānaṁ Indo sāmacco saparijano Bhagavato pāde sirasā vandatī" ti.
"Sukhī hotu Pañcasikha Sakko devānaṁ Indo sāmacco saparijano,||
sukha-kāmā hi devā manussā Asurā Nāgā Gandhabbā||
ye c'aññe santi puthu-kāyā" ti.
Evañ ca pana Tathāgatā eva-rūpe mahesakkhe abhivadanti.
Abhivadito Sakko devānaṁ Indo Bhagavato Indasāla-guhaṁ pavisitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Devā pi Tāvatiṁsā Indasāla-guhaṁ pavisitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhaṁsu.|| ||
Pañcasikho pi Gandhabba-putto Indasāla-guhaṁ pavisitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.
9. Tena kho pana samayena Indasāla-guhā visamā yantī samā samapādi,||
sambādhā yantī urundā samapādī.|| ||
Andha-kāra-guhāyaṁ,||
āloko udapādi,||
yathā taṁ [270] devānaṁ devānubhāvena.
Atha kho Bhagavā Sakkaṁ devānam Indaṁ etad avoca:|| ||
"Acchariyam idaṁ āyasmato Kosiyassa abbhutam idaṁ āyasmato Kosiyassa,||
tāva bahu-kiccassa bahu-karaṇīyassa,||
yad idaṁ idhāṁ gamanan" ti?
"Cira-p-patikāhaṁ bhante Bhagavantaṁ dassanāya upasaṅkamitu-kāmo.|| ||
Api ca devānaṁ Tāvatiṁsānaṁ kehici kehici kicca-karaṇīyehi vyāvaṭo evāhaṁ nāsakkhiṁ Bhagavantaṁ dassanāya upasaṅkamituṁ.|| ||
Ekam ida bhante samayaṁ Bhagavā Sāvatthiyaṁ viharati Saḷalāgārake.|| ||
Atha kho'haṁ bhante Sāvatthiyaṁ agamāsiṁ Bhagavantaṁ dassanāya.|| ||
10. "Tena kho pana bhante samayena Bhagavā aññatarena samādhinā nisinno hoti.
Bhuñjatī ca nāma Vessavaṇassa paricārikā Bhagavantaṁ pacc'upaṭṭhitā hoti pañjalikā namassamānā.|| ||
Atha kho'haṁ bhante Bhuñjatiṁ etad avocaṁ:|| ||
"Abhivādehi tvaṁ me bhagini Bhagavantaṁ:|| ||
Sakko bhante devānaṁ Indo sāmacco saparijano Bhagavato pāde sirasā vandatī" ti.|| ||
"Evaṁ vutte Bhuñjatī maṁ etad avoca:|| ||
'Akālo kho mārisa Bhagavantaṁ dassanāya,||
paṭisallīno Bhagavā' ti.|| ||
[271] "Tena hi bhagini yadā Bhagavā tamhā samādhimhā vuṭṭhito hoti,||
atha mama vacanena Bhagavantaṁ abhivādehi:|| ||
Sakko bhante devānaṁ Indo sāmacco saparijano Bhagavato pāde sirasā vandatī" ti.
"Kaccī me sā bhante bhaganī Bhagavantaṁ abhivādesi,||
sarati Bhagavā tassā bhaginiyā vacanan" ti?|| ||
"Abhivādesi maṁ sā devānam Inda bhaginī.|| ||
Sarām'ahaṁ tassā bhaginiyā vacanaṁ.|| ||
Api c'āhaṁ āyasmato ca nemi-saddena tamhā samādhimhā vuṭṭhito" ti.
11. "Ye te bhante devā amhehi paṭhama-taraṁ Tāvatiṁsa-kāyaṁ upapannā,||
tesaṁ me sammukhā sutaṁ sammukhā paṭiggahītaṁ:|| ||
'Yadā Tathāgatā loke uppajjanti Arahanto Sammā Sambuddhā,||
dibbā kāyā paripūranti,||
hāyanti Asura-kāyā' ti.|| ||
Taṁ me idaṁ bhante sakkhi-diṭṭhaṁ yato Tathāgato loke uppanno arahaṁ Sammā Sambuddho,||
dibbā kāyā paripūranti,||
hāyanti Asura-kāyā" ti.|| ||
Idh'eva bhante Kapilavatthusmiṁ Gopikā nāma Sakya-dhitā ahosi Buddhe pasannā||
Dhamme pasannā||
Saṅghe pasannā||
sīlesu paripūra-kārīni.|| ||
Sā itthi-cittaṁ virāchetvā purisa-cittaṁ bhāvetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ Tāvatiṁsānaṁ saha-vyataṁ,||
amhākaṁ puttattaṁ ajjhupagatā.|| ||
Tatra pi naṁ evaṁ jānantī:|| ||
'Gopako deva-putto||
Gopako deva-putto' ti.
