Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 24

Pāṭika Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[1]

[1][pts] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Mallesu viharati.|| ||

Anupiyā nāma Mallānaṁ nigamo.|| ||

Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Anupiyaṁ piṇḍāya pāvisi.|| ||

Atha kho Bhagavato etad ahosi:|| ||

"Atippago kho tāva Anupiyāyaṁ piṇḍāya carituṁ,||
yan nūn-ā-haṁ yena Bhaggava-gottassa paribbājakassa ārāmo,||
yena Bhaggava-gotto paribbājako ten'upasaṅkameyyan" ti.|| ||

2. Atha kho Bhagavā yena Bhaggava-gottassa paribbājakassa ārāmo yena Bhaggava-gotto paribbājako ten'upasaṅkami.|| ||

[2] Atha kho Bhaggava-gotto paribbājako Bhagavantaṁ etad avoca:|| ||

"Etu kho bhante Bhagavā,||
svāgataṁ bhante Bhagavato,||
cirassaṁ kho bhante Bhagavā imaṁ pariyāyam akāsi yad idaṁ idh'āgamanāya.|| ||

Nisīdatu bhante Bhagavā,||
idam āsanaṁ paññattan" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Bhaggava-gotto pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||

3. Eka-m-antaṁ nisinno kho Bhaggava-gotto paribbājako Bhagavantaṁ etad avoca:|| ||

"Purimāni bhante, divasāni purimatarāni Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami,||
upasaṅkamitvā maṁ etad avoca:|| ||

'Paccakkhāto dāni mayā Bhaggava Bhagavā,||
na dānāhaṁ Bhaggava Bhagavantaṁ uddissa viharāmī' ti.|| ||

Kacc'etaṁ bhante tath'eva,||
yathā Sunakkhatto Licchavi-putto avacā" ti?|| ||

"Tath'eva kho etaṁ Bhaggava,||
yathā Sunakkhatto Licchavi-putto avaca.|| ||

4. Purimānī Bhaggava divasāni puramatarāni Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Bhaggava,||
Sunakkhatto Licchavi-putto maṁ etad avoca:|| ||

'Paccakkhāmi dānāhaṁ bhante Bhagavantaṁ,||
nā dānāhaṁ bhante, Bhagavantaṁ uddissa viharissāmī' ti.|| ||

Evaṁ vutte ahaṁ Bhaggava,||
Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Api nūn-ā-haṁ Sunakkhatta, evaṁ avacaṁ:|| ||

"Ehi tvaṁ Sunakkhatta, mamaṁ uddissa viharāhī" ti?|| ||

'No h'etaṁ bhante.'|| ||

[3] Tvaṁ vā pana maṁ evaṁ avaca:|| ||

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmī" ti?.|| ||

'No h'etaṁ bhante.'|| ||

Iti kira Sunakkhatta, n'evāhan taṁ vadāmi:

"Ehi tvaṁ Sukkhatta,||
mamaṁ uddissa viharāhī" ti,|| ||

Na pi kira maṁ tvaṁ vadesi:|| ||

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmī" ti,|| ||

Evaṁ sante mogha-purisa,||
ko santo kaṁ paccācikkhasi?|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhan' ti.|| ||

5. 'Na hi pana me hante,||
Bhagavā uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karotī' ti.|| ||

'Api nu tāhaṁ Sunakkhatta, evaṁ avacaṁ:|| ||

"Ehi tvaṁ Sunakkhatta,||
mamaṁ uddissa viharāhi,||
ahan te uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissāmī' ti?"

'No h'etaṁ bhante.'|| ||

Tvaṁ ca pana maṁ evaṁ acaca:

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmi,||
Bhagavā me uttari manussa-dhammā iddhi-pāṭihāriyaṁ karissatī' ti?"

'No h'etaṁ bhante.'|| ||

'Iti kira Sunakkhatta,||
n'evāhan taṁ vadāmi:|| ||

"Ehi tvaṁ Sunakkhatta,||
mamaṁ uddissa viharāhi,||
ahan te uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissāmī" ti,|| ||

Na pi kira maṁ tvaṁ vadesi:|| ||

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmi,||
Bhagavā me uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissatī" ti,|| ||

Evaṁ sante mogha-purisa,||
ko santo kaṁ paccācikkhasi?|| ||

Taṁ kim maññasi Sunakkhatta?|| ||

Kate vā uttari-manussa-dhammā||
iddhi-pāṭihāriye akate vā||
uttari-manussa-dhammā iddhi-pāṭihāriye,||
yass'atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyā ti?|| ||

[4] 'Kate vā bhante,||
uttari-manussa-dhammā iddhi-pāṭihāriye akate vā||
uttari-manussa-dhammā iddhi-pāṭihāriye,||
yass'atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyā' ti.|| ||

Iti kira Sunakkhatta,||
kate vā uttari-manussa-dhammā iddhi-pāṭihāriye akate vā uttari-manussa-dhammā iddhi-pāṭihāriye,||
yass'atthāya mayā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyā.|| ||

Tatra Sunakkhatta,||
kiṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kataṁ karissati?|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhan ti.'|| ||

6. 'Na hi pana me bhante,||
Bhagavā aggaññaṁ paññapetī' ti.|| ||

Api nu tāhaṁ Sunakkhatta,||
evaṁ avacaṁ:|| ||

"Ehi tvaṁ Sunakkhatta,||
mamaṁ uddissa viharāhi,||
ahan te aggaññaṁ paññapessāmī" ti?|| ||

'No h'etaṁ bhante.'|| ||

Tvaṁ vā pana maṁ evaṁ avaca:|| ||

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmi,||
Bhagavā me aggaññaṁ paññapessatī" ti?

'No h'etaṁ bhante.'|| ||

Iti kira Sunakkhatta,||
n'evāhan taṁ vadāmi:

"Ehi tvaṁ Sunakkhatta,||
mamaṁ uddissa viharāhi,||
ahan te aggaññaṁ paññapessāmī" ti,|| ||

Na pi kira maṁ tvaṁ vadesi:|| ||

"Ahaṁ bhante, Bhagavantaṁ uddissa viharissāmi,||
Bhagavā me aggaññaṁ paññapessatī" ti,|| ||

Evaṁ sante mogha-purisa,||
ko santo kaṁ paccācikkhasi?|| ||

Taṁ kim maññasi Sunakkhatta?|| ||

Paññatte vā aggaññe appaññatte vā aggaññe||
yass'atthāya mayā dhammo desito,||
so niyyāti takkarassa sammā-dukkha-kkhayāyā ti?|| ||

'Paññatte vā bhante,||
aggaññe appaññatte vā aggaññe,||
yass'atthāya Bhagavatā dhammo desito so niyyāti takkarassa sammā-dukkha-kkhayāyā' ti.|| ||

[5] Iti kira Sunakkhatta,||
paññatte vā aggaññe appaññatte vā aggaññe,||
yass'atthāya māyā dhammo desito,||
so niyyāti takkarassa sammā-dukkha-kkhayāya.|| ||

Tatra Sunakkhatta,||
kiṁ aggaññaṁ paññattaṁ karissati?|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhaṁ.|| ||

Aneka-pariyāyena kho te Sunakkhatta,||
mama vaṇṇo bhāsito Vajji-gāme:|| ||

"Iti pi so Bhagavā arahaṁ Sammā-SamBuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā" ti.|| ||

Iti kho te Sunakkhatta,||
aneka-pariyāyena mama vaṇṇo bhāsito Vajji-gāme.'|| ||

Aneka-pariyāyena kho te Sunakkhatta,||
Dhammassa vaṇṇo bhāsito Vajji-gāme:|| ||

"Svākkhāto Bhagavatā Dhammo sandiṭṭhiko akāliko ehi-passiko opanayiko paccattaṁ veditabbo viññūhī" ti.|| ||

Iti kho te Sunakkhatta,||
aneka-pariyāyena Dhammassa vaṇṇo bhāsito Vajji-gāme.|| ||

Aneka-pariyāyena kho te Sunakkhatta,||
Saṅghassa vaṇṇo bhāsito Vajji-gāme:|| ||

"Su-paṭipanno Bhagavato sāvaka-saṅgho,||
uju-paṭipanno Bhagavato sāvaka-saṅgho,||
ñāya-paṭipanno Bhagavato sāvaka-saṅgho,||
sāmici-paṭipanno Bhagavato sāvaka-saṅgho,||
yad idaṁ cattāri purisa-yugāni aṭṭha-purisa-puggalā,||
esa Bhagavato sāvaka-saṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-kkhettaṁ lokassā" ti.|| ||

