Dīgha Nikāya
Sutta 25
Udumbarikā Sīhanāda Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Tena kho pana samayena Nigrodho paribbājako Udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājaka-parisāya saddhiṁ tiṁsa-mattehi paribbājaka-satehi.|| ||
Atha kho Sandhāno gahapati divā divass'eva Rājagahā ni-k-khami Bhagavantaṁ dassanāya.|| ||
Atha kho Sandhānassa gahapatissa etad ahosi:|| ||
Akālo kho tāva Bhagavantaṁ dassanāya,||
paṭisallīno Bhagavā,||
mano-bhāvaniyānam pi bhikkhūnaṁ asamayo dassanāya||
paṭisallīnā mano-bhāvanīyā bhikkhū.|| ||
Yan nūn-ā-haṁ yena Udumbarikāya paribbajākārāmo yena Nigrodho paribbājako ten'upasaṅkameyyan ti?|| ||
2. Atha kho Sandhāno gahapati yena Udumbarikāya paribbājakārāmo yena Nigrodho paribbājako ten'upasaṅkami.|| ||
Tena kho pana samayena Nigrodho paribbājako mahatiyā paribbājaka-parisāya saddhiṁ nisinno hoti unnādinīyā uccā-sadda-mahā-saddāya aneka-vihitaṁ tiracchāna-kathaṁ kathentiyā - seyyath'īdaṁ:|| ||
rāja-kathaṁ||
cora-kathaṁ||
[37] mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ-kathaṁ||
samudda-k-khāyikaṁ-kathaṁ||
iti-bhav-ā-bhava-kathaṁ iti vā.|| ||
3. Addasā kho Nigrodho paribbājako Sandhānaṁ gahapatiṁ dūrato va āga-c-chantaṁ||
disvā sakaṁ parisaṁ saṇṭhapesi:|| ||
"Appa-saddā bhonto hontu,||
mā bhonto saddam akattha||
ayaṁ Samaṇassa Gotamassa sāvako āgacchati Sandhāno gahapati.|| ||
Yāvatā kho pana Samaṇassa Gotamassa sāvakā gihī odāta-vasanā Rājagahe paṭivasanti,||
ayaṁ tesaṁ aññataro Sandhāno gahapati.|| ||
Appasadda-kāmā kho pan'ete āyasmanto,||
appa-sadda-vinītā appa-saddassa vaṇṇavādino,||
app'eva nāma appa-saddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā" ti.|| ||
Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.|| ||
4. Atha kho Sandhāno gahapati yena Nigrodho paribbājako ten'upasaṅkami,||
upasaṅkamitvā Nigrodhena paribbājakena saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Sandhāno gahapati Nigrodhaṁ paribbājakaṁ etad avoca:|| ||
"Aññathā kho ime bhonto añña-titthiyā paribbājakā saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā [38] aneka-vihitaṁ tiracchāna-kathaṁ kathentā viharanti - seyyath'īdaṁ:|| ||
rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ-kathaṁ||
samudda-k-khāyikaṁ-kathaṁ||
iti-bhav-ā-bhava-kathaṁ kathaṁ iti vā.|| ||
Aññathā ca pana so Bhagavā araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti,||
appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppānī" ti.|| ||
5. Evaṁ vutte Nigrodho paribbājako Sandhānaṁ gahapatiṁ etad avoca:|| ||
"Yagghe gahapati jāneyyāsi,||
kena Samaṇo Gotamo saddhiṁ sallapati?|| ||
Kena sākacchaṁ samāpajjati?|| ||
Kena paññā-veyyattiyaṁ āpajjati?|| ||
Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṁ sallāpāya,||
so antamantān'eva sevati.|| ||
Seyyathā pi nāma gokāṇā pariyanta-cārinī antamantān'eva sevati,||
evam eva suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṁ sallāpāya,||
so antamantān'eva sevati.|| ||
Iṅgha gahapati,||
Samaṇo Gotamo imaṁ parisaṁ āgaccheyya,||
eka-pañhen'eva naṁ saṁsādeyyāma,||
tuccha-kumbhi va naṁ maññe orodheyyāmā" ti.|| ||
6. Assosi kho Bhagavā dibbāya sota-dhātuyā visuddhāya atikkanta-mānusa-kāya Sandhānassa gahapatissa Nigrodhena paribbājakena saddhiṁ imaṁ kathā-sallāpaṁ.|| ||
Atha kho Bhagavā Gijjha-kuṭā pabbatā orohitvā yena [39] Sumāgadhāya tīre Mora-nivāpo ten'upasaṅkami.|| ||
Upasaṅkamitvā Sumāgadhāya tīre Mora-nivāpe abhokāse caṅkami.|| ||
Addasā kho Nigrodho paribbājako Bhagavantaṁ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṁ,||
disvā sakaṁ parisaṁ saṇṭhapesi:|| ||
"Appa-saddā bhonto bhontu,||
mā bhonto saddam akattha.|| ||
Ayaṁ Samaṇo Gotamo Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamati.|| ||
Appasadda-kāmo kho pana so āyasmā,||
appa-saddassa vaṇṇa-vādī,||
app'eva nāma appa-saddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya.|| ||
Sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya,||
imaṁ taṁ pañhaṁ puccheyyāma —||
'ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṁ ādiBrahma-cariyan'" ti?|| ||
Evaṁ vutte te paribbājakā tuṇhī ahesuṁ.|| ||
7. Atha kho Bhagavā yena Nigrodho paribbājako ten'upasaṅkami.|| ||
Atha kho Nigrodho paribbājako Bhagavantaṁ etad avoca:|| ||
"Etu kho bhante Bhagavā,||
sāgataṁ bhante Bhagavato,||
cirassaṁ kho bhante,||
Bhagavā imaṁ pariyāyam akāsi yad idaṁ idh'āgamanāya.|| ||
Nisīdatu bhante Bhagavā,||
idam āsanaṁ paññattan" ti.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Nigrodho pi kho paribbājako aññataraṁ nicaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho Nigrodhaṁ paribbājakaṁ Bhagavā etad avoca:|| ||