Aññe pi bhante tayo bhikkhu Bhagavati Brahma-cariyaṁ caritvā hīnaṁ Gandhabba-kāyaṁ upapannā.|| ||
Te pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricāraya-mānā amhākaṁ upaṭṭhānamāga-c-chanti amhākaṁ pāricariyaṁ.|| ||
Te amhākaṁ upaṭṭhānam āgate amhākaṁ pāricāriyaṁ Gopako nāma deva-putto [272] paṭicodesi:|| ||
"Kuto-mukhā nāma tumhe mārisā tassa Bhagavato dhammaṁ assutvā?|| ||
Ahaṁ hi nāma itthikā samāna Buddhe pasannā Dhamme pasananā Saṅghe pasannā sīlesu paripūra-kārinī itthi-cttaṁ virāchetvā purisa-cittaṁ bhāvetvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā,||
devānaṁ Tāvatiṁsānaṁ sahavyatāṁ||
Sakkassa devānam Indassa puttattaṁ ajjhupagatā.
Idhā pi maṁ evaṁ jānanti:|| ||
Gopako deva-putto Gopako deva-putto ti.|| ||
Tumhe pana mārisā Bhagavatī Brahma-cariyaṁ caritvā hīnaṁ Gandhabba-kāyaṁ upapannā.|| ||
Du-d-diṭṭha-rūpaṁ vata bho addasāma,||
ye mayaṁ addasāma saha-dhammike hīnaṁ Gandhabba-kāyaṁ upapanne' ti".|| ||
Tesaṁ bhante Gopakena deva-puttena paṭicoditānaṁ dve devā diṭṭhe'va dhamme satiṁ paṭilabhiṁsu kāyaṁ Brahma-purohitaṁ.|| ||
Eko pana devo te va kāme ajjhāvasi.
12. "Upāsikā cakkhu-mato ahosiṁ nāmam pi mayhaṁ ahu Gopikā ti,||
Buddhe ca Dhamme ca abhi-p-pasannā Saṅghañ c'upaṭṭhāsiṁ pasanna-cittā.||
Tass'eva Buddhassa Sudhammatāya Sakkassa putto'mhi mah-ā-nubhāvo,||
Mahā-jutīko Tidivūpapanto, jānanti pi maṁ idhā Gopako ti.||
Ath'addasaṁ bhikkhavo diṭṭha-pubbe Gandhabba-kāy'ūpagate' vasīne.||
Ime hi te Gotama-sāvakāse ye ca mayaṁ pubbe manussa-bhūtā.||
Annena pānena upaṭṭhahimhā pādūpasaṅgayha sake nivesane.||
[273] Kuto-mukhā nāma ime bhavanto Buddhassa dhammaṁ na paṭiggahesuṁ.||
Paccattaṁ veditabbo hi dhammo sudesito cakkhu-matānuBuddho,||
Ahaṁ pi tumhe ca upāsamānā sutvāna ariyāna subhā-sitāni,||
Sakkassa putto'mhi mah-ā-nubhāvo mahā-jutīko Tidivūpapanno,||
Tumhe pana seṭṭham upāsamānā anuttare Brahma-cariyaṁ caritvā,||
Hīna-kāyaṁ upapannā bhavanto anānulomā bhavat'ūpapatti,||
Du-d-diṭṭha-rūpaṁ vata addasāma saha-dhammike hīna-kāy'ūpapanne.||
Gandhabba-kāy'ūpagatā bhavanto devānam āga-c-chatha pāricariyaṁ,||
Agāre vasako mayhaṁ imaṁ passa visesataṁ.||
Itthi hutvā svajja pūmo'mhi devo dibbehi kāmehi samaṅgi-bhūto.|| ||
Te coditā Gotama-sāvakena saṁvegam āpādu samecca Gopakaṁ,||
"Handa vitāyamā viyāyamāma mā no mayaṁ parapessā ahumha."||
[274] Tesaṁ duve viriyaṁ ārabhiṁsu anussara Gotama-sāsanāni,||
Idh'eva cittāni virājayitvā kāmesu ādīnavam addasiṁsu.||
Te kāma-saṁyojana-bandhanāni pāpima-yogāni dura-c-cayāni||
Nāgo va sandāna-guṇāni chetvā deve Tāvatiṁse ati-k-kamiṁsu,||
Sa-Indā-devā sa-Pajāpatikā sabbe Sudhammāya sabhāy'upaviṭṭhā-||
Te saṁnisinnānaṁ ati-k-kamiṁsu vīrā virāgā virajaṁ karontā.|| ||
Te disvā saṁvegam akāsi Vāsavo dev'Ābhibhū devagaṇassa majjhe.||
"Ime hi te hīna-kāy'ūpapannā deve Tāvatiṁse ati-k-kamanti."||
Saṁvega-jātassa vaco nisamma so Gopako Vāsavam-ajjhabhāsi:||
"Buddho pan'Ind'atthi manussa-loke kām'Ābhibhū Sakyamunī ti ñāyati,||
Tass'ete puttā satiyā vihīnā cūtā mayā te sati paccalatthuṁ.||
[275] Tiṇṇaṁ tesaṁ avasīn'ettha eko Gandhabba-kāy'ūpagato 'vasīno||
Dve c'eva sambodhi-path-ā-nusārino deve pi hiḷenti samāhitattā.||
Etādisī Dhamma-p-pakāsan'ettha na tathe kiṁ kaṅkhati koci sāvako,||
Nitthiṇṇa-oghaṁ vicikicchā-chinnaṁ Buddhaṁ namassāma jinaṁ janindaṁ.||
Yan te dhammaṁ idh'aññāya visesaṁ ajjhagaṁsu te,||
Kāyaṁ brahma-purohitaṁ duve tesaṁ visesagū.||
Tassa Dhammassa pattiyā āgat'amhāse mārisa,||
Katokāsā Bhagavatā pañhaṁ pucchemu mārisā" ti.