Iti kho te Sunakkhatta,||
aneka-pariyāyena Saṅghassa vaṇeṇā bhāsito Vajji-gāme.|| ||

Ārocayāmi kho te Sunakkhatta,||
paṭivedayāmi kho te Sunakkhatta,||
bhavissanati kho te Sunakkhatta vattāro:|| ||

"No visahi Sunakkhatto Licchavi-putto Samaṇe Gotame Brahma-cariyaṁ carituṁ.|| ||

So avisahanto sikkhaṁ paccakkhāya hināy'āvatto" ti.|| ||

Iti kho te Sunakkhatta,||
bhavissanti vattāro' ti.|| ||

[6] Evaṁ kho Bhaggava, Sunakkhatto Licchavi-putto mayā vuccamāno apakkam'eva imasmā Dhamma-Vinayā yathā taṁ Āpāyiko Nerayiko."|| ||

Korakkhatkiyavatthu

7. Ekam idāhaṁ Bhaggava, samayaṁ Bumūsu viharāmi,||
Uttarakā nāma Bumūnaṁ nigamo.|| ||

Atha kho'haṁ Bhaggava,||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Sunakkhattena Licchavi-puttena pacchā-samaṇena Uttarakaṁ piṇḍāya pāvisiṁ.|| ||

Tena kho pana samayena acelo Korakkhattiyo kukkuravatiko cātukuṇḍiko chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen'eva khādati mukhen'eva bhuñjati.|| ||

Addasā kho Bhaggava, Sunakkhatto Licchavi-putto acelaṁ Korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen'eva khādannaṁ mukhen'eva bhuñjantaṁ.|| ||

Disvān'assa etad ahosi:|| ||

"Sādhu-rūpo vata bho arahaṁ samaṇo cātukuṇḍiko chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen'eva khādati mukhen'eva bhuñjatī" ti.|| ||

8. Atha kho ahaṁ Bhaggava,||
Sunakkhattassa Licchavi-puttassa cetasā ceto-parivitakkam aññāya Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Tvam pi nāma mogha-purisa,||
samaṇo Sakya-puttiyo paṭijānissasī' ti?|| ||

'Kiṁ pana maṁ bhante,||
Bhagavā evam āha:'|| ||

[7] 'Tvam pi nāma mogha-purisa,||
samaṇo Sakya-puttiyo paṭijānissī ti?'|| ||

'Nanu te Sunakkhatta,||
imaṁ acelaṁ Korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen'eva khādantaṁ mukhen'eva bhuñjantaṁ.|| ||

Disvāna etad ahosi:|| ||

"Sādhu-rūpo vata bho arahā samaṇo cātukuṇḍiko chamā-nikkiṇṇaṁ bhakkhasaṁ mukhen'eva khādati mukhen'eva bhuñjatī" ti?'|| ||

'Evaṁ bhante.|| ||

Kiṁ pana bhante,||
Bhagavā Arahattassa maccharāyatī' ti?|| ||

'Na kho ahaṁ mogha-purisa,||
Arahattassa maccharāyāmi|| ||

Api ca tuyh'ev'etaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ,||
taṁ pajaha,||
mā te ahosi dīgha-rattaṁ ahitāya dukkhāya.|| ||

Yaṁ kho pan'etaṁ Sunakkhatta,||
maññasi acelaṁ Korakkhattiyaṁ:|| ||

"Sādhu-rūpo arahaṁ samaṇo" ti,||
so sattamaṁ-divasaṁ alasakena kālaṁ karissati,||
kāla-kato ca - Kālakañjā nāma Asurā,||
sabba-nihīno Asura-kāyo - tatra upapajjissati.|| ||

Kālakatañ ca naṁ bīraṇa-tthambhake susāne chaḍḍessanti.|| ||

Ākaṅkha-māno ca tvaṁ Sunakkhatta,||
acelaṁ Korakkhattiyaṁ upasaṅkamitvā puccheyyāsi:|| ||

"Jānāsi āvuso acela Korakkhattiya,||
attano gatin" ti?|| ||

Ṭhānaṁ kho pan'etaṁ Sunakkhatta,||
vijjati,||
yan te acelo Korakkhattiyo vyākarissati:|| ||

"Jānāmi āvuso Sunakkhatta attano gatiṁ - Kālakañjā nāma Asurā,||
sabba-nihīno Asura-kāyo tatr'amhi upapanno" ti.'|| ||

9. Atha kho Bhaggava, Sunakkhatto Licchavi-putto yena acelo Korakkhattiyo ten'upasaṅkami.|| ||

Upasaṅkamitvā acelaṁ Korakkhattiyaṁ etad avoca:|| ||

'Vyākato kho'si āvuso Korakkhattiya,||
samaṇena Gotamena:|| ||

"Acelo Korakkhattiyo sattamaṁ-divasaṁ alasakena kālaṁ karissati,||
kāla-kato.|| ||

[8] Ca Kālakañjā nāma Asurā,||
sabba-nihīno Asura-kāyo tatra upapajjissati||
Kālakatañ ca naṁ bīraṇa-tthambhake susāne chaḍḍessantī" ti.|| ||

Yena tvaṁ āvuso Korakkhattiya,||
mattam ca bhattaṁ bhuñjeyyāsi,||
mattam ca pānīyaṁ piveyyāsi,||
yathā Samaṇassa Gotamassa micchā assa vacanan' ti.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto eka-dvīhikāya sattarattin-divāni gaṇesi,||
yathā taṁ Tathāgatassa asaddahamāno.'|| ||

Atha kho Bhaggava,||
acelo Korakkhattiyo sattamaṁ-divasaṁ alasakena kālam akāsi||
Kālakato Kālakañjā nāma Asurā,||
sabba-nihīno Asura-kāyo tatra upapajji||
Kālakatañ ca taṁ bīraṇa-tthambhake susāne chaḍḍhesuṁ.|| ||

Assosi kho Bhaggava, Sunakkhatto Licchavi-putto acelo Korakkhattiyo alasakena kāla-kato bīraṇa-tthambhake susāne chaḍḍhito' ti.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto yena bīraṇa-tthambhakaṁ susānaṁ yena acelo Korakkhattiyo ten'upasaṅkami.|| ||

Upasaṅkamitvā acelaṁ Korakkhattiyaṁ ti-k-khattuṁ pāṇinā ākoṭesi:|| ||

'Jānāsi āvuso,||
Korakkhattiya attano gatin' ti?|| ||

Atha kho Bhaggava, acelo Korakkhattiyo pāṇīnā piṭṭhiṁ paripuñjanto vuṭṭhāsi|| ||

'Jānāmi āvuso Sunakkhatta, attano gatiṁ||
Kālakañjā nāma Asurā||
sabba nihīno Asura-kāyo,||
tatr'amhi upapanno' ti|| ||

vatvā tatth'eva uttāno paripati.|| ||

10. Atha kho Bhaggava, Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho ahaṁ Bhaggava,||
Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Taṁ kim maññasi Sunakkhatta?|| ||

Yath'eva te ahaṁ acelaṁ Korakkhattiyaṁ ārabbha vyākāsiṁ,||
tath'eva taṁ vipakkaṁ aññathā vā' ti?|| ||

'Yath'eva me bhante,||
Bhagavā acelaṁ Korakkhattiyaṁ ārabbha vyākāsi,||
tath'eva taṁ vipakkaṁ no aññathā' ti?|| ||

[9] 'Taṁ kim maññasi Sunakkhatta?|| ||

Yadi evaṁ sante kataṁ vā hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ akataṁ vā' ti?|| ||

'Addhā kho bhante,||
evaṁ sante kataṁ hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ no akatan' ti.|| ||

'Evam pi kho maṁ tvaṁ mogha-purisa,||
uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karontaṁ evaṁ vadesi:|| ||

"Na hi pana me bhante,||
Bhagavā uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karotī" ti.|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhan' ti.|| ||

Evam pi kho Bhaggava,||
Sunakkhatto Licchavi-putto mayā vuccamāno apakkam'eva imasmā Dhamma-Vinayā,||
yathā taṁ Āpāyiko Nerayiko."|| ||