"Kāya nu'ttha Nigrodha etarahi kathāya sanni-sinnā?|| ||
Kā ca pana vo antarā-kathā vippakatā" ti?|| ||
Evaṁ vutte Nigrodho paribbājako Bhagavantaṁ etad avoca:|| ||
"Idha mayaṁ bhante,||
addasāma Bhagavantaṁ Sumāgadhāya tīre Mora-nivāpe abbhokāse caṅkamantaṁ,||
disvā [40] na evaṁ avocumhā:|| ||
Sace Samaṇo Gotamo imaṁ parisaṁ āgaccheyya,||
imaṁ taṁ pañhaṁ puccheyyāma:|| ||
'Ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṁ ādi-Brahma-cariyan' ti?|| ||
Ayaṁ kho no bhante,||
antarā kathā vippakatā,||
atha Bhagavā anuppatto" ti.|| ||
"Dujjānaṁ kho etaṁ Nigrodha,||
tayā añña-diṭṭhikena añña-khantikena añña-rucikena añña-tr'āyogena añña-tr'ācariyakena yenāhaṁ sāvake vinemi,||
yena mayā sāvakā vinītā assāsa-ppattā paṭijānanti ajjhāsayaṁ ādi-Brahma-cariyaṁ.|| ||
Iṅgha, tvaṁ maṁ Nigrodha sake ācāriyake adhijegucche pañhaṁ puccha 'kathaṁ santā nu kho bhante,||
tapo-jigucchā paripuṇṇā hoti,||
kathaṁ aparipuṇṇā" ti?|| ||
§
6. Evaṁ vutte te paribbājakā unnādino uccā-saddā mahā-saddā ahesuṁ:|| ||
"Acchariyaṁ vata bho abbhūtaṁ vata bho Samaṇassa Gotamassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma sakavādaṁ ṭhapessati,||
paravādena pavāressatī " ti.|| ||
Atha kho Nigrodho paribbājako te paribbājake appasadde katvā,||
Bhagavantaṁ etad avoca:|| ||
"Mayaṁ kho bhante tapo-jigucchā-vādā tapo-jigucchāsārā tapo-jigucchaṁ allīnā viharāma.|| ||
Kathaṁ santā nu kho bhante,||
tapo-jigucchā paripuṇṇā hoti,||
kathaṁ aparipuṇṇā" ti?
§
"Idha Nigrodha tapassī acelako hoti,||
mutt'ācāro hatth-ā-palekhano,||
na-ehi-bhadantiko,||
na-tiṭṭha-bhadantiko,||
nābhihaṭaṁ [41]||
na uddissa-kaṭaṁ||
na nimantanaṁ sādiyati.|| ||
Na kumbhi-mukhā paṭigaṇhā ti,||
na kalopi-mukhā paṭigaṇhāti,||
na eḷakam-antaraṁ,||
na udukkhalam-antaraṁ,||
na daṇḍam-antaraṁ,||
na musalam-antaraṁ,||
na dvinnaṁ bhuñjamānānaṁ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantara-gatāya,||
na saṅkittīsu,||
na yattha sā uṭṭhito hoti,||
na yattha makkhikā saṇḍa-saṇḍa-cārinī,||
na macchaṁ,||
na maṁsaṁ,||
na suraṁ,||
na merayaṁ,||
na thusodakaṁ pivati.|| ||
So ekāgāriko vā hoti ekālopiko,||
dvāgāriko vā hoti dvālopiko,||
tīhigāriko vā hoti dvālopiko,||
catūhigāriko vā hoti dvālopiko,||
pañcahigāriko vā hoti dvālopiko,||
chahigāriko vā hoti dvālopiko,||
sattāgāriko vā hoti sattālopiko.|| ||
Ekissā pi dattiyā yāpeti,||
dvihi pi dattīhi yāpeti,||
tīhi pi dattīhi yāpeti,||
catūhi pi dattīhi yāpeti,||
pañcahi pi dattīhi yāpeti,||
chahi pi dattīhi yāpeti,||
sattahi pi dattīhi yāpeti.|| ||
Ekāhikam pi āhāraṁ āhāreti,||
dvāhikam pi āhāraṁ āhāreti,||
tīhikam pi āhāraṁ āhāreti,||
catūhikam pi āhāraṁ āhāreti,||
pañcāhikam pi āhāraṁ āhāreti,||
chāhikam pi āhāraṁ āhāreti,||
sattāhikam pi āhāraṁ āhāreti —|| ||
iti eva-rūpaṁ addhamāsikam pi pariyāya-bhatta-bhojanānuyogamanuyutto viharati.|| ||
So sāka-bhakkho vā hoti,||
sāmāka-bhakkho vā hoti,||
nivāra-bhakkho vā hoti,||
daddula-bhakkho vā hoti,||
haṭa-bhakkho vā hoti,||
kaṇa-bhakkho vā hoti,||
ācāma-bhakkho vā hoti,||
piññāka-bhakkho vā hoti,||
tiṇa-bhakkho vā hoti,||
gomaya-bhakkho vā hoti,||
vana-mūla-phalāhāro yāpeti,||
pavatta-phala-bhojī.|| ||
So sāṇāni pi dhāreti,||
masāṇāni pi dhāreti,||
chava-dussāni pi dhāreti,||
paṁsu-kulāni pi dhāreti,||
tirīṭāni pi dhāreti,||
ajinā-ni pi dhāreti,||
ajina-kkhipam pi dhāreti,||
kusa-cīram pi dhāreti,||
vāka-cīram pi dhāreti,||
phalaka-cīram pi dhāreti,||
kesa-kambalam pi dhāreti,||
vāla-kambalam pi dhāreti,||
uluka-pakkhikam pi dhāreti.|| ||
Kesa-massu-locako pi hoti kesa-massu-locanānuyogam [42] anuyutto,||
ubbhaṭṭhako pi hoti āsana-paṭikkhitto,||
ukkuṭiko pi hoti ukkuṭika-ppadhānam anuyutto,||
kaṇṭakā-passayiko pi hoti,||
kaṇṭakā-passe seyyaṁ kappeti,||
phalaka-seyyam pi kappeti,||
thaṇḍila-seyyam pi kappeti,||
eka-passayiko pi hoti rajojalla-dharo,||
abbhokāsiko pi hoti yathā-satthatiko,||
vekaṭiko pi hoti vikaṭa-bhojanānuyogam anuyutto,||
āpānako pi hoti āpānakattam anuyutto,||
sāya-tatiyakam pi udakorohanānuyogam anuyutto viharati.|| ||
Taṁ kim maññasi Nigrodha?|| ||
Yadi evaṁ sate tapo-jigucchā paripuṇṇā vā hoti aparipuṇṇā vā" ti?|| ||
"Addhā kho bhante,||
evaṁ sante tapo-jigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.|| ||
8. Evaṁ paripuṇṇāya pi kho ahaṁ Nigrodha,||
tapo-jigucchāya aneka-vihite upakkilese vadāmī" ti.|| ||
"Yathā-kathaṁ pana bhante,||
Bhagavā evaṁ paripuṇṇāya tapo-jigucchāya aneka-vihite upakkilese vadatī" ti?|| ||
"Idha Nigrodha, tapassī tapaṁ samādiyati.|| ||
So tena tapasā atta-mano hoti paripuṇṇa-saṅkappo.|| ||
