Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 23

Pāyāsi Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[316]

[1][pts] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ āyasmā kumāraKassapo Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi yena setabyā nāma kosalānaṁ nagaraṁ tad avasari.|| ||

Tatra sudaṁ āyasmā kumāraKassapo setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.|| ||

Tena kho pana samayena pāyāsirājañño setabyaṁ ajjhā-vasati sattussadaṁ satiṇakaṭṭhodakaṁ sadhaññaṁ rāja-bhoggaṁ raññā passenadinā kosalena dinnaṁ rājadāyaṁ brahmadeyyaṁ.|| ||

Tena kho pana samayena pāyāsissa rājaññassa eva-rūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ hoti "Iti pi n'atthi paro loko, n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ [317] kammānaṁ phalaṁ vipāko" ti.|| ||

2. Assosuṁ kho setabyakā brāhmaṇa-gahapatikā: "samaṇo khalu bho kumāraKassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi setabyaṁ anuppatto setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.|| ||

Taṁ kho pana bhavantaṁ kumāraKassapaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato: paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca.|| ||

Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||

3. Atha kho setabyakā brāhmaṇa-gahapatikā setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṁsapāvanaṁ.|| ||

Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṁ upagato hoti.|| ||

Addasā kho pāyāsi rājañño setabyake brāhmaṇa-gahapatike setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūte uttarena mukhe gacchante yena siṁsapāvanaṁ.|| ||

Disvā khattaṁ āmantesi: kin nu kho bho khatte setabyakā brāhmaṇa-gahapatikā setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṁsapāvanantī?

[318] "atthi kho bho samaṇo kumāraKassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅghena saddhiṁ pañca-mattehi bhikkhu-satehi setabyaṁ anuppatto,||
setabyāyaṁ viharati uttarena setabyaṁ siṁsapāvane.|| ||

Taṁ kho pana bhavantaṁ kumāraKassapaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato: paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā cāti.|| ||

Tam enaṁ te bhavantaṁ kumāraKassapaṁ dassanāya upasaṅkamantī" ti.|| ||

"Tena hi bho khatte yena setabyakā brāhmaṇa-gahapatikā ten'upasaṅkama.|| ||

Upasaṅkamitvā setabyake brāhmaṇa-gahapatike evaṁ vadehi: pāyāsi bho rājañño evam āha' āgamentu kira bhavanto,||
pāyāsi pi rājañño samaṇaṁ kumāraKassapaṁ dassanāya upasaṅkamissati purā samaṇo kumāraKassapo setabyake brāhmaṇa-gahapatike bāle abyatte saññāpeti: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthisukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

N'atthi hi bho khatte paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

'Evaṁ bho' ti kho so khattā pāyāsissa rājaññassa paṭi-s-sutvā yena setabyakā brāhmaṇa-gahapatikā ten'upasaṅkami.|| ||

Upasaṅkamitvā setabyake brāhmaṇa-gahapatike etad avoca: pāyāsi bho rājañño evam āha: āgamentu kira bhavanto,||
pāyāsi pi rājañño samaṇaṁ kumāraKassapaṁ dassanāya upasaṅkamissatī" ti.|| ||

4. Atha kho pāyāsī rājañño setabyakehi brāhmaṇa-gahapatikehi parivuto yena siṁsapāvanaṁ yen'āyasmā kumāraKassapo ten'upasaṅkami,||
upasaṅkamitvā āyasmatā kumāraKassapena saddhiṁ sammodi,||
sammodanīyaṁ [319] kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Setabyakāpi kho brāhmaṇa-gahapatikā appekacce āyasmantaṁ kumāraKassapaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
appekacce āyasmatā kumāraKassapena saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce yen'āyasmā kumāraKassapo ten'añjaliṁ panāmetvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.|| ||

5. Eka-m-antaṁ nisinno kho pāyāsi rājañño āyasmantaṁ kumāraKassapaṁ etad avoca: "ahaṁ hi bho Kassapa evaṁ-vādī evaṁ-diṭṭhiṁ 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

"Nāhaṁ rājañña evaṁ-vādī evaṁ-diṭṭhiṁ addasaṁ vā assosi vā.|| ||

Kathaṁ hi nāma evaṁ vadeyya: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Tena hi rājañña taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi rājañña ime candima-suriyā imasmiṁ vā loke parasmiṁ vā,||
devā vā te manussā vā ti?

"Ime bho Kassapa candima-suriyā parasmiṁ loke na imasmiṁ,||
devā te na manussā" ti.|| ||

"Iminā pi kho te rājañña pariyāyena evaṁ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

6. Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā [320] n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti?|| ||

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

"Yathā kathaṁ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā.|| ||

Yadāhaṁ jānāmi na dāni me imamhā ābādhā vuṭṭhahi'ssantīti tyāhaṁ upasaṅkamitvā evaṁ vadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino ye te pāṇ-ā-tipātī adinn'ādāyī kāmesu vicchācārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjissantī ti.|| ||

Bhavanto kho pana pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇa-vācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ,||
bhavanto kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjissanti.|| ||

Sace bho kāyassa bhedā param maraṇā apāyaṁ duggatiṁ Nirayaṁ upapajjeyyātha,||
yena me āgantvā āroceyyātha: 'Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Bhavanto kho pana me saddhāyikā paccayikā yaṁ bhavantehi diṭṭhaṁ,||
yathā sāmaṁ diṭṭhaṁ evam etaṁ bhavissatī' ti.|| ||

Te me sādhū' ti [321] paṭi-s-sutvā n'eva āgantvā ārocenti,||
na pana dūtaṁ pahiṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti."|| ||

"Tena hi rājañña taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṁ vyākareyyāsi.|| ||

Taṁ kim maññasi rājañña? Idha te purisā coraṁ āgucāriṁ gahetvā dasseyyuṁ 'ayaṁ te bhante coro āgucārī,||
imassa yaṁ icchasi,||
taṁ daṇḍaṁ paṇehī' ti,||
te tvaṁ evaṁ vadeyyāsi 'tena hi bho imaṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khura-muṇḍaṁ kāretvā1 barassarena paṇavena rathiyāya rathīyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane 2 sīsaṁ chindathā' ti.|| ||

Te 'sādhū' ti paṭi-s-sutvā taṁ purisaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khura-muṇḍaṁ kāretvā kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane3 nisīdāpeyyuṁ.|| ||

Labheyya nu kho so coro coraghātesu 'āgamentu tāva bhavanto coraghātā amukasmiṁ me gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṁ tesaṁ uddassetvā āgacchāmī' ti? [322] udāhu vippalapantass'eva coraghātā sīsaṁ chindeyyunti?"

"Na hi so bho Kassapa coro labheyya coraghātesu: āgamentu tāva bhavanto coraghātā amukasmiṁ gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṁ tesaṁ uddassetvā āgacchāmī' ti.|| ||

Atha kho naṁ vippalapantass'eva coraghātā sīsaṁ chindeyyunti.|| ||

"So hi nāma rājañña coro manusso manussabhūtesu coraghātesu na labhi'ssati: āgamentu tāva bhonto coraghātā amukasmiṁ me gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṁ tesaṁ uddesetvā āgacchāmī' ti.|| ||

Kiṁ pana te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā labhi'ssanti Nirayapālesu: "āgamentu tāva bhavanto Nirayapālā yāva mayaṁ pāyāsissa rājaññassa gantvā ārocema iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti? iminā pi kho te rājañña pariyāyena evaṁ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti iti pi n'atthi paro loko n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti".|| ||

7. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā [323] paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā yadāhaṁ jānāmi "na1 dāni me imamhā ābādhā vuṭṭhahi'ssantī' ti.|| ||

Tyāhaṁ upasaṅkamitvā evaṁ vadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṁ vādino evaṁ diṭṭhino "ye te pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

Bhavanto kho pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ,||
bhavanto kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha,||
yena me āgantvā āroceyyātha: 'Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sutaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Bhavanto kho pana me saddhāyikā paccayikā,||
yaṁ bhavantehi diṭṭhaṁ,||
yathā sāmaṁ diṭṭhaṁ evam etaṁ bhavissatī ti.|| ||

Te me 'sādhū' ti paṭi-s-sutvā n'eva āgantvā ārocenti na pana dūtaṁ pahīṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: [324] iti pi n'atthi paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti".|| ||