Kandaramasukavatthu

11. "Ekam idāhaṁ Bhaggava,||
samayaṁ Vesāliyaṁ viharāmi Mahā-vane Kūṭāgāra-sālāyaṁ.|| ||

Tena kho pana samayena acelo Kandaramasuko Vesāliyaṁ paṭivasati lābhagga-p-patto c'eva yasagga-p-patto ca Vajji-gāme.|| ||

Tassa satta vata-padāni samattāni samādinnāni honti:

'Yāva-jīvaṁ acelako assaṁ,||
na vatthaṁ paridaheyyaṁ.|| ||

Yāva-jīvaṁ brahma-cārī assaṁ,||
na methunaṁ dhammaṁ paṭiseveyyaṁ.|| ||

Yāva-jīvaṁ surā-maṁsen'eva yāpeyyaṁ,||
na odana-kummāsaṁ bhuñjeyyaṁ.|| ||

Puratthimena Vesāliṁ Udenaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ

Dakkhiṇena Vesāliṁ Gotamakaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ

Pacchimena Vesāliṁ Sattambaṁ nāma cetiyaṁ [10] Taṁ nātikkameyyaṁ

Uttarena Vesāliṁ Bahuputtaṁ nāma cetiyaṁ taṁ nātikkameyyana' ti.|| ||

So imesaṁ sattannaṁ vata-padānaṁ samādāna-hetu lābhagga-p-patto c'eva yasagga-p-patto ca Vajji-gāme.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto yena acelo Kandaramasuko ten'upasaṅkami,||
upasaṅkamitvā acelaṁ Kandaramasukaṁ pañhaṁ pucchi.|| ||

Tassa acelo Kandaramasuko pañhaṁ puṭṭho na sampāyāsi.|| ||

Asampāyanto kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Atha kho Bhaggava, Sunakkhattassa Licchavi-puttassa etad ahosi:|| ||

'Sādhu-rūpaṁ vata bho Arahantaṁ samaṇaṁ āsādimhase,||
mā vata no ahosi dīgha-rattaṁ ahitāya dukkhāyā' ti.'|| ||

12. Atha kho Bhaggava, Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho ahaṁ Bhaggava,||
Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Tvam pi nāma mogha-purisa,||
samaṇo Sakya-puttiyo paṭijānissasī' ti?|| ||

'Kiṁ pana maṁ bhante,||
Bhagavā evam āha:|| ||

"Tvam pi nāma mogha-purisa,||
samaṇo Sakya-puttiyo paṭijānissasī" ti?|| ||

'Nanu tvaṁ Sunakkhatta,||
acelaṁ Kandaramasukaṁ upasaṅkamitvā pañhaṁ pucchi?|| ||

Tassa te acelo Kandaramasuko pañhaṁ puṭṭho na sampāyāsi.|| ||

Asampāyanto kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Tassa te etad ahosi:|| ||

"Sādhurūpaṁ vata bho Arahantaṁ samaṇaṁ āsādimhase.|| ||

Mā vata no ahosi dīgha-rattaṁ ahitāya dukkhāyā" ti.'|| ||

'Evaṁ bhante.|| ||

Kiṁ pana bhante,||
Bhagavā Arahantassa maccharāyatī' ti?|| ||

[11] 'Na kho ahaṁ mogha-purisa,||
Arahattassa maccharāyāmi.|| ||

Api ca tuyh'ev'etaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ,||
taṁ pajaha,||
mā te ahosi dīgha-rattaṁ ahitāya dukkhāya.|| ||

Yaṁ kho pan'etaṁ Sunakkhatta maññasi acelaṁ Kandaramasukaṁ "sādhurūpo arahaṁ samaṇo" ti||
so na cirass'eva parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān'eva Vesāliyāni cetiyāni samati-k-kamitvā yasā nikkiṇṇo kālaṁ karissatī ti.'|| ||

13. Atha kho Bhaggava, acelo Kaḷāramaṭiṭhuko na cirass'eva parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān'eva Vesāliyāni cetiyāni samati-k-kamitvā yasā nikkiṇṇo kālam akāsi.|| ||

Assosi kho Bhaggava, Sunakkhatto Licchavi-putto:|| ||

Acelo kira Kandaramasuko parihito sānucariyo vicaranto odana-kummāsaṁ bhuñjamāno sabbān'eva Vesāliyāni cetiyāni samati-k-kamitvā yasā nikkiṇṇo kālaṁ katoti.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami.|| ||

Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho ahaṁ Bhaggava Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:

'Taṁ kim maññasi Sunakkhatta?|| ||

Yath'eva te ahaṁ acelaṁ Kandaramasukaṁ ārabbha vyākāsiṁ,||
tath'eva taṁ vipakkaṁ aññathā vā' ti?|| ||

'Yath'eva me bhante,||
Bhagavā acelaṁ Kandaramasukaṁ ārabbha vyākāsi,||
tath'eva taṁ vipakkaṁ no aññathā' ti.|| ||

'Taṁ kim maññasi Sunakkhatta?|| ||

Yadi evaṁ sante [12] kataṁ vā hoti uttari-manussa-dhammā iddhi-paṭihāriyaṁ,||
akataṁ vā' ti?

'Addhā kho bhante,||
evaṁ sante kataṁ hoti uttari-manussa-dhammā iddhi-pāṭihāriyaṁ,||
no akatanti.'|| ||

'Evam pi kho maṁ tvaṁ mogha-purisa,||
uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karontaṁ evaṁ vadesi:|| ||

"Na hi pana me bhante,||
Bhagavā uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karotī" ti.|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhan' ti.|| ||

Evam pi kho Bhaggava, Sunakkhatto Licchavi-putto mayā vuccamāno apakkam'eva imasmā Dhamma-Vinayā,||
yathā taṁ Āpāyiko Nerayiko."|| ||

Pāṭikaputtavatthu

14. "Ekam idāhaṁ Bhaggava, samayaṁ tatth'eva Vesāliyaṁ viharāmi Mahā-vane Kūṭāgāra-sālāyaṁ.|| ||

Tena kho pana samayena acelo Pāṭika-putto Vesāliyaṁ paṭivasati lābhagga-p-patto c'eva yasagga-p-patto ca Vajji-gāme.|| ||

So ca Vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati:|| ||

'Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ [13] karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī' ti.|| ||

15. "Atha kho Bhaggava, Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkhami,||
upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Bhaggava,||
Sunakkhatto Licchavi-putto maṁ etad avoca:|| ||

'Acelo bhante, Pāṭika-putto Vesāliyaṁ paṭivasati lābhagga-p-patto c'eva yasagga-p-patto ca Vajji-gāme.|| ||

So Vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati:|| ||

"Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī" ti.|| ||

16. Evaṁ vutto ahaṁ Bhaggava, Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Abhabbo kho Sunakkhatta,||
acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa samamukhībhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā' ti.|| ||

'Rakkhate taṁ bhante, Bhagavā vācaṁ,||
rakkhat'etaṁ Sugato vācan ti.'|| ||

[14] 'Kim pana maṁ tvaṁ Sunakkhattaṁ evaṁ vadesi:|| ||

"Rakkhate taṁ bhante,||
Bhagavā vācaṁ,||
rakkhate taṁ Sugato vācan" ti?'|| ||

'Bhagavatā c'assa bhante, esā vācā ekaṁ-sena odhāritā:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ."|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

Acelo ca bhante,||
Pāṭika-putto virūpa-rūpena Bhagavato sammukhī-bhāvaṁ āgaccheyya,||
tadassa Bhagavato musā' ti.'|| ||

'Api nu Sunakkhatta,||
Tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvaya-gāminī' ti?|| ||

'Kiṁ pana bhante, Bhagavatā acelo Pāṭika-putto cetasā ceto paricca vidito:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti?|| ||

Udāhu devatā Tathāgatassa etam atthaṁ ārocesuṁ:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Bhagavato sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti?|| ||

17. 'Cetasā ceto paricca vidito c'eva me Sunakkhatta:|| ||

"Acelo Pāṭika-putto abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

Devatā pi me etam atthaṁ ārocesuṁ:|| ||

[15] Abhabbo bhante, acelo Pāṭika-putto abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti?|| ||

Ajito pi nāma Licchavīnaṁ senāpati adhunā kāla-kato Tāvatiṁsakāyaṁ upapanno.|| ||