Yam pi kho Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā atta-mano hoti paripuṇṇa-saṅkappo,||
ayam pi kho Nigrodha,||
tapassino upakkileso' hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassi tapaṁ samādiyati.|| ||
So tena tapasā attān'ukkaṁseti paraṁ vambheti.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā attān'ukkaṁseti paraṁ vambheti,||
ayam pi Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā majjati mucchati pamādam āpajjati.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā [43] majjati mucchati pamādam āpajjati,||
ayam pi ko Nigrodha,||
tapassino upakkileso hoti.|| ||
10. Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena attān'ukkaṁseti paraṁ vambheti.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena attān'ukkaṁseti,||
paraṁ vambheti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena majjati mucchati pamādam āpajjati.|| ||
Yam pi kho Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena majjati mucchati pamāda māpajjati,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati,||
bhojanesu vodāsaṁ āpajjati:|| ||
'Idaṁ me khamati,||
idaṁ me nakkhamatī' ti.|| ||
So yañ hi kho'ssa na kkhamati taṁ sāpekkho pajahati,||
yaṁ pan'assa khamati taṁ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati.|| ||
Yam pi kho Nigrodha,||
tapassī tapaṁ samādiyati,||
bhojanesu vodāsaṁ āpajjati:||
'idaṁ me khamati,||
idaṁ me nakkhamatī' ti||
so yañ hi kho'ssa na kkhamati taṁ sāpekkho pajahati,||
yaṁ pan'assa khamati taṁ gathito mucchito ajjhopanno anādīnava-dassāvi anissaraṇa-pañño paribhuñjati,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
[44] Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati lābha-sakkāra-siloka-nikanti-hetu:|| ||
'Sakkarissanti maṁ rājāno rāja-mahāmatta khattiyā brāhmaṇā gahapatikā titthiyā' ti.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati lābha-sakkāra-siloka-nikanti-hetu:||
'Sakkarissanti maṁ rājāno rāja-mahāmattiyā khattiyā brāhmaṇā gahapatikā titthiyā' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
11. Puna ca paraṁ Nigrodha,||
tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā hoti:|| ||
'Kim panāyaṁ bahulājivo sabbaṁ sambhakkhe' ti?|| ||
'Seyyath'īdaṁ mūla-bījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bīja-bījam eva pañcamaṁ,||
asani-vicakkaṁ dantā-kuṭaṁ samaṇa-ppavādenā' ti.|| ||
Yam pi Nigrodha,||
tapassī aññataraṁ Samaṇaṁ vā brāhmaṇaṁ vā apasādetā hoti:||
'Kim panāyaṁ bahulājivo sabbaṁ sambhakkhe' ti.||
'Seyyath'īdaṁ mūla-bījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bīja-bījam eva pañcamaṁ,||
asani-vicakkaṁ dantā-kūṭaṁ samaṇappavādenā' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ.|| ||
Disvā tassa evaṁ hoti:|| ||
'Imañ hi nāma bahulājīvaṁ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṁ pana tapassiṁ lūkh-ā-jīviṁ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||
Iti so issā-macchariyaṁ kulesu uppādetā hoti.|| ||
Yam pi kho Nigrodha,||
tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ||
disvā tassa evaṁ hoti||
'imañ hi nāma bahulājīvaṁ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṁ pana tapassiṁ lūkh-ā-jīviṁ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī' ti.|| ||
Iti so issā-macchariyaṁ kulesu uppādenā hoti.|| ||
Ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha tapassī āpātaka-nisādī hoti.|| ||
Yam pi kho Nigrodha,||
tapassī āpātaka-nisādī hoti,||
ayam pī kho Nigrodha,||
tapassino no upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī attāṇaṁ ādassayamāno kulesu carati:|| ||
'Idam pi me tapasmiṁ,||
idam pi me tapasmin' ti.|| ||
Yam pi kho Nigrodha,||
tapassī attāṇaṁ ādassayamāno kulesu carati:||
'idam pi me tapasmiṁ,||
idam pi me tapasmin' ti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
[45] Puna ca paraṁ Nigrodha,||
tapassī kiñci'd'eva paṭi-c-channaṁ sevati.|| ||
So 'khamati te idan' ti?'||
puṭṭho samano,||
akkhamamānaṁ āha||
'khamatī' ti,||
khamamānaṁ āha||
'na kkhamatī'ti.|| ||
Iti so sampajānamusā bhāsitā hoti.|| ||
Yam pi kho Nigrodha,||
tapassī kiñci'd'eva paṭi-c-channaṁ sevati||
so 'khamati te idan' ti?||
puṭṭho samano||
akkhamamānaṁ āha||
'khamatī' ti||
khamamānaṁ āha||
'na kkhamatī'ti.|| ||
Iti so sampajānamusā bhāsitā hoti||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
12. Puna ca paraṁ Nigrodha,||
tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ nānujānāti.|| ||
Yam pi kho Nigrodha tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ nānujānāti,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī kodhano hoti upanāhī.|| ||
Yam pi Nigrodha,||