"Tena hi rājañña upamaṁ te karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Seyyathā pi rājañña puriso gūtha-kūpe sasīsakaṁ nimuggo assa,||
atha tvaṁ purise āṇāpeyyāsi: 'tena hi bho taṁ purisaṁ tamhā gūtha-kūpā uddharathā' ti te 'sādhū' ti paṭi-s-sutvā taṁ purisaṁ tamhā gūtha-kūpā uddhareyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho tassa purisassa kāyā veepesikāhi gūtaṁ sunimmajjitaṁ nimmajjathā" ti.|| ||

te 'sādhū' ti paṭi-s-sutvā tassa purisassa kāyā veepesikāhi gūthaṁ sunimmajjitaṁ nimmajjeyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho tassa purisassa kāyaṁ paṇḍumattikāya ti-k-khattuṁ subbaṭṭitaṁ ubbaṭṭethā' ti.|| ||

Te tassa purisassa kāyaṁ paṇḍumattikāya ti-k-khattuṁ subbaṭṭitaṁ ubbaṭṭeyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena ti-k-khattuṁ suppadhotaṁ karothā' ti,||
te taṁ purisaṁ telena abbhañjitvā sukhumena cuṇṇena ti-k-khattuṁ suppadhotaṁ kareyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho tassa purisassa kesa-massuṁ kappethā' ti,||
te tassa purisassa kesa-massuṁ kappeyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho tassa purisassa mahagghañca mālaṁ mahagaghañca vilepanaṁ mahagaghāni ca vatthāni upaharathā' ti,||
te tassa purisassa mahagghañca mālaṁ mahagghañca [325] vilepanaṁ magagghāni ca vatthāni upahareyyuṁ,||
te tvaṁ evaṁ vadeyyāsi: 'tena hi bho taṁ purisaṁ pāsādaṁ āropetvā pañca kāma-guṇāni upaṭṭhapethā' ti,||
te taṁ purisaṁ pāsādaṁ āropetvā pañcakāma-guṇāni upaṭṭhapeyyuṁ,||
taṁ kim maññasi rājañña? Api nu tassa purisassa sunahātassa suvilittassa sukappitakesa-massussa āmuttamālābhāraṇassa odātavattha-vasanassa uparipāsādavaragatassa pañcahi kāma-guṇehi samappitassa samaṅgībhūtassa paricāraya-mānassa puna-d-eva tasmiṁ gūtha-kūpe nimmujjitukamyatā1 assā' ti"?

"No h'idaṁ bho Kassapa".|| ||

"Taṁ kissa hetu?"

"Asuci bho Kassapa gūtha-kūpo,||
asuci c'eva asuci saṅkhāto ca duggandho ca du-g-gandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.|| ||

"Evam eva kho rājañña manussā devānaṁ asuci c'eva asucisaṅkhātā ca duggandhā ca du-g-gandhasaṅkhātā ca jegucchā ca jegucchasaṅkhātā ca paṭikkūlā ca paṭikūlasaṅkhātā ca.|| ||

Yojanasataṁ kho rājañña manussagandho deve ubbādhati.|| ||

Kim pana te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā te āgantvā ārocessanti: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ [326] kammānaṁ phalaṁ vipāko' ti? Iminā pi kho te rājañña pariyāyena evaṁ hotu iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti.|| ||

Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

8. "Atthi pana bho rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā.|| ||

N'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā-kathaṁ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā.|| ||

Yadāhaṁ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantiti tyāhaṁ upasaṅkamitvā evaṁvadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṁ-vādino evaṁ-diṭṭhino 'ye te pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti devānaṁ Tāvatiṁsānaṁ saha-vyatanti,||
bhavanto kho pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Sace tesaṁ bhavataṁ samaṇa-brāhmaṇānaṁ saccaṁ vacanaṁ,||
bhavanto kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjissanti devānaṁ Tāvatiṁsānaṁ saha-vyataṁ.|| ||

Sace bho kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyātha devānaṁ Tāvatiṁsānaṁ saha-vyataṁ,||
yena me āgantvā āroceyyātha iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Bhavanto kho pana me sadṇyikā paccayikā,||
yaṁ bhaventehi diṭṭhaṁ,||
yathā [327] sāmaṁ diṭṭhaṁ,||
evam etaṁ bhavissatīti te me 'sādhu' ti.paṭi-s-sutvā n'eva āgantvā ārocenti na pana dūtaṁ pahiṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loke n'atthi sattā opapātikā katthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

"Tena hi rājañña taṁ yeva ettha paṭipucchissāmi,||
yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Yaṁ kho pana rājañña mānusakaṁ vassa-sataṁ,||
devānaṁ Tāvatiṁsānaṁ eso eko rattin-divo.|| ||

Tāya rattiyā tiṁsa rattiyo māso,||
tena māsena dvādasa māsiyo saṁvaccharo,||
tena saṁvaccharena dibbaṁ vassa-sahassaṁ devānaṁ Tāvatiṁsānaṁ āyu-p-pamāṇaṁ.|| ||

Ye te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā devānaṁ Tāvatiṁsānaṁ saha-vyataṁ,||
sace pana tesaṁ evaṁ bhavissati: 'yāva mayaṁ dve vā tīṇi vā rattin-divāni dibbehi pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārema,||
atha mayaṁ pāyāsissa rājaññassa gantvā āroceyyāma: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti,||
api nu te āgantvā āroceyyuṁ: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti"?

"No h'etaṁ bho Kassapa,||
api hi mayaṁ bho Kassapa ciraṅkāla-katā pi bhaveyyāma.|| ||

Ko pan'etaṁ bhoto Kassapassa āroceti: atthi devā Tāvatiṁsāti vā,||
evaṁ dīghā-yukā devā Tāvatiṁsāti vā.|| ||

Na mayaṁ [328] bhoto Kassapassa saddahāma atthi devā Tāvatiṁsā ti vā evaṁ dīghāyuko devā Tāvatiṁsā ti vā" ti.|| ||

"seyyathā pi rājañña jaccandho puriso na passeyya kaṇha-sukkāni rūpāni,||
na passeyya nīlakāni rūpāni,||
na passeyya pītakāni rūpāni,||
na passeyya lohita-kāni rūpāni,||
na passeyya mañjeṭṭhikāni rūpāni,||
na passeyya sama-visamaṁ na passeyya tāraka-rūpāni,||
na passeyya candima-suriye,||
so evaṁ vadeyya 'n'atthi kaṇha-sukkāni rūpāni,||
n'atthi kaṇha-sukkānaṁ rūpānaṁ dassāvī,||
n'atthi nīlakāni rūpāni,||
n'atthi nīlakānaṁ rūpānaṁ dassāvī,||
n'atthi pītakāni rūpāni,||
n'atthi pītakānaṁ rūpānaṁ dassāvī,||
n'atthi lohita-kāni rūpāni,||
n'atthi lohitakānaṁ rūpānaṁ dassāvī,||
n'atthi mañjeṭṭhikāni rūpāni,||
n'atthi mañjeṭṭhikānaṁ rūpānaṁ dassāvī,||
n'atthi sama-visamaṁ,||
n'atthi sama-visamassa dassāvī,||
n'atthi tāraka-rūpāni,||
n'atthi tāraka-rūpānaṁ dassāvī,||
n'atthi candima-suriyā,||
n'atthi candima-suriyānaṁ dassāvī,||
ahame taṁ na jānāmi,||
ahame taṁ na passāmi tasmā taṁ n'atthini.|| ||

Sammā nu kho bho rājañña vadamāno vadeyyā" ti?