So pi maṁ upasaṅkamitvā evam ārocesi:|| ||

"Alajjī bhante, acelo Pāṭika-putto||
musā-vādī bhante, acelo Pāṭika-putto||
mam pi bhante, acelo Pāṭika-putto||
vyākāsi Vajji-gāme:|| ||

'Ajito Licchavī senāpati Mahā-Nirayaṁ upapanno' ti.|| ||

Na kho panāhaṁ bhante,||
Mahā-Nirayaṁ upapanno.|| ||

Tāvatisaṁhi kāyam upapanno.|| ||

"Alajjī bhante, acelo Pāṭika-putto||
musā-vādī bhante, acelo Pāṭika-putto||
mam pi bhante, acelo Pāṭika-putto,||
abhabbo ca bhante,||
acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Bhagavato sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

Iti kho Sunakkhatta, cetasā ceto paricca vidito c'eva me acelo Pāṭika-putto abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

Devatā pi me etam atthaṁ ārocesuṁ abhabbo bhante,||
acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Bhagavato sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

So kho panāhaṁ Sunakkhatta,||
Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten'upasaṅkamissāmi divā-vihārāya.|| ||

Yassa dāni tvaṁ Sunakkhatta, icchasi,||
tassa ārocehī" ti.|| ||

Iddhipāṭihāriyakathā

[16] 18. Atha kho ahaṁ Bhaggava,||
pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya Vesāliyaṁ piṇḍāya pāvisiṁ.|| ||

Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten'upasaṅkamiṁ divā-vihārāya.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto taramāna-rūpo Vesāliṁ pavisitvā yena abhiññātā abhiññātā Licchavī ten'upasaṅkami.|| ||

Upasaṅkamitvā abhiññāte Licchavī etad avoca:|| ||

'Es'āvuso, Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten'upasaṅkami divā-vihārāya.|| ||

Abhi-k-kamath'āyasmanto abhi-k-kamath'āyasmanto.|| ||

Sādhu-rūpānaṁ samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissatī' ti.|| ||

Atha kho Bhaggava, abhiññātānaṁ abhiññātānaṁ Licchavīnaṁ etad ahosi:|| ||

'Sādhu-rūpānaṁ kira bho samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissati.|| ||

Handa vata bho gacchāmā' ti.|| ||

Yena ca abhiññātā abhiññātā brāhmaṇa-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā ten'upasaṅkami,||
upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇa-brāhmaṇe etad avoca:|| ||

'Es'āvuso, Bhagavā Vesāliyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto yena acelassa Pāṭika-puttassa ārāmo ten'upasaṅkami divā-vihārāya.|| ||

Abhi-k-kamath'āyasmanto abhi-k-kamath'āyasmanto.|| ||

Sādhu-rūpānaṁ samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissatī' ti.|| ||

Atha kho Bhaggava, abhiññātānaṁ abhiññātānaṁ nānā-titthiyānaṁ samaṇa-brāhmaṇānaṁ etad ahosi:|| ||

'Sādhu-rūpānaṁ kira bho samaṇānaṁ uttari-manussa-dhammā iddhi-pāṭihāriyaṁ bhavissati.|| ||

Handa vata bho gacchāmā' ti.|| ||

[17] 19. Atha kho Bhaggava, abhiññātā abhiññātā Licchavī||
abhiñññātā abhiññātā ca brāhmaṇa-mahā-sālā||
gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā||
yena acelassa Pāṭika-puttassa ārāmo ten'upasaṅkamiṁsu.|| ||

Sā esā Bhaggava, parisā hoti aneka-satā aneka-sahassā.|| ||

Assosi kho Bhaggava, acelo Pāṭika-putto:|| ||

'Abhikkantā kira abhiññātā abhiññātā Licchavī,||
abhikkantā abhiññātā abhiññātā ca brāhmaṇa-mahā-sālā,||
abhiññātā abhiññātā ca brāhmaṇa-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā,||
samaṇo pi Gotamo mayhaṁ ārāme divā-vihāraṁ nisinno' ti.|| ||

Sutvān'assa bhayaṁ chambhitattaṁ lomahaṁso udapādi.|| ||

20. Atha kho Bhaggava, acelo Pāṭika-putto bhīto saṁviggo lomahaṭṭha-jāto yena Tindukakhāṇu-paribbājakārāmo ten'upasaṅkami.|| ||

Assosi kho Bhaggava, sā parisā:|| ||

'Acelo kira Pāṭika-putto bhīto saṁviggo lomahaṭṭha-jāto yena Tindukakhāṇu-paribbājakārāmo ten'upasaṅkamanto' ti.|| ||

Atha kho Bhaggava, sā parisā aññataraṁ purisaṁ āmantesi:|| ||

'Ehi tvaṁ bho purisa, yena Tindukakhāṇu-paribbājakārāmo yena acelo Pāṭika-putto ten'upasaṅkami,||
upasaṅkamitvā acelaṁ Pāṭika-puttaṁ evaṁ vadehi:|| ||

"Abhi-k-kam'āvuso Pāṭika-putta,||
abhikkantā abhiññātā abhiññātā Licchavī,||
abhikkantā abhiññātā abhiññātā ca brāhmaṇa-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā,||
samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te as'āvuso Pāṭika-putta,||
Vesāliyaṁ parisatiṁ vācā:|| ||

'Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

[18] Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī' ti.|| ||

Abhi-k-kama yeva kho āvuso Pāṭika-putta,||
upaḍḍha-pathaṁ||
sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno" ti.|| ||

'Evaṁ bho' ti kho Bhaggava,||
so puriso tassā parisāya paṭi-s-sutvā yena Tindukakhāṇu-paribbājakārāmo yena acelo Pāṭika-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Abhi-k-kam'āvuso Pāṭika-putta,||
abhikkantā abhiññātā abhiññātā Licchavī,||
abhikkantā abhiññātā abhiññātā ca brāhmaṇa-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā,||
samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te as'āvuso Pāṭika-putta,||
Vesāliyaṁ parisatiṁ vācā:|| ||

"Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī" ti.|| ||

Abhi-k-kama yeva kho āvuso Pāṭika-putta,||
upaḍḍha-pathaṁ||
sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno' ti.|| ||

21. Evaṁ vutte Bhaggava, acelo Pāṭika-putto 'Āyāmi āvuso||
[19] Āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati||
na Sakkoti āsanā pi vuṭṭhātuṁ.|| ||

Atha kho Bhaggava, so puriso acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Kiṁ su nāma te āvuso Pāṭika-putta?|| ||

Pāvaḷā su nāma te pīṭhakasmiṁ allīnā,||
pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ?|| ||

"Āyāmi āvuso,||
āyāmi āvuso" ti||
vatvā tatth'eva saṁsappati,||
na Sakkosi āsanā pi vuṭṭhātun' ti.|| ||

Evam pi kho Bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso,||
āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātuṁ.|| ||

Yadā kho so Bhaggava, puriso aññāsi:|| ||

Parābhūta-rūpo ayaṁ acelo Pāṭika-putto||
'Āyāmi āvuso āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati||
na Sakkoti āsanā pi vuṭṭhātun ti,||
atha taṁ parisaṁ āgantvā evam ārocesi:|| ||

'Parābhūta-rūpo bho ayaṁ acelo Pāṭika-putto,||
"āyāmi āvuso,||
āyāmi āvuso" ti vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā' pi vuṭṭhātun' ti.|| ||

Evaṁ vutte ahaṁ Bhaggava,||
taṁ parisaṁ etad avocaṁ:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

22. Atha kho Bhaggava, aññataro Licchavi mahāmatto uṭṭhāy'āsanā taṁ parisaṁ etad avoca:|| ||

'Tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi.|| ||

[20] App eva nāma aham pi sakkuṇeyyaṁ acelaṁ Pāṭika-puttaṁ imaṁ parisaṁ ānetunt' ti.|| ||

Atha kho so Bhaggava, Licchavi mahāmatto yena Tindukakhāṇu-paribbājakārāmo yena acelo Pāṭika-putto ten'upasaṅkami,||
upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Abhi-k-kam'āvuso Pāṭika-putta,||
abhikkantaṁ te seyyo,||
abhikkantā abhiññātā abhiññātā Licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te es'āvuso Pāṭika-putta,||
Vesāliyaṁ parisatiṁ vācā:|| ||

"Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī" ti.|| ||

Abhi-k-kama yeva kho āvuso Pāṭika-putta,||
upaḍḍha-pathaṁ,||
sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te esā āvuso Pāṭika-putta,||
samaṇena Gotamena parisatiṁ vācā:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā" ti.|| ||

Abhi-k-kam'āvuso Pāṭika-putta,||
abhi-k-kamanen'eva te jayaṁ karissāma,||
Samaṇassa Gotamassa parājayan' ti.|| ||

Evaṁ vutte Bhaggava, acelo Pāṭika-putto 'āyāmi āvuso,||
āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati na [21] Sakkoti āsanā' pi vuṭṭhātuṁ.|| ||

Atha kho Bhaggava, Licchavi-mahāmatto acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Kiṁ su nāma te āvuso Pāṭika-putta,||
pāvaḷā su nāma te pīṭhakasmiṁ allīnā,||
pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ ?||
'āyāmi āvuso, āyāmi āvuso' ti vatvā tatth'eva saṁsappasi,||
na Sakkosi āsanā pi vuṭṭhātun' ti.|| ||

Evam pi kho Bhaggava, vuccamāno acelo Pāṭika-putto 'āyāmi āvuso, āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātuṁ.|| ||

Yadā kho so Bhaggava, Licchavi-mahāmatto aññāsi parābhūta-rūpo ayaṁ acelo Pāṭika-putto,||
'āyāmi āvuso, āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātunti,||
atha taṁ parisaṁ āgantvā evam ārocesi:|| ||

'Parābhūta-rūpo so acelo Pāṭika-putto,||
'āyāmi āvuso āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātunti.'|| ||

23. Evaṁ vutte ahaṁ Bhaggava, taṁ parisaṁ etad avocaṁ:|| ||

'Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā.|| ||

Sace pi āyasmantānaṁ Licchavīnaṁ evam assa:|| ||

"Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi āviñjeyyāmā" ti.|| ||

Tā varattā chijjeraṁ Pāṭika-putto vā.|| ||

Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya [22] taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā' ti.|| ||

Atha kho Bhaggava, Jāliyo dārupattik-antevāsī uṭṭhāy'āsanā taṁ parisaṁ etad avoca:|| ||

'Tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi,||
app eva nāma aham pi sakkuṇeyyaṁ acelaṁ Pāṭika-puttaṁ imaṁ parisaṁ ānetun' ti.|| ||

Atha kho Bhaggava, Jāliyo dārupattik-antevāsī yena Tindukakhāṇu-paribbājakārāmo yena acelo Pāṭika-putto ten'upasaṅkami.|| ||

Upasaṅkamitvā acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Abhi-k-kam'āvuso Pāṭika-putta,||
abhikkantaṁ te seyyo,||
abhikkantā abhiññātā abhiññātā Licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā-mahā-sālā gahapati-necayikā nānā-titthiyā samaṇa-brāhmaṇā samaṇo pi Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te es'āvuso Pāṭika-putta,||
Vesāliyaṁ parisatiṁ vācā:|| ||

"Samaṇo pi Gotamo ñāṇa-vādo||
aham pi ñāṇa-vādo.|| ||

Ñāṇa-vādo kho pana ñāṇa-vādena arahati uttari-manussa-dhammā iddhi-pāṭihāriyaṁ dassetuṁ.|| ||

Samaṇo ce Gotamo upaḍḍha-pathaṁ āgaccheyya,||
aham pi upaḍḍha-pathaṁ gaccheyyaṁ.|| ||

Te tattha ubho uttari-manussa-dhammā iddhi-pāṭihāriyaṁ kareyyāma.|| ||

Ekaṁ ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
dvāhaṁ karissāmi.|| ||

Dve ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
cattārāhaṁ karissāmi.|| ||

Cattāri ce Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyāni karissati,||
aṭṭhāhaṁ karissāmi.|| ||

Iti yāvatakaṁ yāvatakaṁ Samaṇo Gotamo uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karissati,||
tad diguṇaṁ tad diguṇāhaṁ karissāmī" ti.|| ||

Abhi-k-kama yeva kho āvuso Pāṭika-putta,||
upaḍḍha-pathaṁ,||
sabba-paṭhamaṁ yeva āgantvā Samaṇo Gotamo āyasmato ārāme divā-vihāraṁ nisinno.|| ||

Bhāsitā kho pana te esā āvuso Pāṭika-putta,||
samaṇena Gotamena parisatiṁ vācā:|| ||

"Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

'Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan' ti|| ||

muddhā pi tassa vipateyyā.|| ||

Sace pi āyasmantānaṁ Licchavīnaṁ evam assa:|| ||

'Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi āviñjeyyāmā' ti.|| ||

Tā varattā chijjeraṁ Pāṭika-putto vā.|| ||

Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā' ti.|| ||

Abhi-k-kam'āvuso Pāṭika-putta,||
abhi-k-kamanen'eva te jayaṁ karissāma,||
Samaṇassa Gotamassa parājayan' ti.|| ||

[23] Evaṁ vutte Bhaggava, acelo Pāṭika-putto||
'āyāmi āvuso āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātuṁ.|| ||

Atha kho Bhaggava, Jāliyo dārupattik-antevāsī acelaṁ Pāṭika-puttaṁ etad avoca:|| ||

'Kiṁ su nāma te āvuso Pāṭika-putta,||
pāvaḷā su nāma te pīṭhakasmiṁ allīnā,||
pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ.|| ||

"Āyāmi āvuso, āyāmi āvuso" ti||
vatvā tatth'eva saṁsappasi,||
na saskosi āsanā pi vuṭṭhātun" ti?

Evam pi kho Bhaggava, vuccamāno acelo Pāṭika-putto||
'āyāmi āvuso, āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātunti.|| ||

Yadā kho Bhaggava, Jāliyo dārupattik-antevāsī aññāsi parābhūta-rūpo ayaṁ acelo Pāṭika-putto,||
'āyāmi āvuso, āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātunti.|| ||

Atha naṁ etad avoca:

24. 'Bhūta-pubbaṁ āvuso Pāṭika-putta,||
sīhassa miga-rañño etad ahosi:|| ||

"Yan nūn-ā-haṁ aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappeyyaṁ,||
tatr'āsayaṁ kappetvā sāyaṇha-samayaṁ āsaya ni-k-khameyyaṁ,||
āsayā ni-k-khamitvā vijambheyyaṁ,||
vijambhitvā samantā catu-d-disā anuvilokeyyaṁ,||
samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ nadeyyaṁ,||
ti-k-khattuṁ sīha-nādaṁ naditvā go-carāya pakkameyyaṁ,||
so varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupeyyan" ti.|| ||

Atha kho so sīho miga-rājā aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappesi||
tatr'āsayaṁ kappetvā sāyaṇha-samayaṁ āsayā ni-k-khami.|| ||

Āsayā ni-k-khamitvā vijambhi.|| ||

Vijambhitvā samantā catu-d-disā anuvilokesi.|| ||

Samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ-nadi.|| ||

Tikkhattuṁ sīha-nādaṁ naditvā go-carāya pakakami.|| ||

So varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupesi.|| ||

[24] Tass'eva kho āvuso Pāṭika-putta,||
sīhassa miga-rañño vighāse saṁvaddho jara-sigālo ditto c'eva balavā ca.|| ||

Atha kho āvuso tassa jara-sigālassa etad ahosi:|| ||

"Ko c'āhaṁ ko sīho miga-rājā?|| ||

Yan nūn-ā-haṁ aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappeyyaṁ,||
tatr'āsayaṁ kappetvā sāyaṇha-samayaṁ āsaya ni-k-khameyyaṁ,||
āsayā ni-k-khamitvā vijambheyyaṁ,||
vijambhitvā samantā catu-d-disā anuvilokeyyaṁ,||
samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ nadeyyaṁ,||
ti-k-khattuṁ sīha-nādaṁ naditvā go-carāya pakkameyyaṁ,||
so varaṁ varaṁ miga-saṅghe vadhitvā mudu-maṁsāni mudu-maṁsāni bhakkhayitvā tam eva āsayaṁ ajjhupeyyan" ti."|| ||

Atha kho so āvuso jara-sigālo aññataraṁ vana-saṇḍaṁ nissāya āsayaṁ kappesi.|| ||

Tatr'āsayaṁ kappetvā sāyaṇha-samayaṁ āsayā ni-k-khami.|| ||

Āsayā ni-k-khamitvā vijambhi.|| ||

Vijambhitvā samantā catu-d-disā anuvilokesi.|| ||

Samantā catu-d-disā anuviloketvā ti-k-khattuṁ sīha-nādaṁ-nadissāmī ti segālakaṁ yeva anadi,||
bheraṇḍakaṁ yeva anadi.|| ||

Ke ca chave segāle,||
ke pana sīha-nāde ti?