tapassī kodhano hoti upanāhī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī makkhi hoti palāsī.|| ||
Yam pi Nigrodha,||
tapassī makkhi hoti palāsī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
issukī hoti maccharī.|| ||
Yam pi Nigrodha,||
issukī hoti maccharī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
saṭho hoti māyāvī.|| ||
Yam pi Nigrodha,||
saṭho hoti māyāvī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
thaddho hoti ati-mānī.|| ||
Yam pi Nigrodha,||
thaddho hoti ati-mānī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato.|| ||
Yam pi Nigrodha,||
pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
micchā-diṭṭhiko hoti anta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Yam pi Nigrodha,||
pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Puna ca paraṁ Nigrodha,||
sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī.|| ||
Yam pi Nigrodha,||
sandiṭṭhi-parāmāsi hoti ādhāna-gāhī du-p-paṭi-nissaggī,||
ayam pi kho Nigrodha,||
tapassino upakkileso hoti.|| ||
Taṁ kim maññasi Nigrodha?|| ||
Yadi'me tapo-jigucchā upakkilesā vā anupakkilesā vā" ti?|| ||
"Addhā kho ime bhante,||
tapo-jigucchā upakkilesā||
no anupakkilesā.|| ||
Ṭhānaṁ kho pan'etaṁ bhante vijjati,||
yaṁ idh'ekacco tapassī sabbeh'eva imehi upakkilesehi samannāgato assa,||
ko pana vādo aññatar-aññatarenā" ti?|| ||
§
13. Idha Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā na atta-mano hoti||
na paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā na atta-mano [46] hoti||
na paripuṇṇa-saṅkappo,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā na attān'ukkaṁseti,||
na paraṁ vambheti.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā na attān'ukkaṁseti,||
na paraṁ vambheti,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā na majjati na mucchati na pamādam āpajjati.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati,||
so tena tapasā na majjati na mucchati na pamādam āpajjati,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti||
so tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
So tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti.|| ||
So tena lābha-sakkāra-silokena na majjati na mucchati na pamādam āpajjati.|| ||
Yam pi Nigrodha,||
tapassī tapaṁ samādiyati||
so tena tapasā lābha-sakkāra-silokaṁ abhinibbatteti||
so tena lābha-sakkārasalokena na majjati na mucchati na pamādam āpajjati,||
evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati,||
bhojanesu na vodāsaṁ āpajjati|| ||
'Idaṁ me khamati,||
idaṁ me nakkhamatī' ti.|| ||
So yañ hi kho'ssa na kkhamati taṁ anapekkho pajahati,||
yaṁ pan'assa khamati taṁ agathito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī tapaṁ samādiyati.|| ||
Na so lābha-sakkāra-siloka-nikanti-hetu sakkarissanti maṁ rājāno rāja-mahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
14. Puna ca paraṁ Nigrodha,||
tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā nā apasādetā hoti:|| ||
'Kim panāyaṁ [47] bahulājivo sabbaṁ sambhakkhe ti?|| ||
Seyyath'īdaṁ, mūla-bījaṁ khandha-bījaṁ phalu-bījaṁ agga-bījaṁ bīja-bījam eva pañcamaṁ,||
asani-vicakkaṁ danta-kūṭaṁ samaṇa-ppavādenā' ti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ.|| ||
Tassa na evaṁ hoti:|| ||
'Imañ hi nāma bahulājīviṁ kulesu sakkaronti garu-karonti mānenti pūjenti,||
maṁ pana tapassiṁ lukhājiviṁ kulesu na sakkaronti na garu-karonti na mānenti na pūjentī ti.|| ||
Iti so issā-macchariyaṁ kulesu anuppādetā hoti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī na āpāthaka-nisādī hoti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī na attāṇaṁ ādassayamāno kulesu carati|| ||
'Idampi me tapasmiṁ,||
idam pi me tapasmin' ti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hotī.|| ||
Puna ca paraṁ Nigrodha,||
tapassī na kiñci'd'eva paṭi-c-channaṁ sevati.|| ||
So 'khamati te idanti?' puṭṭho samāno,||
akkhamamānaṁ||
'āha nakkhamatī' ti,||
khamamānaṁ||
'āha khamatī' ti.|| ||
Iti so sampajānamusā na bhāsitā hoti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
15. Puna ca paraṁ Nigrodha,||
tapassī Tathāgatassa vā Tathāgata-sāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ anujānāti.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
tapassī akkodhano hoti anupanāhī.|| ||
Yam pi Nigrodha,||
tapassī akkodhano hoti anupanāhī.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
anissukī hoti amaccharī.|| ||
Yam pi Nigrodha,||
anissukī hoti amaccharī.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
asaṭho hoti amāyāvī.|| ||
Yam pi Nigrodha,||
asaṭho hoti amāyāvī.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
atthaddho hoti [48] anati-mānī.|| ||