"No h'etaṁ bho Kassapa.|| ||

Atthi kaṇha-sukkāni rūpāni,||
atthi kaṇha-sukkānaṁ rūpānaṁ dassāvī,||
atthi nīlakāni rūpāni,||
atthi nīlakānaṁ rūpānaṁ dassāvī,||
atthi pītakāni rūpāni,||
atthi pītakānaṁ rūpānaṁ dassāvī,||
atthi lohita-kāni rūpāni,||
atthi lohitakānaṁ rūpānaṁ dassāvī,||
atthi mañjeṭṭhikāni rūpāni,||
atthi mañjeṭṭhikānaṁ rūpānaṁ [329] dassāvī,||
atthi sama-visamaṁ atthi sama-visamassa dasasāvī,||
atthi tāraka-rūpāni,||
atthi tāraka-rūpānaṁ dassāvī,||
atthi candima-suriyā,||
atthi candima-suriyānaṁ dassāvī.|| ||

'Ahame taṁ na jānāmi,||
ahame taṁ na passāmi,||
tasmā tā n'atthi' ti na hi so bho Kassapa sammā vadamāno vadeyyā" ti.|| ||

"Evam eva kho tvaṁ rājañña jaccandhūpamo maññe paṭibhāsi,||
yaṁ maṁ tvaṁ evaṁ vadesi: ko pan'etaṁ bhoto Kassapassa āroceti: atthi devā Tāvatiṁsāti vā,||
evaṁ dīghā-yukā devā Tāvatiṁsāti vā.|| ||

Na mayaṁ bhoto Kassapassa saddahāma atthi devā Tāvatiṁsāti vā evaṁ dīghā-yukā devā Tāvatiṁsāti vā' ti.|| ||

Na kho rājañña evaṁ paro loko daṭṭhabbo.|| ||

Yathā tvaṁ maññasi iminā maṁsacakkhunā.|| ||

Ye kho te rājañña samaṇa-brāhmaṇā araññe vana-pa-t-thāni pannāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni,||
te tattha appamattā ātāpino pahit'attā viharantā dibbaṁ cakkhuṁ visodhenti,||
te dibbena cakkhunā visuddhena atikkanta-mānusakena imañc'eva lokaṁ passanti parañca,||
satte ca opāpātike.|| ||

Evañ ca kho rājañña paro loko daṭṭhabbo.|| ||

Na tv'eva yathā tvaṁ maññasi iminā maṁsacakkhunā.|| ||

Iminā pi kho te rājañña pariyāyena evaṁ hotu: iti pi atthi paro loko.|| ||

Atthi sattā opapātikā.|| ||

Atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti."|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho [330] evamme ettha hoti: iti pi n'atthi pattā paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti."|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

9. "Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññāti"?

"Idh'āhaṁ bho Kassapa passāmi samaṇa-brāhmaṇe sīlavante kalyāṇa-dhamme jīvit-u-kāme amarit-u-kāme sukha-kāme dukkha-paṭikkūle.|| ||

Tassa mayhaṁ bho Kassapa "evaṁ hoti: sace kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā evaṁ jāneyyuṁ: ito no matānaṁ seyyo bhavissatī' ti idāni me bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā vīsaṁ vā khādeyyuṁ,||
satthaṁ vā āhareyyuṁ,||
ubbandhitvā vā kālaṁ kareyyuṁ,||
papāte vā papateyyuṁ.|| ||

Yasmā ca kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā na evaṁ jānanti: ito no matānaṁ seyyo bhavissatī ti,||
tasmā ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā jīvit-u-kāmā amarit-u-kāmā sukha-kāmā dukkha-paṭikūlā.|| ||

Attānaṁ na mārentī' ti.|| ||

Ayam pi bho Kassapa pariyoso yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Tena hi rājañña upamante karissāmi,||
upamāyapi dhekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṁ.|| ||

Ekissā putto ahosi dāsavassuddesiko vā dvādāsavassuddesiko vā,||
ekā gabbhinī upavijaññā.|| ||

Atha kho so brāhmaṇo kālamakāsi.|| ||

Atha kho so māṇavako mātusapattiṁ etad avoca: 'yam idaṁ hoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā,||
sabbantaṁ [331] mayhaṁ,||
n'atthi tuyh'ettha kiñcī,||
pitu me hoti dāyajjaṁ niyyātehī' ti,||
evaṁ vutte sā brāhmaṇī taṁ māṇavakaṁ etad avoca: 'āgamehi tāva tāta yāva vijāyāmi.|| ||

Sace kumārako bhavissati,||
tassapi ekadeso bhavissati,||
sace kumārikā bhavissati sā pi ce opabhoggā bhavissatī ti.|| ||

dutiyam pi kho so māṇavako mātusapattiṁ etad avoca: 'yam idaṁ hoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā sabbantaṁ mayhaṁ.|| ||

N'atthi tuyh'ettha kiñci,||
pitu me hoti dāyajjaṁ niyyātehī' ti.|| ||

dutiyam pi kho sā brāhmaṇī taṁ māṇavakaṁ etad avoca: āgamehi tāva tāta yāva vijāyāmi.|| ||

Sace kumārako bhavissati.|| ||

Tassapi ekadeso bhavissati,||
sace kumārikā bhavissati,||
sāpi te opabhoggā bhavissatī' ti.|| ||

Tatiyam pi kho so māṇavako mātusapattiṁ etad avoca: 'yam idaṁ hoti dhanaṁ vā dhaññaṁ vā rajataṁ vā jāta-rūpaṁ vā sabbantaṁ mayhaṁ.|| ||

N'atthi tuyh'ettha kiñci,||
pitu me hoti dāyajjaṁ niyyātehī' ti.|| ||

Atha kho sā brāhmaṇī satthaṁ gahetvā ovarakaṁ pavisitvā udaraṁ opāṭesi: yāva jānāmi yadi vā kumārako yadi vā kumārikā' ti.|| ||

Sā attāṇañc'eva jīvitañ ca gabbhañca sāpateyyañ ca vināsesi.|| ||

Yathā taṁ bālā abyattā anaya-vyasanaṁ āpannā,||
a-yoniso dāyajjaṁ gavesantī evam eva kho tvaṁ rājañña bālo avyatto anaya-vyasanaṁ āpajjissasi a-yoniso paralokaṁ gavesanto,||
[332] seyyathā pi sā brāhmaṇī bālā abyattā anaya-vyasanaṁ āpannā a-yoniso dāyajjaṁ gavesantī.|| ||

Na kho rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā apakkaṁ paripācenti,||
api ca paripakkaṁ āgamenti,||
paṇḍitānaṁ attho hi rājañña samaṇa-brāhmaṇānaṁ sīlavantānaṁ kalyāṇa-dhammānaṁ jīvitena.|| ||

Yathā yathā kho rājañña samaṇabrāmhaṇā sīlavanto kalyāṇa-dhammā ciraṁ dīgha-maddhāna tiṭṭhanti,||
tathā tathā bahuṁ puññaṁ pasavanti.|| ||

Bahujanahitāya ca paṭipajjanti bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ,||
iminā pi kho te rājañña pariyāyena evaṁ hotu "Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

"Kiñ capi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

10.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññā" ti?

"Idha mebho Kassapa purisā coraṁ āgucāriṁ gahetvā dassenti: ayaṁ bhante coro āgucārī,||
imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||

Tyāhaṁ evaṁ vadāmi: 'tena hi bho imaṁ purisaṁ jīvantaṁ yeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṁ [333] kāretvā uddhanaṁ āropetvā aggiṁ dethā' ti.|| ||

Te me 'sādhu'tī paṭi-s-sutvā taṁ purisaṁ jīvantaṁ yeva kumbhiyā pakkhipitvā mukhaṁ pidahitvā allena cammena onandhitvā allaya mattikāya bahalāvalepanaṁ kāretvā.|| ||

Uddhanaṁ āropetvā aggiṁ denti.|| ||

Yadā mayaṁ jānāma 'kāla-kato so puriso' ti atha naṁ kumbhiṁ oropetvā ubbhinditvā mukhaṁ vivaritvā sanikaṁ nillokema 'app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmā' ti.|| ||

Nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti."|| ||

"Tena hi rājañña taṁ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṁ vyākareyyāsi.|| ||

Abhijānāsi no tvaṁ rājañña divāseyyaṁ upagato supīnakaṁ passitā ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti?"

"Abhijānāmahaṁ bho Kassapa divāseyyaṁ upagato supinakaṁ passitā ārāma-rāmaṇeyyakaṁ vana-rāmaṇeyyakaṁ bhūmi-rāmaṇeyyakaṁ pokkharaṇīrāmaṇeyyakanti."|| ||

"Rakkhanti taṁ tamhi samaye khujjā pi vāmanakā pi ke'āsikā pi komārikāpī" ti?|| ||

"Evaṁ bho Kassapa rakkhanti maṁ tasmiṁ samaye khujjāpi vāmanakāpi ke'āsikā pi komārikā pī" ti.|| ||

"Api nu tā tuyhaṁ jīvaṁ passanti pavisantaṁ vā ni-k-khamantaṁ vā" ti?|| ||

[334] "no h'etaṁ bho Kassapa"

"Tā hi nāma rājañña tuyhaṁ jīvantassa jīvantiyo jīvaṁ na passissanti pavisantaṁ vā ni-k-khamantaṁ vā.|| ||

Kim pana tvaṁ kāla-katassa jīvaṁ passissasi pavisantaṁ vā ni-k-khamantaṁ vā?|| ||

Iminā pi kho te rājañña pariyāyena evaṁ hotu; iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti."|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti; iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti"

11.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?".|| ||

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññā" ti?|| ||

"Idha me bho Kassapa purisā coraṁ āgucāriṁ gahetvā dassenti.|| ||

Ayā te bhante coro āgucārī,||
imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||