Evam eva kho tvaṁ āvuso Pāṭika-putta,||
Sugatāpadānesu jīvamāno||
Sugatātirittāni bhuñjamāno||
Tathāgate Arahante Sammā Sambuddhe āsādetabbaṁ maññasi.|| ||

Ke ca chavo Pāṭika-putto||
kā ca Tathāgatānaṁ Arahantānaṁ Sammā Sambuddhānaṁ āsādanā' ti?|| ||

25. Yato kho Bhaggava, Jāliyo dārupattik-antevāsī iminā opammena n'eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ,||
atha naṁ etad avoca:|| ||

[25] 'Sīho ti attāṇaṁ samekkhiyānaṁ||
maññi kotthu miga-rājā 'ham asmi,||
Tath'eva so segālakaṁ anadi,||
Ke ca chavo segāle,||
ke pana sīha-nāde' ti?'
|| ||

Evam eva kho tvaṁ āvuso Pāṭika-putto,||
Sugatāpadānesu jīvamāno||
Sugatātirittāni bhuñjamāno||
Tathāgate Arahante Sammā Sambuddhe āsādetabbaṁ maññasi.|| ||

Ke ca chavo Pāṭika-putto,||
kā ca Tathāgatānaṁ Arahantānaṁ Sammā Sambuddhānaṁ āsādanā' ti?

26. Yato kho Bhaggava, Jāliyo dārupatnikantevāsi iminā pi opammena n'eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ,||
atha naṁ etad avoca:|| ||

'Aññaṁ anucaṅkamanaṁ||
Attānaṁ vighāse samekkhiya||
Yāv'attāṇaṁ na passati||
Kotthu tāva vyaggho ti maññati||
Tath'eva so segālakaṁ anadi||
Ke ca chavo segāle||
ke pana sīha-nāde' ti?
|| ||

Evam eva kho tvaṁ āvuso Pāṭika-putta,||
Sugatāpadānesu jivamāno||
Sugatātirittāni bhuñjamāno||
Tathāgate Arahante Sammā Sambuddhe āsādetabbaṁ maññasi.|| ||

Ke ca chavo Pāṭika-putto,||
kā ca Tathāgatānaṁ Arahantānaṁ Sammā Sambuddhānaṁ āsādanā' ti?|| ||

27. Yato kho Bhaggava, Jāliyo dārupattik-antevāsī iminā [26] pi opammena n'eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ,||
atha naṁ etad avoca:|| ||

'Bhutvāna bheke khala-mūsikāyo||
Kaṭasīsu khittāni ca koṇapāni,||
Mahā-vane suñña-vane vivaḍḍho||
Amaññi kotthu miga-rājā'ham asmi,||
Tath'eva so segālakaṁ anadi||
Ke ca chavo segālo,||
ke pana sīha-nāde ti?'
|| ||

Evam eva kho tvaṁ āvuso Pāṭika-putta,||
Sugatapadānesu jīvamāno||
Sugatātirittāni bhuñjamāno||
Tathāgate Arahante Sammā Sambuddhe āsādetabbaṁ maññasi.|| ||

Ke ca chavo Pāṭika-putto,||
kā ca Tathāgatānaṁ Arahantānaṁ Sammā Sambuddhānaṁ āsādanā' ti?|| ||

Yato kho Bhaggava, Jāliyo dārupattik-antevāsī iminā pi opammena n'eva asakkhi acelaṁ Pāṭika-puttaṁ tamhā āsanā cāvetuṁ,||
atha taṁ parisaṁ āgantvā evam ārocesi:|| ||

'Parābhūta-rupo bho acelo Pāṭika-putto,||
'āyāmi āvuso, āyāmi āvuso' ti||
vatvā tatth'eva saṁsappati,||
na Sakkoti āsanā pi vuṭṭhātun' ti.|| ||

Evaṁ vutte ahaṁ Bhaggava,||
taṁ parisaṁ etad avocaṁ:

'Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā.|| ||

Sace pi āyasmantānaṁ Licchavīnaṁ evam assa:|| ||

"Mayaṁ acelaṁ Pāṭika-puttaṁ varattāhi bandhitvā go-yugehi [27] āviñjeyyāmā" ti.|| ||

Tā varattā chijjeraṁ Pāṭika-putto vā.|| ||

Abhabbo acelo Pāṭika-putto taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya ti diṭṭhiṁ appaṭi-nissajjitvā mama sammukhī-bhāvaṁ āgantuṁ.|| ||

Sace pi'ssa evam assa:|| ||

"Ahaṁ taṁ vācaṁ a-p-pahāya taṁ cittaṁ a-p-pahāya taṁ diṭṭhiṁ appaṭi-nissajjitvā Samaṇassa Gotamassa sammukhī-bhāvaṁ gaccheyyan" ti.|| ||

muddhā pi tassa vipateyyā' ti.|| ||

28. Atha kho ahaṁ Bhaggava, taṁ parisaṁ dhammiyā kathāya||
sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ||
taṁ parisaṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā sampahaṁ-setvā mahā-bhandhanā mokkhaṁ karitvā,||
catur-ā-sīti-pāṇa-sahassāni mahā-viduggā uddharitvā,||
tejo-dhātuṁ samāpajjitvā,||
satta-tālaṁ vehāsaṁ abbhuggantvā,||
aññaṁ satta-tālam pi acciṁ abhinimminitvā jalitvā dhūmāyitvā Mahā-vane kūṭā-gāra-sālāya paccuṭṭhāsiṁ.|| ||

Atha kho Bhaggava, Sunakkhatto Licchavi-putto yenāhaṁ ten'upasaṅkami,||
upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho ahaṁ Bhaggava,||
Sunakkhattaṁ Licchavi-puttaṁ etad avocaṁ:|| ||

'Taṁ kim maññasi Sunakkhatta?|| ||

Yath'ev'ahaṁ te acelaṁ Pāṭika-puttaṁ ārabbha vyākāsiṁ,||
tath'eva taṁ vipakkaṁ||
no aññathā vā' ti?|| ||

'Yath'eva me bhante,||
Bhagavā acelaṁ Pāṭika-puttaṁ ārabbha vyākāsi,||
tath'eva taṁ vipakkaṁ||
no aññathā' ti.|| ||

'Taṁ kim maññasi Sunakkhatta?|| ||

Yadi evaṁ sante kataṁ vā hoti,||
uttari-manussa-dhammā iddhi-pāṭihāriyaṁ akataṁ vā' ti?|| ||

'Addhā kho pana bhante,||
evaṁ sante kataṁ hoti,||
uttari-manussa-dhammā iddhi-pāṭihāriyaṁ||
no akatan' ti.|| ||

'Evam pi kho maṁ tvaṁ mogha-purisa,||
uttari-manussa-dhammā [28] iddhi-pāṭihāriyaṁ karontaṁ evaṁ vadesi:|| ||

"Na hi pana me bhante,||
Bhagavā uttari-manussa-dhammā iddhi-pāṭihāriyaṁ karotī" ti.|| ||

Passa mogha-purisa,||
yāvañ ca te idaṁ aparaddhan' ti.|| ||

Evam pi kho Bhaggava,||
Sunakkhatto Licchavi-putto mayā vuccamāno apakkam'eva imasmā Dhamma-Vinayā yathā taṁ Āpāyiko Nerayiko."|| ||

 


 

Aggaññapaññattikathā

29. "Aggaññañ c'āhaṁ Bhaggava, pajānāmi,||
tañ ca pajānāmi tato ca uttaritaraṁ pajānāmi,||
tañ ca pajānanaṁ na parāmasāmi,||
aparāmasato ca me paccattaṁ yeva nibbuti viditā,||
yad abhijānaṁ Tathāgato no anayaṁ āpajjati.|| ||