Yam pi Nigrodha,||
atthaddho hoti anati-mānī.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato.|| ||
Yam pi Nigrodha,||
na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Yam pi Nigrodha,||
na micchā-diṭṭhiko hoti ananta-ggāhikāya diṭṭhiyā samannāgato.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
Puna ca paraṁ Nigrodha,||
asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||
Yam pi Nigrodha,||
asandiṭṭhi-parāmāsi hoti anādhāna-ggāhī suppaṭi-nissaggī.|| ||
Evaṁ so tasmiṁ ṭhāne parisuddho hoti.|| ||
"Taṁ kim maññasi Nigrodha?|| ||
Yadi evaṁ sante tapo-jigucchā parisuddhā vā hoti apariSuddhāvā" ti?
"Addhā kho bhante,||
evaṁ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca sāra-ppattā cā " ti.|| ||
"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti sāra-ppattā va||
api ca kho papaṭikap-pattā hotī " ti.|| ||
§
16. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca.|| ||
Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṁ yeva pāpetu sāraṁ yeva pāpetū" ti.|| ||
"Idha Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti?
Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño [49] hoti,||
na adinnaṁ ādiyati,||
na adinnaṁ ādiyāpeti,||
na adinnaṁ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṁsati,||
na bhāvitam-āsiṁsāpeti,||
na bhāvitam-āsiṁsato samanuñño hoti.|| ||
Evaṁ kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Yato kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti,||
aduṁ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||
So vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā,||
ujuṁ kāyaṁ paṇidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti;||
vyāpādapa-dosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṁ parisodheti;||
thīna-middhaṁ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṁ parisodheti;||
uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti;||
vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathi kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena [50] mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Taṁ kim maññasi Nigrodha?|| ||
Yadi evaṁ sante tapo-jigucchā parisuddhā vā hoti||
a-parisuddhā va" ti?
"Addhā kho bhante,||
evaṁ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca||
sāra-ppattā cā" ti.|| ||
"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca,||
api ca kho tacappattā hotī" ti.|| ||
§
18. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca?|| ||
Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṁ yeva pāpetu||
sāraṁ yeva pāpetū" ti.|| ||
"Idha Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti?
Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño hoti,||
na adinnaṁ ādiyati,||
na adinnaṁ ādiyāpeti,||
na adinnaṁ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṁsati,||
na bhāvitam-āsiṁsāpeti,||
na bhāvitam-āsiṁsato samanuñño hoti.|| ||
Evaṁ kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Yato kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti,||
aduṁ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||
So vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā,||
ujuṁ kāyaṁ paṇidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti;||
vyāpādapa-dosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṁ parisodheti;||
thīna-middhaṁ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṁ parisodheti;||
uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti;||
vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathi kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattā'īsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
[51] jāti-sata-sahassam pi,||
anekāni pi jāti-satāni,||
anekāni pi jāti-sahassāni,||
anekāni pi jāti-sata-sahassāni,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:,||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ.|| ||
Tatrā p'āsiṁ||
evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Taṁ kim maññasi Nigrodha?|| ||
Yadi evaṁ sante tapo-jigucchā parisuddhā vā hoti||
a-parisuddhā vā" ti?|| ||
"Addhā kho bhante,||
evaṁ sante tapo-jigucchā parisuddhā hoti||
no a-parisuddhā,||
agga-ppattā ca||
sāra-ppattā cā " ti.|| ||
"Na kho Nigrodha,||
ettāvatā tapo-jigucchā agga-ppattā ca hoti||
sāra-ppattā ca,||
api ca kho pheggu-ppattā hotī" ti.|| ||
§
14. "Kittāvatā pana bhante,||
tapo-jigucchā agga-ppattā ca hoti sāra-ppattā ca?|| ||
Sādhu me bhante,||
Bhagavā tapo-jigucchāya aggaṁ yeva pāpetu||
sāraṁ yeva pāpetū " ti.|| ||
"Idha Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Kathañ ca Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti?