13. Atha kho Bhagavato etad ahosi:|| ||
"Dīgha-rattaṁ visuddho kho ayaṁ Sakko.|| ||
Yaṁ kiñci maṁ pañhaṁ pucchissati.|| ||
Sabbaṁ taṁ attha-saṁhitaṁ yeva pucchissati,||
no anattha-saṁhitaṁ.|| ||
Yaṁ assāhaṁ puṭṭho vyākarissāmi||
taṁ khippam eva ājānissatī" ti.|| ||
Atha kho Bhagavā Sakkaṁ devānam Indaṁ gāthāya ajjhabhāsi:|| ||
"Puccha Vāsava maṁ pañhaṁ yaṁ kiñci manas'icchasi,||
Tassa tass'eva pañhassa ahaṁ antaṁ karomi te" ti.
14. Katāvakāso Sakko devānaṁ Indo Bhagavatā imaṁ Bhagavantaṁ paṭhamaṁ pañhaṁ pucchi:|| ||
Kiṁ-saṁyojanā nu kho mārisa devā manussā Asurā Nāgā Gandhabbā ye c'aññe santi puthu-kāyā, te:|| ||
'Averā adaṇḍā asapattā avyāpajjā viharemu averino ti iti ce n'esaṁ hoti||
atha ca pana saverā sadaṇḍā sasapattā savyāpajjā viharanti verino" ti?|| ||
Itthaṁ Sakko devānaṁ Indo Bhagavantaṁ imaṁ paṭhamaṁ pañhaṁ apucchi.
Tassa Bhagavā pañhaṁ puṭṭho vyākāsi:
"Issā-macchariya-saṁyojanā kho devānam Inda devā manussā Asurā Nāgā Gandhabbā,||
ye c'aññe santi puthu-kāyā,||
te 'averā adaṇḍā asapattā avyāpajjā viharemu averino ti iti ce n'esaṁ hoti.|| ||
Atha ca pana saverā sadaṇḍā sasapattā savyapajjā viharanti verino ti.|| ||
Itthaṁ Bhagavā Sakkassa devānam Indassa pañhaṁ puṭṭho vyākāsi.|| ||
Attamano Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinandi anumodi:|| ||
"Evam etaṁ Bhagavā,||
evam etaṁ Sugata,||
tiṇṇā m'ettha kaṅkhā vigatā kathaṁ-kathā Bhagavato pañha-veyyākaraṇaṁ sutvā" ti.
15. Iti ha Sakko devānaṁ Indo Bhagavato bhāsitaṁ [277] abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:
"Issā-macchariyaṁ pana mārisa kiṁ nidānaṁ||
kiṁ-samudayaṁ||
kiṁ-jātikaṁ||
kiṁ-pabhavaṁ,||
kismiṁ sati issā-macchariyaṁ hoti,||
kismiṁ asati issā-macchariyaṁ na hotī" ti?
"Issā-macchariyaṁ kho devānam Inda piy-ā-p-piya-nidānaṁ,||
piy-ā-p-piya-samudayaṁ,||
piy-ā-p-piya-jātikaṁ,||
piy-ā-p-piya-pabhayaṁ,||
piy-ā-p-piye sati issā-macchariyaṁ hoti.|| ||
Piy-ā-p-piye asati issā-macchariyaṁ na hotī" ti.
"Piy-ā-p-piyaṁ pana mārisa kiṁ-nidānaṁ,||
kiṁ-samudayaṁ,||
kiṁ-jātikaṁ,||
kiṁ-pabhavaṁ,||
kismiṁ sati piy-ā-p-piyaṁ hoti,||
kismīṁ asati piy-ā-p-piyaṁ na hotī" ti?