Tyāhaṁ evaṁ vadāmi: 'tena hi bho imaṁ purisaṁ jīvantaṁ yeva tulāya tuletvā jiyāya anassāsakaṁ māretvā puna-d-eva tulāya tulethā' ti.|| ||

Te me 'sādhū' ti paṭi-s-sutvā taṁ purisaṁ jīvantaṁ yeva tulāya tuletvā jisāya anassāsakaṁ māretvā puna-d-eva tulāya tulenti.|| ||

Yadā so jīvati,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā pana so kāla-kato hoti,||
tadā garutaro ca hoti patthinnataro ca akammaññataro ca.|| ||

Ayam pi kho bho Kassapa pariyāso yena me pariyāyena evaṁ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti."|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce [335] viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Seyyathā pi rājañña puriso divasaṁ sannattaṁ ayogu'aṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ tulāya tuleyya,||
tam enaṁ aparena samayena sītaṁ nibbutaṁ tulāya tuleyya.|| ||

Kadā nu kho so ayogu'o lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditta sampajjalito sajotibhūto,||
yadā vā sīto nibbuto" ti?|| ||

"Yadā so bho Kassapa ayogu'o tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā ca pana so ayogu'o ne ca tejosahagato hoti na vāyosahagato sīto nibbuto,||
tadā garutaro ca hoti patthinnataro ca akammaññataro cā ti."|| ||

"Evam eva kho rājañña yadā'yaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā panāyaṁ kāyo n'eva āyusahagato hoti na usmāsahagato na viññāṇa-sahagato,||
tā garutaro ca hoti patthinnataro ca akammaññataro ca.|| ||

Iminā pi kho te rājañña pariyāyena evaṁ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho evaṁ me ettha hoti iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko" ti.|| ||

12.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññā" ti?|| ||

"Idha me bho Kassapa purisā coraṁ āgucāriṁ gahetvā dassenti; 'ayante bhante coro āgucārī,||
imassa yaṁ [336] icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||

Tyāhaṁ evaṁ vadāmi; tena hi bho imaṁ purisaṁ anupahacca chaviñca cammañca maṁsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropethā' ti.|| ||

Te me sādhū ti paṭi-s-sutvā taṁ purisaṁ anupahacca chaviñca cammañca maṁsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropenti.|| ||

Yadā so āmato hoti,||
tyāhaṁ evaṁ vadāmi: tena hi bho imaṁ purisaṁ uttānaṁ nipātetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Te taṁ purisaṁ uttānaṁ nipātenti.|| ||

Nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tyāhaṁ evaṁ vadāmi; tena hi bho imaṁ purisaṁ avakujjaṁ nipātetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ passena nipātetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ dutiyena passena nipātetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ uddhaṁ ṭhapetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ omuddhakaṁ ṭhapetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ pāṇinā ākoṭetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ leḍḍunā ākoṭetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ daṇḍena ākoṭetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ satthena ākoṭetha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ odhunātha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ sandhunātha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Tena hi bho imaṁ purisaṁ niddhunātha,||
app'eva nāmassa jīvaṁ ni-k-khamantaṁ passeyyāmāti.|| ||

Te taṁ purisaṁ avakujja nipātenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ passena nipātenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ dutiyena passena nipātenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ uddhaṁ ṭhapenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ omuddhakaṁ ṭhapenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ pāṇinā ākoṭenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ leḍdhunā ākoṭenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ daṇḍena ākoṭenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ satthena ākoṭenti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ odhunanti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ sandhunanti nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti.|| ||

Te taṁ purisaṁ niddhunanti,||
nev'assa mayaṁ jīvaṁ ni-k-khamantaṁ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva sotaṁ hoti te saddā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva ghānaṁ hoti te gandhā tañcāyatanaṁ nappaṭisaṁvedeti,||
tad eva ghānaṁ hoti te gandhā tañcāyatanaṁ nappaṭisaṁvedeti,||
[337] sāyeva jivhā hoti te rasā tatcāyatanaṁ nappaṭisaṁvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṁ nappaṭisaṁvedeti,||
ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti".|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṁ ajānanti.|| ||

Bhūta-pubbaṁ rājañña aññataro saṅkhadhammo saṅkhaṁ ādāya paccantimaṁ jana-padaṁ agamāsi.|| ||

So yena aññataro gāmo ten'upasaṅkami,||
upasaṅkamitvā majjhe gāmassa ṭhito ti-k-khattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ bhūmiyaṁ nikkhi-pitvā eka-m-antaṁ nisīdi.|| ||

Atha kho rājañña tesaṁ paccantajāna-padānaṁ manussānaṁ etad ahosi:|| ||

"Ambho kassa nu kho eso saddo evaṁrajanīyo evaṅkamanīyo evaṁmadanīyo evaṁbandhanīyo evaṁmucchanīyo" ti?|| ||

Sannipatitvā taṁ saṅkhadhamaṁ etad avocuṁ:|| ||

"Ambho kassa nu kho eso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ khandhanīyo evaṁ mucchanīyo" ti?|| ||

"Eso kho bho saṅkho nāma yasseso saddo evaṁ rajanīyo evaṁ kamanīyo evaṁ madanīyo evaṁ bandhanīyo evaṁ mucchanīyo' ti.|| ||

Te taṁ saṅkhaṁ uttānaṁ nipātesuṁ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ avakujjaṁ nipātesuṁ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ passena nipātesuṁ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ dutiyena passena nipātesuṁ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ uddhaṁ ṭhapesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ omuddhakaṁ ṭhapesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ [338] pāṇinā ākoṭesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ leḍḍunā ākoṭesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ daṇḍena ākoṭesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ satthena ākoṭesuṁ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ odhuniṁsu: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ sandhuniṁsu: 'vadesahi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṁ saṅkhaṁ niddhuniṁsu: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Atha kho rājañña tassa saṅkhadhamassa etad ahosi: yāvabālā ime paccantajāna-padā manussā.|| ||

Kathaṁ hi nāma a-yoniso saṅkhasaddaṁ gavesissantī ti tesaṁ pekkhamānānaṁ saṅkhaṁ gahetvā ti-k-khattuṁ saṅkhaṁ upalāpetvā saṅkhaṁ ādāya pakkāmi.|| ||

Atha kho rājañña tesaṁ paccantajāna-padānaṁ manussānaṁ etad ahosi: yadā kira bho ayaṁ saṅkho nāma purisasahagato ca hoti,||
vāyāmasahagato ca vāyusahagato ca,||
tadāyaṁ saṅkho saddaṁ karoti.|| ||

Yadā panāyaṁ saṅkho n'eva purisasahagato hoti na vāyāmasahagato na vāyusahagato,||
nāyaṁ saṅkho saddaṁ karotī' ti.|| ||

Evam eva kho rājañña yadāyaṁ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca,||
tadā abhi-k-kamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti,||
cakkhunāpi rūpaṁ passati,||
sotena pi saddaṁ suṇāti,||
ghānena pi gandhaṁ ghāyati,||
jivhāyapi rasaṁ sāyati,||
kāyena pi phoṭṭhabbaṁ phusati,||
manasāpi dhammaṁ vijānāti.|| ||

Yadā panāyaṁ kāyo n'eva āyusahagato hoti,||
na usmāsahagato ca na viññāṇa-sahagato ca,||
tadā n'eva abhi-k-kamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṁ kappeti,||
cakkhunāpi rūpaṁ na passati,||
sotena pi saddaṁ na suṇāti,||
ghānena pi gandhaṁ na ghāyati,||
jivhāyapi rasaṁ na sāyati,||
kāyena pi phoṭṭhabbaṁ na phusati,||
manasāpi dhammaṁ na vijānāti.|| ||

Iminā pi kho te rājañña pariyāyena evaṁ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti".|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho [339] evamme ettha hoti: iti pi n'atthi paro

Loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti".|| ||

13. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipākoti".|| ||

"Yathā kathaṁ viya rājaññāti?"

