Dīgha Nikāya
Sutta 26
Cakka-Vatti Sīhanāda Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Magadhesu viharati Mātulāyaṁ.|| ||
Tatra kho Bhagavā bhikkhu āmantesi bhikkhavo' ti.|| ||
"Bhadante" ti te bhikkhu Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. Atta-dīpā bhikkhave, viharatha atta-saraṇā anañña-saraṇā,||
Dhamma-dīpā Dhamma-saraṇā anañña-saraṇā.|| ||
Kathañ ca pana bhikkhave, bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo||
Dhamma-dīpo Dhamma-saraṇo anañña-saraṇo?
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Idha, bhikkhave, bhikkhu vedanāsu vedanā passī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Idha, bhikkhave, bhikkhu citte citt'ānupassī, viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Idha, bhikkhave, bhikkhu dhammesu Dhamm'ānupassī viharati,||
ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu atta-dipo viharati atta-saraṇo anañña-saraṇo,||
Dhamma-dīpo Dhamma-saraṇo anañña-saraṇo.|| ||
Gocare bhikkhave,||
caratha sake pettike visaye.|| ||
Gocare bhikkhave,||
carataṁ sake pettike visaye na lacchati Māro otāraṁ,||
na lacchati Māro ārammaṇaṁ.|| ||
Kusalānaṁ bhikkhave,||
dhammānaṁ samādāna-hetu evam idaṁ puññaṁ pavaḍḍhati ti.|| ||
[59] 2. Bhūta-pubbaṁ bhikkhave, rājā Daḷhanemi nāma ahosi, cakkavatatī dhammiko Dhamma-rājā cātur-anto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni ahesuṁ, seyyath'īdaṁ:|| ||
Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā ahesuṁ,||
sūrā vīr'aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasi.|| ||
3. Atha kho bhikkhave, rājā Daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:|| ||
"Yadā tvaṁ amho purisa,||
passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ,||
ṭhānā cutaṁ,||
atha me āroceyyāsī" ti.|| ||
'Evaṁ devā' ti kho bhikkhave,||
so puriso rañño Daḷhanemissa paccassosi.|| ||
Addasā ko bhikkhave,||
so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Disvāa yeva rājā Daḷhanemi ten'upasaṅkami,||
upasaṅkamitvā rājānaṁ Daḷhanemiṁ etad avoca:|| ||
Yagghe deva, jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhānā cutan ti?|| ||
Atha kho bhikkhave, rājā Daḷhanemi jeṭṭha-puttaṁ kumāraṁ āmantāpetvā etad āvoca:|| ||
Dibbaṁ kira me tāta, kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Sutaṁ ko pana me'etaṁ||
— 'yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati,||
ṭhānā cavati, na dāni tena raññā ciraṁ jīvitabbaṁ hotī' ti.|| ||
Bhuttā kho [60] pana me mānusikā kāmā,||
samayo dibbe kāme pariyesituṁ.|| ||
Ehi tvaṁ tāta, kumāra imaṁ samudda-pariyantaṁ paṭhaviṁ paṭipajja.|| ||
Ahaṁ pana kesa-massuṁ ohāretvā,||
kāsāyāni vatthāni acchādetvā,||
agārasmā anagāriyaṁ pabbajissāmi" ti.|| ||
Atha kho bhikkhave, rājā Daḷhanemi jṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā.|| ||
Kesa-massuṁ ohāretvā,||
kasāyāni vatthāni acchādetvā,||
agārasmā anagāriyaṁ pabbaji.|| ||
Sattāha-pabba-jite kho pana bhikkhave,||
rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
4. Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto ten'upasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ khttiyaṁ muddhā-vasittaṁ etad avoca:|| ||
Yagegha deva, jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitan ti?|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto dibbe cakka-ratane antara-hite anatta-mano ahosi,||
anatta-manatañ ca paṭisaṁvedesi.|| ||
So yena ca rājisi ten'upasaṅkami.|| ||
Upasaṅkamitvā rājisiṁ etad avoca:|| ||
Yagegha deva, jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitan ti?|| ||
Evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhā-vasittaṁ etad avoca:|| ||
'Mā kho tvaṁ tāta, dibbe cakka-ratane antara-hite anatta-mano ahosi,||
mā ca paṭisaṁvedesī.|| ||
Na hi te tāta, dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ.|| ||
Iṅgha tvaṁ tāta, ariye cakka-vatti-vatte vattāhi.|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yan te ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūran ti.|| ||
[61] 5. "Katamaṁ pan'etaṁ deva, ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta, dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jānapadesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno.|| ||
Dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu.|| ||
Mā ca te tāta, vijite adhamma-kāro pavattittha.|| ||
Ye ca te tāta, vijite adhanā assu, tesañ ca dhanam anuppadeyyāsi.|| ||
Ye ca te tāta, vijite samaṇa-brāhmaṇā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti.|| ||
Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññheyyāsi:|| ||
Kiṁ bhante, kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ kiṁ na sevitabbaṁ,||
kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya assā" ti?|| ||
Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi,||
yaṁ kusalaṁ taṁ samādāya vatteyyāsi.|| ||
Idaṁ kho tāta, ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti kho bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte vatti.|| ||
Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi,||
sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ.|| ||
Disvāna rañño khattiyassa muddhā-vasittassa etad ahosi:|| ||
Sutaṁ kho pana me taṁ||
— yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavati.|| ||
Sahassāraṁ sanemikaṁ sanābhikaṁ sabbā- [62] kāra-paripūraṁ,||
so hoti rājā cakka-vattī ti.|| ||
Assaṁ nu kho ahaṁ rājā cakka-vatatī ti.|| ||
6. Atha kho bhikkhave, rājā khattiyo muddhā-vasitto uṭṭhāy'āsanā,||
ekaṁsaṁ uttarā-saṅgaṁ karitvā||
vāmena hatthena bhiṅkāraṁ gahetvā||
dakkhiṇena hatthena cakka-ratanaṁ abbhukkiri:||
'pavattatu bhavaṁ cakka-ratanaṁ,||
abhivijinātu bhavaṁ cakka-ratanan' ti.|| ||
Atha kho taṁ bhikkhave, cakka-ratanaṁ puratthimaṁ disaṁ pavatti,||
anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave, padese cakka-ratanaṁ patiṭṭhāsi,||
tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
'Ehi kho mahārāja,||
svāgataṁ mahārāja,||
sakante mahārāja,||
anusāsa mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo na hantabbo.|| ||
Adinnaṁ nādātabbaṁ.|| ||
Kāmesu micchā na caritabbā.|| ||
Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathā-bhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave, puratthimāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
7. Atha kho taṁ bhikkhave, cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti,||
anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave, padese cakka-ratanaṁ patiṭṭhāsi,||
tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja,||
svāgataṁ te mahārāja,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo na hantabbo.|| ||
Adinnaṁ nādātabbaṁ.|| ||
Kāmesu micchā na caritabbā.|| ||
Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathā-bhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno,||
te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajdhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti,||
anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave, padese cakka-ratanaṁ patiṭṭhāsi,||
tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave, pacchi-māya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja,||
svāgataṁ te mahārāja,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāṇo na hantabbo.|| ||
Adinnaṁ nādātabbaṁ.|| ||
Kāmesu micchā na caritabbā.|| ||
Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathā-bhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave, pacchi-māya disāya paṭirājāno,||
te rañño cakka-vattissa [63] anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave, cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti,||
anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave, padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi,||
tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave, uttarāya disāya paṭirājāno,||
te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja,||
svāgataṁ te mahārāja,||
sakante mahārāja,||
anusāsa Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo na hantabbo.|| ||
Adinnaṁ nādātabbaṁ.|| ||
Kāmesu micchā na caritabbā.|| ||
Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathā-bhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesu.|| ||
Atha kho taṁ bhikkhave, cakka-ratanaṁ samudda-pariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepura-dvāre attha-karaṇa-ppamukhe akkhāhataṁ maññe aṭṭhāsi,||
rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
8.1. Dutiyo pi kho bhikkhave, rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:|| ||
"Yadā tvaṁ ambho purisa, passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ, ṭhānā cutaṁ, atha me āroceyyāsī" ti.|| ||
'Evaṁ devā' ti kho bhikkhave, so puriso rañño cakka-vattissa paccassosi.|| ||
Addasā kho bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā vutaṁ.|| ||
Disvāna yena rājā cakka-vattī ten'upasaṅkami, upasaṅkamitvā rājānaṁ cakka-vattiṁ etad avoca:|| ||
Yagghe deva, jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhānā cutanti.|| ||
Atha kho bhikkhave, rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad avoca:|| ||
Dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Sutaṁ kho pana me taṁ 'yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī' ti.|| ||
Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ.|| ||
Ehi tvaṁ tāta kumāra imaṁ samuddapariyan taṁ paṭhaviṁ paṭipajja.|| ||
Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi" ti.|| ||
Atha ko bhikkhave rājā cakka-vattī jṭṭheputtaṁ kumāraṁ sādukaṁ rajje samanusā-sitvā, kesa-massuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.|| ||
Sattāhapabba-jite ko pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto tenusapasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ khttiyaṁ muddhāhisittaṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasittodibbe cakka-ratane antara-hite anatta-mano ahosi. Anatta-manatañ ca paṭisaṁvedesi.|| ||
So yena rājisi ten'upasaṅkami.|| ||
Upasaṅkamitvā rājisiṁ etad avoca:|| ||
Yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti.|| ||
Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etad avoca:|| ||
'Mā kho tvaṁ tāta dibbe cakka-ratane antara-hite anatta-mano ahosi, mā anatta-manatañ ca paṭisaṁvedesī na hi te tāta dibbaṁ cakkarata pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakka-vatti-vatte vattāhi.|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yatte ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūran" ti.|| ||
"Katamaṁ pana taṁ deva ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jāna-padesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu.|| ||
Mā ca te tāta vijite adhammakāro pavattittha.|| ||
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.|| ||
Ye ca te tāta vijite samaṇa-brāhmanā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti.|| ||
Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi:|| ||
Kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukāya assā" ti?|| ||
Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ ta samādāya vatteyyāsi.|| ||
Idaṁ kho tāta ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti kho bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte vatti.|| ||
Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ.|| ||
Disvāna rañño khattiyassa muddhā-vasittassa etad ahosi:|| ||
Sutaṁ ko pana me taṁ yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati, sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ, so hoti rājā cakka-vattī ti.|| ||
Assaṁ nukho ahaṁ rājā cakkavatatī" ti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto uṭṭhāy āsanā, ekaṁsaṁ uttarā-saṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁ abbhukkiri, 'pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan' ti.|| ||
Athakho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhi catur'aṅginiyā senāya.|| ||
Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāno nahantabbo.|| ||
Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave, cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ kho pana bhikkhave, padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave, pacchi-māya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo na hantabbo.|| ||
Adinnaṁ nādātabbaṁ.|| ||
Kāmesu micchā na caritabbā.|| ||
Musā na bhāsitabbā.|| ||
Majjaṁ na pātabbaṁ.|| ||
Yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā1 ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya.|| ||
Yasmiṁ ke bhikkhave padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu:|| ||
Ehi ko mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttāahesu.|| ||
Akho taṁ bhikkhave cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
§
8.2. Tatiyo pi kho bhikkhave rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:|| ||
"Yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī" ti.|| ||
'Evaṁ devā'ti kho bhikkhave so puriso rañño cakka-vattissa paccassosi.|| ||
Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā vutaṁ.|| ||
Disvāna yena rājā cakka-vattī ten'upasaṅkami, upasaṅkamitvā rājānaṁ cakka-vattiṁ etad avoca:|| ||
Yagghe deva jāneyyāsi dibbaṁ te cakka-ratanaṁ
Osakkitaṁ ṭhānā cutanti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad avoca:|| ||
Dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Sutaṁ ko pana me taṁ 'yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī' ti.|| ||
Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ.|| ||
Ehi tvaṁ tāta kumāra imaṁsamuddapariyan taṁ paṭhaviṁ paṭipajja.|| ||
Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi" ti.|| ||
Atha ko bhikkhave rājā daḷhanemi jṭṭheputtaṁ kumāraṁ sādukaṁ rajjesamanusā-sitvā, kesa-massuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.|| ||
Sattāhapabba-jite ko pana bhikkhava rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto tenusapasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ khttiyaṁ muddhāhisittaṁ etad avoca:|| ||
Yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasittodibbe cakka-ratane antara-hite anatta-mano ahosi.|| ||
Anatta-manatañ ca paṭisaṁvedesi.|| ||