"Piy-ā-p-piyaṁ kho devānam Inda chanda-nidānaṁ,||
chanda-samudayaṁ,||
chanda-jātikaṁ,||
chanda-p-pabhavaṁ,||
chande sati piy-ā-p-piyaṁ hoti,||
chande asati piy-ā-p-piyaṁ na hotī" ti.
"Chando pana mārisa kiṁ-nidāno,||
kiṁ-samudayo,||
kiṁ-jātiko,||
kiṁ-pabhavo,||
kismiṁ sati chando hoti,||
kismiṁ asati chando na hotī' ti.
Chando kho devānam Inda vitakka-nidāno,||
vitakka-samudayo,||
vitakka-jātiko,||
vitakka-pabhavo,||
vitakke sati chande hoti,||
vitakke asati chando na hotī" ti.
Vitakko pana mārisa kiṁ-nidāno,||
kiṁ-samudayo,||
kiṁ-jātiko,||
kiṁ-pabhavo,||
kismiṁ sati vitakko hoti,||
kismiṁ asati vitakko na hotī' ti.
Vitakko kho devānam Inda papañ ca saññā-saṅkhā-nidāno,||
papañ ca saññā-saṅkhā-samudayo,||
papañ ca saññā-saṅkhā-jātiko,||
papañ ca saññā-saṅkhā-pabhavo,||
papañ ca saññā-saṅkhāya sati vitakko hoti,||
papañ ca saññā-saṅkhāya asati vitakko na hotī" ti.
16. "Kathaṁ-paṭipanno pana mārisa bhikkhu papañ ca saññā-saṅkhā-nirodha-sāruppa-gāminī-paṭipadaṁ paṭipanno hotī' ti?
[278] Somanassam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||
Domanassam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.|| ||
Upekkham p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi.
Somanassam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pi" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tattha yaṁ jaññā somanassaṁ:|| ||
'Imaṁ kho me somanassaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī' ti.|| ||
Eva-rūpaṁ somanassaṁ||
na sevitabbaṁ.|| ||
Tattha yaṁ jaññā somanassaṁ:|| ||
'Imaṁ kho me somanassaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī' ti.|| ||
Eva-rūpaṁ somanassaṁ sevitabbaṁ.|| ||
Tattha yañ ce sa-vitakkaṁ sa-vicāraṁ,||
yañ ce avitakkaṁ avicāraṁ,||
ye avitakke avicāre te paṇītatare.|| ||
Somanassam p'āhaṁ devānam Inda du-vidhena vadāmi sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
"Domanassam p'āhaṁ devānam Inda du-vidhena vadāmi sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti kho pan'etaṁ vutkaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tattha yaṁ jaññā domanassaṁ:|| ||
'Imaṁ kho me domanassaṁ sevato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantī' ti,||
eva-rūpaṁ domanassaṁ na sevitabbaṁ.|| ||
Tattha yaṁ jaññā domanasasaṁ:|| ||
'Imaṁ kho me domanassaṁ sevato akusalā dhammā parihāyanni kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpaṁ domanassaṁ sevitabbaṁ.|| ||
Tattha yañ ce sa-vitakkaṁ sa-vicāraṁ,||
yañ ce avitakkaṁ avicāraṁ,||
ye avitakke avicāre se paṇītatare.|| ||
"Domanassam p'āhaṁ devānam Inda du-vidhena vadāmi [279] sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.
"Upekkham p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti kho pan'etaṁ vuttaṁ||
kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tattha yaṁ jaññā upekkhaṁ:|| ||
"Imaṁ kho me upekkhaṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyanti" ti||
eva-rūpā upekkhā na sevitabbā.|| ||
Tattha yaṁ jaññā upekkhāṁ:|| ||
"Imaṁ kho me upekkhaṁ sevato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantī" ti||
eva-rūpā upekkhā sevitabbā.|| ||
Tattha yañ ce sa-vitakkaṁ sa-vicāraṁ,||
yañ ce avitakkaṁ avicāraṁ,||
ye avitakke avicāre se paṇītatare.|| ||
"Upekkham p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.
"Evaṁ paṭipanno kho devānam Inda bhikkhu papañ ca saññā-saṅkhā-nirodha-sāruppa-gāminī-paṭipadaṁ paṭipanno hotī" ti.|| ||
Itthaṁ Bhagavā Sakkassa devānam Indassa pañhaṁ puṭṭho vyākāsi.|| ||
Attamano Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinandi anumodi:|| ||
"Evam etaṁ Bhagavā||
evam etaṁ Sugata||
tiṇṇā m'ettha kaṅkhā vigatā kathaṁ-kathā Bhagavato pañha-veyyākaraṇaṁ sutvā" ti.