"Idha me bho Kassapa purisā coraṁ āgucāriṁ gahetvā dassenti: ayaṁ te bhante coro āgucārī,||
imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī' ti.|| ||

Tyāhaṁ evaṁ vadāmi: tena hi bho imassa purisassa chaviṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Te tassa purisassa chaviṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Tyāhaṁ evaṁ vadāmi: tena hi bho imassa purisassa cammaṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa maṁsaṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa nahāruṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa aṭṭhiṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa aṭṭhimiñjaṁ chindatha,||
app'eva nāmassa jīvaṁ passeyyāmā' ti.|| ||

Te tassa purisassa cammaṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Te tassa purisassa maṁsaṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Te tassa purisassa nahāruṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Te tassa purisassa aṭṭhiṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Te tassa purisassa aṭṭhimiñjaṁ chindanti nev'assa mayaṁ jīvaṁ passāma.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṁ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti."|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña aññataro aggiko Jaṭilo araññāyatane paṇṇa-kuṭiyā vasati.|| ||

Atha kho rājañña aññataro jana-pade sattho vuṭṭhāsi.|| ||

Atha kho so sattho tassa aggikassa Jaṭilassa assamassa sāmantā ekarattiṁ vasitvā pakkāmi.|| ||

Atha kho rājañña tassa aggikassa Jaṭilassa [340] etad ahosi: yan nūn-ā-haṁ yena so satthavāho ten'upasaṅkameyyaṁ,||
app'evanāmettha kiñci upakaraṇaṁ adhigaccheyyanti.|| ||

Atha kho so aggiko Jaṭilo kālasseva vuṭṭhāya yena so satthavāho ten'upasaṅkami.|| ||

Upasaṅkamitvā addasa tasmiṁ satthavāhe daharaṁ kumāraṁ mandaṁ uttāna-seyyakaṁ chaḍḍitaṁ.|| ||

Disvān'assa etad ahosi: na kho me taṁ paṭirūpaṁ,||
yamme pekkhamānassa manussabhūto kālaṅkareyya.|| ||

Yan nūn-ā-haṁ imaṁ dārakaṁ assamaṁ netvā āpādeyyaṁ poseyyaṁ vaḍḍheyyanti.|| ||

Atha kho so aggiko Jaṭilo taṁ dārakaṁ assamaṁ netvā āpādesi posesi vaḍḍhesi.|| ||

Yadā so dārako dāsavassuddesiko vā hoti dvādāsavassuddesiko vā,||
atha kho tassa aggikassa Jaṭilassa jana-pade kiñci'd'eva karaṇīyaṁ uppajji.|| ||

Atha kho so aggiko Jaṭilo taṁ dārakaṁ etad avoca: 'icchām'ahaṁ tāta jana-padaṁ gantuṁ,||
aggiṁ tāta paricareyyāsi.|| ||

Mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya,||
ayaṁ vāsi,||
imāni kaṭṭhāni,||
idaṁ araṇīsahitaṁ.|| ||

Aggiṁ nibbattetvā aggiṁ paricareyyāsī' ti.|| ||

Atha kho so aggiko Jaṭilo taṁ dārakaṁ evaṁ anusāsitvā janapasaṁ agamāsi.|| ||

Tassa khiḍḍāpasutassa aggi nibbāyi.|| ||

Atha kho tassa dārakassa etad ahosi: pitā kho maṁ evaṁ avaca: 'aggiṁ tāta paricareyyāsi,||
mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya ayaṁ vāsi imāni kaṭṭhāni.|| ||

Idaṁ araṇīsahitaṁ,||
aggiṁ nibbattetvā aggiṁ paricareyyāsī' ti.|| ||

Yan nūn-ā-haṁ aggiṁ nibbattetvā aggiṁ paricareyyanti.|| ||

[341] Atha kho so dārako araṇīsahitaṁ vāsiyā tacchi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ dvidhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇisahitaṁ tidhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ catudhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ pañcadhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ dasadhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ satadhā phālesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ sakalikaṁ sakalikaṁ akāsi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Araṇīsahitaṁ udukkhale koṭṭetvā mahāvāte opuṇi: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

N'eva so aggiṁ adhigacchi.|| ||

Atha kho so aggiko Jaṭilo jana-pade taṁ karaṇīyaṁ tīretvā,||
yena sako assamo ten'upasaṅkami,||
upasaṅkamitvā taṁ dārakaṁ etad avoca: 'kacci te tāta aggi na nibbuto' ti.|| ||

Idha me tāta khiḍḍāpasutassa aggi nibbāyi.|| ||

Tassa me etad ahosi: pitā kho maṁ evaṁ acca: aggiṁ tāta paricareyyāsi,||
mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya ayaṁ vāsi imāni kaṭṭhāni idaṁ araṇīsahitaṁ,||
aggiṁ nibbattetvā aggiṁ paricareyyāsī ti.|| ||

Yan nūn-ā-haṁ aggiṁ nibbattetvā aggiṁ paricareyyanti.|| ||

Atha khv'āhaṁ tāta araṇīsahitaṁ vāsiyā tacchiṁ: app'eva nāma aggi adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahataṁ dvidhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ tidhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ catudhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ pañcadhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ dasadhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ satadhā phālesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ sakalikaṁ sakalikaṁ akāsiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ sakalikaṁ sakalikaṁ karitvā udukkhale koṭṭesiṁ: app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchiṁ.|| ||

Araṇīsahitaṁ udukkhakale koṭṭetvā mahāvāte ophuṇiṁ app'eva nāma aggiṁ adhigaccheyyanti.|| ||

Nevāhaṁ aggiṁ adhigacchinti.|| ||

Atha kho tassa aggikassa Jaṭilassa etad ahosi: yāvabālo ayaṁ dārako avyatto.|| ||

Kathaṁ hi nāma a-yoniso aggiṁ gavesissatī ti tassa pekkhamānassa araṇīsahitaṁ gahetvā aggiṁ nibbattetvā taṁ dārakaṁ etad avoca: evaṁ kho tāta [342] aggi nibbattetabbo,||
natv'eva yathā tvaṁ bālo avyatto a-yoniso aggiṁ gavesissatī ti,

Evam eva kho tvaṁ rājañña bālo avyatto a-yoniso paralokaṁ gavesissasi.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho nevāhaṁ Sakkomi1 idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ.|| ||

Rājā pi maṁ Pasenadi kosalo jānāti tirorājānopi: 'pāyāsirājañño evaṁ-vādī evaṁ-diṭṭhi: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.|| ||

Sac'āhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi,||
bhavissanti me cattāro; yāvabālo pāyāsirājañño yāvaavyatto duggahitaggāhīti.|| ||

Kopena pi naṁ harissāmi,||
makkhena pi naṁ harissāmi,||
paḷāsena pi naṁ harissāmī ti."|| ||

14. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña mahāsakaṭasattho sakaṭasahassaṁ puratthimā janapadā pacchimaṁ jana-padaṁ agamāsi.|| ||

So yena yena gacchati khippameva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ.|| ||

Tasmiṁ kho pana satthe dve satthavāhā ahesuṁ,||
eko [343] pañcannaṁ sakaṭasatānaṁ eko pañcannaṁ sakaṭasatānaṁ.|| ||

Atha kho tesaṁ satthavāhānaṁ etad ahosi.|| ||

Ayaṁ kho pana mahāsakaṭasattho sakaṭasahassaṁ.|| ||

Te mayā yena yena gacchāma khippameva pariyādiyati tiṇakaṭṭhodakaṁ haritakapaṇṇaṁ.|| ||

Yannūna mayaṁ imaṁ satthaṁ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni,||
ekato pañca sakaṭasatānīti.|| ||

Te taṁ satthaṁ dvīdhā vibhajiṁsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni.|| ||

Eko tāva satthavāho bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi.|| ||

Dvīhatīhaṁ payāto kho pana so sattho addasa purisaṁ kā'aṁ lohitakkhaṁ sannaddhakalāpaṁ kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhītehi cakkehi bhaddena rathena paṭipathaṁ āga-c-chantaṁ.|| ||

Disvā etad avoca: 'kuto bho āgacchasī' ti 'amukamhā janapadā' ti.|| ||

'Kuhiṁ gamissasī' ti 'amukaṁ nāma jana-padanti.|| ||

' 'Kacci bho purato kantāre mahā-megho abhippavuṭṭho' ti?|| ||

Evaṁ kho bho purato kantāre mahā-megho abhippavuṭṭho.|| ||

Āsittodakāni vaṭumāni bahuṁ tiṇañca [344] kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sighasīghaṁ gacchatha.|| ||

Mā yoggāni kilamethāti.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṁ bho puriso evam āha: purato kantāre mahā-megho abhippavuṭṭho1,||
āsittodakāni vaṭumāni,||
bahuṁ tiṇañca kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sīghasīghaṁ gacchatha,||
mā yoggāni kilamethāti,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi satthaṁ payāpethā' ti.|| ||

'Evaṁ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā,||
chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṁ payāpesuṁ.|| ||