Santi Bhaggava, eke samaṇa-brāhmaṇā Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññāpenti.|| ||

Te'haṁ upasaṅkamitvā evaṁ vadāmi:|| ||

'Saccaṁ kira tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññapethā' ti?|| ||

Te ca me evaṁ puṭṭhā:||
'Āmo' ti paṭijānanti.|| ||

Te'haṁ evaṁ vadāmi:|| ||

'Kathaṁ vihitakaṁ pana tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññapethā' ti.|| ||

Te mayā puṭṭhā na sampāyanti.|| ||

Asampāyantā mamañ ñeva paṭipucchanti.|| ||

Tes'āhaṁ puṭṭho vyākaromi:

30. 'Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.|| ||

Saṇvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṁvaṭṭanikā honti.|| ||

Te tattha honti mano-mayā pīti-bhakkhā sayam-pabhā antalikkha-carā subha-ṭṭhāyino,||
ciraṁ dīgham addhānaṁ tiṭṭhanti.|| ||

Hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati,||
vivaṭṭamāne loke suññaṁ Brahma-vimānaṁ pātu-bhavati.|| ||

Atha [29] aññataro satto āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaṁ Brahma-vimānaṁ uppajjati.|| ||

So tattha hoti mano-mayo pīti-bhakkho sayam-pabho antalikkha-caro subha-ṭṭhāyī,||
ciraṁ dīgham addhānaṁ tiṭṭhati.|| ||

Tassa tattha ekakassa dīgha-rattaṁ nibbusitattā anabhirati paritassanā uppajjati:|| ||

"Aho vata aññe pi sattā itthattaṁ āgaccheyyun" ti.|| ||

Atha añña pi sattā āyu-kkhayā vā puñña-kkhayā vā Ābhassara-kāyā cavitvā suññaṁ Brahma-vimānaṁ upapajjanti tassa sattassa saha-vyataṁ.|| ||

Te pi tattha honti mano-mayā pīti-bhakkhā samaypahā antalikkhacarā subha-ṭṭhāyino ciraṁ dīgham addhānaṁ tiṭṭhanti.|| ||

Tatr'āvuso yo so satto paṭhamaṁ upapanno,||
tassa evaṁ hoti:|| ||

"Aham asmi Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūta-bhavyānaṁ.|| ||

Mayā ime sattā nimmitā.|| ||

Taṁ kissa hetu?|| ||

Mamañ hi pubbe etad ahosi:|| ||

'Aho vata aññe pi sattā itthattaṁ āgaccheyyun' ti.|| ||

Iti mamañ ca mano-paṇidhi,||
ime ca sattā itthattaṁ āgatā" ti.|| ||

Ye pi te sattā pacchā upapannā,||
tesam pi evaṁ hoti:|| ||

"Ayaṁ kho bhavaṁ Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā saṭṭhā sañjitā vasī pitā bhūta-bhavyānaṁ.|| ||

Iminā mayaṁ bhotā Brahmunā nimmitā.|| ||

Taṁ kissa hetu?|| ||

Imañ hi mayaṁ addasāma idha paṭhamaṁ uppannaṁ,||
mayaṁ pan amhā pacchā uppannā" ti.|| ||

[30] Tatr'āvuso, yo so satto paṭhamaṁ uppanno.|| ||

So dīghāyukataro ca hoti vaṇṇa-vantataro ca mahesakkhataro ca.|| ||

Ye pana te sattā pacchā uppannā,||
te appāyukatarā ca honti du-b-baṇṇatarā ca appesakkhatarā ca.|| ||

Ṭhānaṁ kho pan'etaṁ āvuso,||
vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.|| ||

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.|| ||

Agārasmā anagāriyaṁ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya,||
appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati,||
yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati,||
tato paraṁ nānussarati.|| ||

So evam āha:|| ||

"Yo kho so bhavaṁ Brahmā Mahā-Brahmā abhibhū anabhibhūto aññad-atthu-daso vasavattī issaro kattā nimmātā saṭṭhā sañjitā vasī pitā bhūta-bhavyānaṁ,||
yena mayaṁ bhotā Brahmunā nimmitā,||
so nicco dhuvo sassato avipariṇāma-dhammo sassata-samaṁ tath'eva ṭhassati.|| ||

Ye pana mayaṁ ahumhā tena bhotā Brahmunā nimmitā,||
te mayaṁ aniccā addhuvā appāyukā cavana-dhammā itthattaṁ āgatā" ti.|| ||

Evaṁ vihitakaṁ bho tumhe āyasmanto Issara-kuttaṁ Brahma-kuttaṁ ācariyakaṁ aggaññaṁ paññāpethā' ti.|| ||

Te evam āhaṁsu:|| ||

"Evaṁ kho no āvuso Gotama sutaṁ yath'ev'āyasmā Gotamo āhā" ti.|| ||

Aggaññña c'āhaṁ Bhaggava, pajānāmi tañ ca pajānāmi tato ca uttaritaraṁ pajānāmi,||
tañ ca pajānanaṁ na parāmasāmi,||
aparāmasato ca me paccattaṁ yeva nibbuti viditā,||
yad abhijānaṁ Tathāgato no anayaṁ āpajjati."|| ||

 

§

 

31. "Santi Bhaggava, eke samaṇa-brāhmaṇā khiḍḍā-padosikaṁ ācariyakaṁ aggaññaṁ paññāpenti.|| ||

Te'haṁ upasaṅkamitvā evaṁ vadāmi:|| ||

'Saccaṁ kira tumhe āyasmanto khiḍḍā-padosikaṁ ācariyakaṁ aggaññaṁ paññāpethā' ti?|| ||

Te ca me evaṁ puṭṭhā||
"Āmo" ti paṭijānanti.|| ||

[31] Te'haṁ evaṁ vadāmi:|| ||

'Kathaṁ vihitakaṁ no pana tumhe āyasmanto khiḍḍā-padosikaṁ ācariyakaṁ aggañasañaṁ paññāpethā' ti?|| ||

Te mayā puṭṭhā na sampāyanti.|| ||

Asampāyantā mamañ ñeva paṭipucchanti.|| ||

Tes'āhaṁ puṭṭho vyākaromi:|| ||

'Sant'āvuso khiḍḍā-padūsikā nāma devā.|| ||

Te ati-velaṁ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṁ ati-velaṁ hassa-khiḍḍā-rati-dhamma-samāpannānaṁ,||
viharataṁ sati sammussati.|| ||

Satiyā sammosā te devā tamhā kāyā cavanti.|| ||

Ṭhānaṁ kho pan'etaṁ āvuso vijjati,||
yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati.|| ||

Itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.|| ||

Agārasmā anagāriyaṁ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya,||
appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati,||
yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati,||
tato paraṁ nānussarati.|| ||

So evam āha:|| ||

"Ye kho te bhonto devā na khiḍḍā-padūsikā te na ati-velaṁ hassa-khiḍḍā-rati-dhamma-samāpannā viharanti.|| ||

Tesaṁ nātivelaṁ hassa-khiḍḍā-rati-dhamma-samāpannānaṁ viharataṁ sati na sammussati.|| ||

Satiyā asammosā te devā tamhā kāyā na cavanti.|| ||

Niccā dhuvā sassatā avipariṇāma-dhammā sassata-samaṁ tath'eva ṭhassanti.|| ||

Ye pana mayaṁ ahumhā khiḍḍā-padūsikā te mayaṁ ati-velaṁ hassa-khiḍḍā-rati-dhamma-samāpannā viharataṁ.|| ||

Hassa-khiḍḍā-rati-dhamma-samāpannānā viharimhā.|| ||

Tesaṁ nātivelaṁ hassa-khiḍḍā-rati-dhamma-samāpannānaṁ viharataṁ sati sammussi.|| ||

Satiyā sammosā evaṁ mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṁ āgatā" ti.|| ||

Evaṁ vihitakaṁ [32] bho tumhe āyasmanto khiḍḍā-padosikaṁ ācariyakaṁ aggaññaṁ paññapethā' ti?|| ||