17. Iti ha Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:|| ||
"Kathaṁ-paṭipanno pana mārisa bhikkhu Pātimokkha-saṁvarāya paṭipanno hotī" ti?
"Kāya-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
"Vacī-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
"Pariyesanam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
[280] 'Kāya-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī' ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tattha yaṁ jaññā kāya-samā-cāraṁ:|| ||
Imaṁ kho me kāya-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī ti,||
eva-rūpo kāya-samā-cāro||
na sevitabbo.|| ||
Tattha yaṁ jaññā kāya-samā-cāraṁ:|| ||
Imaṁ kho me kāya-samā-cāraṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo kāya-samā-cāro sevitabbo.|| ||
"Kāya-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti yan taṁ vuttaṁ.|| ||
Idam etaṁ paṭicca vuttaṁ,
"Vacī-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ.|| ||
Tattha yaṁ jaññā vacī-samā-cāraṁ:|| ||
"Imaṁ kho me vacī-samā-cāraṁ sevato akusalā dhammā abhivaḍḍhanti,||
kusalā dhammā parihāyantī" ti,||
eva-rūpo vacī-samā-cāro na sevitabbo.|| ||
Tattha yaṁ jaññā vacī-samā-cāraṁ:|| ||
Imaṁ kho me vacī-samā-cāraṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpo vacī-samā-cāro sevitabbo.|| ||
"Vacī-samā-cāram p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti yan taṁ vuttaṁ|| ||
Idam etaṁ paṭicca vuttaṁ.
"Pariyesanam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti.|| ||
Iti kho pan'etaṁ vuttaṁ.|| ||
Kiñ c'etaṁ paṭicca vuttaṁ?|| ||
Tattha yaṁ jaññā pariyesanaṁ:|| ||
'Imaṁ kho me pariyesanaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī' ti,||
eva-rūpā pariyesanā na sevitabbā.|| ||
Tattha yaṁ jaññā pariyesanaṁ:|| ||
'Imaṁ kho me pariyesanaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī' ti,||
eva-rūpā pariyesanā na sevitabbā.|| ||
"Pariyesanam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi||
asevitabbam pī" ti||
iti yan taṁ vuttaṁ idam etaṁ paṭicca vuttaṁ.|| ||
[281] "Evaṁ paṭipanno kho devānam Inda bhikkhu Pātimokkha-saṁvarāya paṭipanno hotī" ti.
Itthaṁ Bhagavā Sakkassa devānam Indassa pañhaṁ puṭṭho vyākāsi.|| ||
Attamano Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinandi anumodi:|| ||
"Evam etaṁ Bhagavā||
evam etaṁ Sugata.|| ||
Tiṇṇā m'ettha kaṅkhā vigatā kathaṁ-kathā Bhagavato pañha-veyyākaraṇaṁ sutvā" ti.
18. Iti ha Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:|| ||
"Kathaṁ-paṭipanno pana mārisa bhikkhu indriya-saṁvarāya paṭipanno hotī" ti?
"Cakkhu-viññeyyaṁ rūpam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi,||
asevitabbam pī" ti.|| ||
"Sota-viññeyyaṁ saddam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi,||
asevitabbam pī" ti.|| ||
"Ghāna-viññeyyaṁ gandham p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pī,||
asevitabbam pī" ti.|| ||
"Jivhā-viññeyyaṁ rasam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi,||
asevitabbam pī" ti.|| ||
"Kāya-viññeyyaṁ phoṭṭhabbam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi,||
asevitabbam pi" ti.|| ||
"Mano-viññeyyaṁ dhammam p'āhaṁ devānam Inda du-vidhena vadāmi,||
sevitabbam pi,||
asevitabbam pī" ti.