Te paṭhamehi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
dutiyepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
tatiyepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
catutthepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
pañcamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
chaṭṭhepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā,||
sattamepi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā.|| ||

Sabbe va anaya-vyasanaṁ āpajjiṁsu.|| ||

Ye ca tasmiṁ satthe ahesuṁ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi,||
aṭṭhikān'eva sesesi.|| ||

Yadā aññāsi dutiyo satthavāho bahunikkhanto kho bho dāni so sattho' ti,||
bahuṁ tiṇañca kaṭṭhañca udakañca āropetvā satthaṁ payāpesi.|| ||

Dvihatīhaṁ payāto kho pan'eso sattho addasa purisaṁ kā'aṁ lohitakkhaṁ [345] sannaddhakalāpaṁ kumudamāliṁ allavatthaṁ allakesaṁ kaddamamakkhitehi cakkehi bhaddena rathena paṭipathaṁ āga-c-chantaṁ.|| ||

Disvā etad avoca: kuto bho āgacchasī' ti?|| ||

'Amukamhā janapadā' ti.|| ||

'Kuhiṁ gamissasī' ti?|| ||

'Amukaṁ nāma jana-padan' ti.|| ||

'Kacci bho purato kantāre mahā-megho abhippavuṭṭho,||
āsittodakāni vaṭumāni,||
bahuṁ tiṇañca kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sighaṁsighaṁ gacchatha,||
mā yoggāni kilamethāti.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṁ bho puriso evam āha'purato kantāre mahā-megho abhippavuṭṭho,||
āsittodakāni vaṭumāni,||
bahuṁ tiṇañ ca kaṭṭhañ ca udakañ ca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sīghasīghaṁ gacchatha,||
mā yoggāni kilamethā' ti.|| ||

Ayaṁ kho bho puriso n'eva amhākaṁ mitto na ñātisālohito.|| ||

Kathaṁ mayaṁ imassa saddhāya gamissāma? Na kho chaḍḍhetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni yathābhatena bhaṇḍena satthaṁ payāpetha.|| ||

Na no purāṇaṁ chaḍḍessāmā' ti.|| ||

'Evaṁ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yathābhatena bhaṇḍena satthaṁ payāpetha.|| ||

Na no purāṇaṁ chaḍḍessāmā' ti.|| ||

'Evaṁ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yathābhatena bhaṇḍena satthaṁ payāpesuṁ.|| ||

Te paṭhame pi satthavāse na addasaṁsu tiṇaṁ vā [346] kaṭṭhaṁ vā udakaṁ vā,||
dutiye pi satthavāse tatiye pi satthavāse catutthepi satthavāse pañcame pi satthavāse chaṭṭhe pi satthavāse sattame pi satthavāse na addasaṁsu tiṇaṁ vā kaṭṭhaṁ vā udakaṁ vā tañ ca satthaṁ addasaṁsu anaya-vyasanaṁ āpannaṁ.|| ||

Ye ca tasmiṁ satthe pi ahesuṁ manussā vā pasū vā,||
tesañca aṭṭhikān'eva addasaṁsu tena yakkhena amanussena bhakkhitānaṁ.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṁ kho bho sattho anaya-vyasanaṁ āpanno yathā taṁ tena bālena satthavāhena pariṇāyakena.|| ||

Tena hi bho yānamhākaṁ satthe appasārāni paṇīyāni,||
tāni chaḍḍetvā,||
yāni imasmiṁ satthe mahāsārāni paṇiyāni tāni ādiyathā' ti.|| ||

'Evaṁ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yāni sakasmiṁ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiṁ satthe mahāsārāni paṇiyāni tāni ādiyitvā,||
sotthinā taṁ kantāraṁ nitthariṁsu yathā taṁ paṇḍitena satthavāhena pariṇāyakena.|| ||

Evam eva kho tvaṁ rājañña bālo avyatto anaya-vyasanaṁ āpajjissasi a-yoniso paralokaṁ gavesanto,||
seyyathā pi so purimo satthavāho.|| ||

Ye pi tava sotabbaṁ saddahātabbaṁ maññisanti,||
te pi anaya-vyasanaṁ āpajji-s-santi,||
seyyathā pi te satthikā.|| ||

Parinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ,||
paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho nevāhaṁ Sakkomi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ.|| ||

Rājāpi maṁ passenadikosalo jānāti tirorājāno pi.|| ||

Pāyāsirājañño evaṁ-vādī evaṁ-diṭṭhi: 'Iti pi [347] n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Svāhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi,||
bhavissanti me cattāro: yāva bālo pāyāsirājañño yāva avyatto yāva duggahitaggāhīti,||
kopena pi naṁ harissāmi makkhena pi naṁ harissāmi,||
paḷāsena pi naṁ harissāmī' ti.|| ||

15. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaṁ gāmaṁ agamāsi.|| ||

Tattha addasa pahūtaṁ sukkhaṁ gūthaṁ chaḍḍitaṁ.|| ||

Disvān'assa etad ahosi: ayaṁ kho bahuko sukkagūtho chaḍḍito,||
mamaṁ ca sūkarabhattā.|| ||

Yan nūn-ā-haṁ ito sukkhagūthaṁ hareyyanti,||
so uttarā-saṅgaṁ pattharitvā pahūtaṁ sukkhagūthaṁ ākiritvā bhaṇḍikaṁ bandhitvā sīse ubbāhetvā agamāsi.|| ||

Tassa antarāmagge mahāakālamegho pāvassi.|| ||

So uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ ādāya agamāsi.|| ||

Tam enaṁ manussā disvā evam āhaṁsu: kacci no tvaṁ bhaṇe ummatto,||
kacci viceto? Kathaṁhi nāma uggharantaṁ paggharantaṁ yāva agganakhā gūthena makkhito gūthabhāraṁ harissasī' ti?|| ||

'Tumhe khvettha bhaṇe ummattā tumhe vicetā.|| ||

[348] tathā hi pana me sūkarabhattan' ti.evam eva kho tvaṁ rājañña gūthahārikūpamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho nevāhaṁ Sakkomi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ.|| ||

Rājāpi maṁ passenadikosalo jānāti tirorājānopi: pāyāsi rājañño evaṁ-vādī evaṁ-diṭṭhi: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Sac'āhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi,||
bhavissanti me cattāro: yāva bālo pāyāsirājañño avyatto duggahitaggāhīti kopena pi naṁ harissāmi,||
makkhena pi naṁ harissāmi,||
paḷāsena pi naṁ harissāmī ti."|| ||

16. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña dve akkhadhuttā akkhehi dibbiṁsu.|| ||

Eko akkhadhutto āgatāgataṁ kaliṁ gilati.|| ||

Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ āgatāgataṁ kaliṁ gilantaṁ.|| ||

Disvā taṁ akkhadhuttaṁ etad avoca: tvaṁ kho samma ekantikena jināsi dehi me samma akkhe,||
pajjohissāmī' ti.|| ||

'Evaṁ sammā' ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi.|| ||

Atha kho so akkhadhutto akkhe visena paribhāvetvā taṁ akkhadhuttaṁ etad avoca: ehi kho samma akkhehi dibbissāmāti.|| ||

Evaṁ sammā' ti kho so akkhadhutto tassa akkhadhuttassa paccassosi.|| ||

dutiyam pi kho te akkhadhuttā akkhehi dibbiṁsu,||
dutiyam pi kho so akkhadhutto [349] āgatāgataṁ kaliṁ gilati.|| ||

Addasā kho dutiyo akkhadhutto taṁ akkhadhuttaṁ dutiyam pi āgatāgataṁ kaliṁ gilantaṁ.|| ||

Disvā taṁ akkhadhuttaṁ etad avoca:-

"Littaṁ paramena tejasā gilamakkhaṁ puriso na bujjhati,

Gila re gila pāpadhuttaka pacchā te kaṭukaṁ bhavissatī" ti.|| ||

Evam eva kho tvaṁ rājañña akkhadhuttopamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ,||
paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyā' ti.|| ||

Tiñ cāpi bhavaṁ Kassapo evam āha,||
atha kho nevāhaṁ Sakkomi idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjituṁ,||
rājā pi maṁ passenadīkosalo jānāti,||
tirorājāno pi: pāyāsirājañño evaṁ-vādī evaṁ-diṭṭhi 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti.|| ||

Sac'āhaṁ bho Kassapa idaṁ pāpakaṁ diṭṭhi-gataṁ paṭinissajjissāmi,||
bhavissanti mevattāro: 'yāva pālo pāyāsirājañño avyatto duggahitaggāhī' ti.|| ||