Te evam āhaṁsu:|| ||

"Evaṁ kho no āvuso,||
Gotama sutaṁ yath'ev'āyasmā Gotamo āhā" ti.|| ||

Aggaññña c'āhaṁ Bhaggava, pajānāmi tañ ca pajānāmi tato ca uttaritaraṁ pajānāmi,||
tañ ca pajānanaṁ na parāmasāmi,||
aparāmasato ca me paccattaṁ yeva nibbuti viditā,||
yad abhijānaṁ Tathāgato no anayaṁ āpajjati."|| ||

 

§

 

31. Santi Bhaggava, eke samaṇa-brāhmaṇā mano-padosikaṁ ācariyakaṁ aggaññaṁ paññapenti.|| ||

Te'haṁ upasaṅkamitvā evaṁ vadāmi:|| ||

'Saccaṁ kira tumhe āyasmanto mano-padosikaṁ ācariyakaṁ aggaññaṁ paññapethā' ti?|| ||

Te ca me evaṁ puṭṭhā||
'Āmo' ti paṭijānanti.|| ||

Te'haṁ evaṁ vadāmi:|| ||

'Kathaṁ vihitakaṁ no pana tumhe āyasmanto mano-padosikaṁ ācariyakaṁ aggaññaṁ paññapethā?' Ti.|| ||

Te mayā puṭṭhā na sampāyanti.|| ||

Asampāyantā mamañ ñeva paṭipucchanti.|| ||

Tes'āhaṁ puṭṭho vyākaromi:|| ||

'Sant'āvuso, Mano-padūsikā nāma devā.|| ||

Te ati-velaṁ añña-m-aññaṁ upanijjhāyanti.|| ||

Te ati-velaṁ añña-m-aññaṁ upanijjhāyantā añña-m-aññamhi cittāni padūsenti.|| ||

Añña-m-aññaṁ paduṭṭha-cittā kilanta-kāyā kilanta-cittā te devā tamhā kāyā cavanti.|| ||

Ṭhānaṁ kho pan'etaṁ āvuso,||
vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati,||
itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.|| ||

Agārasmā anagāriyaṁ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya,||
appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati,||
yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati,||
tato paraṁ nānussarati.|| ||

So evam āha:|| ||

"Ye kho te bhonto devā na Mano-padūsikā te nātivelaṁ añña-m-aññaṁ upanijjhāyanti.|| ||

Te nātivelaṁ añña-m-aññaṁ upanijjhāyantā añña-m-aññamhi cittāni na ppadūsenti.|| ||

Te añña-m-aññamhi appaduṭṭha-cittā akilanta-kāyā akilanta-cittā te devā [33] tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāma-dhammā sassati-samaṁ tath'eva ṭhassanti.|| ||

Ye pana mayaṁ ahumhā Mano-padūsikā te mayaṁ ati-velaṁ añña-m-aññaṁ upanijjhāyimhā.|| ||

Te mayaṁ ati-velaṁ añña-m-aññaṁ upanijjhāyantā añña-m-aññamhi cittāni padūsayimhā.|| ||

Te mayaṁ añña-m-aññaṁ paduṭṭha-cittā kilanta-kāyā kilanta-cittā eva,||
mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavana-dhammā itthattaṁ āgatā" ti.|| ||

Evaṁ vihitakaṁ bho tumhe āyasmanto mano-padosikaṁ ācariyakaṁ aggaññaṁ paññapethā' ti.|| ||

Te evam āhaṁsu:|| ||

"Evaṁ kho no āvuso Gotama,||
sutaṁ yathecāyasmā Gotamo āhā" ti.|| ||

Aggaññña c'āhaṁ Bhaggava, pajānāmi||
tañ ca pajānāmi||
tato ca uttaritaraṁ pajānāmi,||
tañ ca pajānanaṁ na parāmasāmi,||
aparāmasato ca me paccattaṁ yeva nibbuti viditā,||
yad abhijānaṁ Tathāgato no anayaṁ āpajjati."|| ||

 

§

 

32. Santi Bhaggava, eke samaṇa-brāhmaṇā adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapenti.|| ||

Te'haṁ upasaṅkamitvā evaṁ vadāmi:|| ||

'Saccaṁ kira tumhe āyasmanto adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethā' ti?|| ||

Te ca me evaṁ puṭṭhā||
'Āmo' ti paṭijānanti.|| ||

Te'haṁ evaṁ vadāmi:|| ||

'Kathaṁ vihitakaṁ no pana tumhe āyasmanto adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethā' ti?|| ||

Te ca mayā puṭṭhā na sampāyanti.|| ||

Asampāyantā mamañ ñeva paṭipucchanti.|| ||

Tes'āhaṁ puṭṭho vyākaromi:|| ||

'Sant'āvuso, Asañña-sattā nāma devā.|| ||

Saññuppādā ca pana te devā tamhā kāyā cavanti.|| ||

Ṭhānaṁ kho pan'etaṁ āvuso vijjati,||
yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati,||
itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati.|| ||

Agārasmā anagāriyaṁ pabba-jito samāno ātappam anvāya padhānam anvāya anuyogam anvāya,||
appamādam anvāya sammā-manasi-kāram anvāya tathā-rūpaṁ ceto-samādhiṁ phusati,||
yathā samāhite citte taṁ pubbe-nivāsaṁ anussarati,||
tato paraṁ nānussarati.|| ||

So evam āha:|| ||

"Adhicca-samuppanno attā ca loko ca.|| ||

Taṁ kissa hetu?|| ||

[34] Ahaṁ hi pubbe nāhosiṁ,||
so'mhi etarahi ahutvā santatāya pariṇato.|| ||

Evaṁ vihitakaṁ bho pana tumhe āyasmanto adhicca-samuppannaṁ ācariyakaṁ aggaññaṁ paññapethā" ti.|| ||

Te evam āhaṁsu:|| ||

'Evaṁ kho no āvuso,||
Gotama sutaṁ yathecāyasmā Gotamo āhā' ti.|| ||

Aggaññña c'āhaṁ Bhaggava, pajānāmi||
tañ ca pajānāmi||
tato ca uttaritaraṁ pajānāmi,||
tañ ca pajānanaṁ na parāmasāmi,||
aparāmasato ca me paccattaṁ yeva nibbuti viditā,||
yad abhijānaṁ Tathāgato no anayaṁ āpajjati."|| ||

 

§

 

33. "Evaṁ vādiṁ kho maṁ Bhaggava,||
evam akkhāyiṁ eke samaṇa-brāhmaṇā asatā tucchā musā abhūtena abbh'ācikkhanti:|| ||

'Viparīto Samaṇo Gotamo bhikkhavo ca.|| ||

Samaṇo Gotamo evam āha:|| ||

"Yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati,||
sabbaṁ tasmiṁ samaye asubhan t'eva pajānātī" ti.'|| ||

Na kho panāhaṁ Bhaggava evaṁ vadāmi:|| ||

'Yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati||
sabbaṁ tasmiṁ samaye asubhan t'eva pajānātī' ti.|| ||

Evaṁ ca khv'āhaṁ Bhaggava, vadāmi:|| ||

'Yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati,||
subhan t'eva tasmiṁ samaye pajānātī' ti."|| ||

"Teca bhante, viparītā ye Bhagavantaṁ viparītato dahanti bhikkhavo ca||
evaṁ pasanno ahaṁ.|| ||

Bhagavati, [35] pahoti ca me Bhagavā tathā dhammaṁ desetuṁ yathā ahaṁ subhaṁ vimokkhaṁ upasampajja vihareyyan" ti.|| ||

"Dukkaraṁ kho evaṁ Bhaggava,||
tayā añña-diṭṭhikena añña-khantikena añña-rucikena aññatr'āyogena aññatr'ācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ.|| ||

Iṅgha tvaṁ Bhaggava, yo ca te ayaṁ mayi pasādo,||
tam eva tvaṁ sādhukaṁ anurakkhā" ti.|| ||

"Sace taṁ bhante, mayā dukkaraṁ añña-diṭṭhikena añña-khantikena añña-rucikena aññatr'āyogena aññatr'ācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ,||
yo ca me ayaṁ bhante, Bhagavati pasādo,||
tam evāhaṁ sādhukam anurakkhissāmī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano Bhaggava-gotto paribbājako Bhagavato bhāsitaṁ abhinandi.|| ||

Pāṭika Suttaṁ


Contact:
E-mail
Copyright Statement