Evaṁ vutte Sakko devānaṁ Indo Bhagavantaṁ etad avoca:|| ||
"Imassa kho ahaṁ bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmi.|| ||
Yathā-rūpaṁ bhante cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī,||
eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ na sevitabbaṁ;||
yathā-rūpañ ca kho bhante cakkhu-viññeyyaṁ rūpaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī,||
eva-rūpaṁ cakkhu-viññeyyaṁ rūpaṁ [282] sevitabbaṁ.|| ||
Yathā-rūpañ ca kho bhante sota-viññeyyaṁ saddaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī,||
eva-rūpaṁ sota-viññeyyaṁ saddaṁ na sevitabbaṁ;||
yathā-rūpañ ca kho bhante sota-viññeyyaṁ saddaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī,||
eva-rūpaṁ sota-viññeyyaṁ saddaṁ sevitabbaṁ.|| ||
Yathā-rūpañ ca kho bhante ghāna-viññeyyaṁ gandhaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyantī,||
eva-rūpaṁ ghāna-viññeyyaṁ gandhaṁ na sevitabbaṁ,||
yathā-rūpañ ca kho bhante ghāna-viññeyyaṁ gandhaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī,||
eva-rūpaṁ ghāna-viññeyyaṁ gandhaṁ sevitabbaṁ.|| ||
Yathā-rūpañ ca kho bhante jivhā-viññeyyaṁ rasaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyanti,||
eva-rūpaṁ jivhā-viññeyyaṁ rasaṁ na sevitabbaṁ,||
yathā-rūpañ ca kho bhante jivhā-viññeyyaṁ rasaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī||
eva-rūpaṁ jivhā-viññeyyaṁ rasaṁ sevitabbaṁ.|| ||
Yathā-rūpañ ca kho bhante kāya-viññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyanti,||
eva-rūpaṁ kāya-viññeyyaṁ phoṭṭhabbaṁ na sevitabbaṁ,||
yathā-rūpañ ca kho bhante kāya-viññeyyaṁ phoṭṭhabbaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī||
eva-rūpaṁ kāya-viññeyyaṁ phoṭṭhabbaṁ sevitabbaṁ.|| ||
Yathā-rūpañ ca kho bhante mano-viññeyyaṁ dhammā sevato akusalā dhammā abhivaḍḍhanti||
kusalā dhammā parihāyanti||
eva-rūpo mano-viññeyyo dhammo na sevitabbo.|| ||
Yathā-rūpañ ca kho bhante mano-viññeyyaṁ dhammaṁ sevato akusalā dhammā parihāyanti||
kusalā dhammā abhivaḍḍhantī||
eva-rūpo mano-viññeyyo dhammo sevitabbo.|| ||
Imassa kho me bhante Bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānato tiṇṇā m'ettha kaṅkhā vigatā kathaṁ-kathā Bhagavato pañha-veyyākaraṇaṁ sutvā" ti.
19. Iti ha sakkā devānaṁ Indo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ uttariṁ pañhaṁ apucchi:|| ||
"Sabbe va nu kho mārisa samaṇa-brāhmaṇā ekanta-vādā||
ekanta-sīlā||
ekanta-chandā||
ekanta-ajjhosānā" ti.
"Na kho devānam Inda sabbe samaṇa-brāhmaṇā ekanta-vādā||
ekanta-sīlā||
ekanta-chandā||
ekanta-ajjhosānā" ti.
"Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā ekanta-vādā||
ekanta-sīlā||
ekanta-chandā||
ekanta-ajjhosānā" ti?
"Aneka-dhātu-nānā-dhātu kho devānam Inda loko.|| ||
Tasmiṁ aneka-dhātu-nānā-dhātusmiṁ loke yaṁ yad eva sattā dhātuṁ abhinivisanti taṁ tad eva thāmasā parāmassa abhinivissa voharanti:|| ||
'Idam eva saccaṁ mogham aññan' ti.|| ||
'Tasmā na sabbe samaṇa-brāhmaṇā ekanta-vādā||
ekanta-sīlā||
ekanta-chandā||
ekanta-ajjhosānā" ti.
"Sabbe va nu kho mārisa samaṇa-brāhmaṇā accanta- [283] niṭṭhā accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosānā" ti?
"Na kho devānam Inda sabbe samaṇa-brāhmaṇā accanta-niṭṭhā||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosānā" ti.
"Kasmā pana mārisa na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosānā" ti?
"Ye kho te devānam Inda samaṇa-brāhmaṇā taṇhā-saṅkhaya-vimuttā,||
te accanta-niṭṭhā||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosānā.|| ||
Tasmā na sabbe samaṇa-brāhmaṇā accanta-niṭṭhā||
accanta-yoga-k-khemī||
accanta-brahma-cārī||
accanta-pariyosānā" ti.
Itthaṁ Bhagavā Sakkassa devānam Indassa pañhaṁ puṭṭho vyākāsi.|| ||
Attamano Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinandi anumodi:|| ||
"Evam etaṁ Bhagavā||
evam etaṁ Sugata||
tiṇṇā m'ettha kaṅkhā,||
vigatā kathaṁ-kathā||
Bhagavato pañha-veyyākaraṇaṁ sutvā" ti.
20. Iti ha Sakko devānaṁ Indo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ etad avoca:|| ||
"Ejā bhante rogo||
ejā gaṇḍo||
ejā sallaṁ||
ejā imaṁ purisaṁ parikaḍḍhati tassa tass'eva bhavassa abhini-p-phattiyā||
tasmā ayaṁ puriso uccā-vacam āpajjati.|| ||
Yesāhaṁ bhante pañhānaṁ ito bahiddhā aññesu samaṇa-brāhmaṇesu okāsa-kammam pi nālatthaṁ,||
te me Bhagavatā vyākatā dīgha-ratt-ā-nusayino,||
yañ ca pana me vicikicchā-kathaṁ-kathāsallaṁ,||
tañ ca Bhagavatā abbūḷhanti.