Kopena pi naṁ harissāmi,||
makkhena pi naṁ harissāmi,||
paḷāsena pi naṁ harissāmīti".|| ||

17. Tena hi rājañña upamante karissāmi.|| ||

Upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṁ ājānanti.|| ||

Bhūta-pubbaṁ rājañña aññataro janapado vuṭṭhāsi.|| ||

Atha kho sahāyako sahāyakaṁ āmantesi: 'āyāma samma,||
yena so janapado ten'upasaṅkamissāma,||
app'evanāmettha kiñci dhanaṁ adhigaccheyyāmā' ti.|| ||

'Evaṁ sammā' ti kho sahāyako sahāyakassa paccassosi.|| ||

Te yena so janapado yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

[350] tattha addasaṁsu pahūtaṁ sāṇaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'idaṁ kho samma pahūtaṁ sāṇaṁ chaḍḍitaṁ' tena hi samma tvañca sāṇabhāraṁ bandha,||
ahañca sāṇabhāraṁ bandhissāmi.|| ||

Ubho sāṇabhāraṁ ādāya gamissāmā' ti.|| ||

'Evaṁ sammā' ti kho sahāyako sahāyakassa paṭi-s-sutvā sāṇabhāraṁ bandhitvā te ubho pi sāṇabhāraṁ ādāya yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: yassa kho samma atthāya iccheyyāma sāṇaṁ idaṁ pahūtaṁ sāṇasuttaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca sāṇabhāraṁ chaḍḍessāmi,||
ubho sāṇasuttabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me,||
tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇabhāraṁ chaḍḍetvā sāṇasuttabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtā sāṇiyo chaḍḍitā.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā,||
imā pahūtā sāṇiyo chaḍḍitā.|| ||

Tena hi sammatvañca sāṇabhāraṁ chaḍḍehi,||
ahañca sāṇasuttabhāraṁ chaḍḍessāmi,||
ubho sāṇabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇasuttabhāraṁ chaḍḍetvā sāṇabhāraṁ ādiyi.|| ||

[351] te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ khomaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇasuttaṁ vā sāṇaṁ vā,||
imā pahūtaṁ khomaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca sāṇasuttabhāraṁ chaḍḍessāmi,||
ubho khomabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇasuttabhāraṁ chaḍḍetvā khomabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ khomasuttaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇiyo vā khomaṁ vā,||
imā pahūtā khomasuttaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca khomabhāraṁ chaḍḍessāmi,||
ubho khomasuttabhāraṁ ādāya gamissāmā' ti.|| ||

Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako khomabhāraṁ chaḍḍetvā khomasuttabhāraṁ ādisi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ khomadussaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma khomaṁ vā khomasuttaṁ vā,||
imā pahūtā khomadussaṁ chaḍḍitā.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca khomasuttabhāraṁ chaḍḍessāmi,||
ubho khomadussabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako khomasuttabhāraṁ chaḍḍetvā khomadussabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ kappāsaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma khomasuttaṁ vā khomadussaṁ vā,||
imā pahūtā kappāsaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca khomadussabhāraṁ chaḍḍessāmi,||
ubho kappāsabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako khomadussabhāraṁ chaḍḍetvā kappāsabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ kappāsikasuttaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma khomadussaṁ vā kappāsaṁ vā,||
imā pahūtā kappāsikasuttaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca kappāsabhāraṁ chaḍḍessāmi,||
ubho kappāsikasuttabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsabhāraṁ chaḍḍetvā kappāsikasuttabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ kappāsikadussaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsaṁ vā kappāsikasuttaṁ vā,||
imā pahūtā kappāsikadussaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca kappāsikasuttabhāraṁ chaḍḍessāmi,||
ubho kappāsikadussabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsikasuttabhāraṁ chaḍḍetvā kappāsikadussabhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ ayaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmentesi: 'yassa kho samma atthāya iccheyyāma kappāsikasuttaṁ vā kappāsikadussaṁ vā,||
imā pahutaṁ ayaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca kappāsikadussabhāraṁ chaḍḍessami.|| ||

Ubho ayaṁbhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsikadussabhāraṁ chaḍḍetvā ayaṁbhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ lohaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsikadussaṁ vā ayaṁ vā,||
imā pahūtaṁ lohaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca ayaṁbhāraṁ chaḍḍessāmi,||
ubho lohabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha khoso sahāyako ayaṁbhāraṁ chaḍḍetvā lohaṁbhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ tipuṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahayakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma ayaṁ vā lohaṁ vā,||
imā pahūtaṁ tipuṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca lohabhāraṁ chaḍḍessāmi,||
ubho tipuṁbhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako lohaṁbhāraṁ chaḍḍetvā tipuṁbhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ sīsaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma lohaṁ vā tipuṁ vā,||
imā pahūtā sīsaṁ chaḍḍitā.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi.|| ||

Ahañ ca tipuṁ chaḍḍessāmi,||
ubho sīsaṁbhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṁ me tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako tipuṁbhāraṁ chaḍḍetvā sīsaṁbhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ sajjhuṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma tipuṁ vā sīsaṁ vā,||
imaṁ pahūtaṁ sajjhuṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca sīsaṁbhāraṁ chaḍḍessāmi,||
ubho sajjhuṁbhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabharo dūrāhato ca susannaddho ca.|| ||

Alaṁ me tvaṁ pajānāhi' ti.|| ||

Atha kho so sahāyako sīsaṁbhāraṁ chaḍḍetvā sajjhuṁbhāraṁ ādiyi.|| ||

Te yena aññataraṁ gāmapatthaṁ ten'upasaṅkamiṁsu.|| ||

Tattha addasaṁsu pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ.|| ||

Disvā sahāyako sahāyakaṁ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṁ vā sāṇasuttaṁ vā sāṇiyo vā khomaṁ vā khomasuttaṁ vā khomadussaṁ vā kappāsaṁ vā kappāsikasuttaṁ vā kappāsikadussaṁ vā ayaṁ vā lohaṁ vā tipuṁ vā sīsaṁ vā sajjhuṁ vā,||
idaṁ pahūtaṁ suvaṇṇaṁ chaḍḍitaṁ.|| ||

Tena hi samma tvañca sāṇabhāraṁ chaḍḍehi,||
ahañca sajjhubhāraṁ chaḍḍessāmi,||
ubho suvaṇṇabhāraṁ ādāya gamissāmā' ti.|| ||

'Ayaṁ kho me samma sāṇabhāro dūrāhato ca susannaddho ca alaṁ me,||
tvaṁ pajānāhī' ti.|| ||

Atha kho so sahāyako sajjhubhāraṁ chaḍḍetvā suvaṇṇabhāraṁ ādiyi.|| ||

Te yena sako gāmo ten'upasaṅkamiṁsu.|| ||

Tattha yo so sahāyako sāṇabhāraṁ ādāya agamāsi.|| ||

Tassa n'eva mātā-pitaro abhinandiṁsu,||
na putta-dārā abhinandiṁsu,||
na mitt-ā-maccā abhinandiṁsu,||
na ca tato nidānaṁ sukhaṁ [352] somanassaṁ adhigacchi.|| ||

Yo pana so sahāyako suvaṇṇabhāraṁ ādāya agamāsi,||
tassa mātā-pitaro pi abhinandiṁsu,||
putta-dārā pi abhinandiṁsu,||
mitt-ā-maccā pi abhinandiṁsu,||
tato nidānañca sukhaṁ somanassaṁ adhigacchi.|| ||

Evam eva kho tvaṁ rājañña sāṇahārikūpamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ,||
paṭinissajjetaṁ rājañña pāpakaṁ diṭṭhi-gataṁ.|| ||

Mā te ahosi dīgha-rattaṁ ahitāya dukkhāyā" ti.|| ||

18. "Purimenevāhaṁ opammena bhoto Kassapassa atta-mano abhiraddho.|| ||

Apic'āhaṁ imāni vicitrāni pañhapaṭibhānāni sotukāmo evāhaṁ bhavantaṁ Kassapaṁ paccanikaṁ kātabbaṁ amaññissaṁ.|| ||

Abhikkantaṁ bho Kassapa,||
abhikkantaṁ bho Kassapa! seyyathā pi bho Kassapa nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya: cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhotā Kassapena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bho Kassapa taṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca,||
upāsakaṁ mā bhavaṁ Kassapo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gataṁ.|| ||

Icchāmi c'āhaṁ bho Kassapa mahāyaññaṁ yajituṁ.|| ||

Anusāsatu maṁ bhavaṁ Kassapo yaṁ mam'assa dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

"Yathā-rūpe kho rājañña yaññe gāvo vā haññanti,||
ajeḷakā vā haññanti,||
kukkuṭasūkarā vā haññanti,||
vividhā vā pāṇā saṅghātaṁ āpajjanti,||
paṭiggāhakā ca honti [353] micchā-diṭṭhi micchā-saṅkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-sati micchā-samādhi,||
eva-rūpo kho rājañña yaññe na maha-p-phalo hoti na mahā-nisaṁso na mahā-jutiko na mahā-vipphāro.|| ||

Seyyathā pi rājañña kassako bījanaṅgalamādāya vanaṁ paviseyya.|| ||

So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vāt'ātapahatāni asārādāni asukha-sayitāni,||
dovo ca na kālena kālaṁ sammā dhāraṁ anuppaveccheyya.|| ||

Api nu tāni bījāni vuḍḍhiṁ verū'hiṁ vepullaṁ āpajjeyya? Kassako vā vipulaṁ vā phalaṁ adhigaccheyyā" ti?