Idha Nigrodha,||
tapassī na pāṇam-atipāteti,||
na pāṇam-atipātāpayati,||
na pāṇam-atipātayato samanuñño hoti,||
na adinnaṁ ādiyati,||
na adinnaṁ ādiyāpeti,||
na adinnaṁ ādiyato samanuñño hoti,||
na musā bhaṇati,||
na musā bhaṇāpeti,||
na musā bhaṇato samanuñño hoti,||
na bhāvitam-āsiṁsati,||
na bhāvitam-āsiṁsāpeti,||
na bhāvitam-āsiṁsato samanuñño hoti.|| ||
Evaṁ kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti.|| ||
Yato kho Nigrodha,||
tapassī cātu-yāma-saṁvara-saṁvuto hoti,||
aduṁ c'assa hoti tapassitāya,||
so abhiharati no hīnāy'āvattati.|| ||
So vivittaṁ sen'āsanaṁ bhajati,||
araññaṁ rukkha-mūlaṁ pabbataṁ kandaraṁ giri-guhaṁ susānaṁ vana-patthaṁ abbhokāsaṁ palāla-puñjaṁ.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā,||
ujuṁ kāyaṁ paṇidhāya,||
parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So abhijjhaṁ loke pahāya vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṁ parisodheti;||
vyāpādapa-dosaṁ pahāya avyāpanna-citto viharati,||
sabba-pāṇabhūta-hit-ā-nukampī vyāpāda-padosā cittaṁ parisodheti;||
thīna-middhaṁ pahāya vigata-thīna-middho viharati,||
āloka-saññi sato sampajāno thīna-middhā cittaṁ parisodheti;||
uddhacca-kukkuccaṁ pahāya anuddhato viharati,||
ajjhattaṁ vūpasanta-citto uddhacca-kukkuccā cittaṁ parisodheti;||
vici-kicchaṁ pahāya tiṇṇa-vici-kiccho viharati,||
akathaṁ-kathi kusalesu dhammesu,||
vicikicchāya cittaṁ parisodheti.|| ||
17. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthaṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati,||
seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi,||
jāti-sahassam pi,||
jāti-sata-sahassam pi,||
anekāni pi jāti-satāni,||
anekāni pi jāti-sahassāni,||
anekāni pi jāti-sata-sahassāni,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe:,||
amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto amutra udapādiṁ.|| ||
Tatrā p'āsiṁ||
evaṁ-nāmo,||
evaṁ-gotto,||
evaṁ-vaṇṇo,||
evam-āhāro,||
evaṁ-sukha-dukkha-paṭisaṁvedī,||
evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Iti sākāraṁ sa-uddesaṁ [52] aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti:|| ||
'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā,||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā,||
sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti|| ||
Taṁ kim maññasi Nigrodha?|| ||
Yadi evaṁ sante tapo-jigucchā parisuddhā vā hoti,||
a-parisuddhā vā" ti?|| ||
"Addhā kho bhante,||
evaṁ sante tapo-jigucchā parisuddhā hoti,||
no a-parisuddhā,||
agga-ppattā ca,||
sāra-ppattā cā " ti.|| ||
"Ettavatā kho Nigrodha,||
tapo-jigucchā agga-ppattā ca hoti,||
sāra-ppattā ca.|| ||
Iti kho Nigrodha,||
yaṁ maṁ tvaṁ abacāsi 'ko nāma so bhante,||
Bhagavato dhammo yena Bhagavā sāvake vineti,||
yena Bhagavatā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṁ ādiBrahma-cariyan' ti?|| ||
Iti ko taṁ Nigrodha,||
ṭhānaṁ uttaritarañ ca||
paṇītatarañ ca||
yenāhaṁ sāvake vinemi,||
yena mayā sāvakā vinītā assāsa-p-pattā paṭijānanti ajjhāsayaṁ ādiBrahma-cariyan ti.|| ||
Evaṁ vutte te paribbājakā unnādino uccā-sadda-mahā-saddā ahesuṁ 'ettha mayaṁ anassāma sācariyakā,||
na mayaṁ ito bhīyyo uttaritaraṁ pajānāmā' ti.|| ||
§
[53] 20. Yadā aññāsi Sandhāno gahapati 'aññadatthu kho dān'ime añña-titthiyā paribbājakā Bhagavato bhāsitaṁ sussūsanti,||
sotaṁ odahanti,||
aññā-cittaṁ upaṭṭhapentī' ti.|| ||
Atha Nigrodhaṁ paribbājakaṁ etad avoca:|| ||
"Iti kho bhante Nigrodha,||
yaṁ maṁ tvaṁ avacāsi,||
'yagghe gahapati,||
jāneyyāsi kena Samaṇo Gotamo saddhiṁ sallapati?|| ||
Kena sākacchaṁ samāpajjati?|| ||
Kena paññā-veyyattiyaṁ samāpajjati?|| ||
Suññāgāra-hatā Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṁ sallāpāya,||
so antamantān'eva sevati.|| ||
Seyyathā pi nāma go-kāṇā pariyanta-cārinī antamantān'eva sevati,||
evam eva suññāgāra-hata Samaṇassa Gotamassa paññā,||
aparisā-vacaro Samaṇo Gotamo,||