[284] "Abhijānāsi no tvaṁ devānam Inda ime pañhe aññe samaṇa-brāhmaṇe pucchittho" ti?
"Abhijānām'ahaṁ bhante ime pañhe aññe samaṇa-brāhmaṇe pucchitā" ti.
"Yathā-kathaṁ pana te devānam Inda vyākaṁsu,||
sace te agaru,||
bhāsassū" ti.
"Na kho me bhante garu yatth'assa Bhagavā nisinno Bhagavanta-rūpo vā" ti.
"Tena hi devānam Inda bhāsassū" ti.
"Ye sāhaṁ bhante maññāmi samaṇa-brāhmaṇe:|| ||
"Āraññakā panta-sen'āsanā' ti.|| ||
Tyāhaṁ upasaṅkamitvā||
ime pañhe pucchāmi.|| ||
Te mayā puṭṭhā na sampāyanti,||
asampāyantā mamaṁ yeva paṭipucchan' ti:|| ||
"Ko nāmo āyasmā' ti?|| ||
Tes'āhaṁ puṭṭho vyākaromi:|| ||
"Ahaṁ kho mārisa,||
Sakko devānaṁ Indo" ti.|| ||
Te mamaṁ yeva uttariṁ paṭipucchanti:|| ||
'Kiṁ pan'āyasmā devānam Indo kammaṁ katvā imaṁ ṭhānaṁ patto' ti?|| ||
Tes'āhaṁ yathā-sutaṁ||
yathā-pariyattaṁ||
Dhammaṁ desemi.|| ||
Te tāvataken'eva atta-manā honti:|| ||
'Sakko ca no devānaṁ Indo diṭṭho,||
yañ ca no apucchimha||
tañ ca no vyākāsī' ti.|| ||
Te aññadatthu mamaṁ yeva sāvakā sampajjanti,||
na c'āhaṁ tesaṁ,||
ahaṁ kho pana bhante Bhagavato sāvako,||
Sotāpanno avinipāta-dhammo niyato sambodhi-parāyaṇo" ti.
"Abhijānāsi no tvaṁ devānam Inda ito pubbe eva-rūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhan" ti?
[285] "Abhijānām'ahaṁ bhante ito pubbe eva-rūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhan" ti.|| ||
"Yathā-kathaṁ pana tvaṁ devānam Inda abhijānāsi ito pubbe eva-rūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhan" ti?
"Bhūta-pubbaṁ bhante devāsura-saṅgāmo samupabūḷho ahosi.|| ||
Tasmiṁ kho pana bhante saṅgāme devā jiniṁsu,||
Asurā parājiyiṁsu.|| ||
Tassa mayhaṁ bhante taṁ saṅgāmaṁ abhivijinitvā vijita-saṅgāmassa etad ahosi:|| ||
"Yā c'eva dāni dibbā ojā,||
yā va Asurā-ojā,||
ubhayam etaṁ devā paribhuñjissantantī" ti.|| ||
Yo kho pana me bhante veda-paṭilābho||
somanassa-paṭilābho||
sadaṇḍā-vacaro sa-Satthā-vacaro||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamāya||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṁvaṭṭati.|| ||
Yo kho pana me ayaṁ bhante Bhagavato dhammaṁ sutvā veda-paṭilābho somanassa-paṭilābho,||
so adaṇḍā-vacaro||
a-Satthā-vacaro||
ekanta-nibbidāya||
virāgāya||
nirodhāya||
upasamāya||
abhiññāya||
sambodhāya||
Nibbānāya saṁvaṭṭatī" ti.
21. "Kiṁ pana tvaṁ devānam Inda attha-vasaṁ sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa paṭilābhaṁ pavedesī" ti?
"Cha kho ahaṁ bhante attha-vase sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemī" ti.|| ||
"Idh'eva tiṭṭha-mānassa deva-bhūtassa me sato,||
Punar āyu ca me laddho evaṁ jānāhi mārisā" ti.
"Imaṁ kho ahaṁ bhante paṭhamaṁ attha-vasaṁ [286] sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemi" ti.
"Cutā'haṁ diviyā kāyā āyuṁ hitvā amānusaṁ,||
Amūḷho gabbham issāmi yattha me ramatī mano" ti.
"Imaṁ kho ahaṁ bhante dutiyaṁ attha-vasaṁ sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemi" ti.|| ||
"So'haṁ amūḷha-pañh'assa viharaṁ sāsane rato,||
Ñāyena viharissāmi sampajāno patissato" ti.