"Noh'idaṁ bho Kassapa."|| ||

"Evam eva kho rājañña yathā-rūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṁ āpajjanti.|| ||

Paṭiggāhakā ca honti.|| ||

Micchā-diṭṭhi micchā-saṅkappā micchā-vācā miccākammantā micchā ājīvā micchā-vāyāmā,||
micchā-sati,||
micchā-samādhi.|| ||

Eva-rūpo kho rājañña yañño na maha-p-phalo hoti na mahā-nisaṁso na mahā-jutiko na mahā-vipphāro.|| ||

Yathā-rūpe ca kho rājañña yaññe n'eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṁ āpajjanti,||
paṭiggāhakā ca honti sammā diṭṭhi sammāsaṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhi,||
eva-rūpo kho rājañña yañño maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro.|| ||

Seyyathā pi rājañña kassako bījanaṅgalaṁ ādāya vanaṁ paviseyya,||
so tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni [354] patiṭṭhāpeyya akhaṇḍāni apūtīni āvāt'ātapahatāni sārādāni sukha-sayitāni,||
devo ca kālena kālaṁ sammā dhāraṁ anuppaveccheyya,||
api nu tāni bījāni vuḍḍhiṁ verū'hiṁ vepullaṁ āpajjeyyuṁ,||
kassako vā vipulaṁ phalaṁ adhigaccheyyāti?'.|| ||

"Evaṁ bho Kassapa."|| ||

"Evam eva kho rājañña yathā-rūpe yaññe n'eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṁ āpajjanti,||
paṭiggāhakā ca honti sammā-diṭṭhi sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhi,||
eva-rūpo kho rājañña yañño maha-p-phalo hoti mahā-nisaṁso mahā-jutiko mahā-vipphāro" ti.|| ||

19. Atha kho pāyāsi rājaññe dānaṁ paṭṭhapesi samaṇa-brāhmaṇakapaṇadṅkavaṇibbakayā cakānaṁ.|| ||

Tasmiṁ kho pana dāne eva-rūpaṁ bhojanaṁ diyyati kaṇājakaṁ bi'aṅgadutiyaṁ,||
dhorakāni ca1 vatthāni gu'agā'akāni.|| ||

Tasmiṁ kho pana dāne uttaro nāma māṇavo vyāvaṭo ahosi.|| ||

So dānaṁ datvā evam anuddisati 'imin-ā-haṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgañjiṁ mā parasminti.|| ||

'Assosi kho pāyāsī rājañño [355] ']uttaro kira māṇavo dānaṁ datvā evamanuddisati 'imin-ā-haṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgañjiṁ mā parasmin' ti.atha kho pāyāsi rājañño uttaraṁ māṇavaṁ āmantāpetvā etad avoca; saccaṁ kira tvaṁ tāta uttara dānaṁ datvā evamanuddisasi.|| ||

'Imin-ā-haṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgañchiṁ mā parasmin' ti.|| ||

'Evaṁ bho' ti.|| ||

"Kissa pana bho tvaṁ tāta uttara dānaṁ datvā evamanuddisasi.|| ||

'Imin-ā-haṁ dānena pāyāsiṁ rājaññameva imasmiṁ loke samāgañchiṁ mā parasminti nanu mayaṁ tāta uttara puññatthikā dānasseva phalaṁ pāṭikaṅkhino" ti?

"Bhoto kho pana dāne eva-rūpaṁ bhojanaṁ diyyati kaṇājakaṁ bilaṅga-dutiyaṁ.|| ||

Bhavaṁ pādāpi na iccheyya phusituṁ,||
kuto bhuñjituṁ.|| ||

Dhorakāni ca vatthāni gu'agā'akāni yāni bhavaṁ pādāpi na iccheyya phusituṁ,||
kuto paridahituṁ.|| ||

Bhavaṁ kho pan amhākaṁ piyo manāpo.|| ||

Kathaṁ mayaṁ manāpaṁ amanāpena saṁyojemā" ti?|| ||

"Tena hi tvaṁ tāta uttara yādisāhaṁ bhojanaṁ bhuñjāmi tādisaṁ bhojanaṁ paṭṭhapehi,||
yādisāni c'āhaṁ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehī" ti.|| ||

"Evaṁ bho" ti.kho uttaro māṇavo pāyāsirājaññassa paṭi-s-sutvā yādisaṁ bhojanaṁ pāyāsi rājañño bhuñjati tādisaṁ bhojanaṁ paṭṭhapesi,||
yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.|| ||

[356] Atha kho pāyāsī rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acitatīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā cātumahārājikānaṁ devānaṁ saha-vyataṁ upapajji suññaṁ serissakaṁ vimānaṁ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajji devānaṁ Tāvatiṁsānaṁ saha-vyataṁ.|| ||

Tena kho pana samayen'āyasmā gavampati abhikkhaṇaṁ suññaṁ serissakaṁ vimānaṁ divā-vihāraṁ gacchati.|| ||

Atha kho pāyāsī deva-putto yen'āyasmā gavampati ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṁ gavampatiṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||

Eka-m-antaṁ ṭhikaṁ kho pāyāsiṁ deva-puttaṁ āyasmā gavampati etad avoca; 'ko'si tvaṁ āvuso' ti?|| ||

'Ahaṁ bhante pāyāsi rājañño' ti.|| ||

"Nanu tvaṁ āvuso evaṁ-diṭṭhiko ahosi.|| ||

'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko' ti ?"|| ||

"Svāhaṁ bhante evaṁ diṭṭhiko ahosi; 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko ti.|| ||

Api c'āhaṁ [357] ayyena kumāraKassapena etasmā pāpakā diṭṭhi-gatā vivecito" ti.|| ||

"Yo pana te āvuso dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so kuhiṁ upapanno' ti?|| ||

"Yo me bhante dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā vittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ Tāvatiṁsānaṁ saha-vyataṁ.|| ||

Ahaṁ pana bhante asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā cātumahārājikānaṁ devānaṁ saha-vyataṁ upapanno suññaṁ serissakaṁ vimānaṁ.|| ||

Tena hi bhante gavampati manussa-lokaṁ gantvā evamārocehi: sakkaccaṁ dānaṁ detha,||
sahatthā dānaṁ detha,||
cittīkataṁ dānaṁ detha,||
anapaviddhaṁ dānaṁ detha,||
pāyāsi rājañño asakkaccaṁ dānaṁ datvā

Asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā cātumhārājikānaṁ devānaṁ saha-vyataṁ upapanno suññaṁ serissakaṁ vimānaṁ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā cittīkataṁ dānaṁ datvā anapaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ Tāvatiṁsānaṁ saha-vyatanti."|| ||

Atha kho āyasmā gavampati manussa-lokaṁ āgantvā evam ārocesi: "sakkaccaṁ dānaṁ detha,||
sahatthā dānaṁ detha,||
citti-kataṁ dānaṁ detha,||
anapaviddhaṁ dānaṁ detha.|| ||

Pāyāsi rājañño asakkaccaṁ dānaṁ datvā asahatthā dānaṁ datvā acittīkataṁ dānaṁ datvā apaviddhaṁ dānaṁ datvā kāyassa bhedā param maraṇā cātumahārājikānaṁ devānaṁ saha-vyataṁ upapanno suññaṁ serissakaṁ vimānaṁ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṁ dānaṁ datvā sahatthā dānaṁ datvā citti-kataṁ dānaṁ datvā anapaviddhaṁ [358] dānaṁ datvā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapanno devānaṁ Tāvatiṁsānaṁ saha-vyatanti."|| ||


Contact:
E-mail
Copyright Statement