nālaṁ sallāpāya,||
so antamantān'eva sevati.|| ||
Iṅgha ca gahapati,||
Samaṇo Gotamo imaṁ parisaṁ āgaccheyya,||
eka-pañhen'eva naṁ saṁsādeyyāma,||
tucchakumbhī va naṁ maññe orodheyyāmā' ti.|| ||
Ayaṁ kho so bhante,||
Bhagavā arahaṁ Sammā Sambuddho idhānuppatto,||
aparisā-vacaraṁ pana naṁ karotha,||
go-kāṇaṁ pariyanta-cāriniṁ karotha,||
eka-pañhen'eva naṁ saṁsādetha,||
tucchakumbhī va naṁ maññe orodhethā " ti.|| ||
Evaṁ vutte Nigrodho paribbājako tunhī-bhūto maṅku-bhūto patta-k-khandho adhomuko pajjhāyanto appaṭibhāno nisīdi.|| ||
Atha kho Bhagavā Nigrodhaṁ paribbājakaṁ tunhī-bhūtaṁ maṅku-bhūtaṁ patta-kkhavandhaṁ adho-mukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā Nigrodhaṁ paribbājakaṁ etad avoca:|| ||
"Saccaṁ Nigrodha, bhāsitā te esā vācā" ti?|| ||
[54] "Saccaṁ bhante, bhāsitā me esā vācā||
yathā bālena||
yathā mūḷhena||
yathā akusalenā" ti.|| ||
"Taṁ kim mañññasi Nigrodha?|| ||
Kin ti te sutaṁ paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ —|| ||
Ye te ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
evaṁ su te Bhagavanto saṅgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā vihariṁsu,||
seyyath'īdaṁ:|| ||
rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ-kathaṁ||
samudda-k-khāyikaṁ-kathaṁ||
iti-bhav-ā-bhava-kathaṁ kathaṁ iti vā,||
seyyathā pi tvaṁ etarahi sācariyako?|| ||
Udāhu evaṁ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pāhaṁ etarahī" ti?|| ||
"Sutaṁ me taṁ bhante,||
paribbājakānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ —|| ||
'Ye te ahesuṁ atītam addhānaṁ Arahanto Sammā Sambuddhā,||
nāssu te Bhagavanto saṅgamma samāgamma unnādino uccā-sadda-mahā-saddā aneka-vihitaṁ tiracchāna-kathaṁ anuyuttā viharanti,||
seyyath'īdaṁ:|| ||
rāja-kathaṁ||
cora-kathaṁ||
mahāmatta-kathaṁ||
senā-kathaṁ||
bhaya-kathaṁ||
yuddha-kathaṁ||
anna-kathaṁ||
pāna-kathaṁ||
vattha-kathaṁ||
sayana-kathaṁ||
mālā-kathaṁ||
gandha-kathaṁ||
ñāti-kathaṁ||
yāna-kathaṁ||
gāma-kathaṁ||
nigama-kathaṁ||
nagara-kathaṁ||
jana-pada-kathaṁ||
itthi-kathaṁ||
purisa-kathaṁ||
sūra-kathaṁ||
visikhā-kathaṁ||
kumbha-ṭ-ṭhāna-kathaṁ||
pubba-peta-kathaṁ||
nānatta-kathaṁ||
lok'akkhāyikaṁ-kathaṁ||
samudda-k-khāyikaṁ-kathaṁ||
iti-bhav-ā-bhava-kathaṁ kathaṁ iti vā,||
seyyathā pāhaṁ etarahi sācariyako,||
evaṁ su te Bhagavanto araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni sen'āsanāni manussa-rāhaseyyakāni paṭisallānasāruppāni seyyathā pi Bhagavā etarahī" ti.|| ||
"Tassa te Nigrodha,||
viññussa sato mahallakassa na etad ahosi:|| ||
'Buddho so Bhagavā bodhāya dhammaṁ deseti,||
danto so Bhagavā damathāya dhammaṁ deseti,||
santo so Bhagavā samathāya dhammaṁ deseti,||
tiṇṇo so Bhagavā [55] taraṇāya dhammaṁ deseti,||
parinibbuto so Bhagavā pariNibbānāya dhammaṁ deseti" ti?|| ||
§
22. Evaṁ vutte Nigrodho paribbājako Bhagavantaṁ etad avoca:|| ||
"Accayo me bhante,||
accagamā,||
yathā bālaṁ,||
yathā mūḷhaṁ,||
yathā akusalaṁ,||
so'haṁ Bhagavantaṁ avacāsiṁ.|| ||
Tassa me bhante,||
Bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyā" ti.|| ||
"Taggha tvaṁ Nigrodha,||
accayo accagamā,||
yathā bālaṁ,||
yathā mūḷhaṁ,||
yathā akusalaṁ,||
yo maṁ tvaṁ evaṁ avacāsi,||
yato ca kho tvaṁ Nigrodha,||
accayaṁ accayato disvā yathā-kammaṁ paṭikarosi,||
tan te mayaṁ paṭigaṇhāma,||
vuddhi h'esā Nigrodha,||
Ariyassa vinaye,||
yo accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
āyatiṁ saṁvaraṁ āpajjati.|| ||
Ahaṁ kho pana Nigrodha,||
evaṁ vadāmi:|| ||
'Etu viññū puriso asaṭho amāyāvī uju-jātiko,||
aham anusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati satta vassāni.|| ||
Tiṭṭhantu Nigrodha, satta vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati cha vassāni.|| ||
Tiṭṭhantu Nigrodha cha vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati pañca vassāni.|| ||
Tiṭṭhantu Nigrodha pañca vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati cattāri vassāni.|| ||