"Imaṁ kho ahaṁ bhanne tatiyaṁ attha-vasaṁ sampassamāno eva-rūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi" ti.|| ||
"Ñāyena ca me carato sambodhi ce bhavissati,||
Aññātā viharissāmi sveva anto bhavissati" ti.
"Imaṁ kho ahaṁ bhante catutthaṁ attha-vasaṁ sampassamāno eva rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemi" ti.|| ||
Cutā'haṁ mānusā kāyā āyuṁ hitvāna mānusaṁ,||
Puna devo bhavissāmi deva-lokasmiṁ uttamo" ti.
"Imaṁ kho ahaṁ bhante pañcamaṁ attha-vasaṁ sampassamāno eva-rūpaṁ veda-paṭilābhaṁ somanassa-paṭilābhaṁ pavedemi" ti.|| ||
Te paṇītatarā devā Akaniṭṭhā yasassino,||
Antime vattamānamhi so nivāso bhavissati" ti.
[287] "Imaṁ kho ahaṁ bhante chaṭṭhaṁ attha-vasaṁ sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemi" ti.
"Ime kho ahaṁ bhante cha attha-vase sampassamāno eva-rūpaṁ veda-paṭilābhaṁ||
somanassa-paṭilābhaṁ pavedemi" ti.|| ||
22. "Apariyosita-saṅkappo vici-kicchi kathaṁ-kathi,||
Vicarī dīgham addhānaṁ anvesanto Tathāgataṁ.||
Y'āssu maññāmi samaṇe pavivitta-vihārino,||
Samabuddhā iti maññāno gacchāmi te upāsituṁ.||
Kathaṁ ārādhanā hoti kathaṁ hoti virādhanā,||
Iti puṭṭhā na sambhonti magge paṭipadāsu ca.||
Tyāssu yadā maṁ jānanti Sakko devānam āgato.||
Tyāssu mam eva pucchanti kiṁ katvā pāpuṇī idaṁ.||
Tesaṁ yathā sutaṁ dhammaṁ desayāmi jane sutaṁ,||
Ten'ass'atta-manā honti diṭṭho no Vāsavo' ti ca.||
Yadā ca Buddham addakkhiṁ vicikicchā-vitāraṇaṁ,||
So'mhi vītabhayo ajja sambuddhaṁ payirupāsiya.||
Taṇhā-sallassa hantāraṁ Buddhaṁ appaṭi-puggalaṁ,||
Ahaṁ vande mahāvīraṁ ādicca-bandhunaṁ.||
[288] Yaṁ karomasi Brahmuno samaṁ devehi mārisa,||
Tad ajja tuyhaṁ kassāma handa sāmaṁ karoma te.||
Tvam ev'asi sambuddho tuvaṁ Satthā anuttaro,||
Sadevakasmiṁ lokasmiṁ n'atthi te paṭipuggalo" ti.
23. Atha kho Sakko devānaṁ Indo Pañcasikhaṁ Gandhabba-puttaṁ āmantesi:|| ||
"Bah'ūpakāro kho me'si tvaṁ,||
tāta Pañcasikhaṁ, yaṁ tvaṁ Bhagavantaṁ paṭhamaṁ pasādesi.|| ||
Tayā tāta paṭhamaṁ pasāditaṁ pacchā mayaṁ taṁ Bhagavantaṁ dassanāya upasaṅkamimha Arahantaṁ Sammā Sambuddhaṁ.|| ||
Pettike ṭhāne ṭhapayissāmi,||
Gandhabba-rājā bhavissasi,||
bhaddañ ca te Suriya-vaccasaṁ dammi,||
sā hi te abhipatthitā" ti.|| ||
Atha kho Sakko devānaṁ Indo pāṇinā paṭhaviṁ parāmasitvā ti-k-khattuṁ udānaṁ udānesi:|| ||
"Namo tassa Bhagavato arahato Sammā Sambuddhassa!||
Namo tassa Bhagavato arahato Sammā Sambuddhassa!||
Namo tassa Bhagavato arahato Sammā Sambuddhassā" ti.
Imasmiñ ca pana veyyā-kara-ṇasmiṁ bhaññamāne Sakkassa devānam Indassa virajaṁ vīta-malaṁ Dhamma-cakkhuṁ udapādi:|| ||
"Yaṁ kiñci samudaya-dhammaṁ sabban taṁ nirodha-dhamman" ti,||
aññesañ ca asītiyā [289] devatā-sahassānaṁ.|| ||
Iti ha Sakkena devānam Indena ajjhiṭṭha pañhā puṭṭhā,||
te Bhagavatā vyākatā.|| ||
Tasmā imassa veyyākaraṇassa Sakka-pañho t'eva adhivacanan ti.
Sakka-Pañha Suttaṁ Niṭṭhitaṁ Aṭṭhamaṁ.