Tiṭṭhantu Nigrodha cattāri vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati tīṇi vassāni.|| ||
Tiṭṭhantu Nigrodha, tīṇi vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati dve vassāni.|| ||
Tiṭṭhantu Nigrodha, dve vassāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati ekaṁ vassaṁ.|| ||
Tiṭṭhatu Nigrodha, ekaṁ vassaṁ.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati satta māsāni.|| ||
Tiṭṭhantu Nigrodha, satta māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati cha māsāni.|| ||
Tiṭṭhantu Nigrodha, cha māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati pañca māsāni.|| ||
Tiṭṭhantu Nigrodha, pañca māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati [56] cattāri māsāni.|| ||
Tiṭṭhantu Nigrodha, cattāri māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati tīṇi māsāni.|| ||
Tiṭṭhantu Nigrodha, tīṇi māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati dve māsāni.|| ||
Tiṭṭhantu Nigrodha, dve māsāni.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati ekamāsaṁ.|| ||
Tiṭṭhatu Nigrodha, ekamāsaṁ.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati aḍḍhamāsaṁ.|| ||
Tiṭṭhatu Nigrodha, aḍḍhamāso.|| ||
Etu viññū puriso asaṭho amāyāvī ujujātiko,||
ahamanusāsāmi,||
ahaṁ Dhammaṁ desemi.|| ||
Yath'ānusiṭṭhaṁ tathā paṭipajjamāno yass'atthāya kula-puttā samma-d eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati sattāhaṁ.|| ||
§
23. Siyā kho pana te Nigrodha,||
evam assa:|| ||
'Antevāsikamyatā no Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṁ Nigrodha,||
evaṁ daṭṭhabbaṁ,||
yo eva vo ācariyo||
so eva vo ācariyo hotu.|| ||
Siyā kho pana te Nigrodha,||
evam assa:|| ||
'Uddesā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṁ Nigrodha,||
evaṁ daṭṭhabbaṁ,||
yo eva vo uddeso,||
so eva vo uddeso hotu.|| ||
Siyā kho pana te Nigrodha,||
evam assa:|| ||
'Ājīvā no cāvetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṁ Nigrodha,||
evaṁ daṭṭhabbaṁ||
yo eva vo ājīvo||
so eva vo ājīvo hotu.|| ||
Siyā kho pana te Nigrodha,||
evam assa:|| ||
'Ye no dhammā akusalā akusala-saṅkhātā sācariyakānaṁ,||
tesu patiṭṭhāpetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṁ Nigrodha,||
evaṁ daṭṭhabbaṁ,||
akusalā c'eva vo dhammā hontu||
akusala-saṅkhātā sācariyakānaṁ.|| ||
Siyā kho pana te Nigrodha,||
evam assa:|| ||
'Ye no dhammā kusal-ā-kusala-saṅkhātā sācariyakānaṁ,||
tehi vivecetu-kāmo Samaṇo Gotamo evam āhā' ti.|| ||
Na kho pan'etaṁ Nigrodha,||
evaṁ daṭṭhabbaṁ,||
kusalā c'eva vo dhammā hontu||
kusala-saṅkhātā sācariyakānaṁ.|| ||
Iti kho'haṁ Nigrodha,||
n'eva antevāsi-kamyatā evaṁ vadāmi,||
na pi uddesā cāvetu-kāmo [57] evaṁ vadāmi.|| ||
Na pi ājīvā cāvetu-kāmo evaṁ vadāmi,||
na pi ye vo dhammā akusalā akusala-saṅkhātā sācariyakānaṁ tesu patiṭṭhāpetu-kāmo evaṁ vadāmi,||
na pi ye vo dhammā kusal-ā-kusala-saṅkhātā sācariyakānaṁ tehi vivecetu-kāmo evaṁ vadāmi.|| ||
Santi ca kho Nigrodha,||
akusalā dhammā appahīṇā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarā-maraṇiyā,||
yes'āhaṁ pahānāya Dhammaṁ desemi,||
yathā paṭipannānaṁ vo saṅkilesikā dhammā pahiyissanti,||
vodāniyā dhammā abhivaḍḍhassanti,||
paññāpāripūriṁ vepullattañ ca diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||
24. Evaṁ vutte te paribbājakā tuṇhī-bhūtā maṅku-bhūtā patta-k-khandhā adho-mukhā pajjhāyantā appaṭibhāṇā nisidiṁsu,||
yathā taṁ Mārena pariyuṭṭhita-cittā.|| ||
Atha kho Bhagavato etad ahosi:|| ||
'Sabbe p'ime mogha-purisā phuṭṭhā Pāpimatā,||
yatra hi nāma ekassa pi na evaṁ bhavissati —||
"Handa mayaṁ aññāṇattham pi Samaṇe Gotame Brahma-cariyaṁ carāma,||
kiṁ karissati sattāho" ti?|| ||
Atha kho Bhagavā Udumbarikāya paribbājakārāme sīha-nādaṁ naditvā,||
vehāsaṁ ababhuggantvā,||
Gijjha-kūṭe pabbate paccuṭṭhāsi.|| ||
Sandhāno gahapati tāva-d-eva Rājagahaṁ pāvisī ti.|| ||
Udumbarika Suttaṁ