So yena rājisi ten'upasaṅkami.|| ||
Upasaṅkamitvā rājisiṁ etad avoca:|| ||
Yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti.|| ||
Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etad avoca:|| ||
'Mā ko tvaṁ tāta dibbe cakka-ratane antara-hite anatta-mano ahosi, mā anatta-manatañ ca paṭisaṁvedesī na hi te tāta dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakka-vatti-vatte vattāhi.|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yatte ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa2 uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁpātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.|| ||
"Katamaṁ pana taṁ deva ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jāna-padesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu.|| ||
Mā ca te tāta vijite adhammakāro pavattittha.|| ||
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.|| ||
Ye ca te tāta vijite samaṇa-brāhmanā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukāya assā" ti? Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.|| ||
Idaṁ ko tāta ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti.ko bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte2 vatti. Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ. Disvāna rañño khattiyassa muddhā-vasittassa etad ahosi: sutaṁ ko pana me taṁ yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati, sahassāraṁ sanemika sanābhikaṁ sabbākāra-paripūraṁ, sohoti rājā cakka-vattīti. Assaṁ nukho ahaṁ rājā cakkavatatī" ti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto uṭṭhāy āsanā, ekaṁsaṁ uttarā-saṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁabbhukkiri, 'pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan' ti. Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā1 ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa Mahārājā'ti. Rājā cakka-vattī evam āha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesu.|| ||
Akho taṁ bhikkhave cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
§
8.3. Catuttho pi kho bhikkhave rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī" ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño cakka-vattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakka-vattī ten'upasaṅkami, upasaṅkamitvā rājānaṁ cakka-vattiṁ etad avoca: yagghe deva jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhā cutanti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad avoca: dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana me taṁ 'yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samuddapariyan taṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi" ti. Atha kho bhikkhave rājā cakka-vattī jṭṭheputtaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā, kesa-massuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.|| ||
Sattāhapabba-jite kho pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khttiyaṁ muddhāhisittaṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Atha kho bhikkhave rājā khattiyo muddhā-vasittodibbe cakka-ratane antara-hite anatta-mano ahosi. Anatta-manatañ ca paṭisaṁvedesi. So yena rājisi ten'upasaṅkami. Upasaṅkamitvā rājisiṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etad avoca: 'mā ko tvaṁ tāta dibbe cakka-ratane antara-hite anatta-mano ahosi, mā anatta-manatañ ca paṭisaṁvedesī na hi te tāta dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakka-vatti-vatte vattāhi. Ṭhānaṁ kho pan'etaṁ vijjati yatte ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa2 uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratana pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.|| ||
"Katamaṁ pana taṁ deva ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jāna-padesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu,
Mā ca te tāta vijite adhammakāro pavattittha.|| ||
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.|| ||
Ye ca te tāta vijite samaṇa-brāhmanā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti.|| ||
Te kālena kāla upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi:|| ||
Kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukāya assā" ti?|| ||
Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.|| ||
Idaṁ ko tāta ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti ko bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte2 vatti. Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ. Disvāna rañño khattiyassa muddhā-vasittassa etad ahosi: sutaṁ ko pana me taṁ yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati. Sahassāraṁ sanemika sanābhikaṁ sabbākāra-paripūraṁ, sohoti rājā cakka-vattīti. Assaṁ nukho ahaṁ rājā cakkavatatī" ti.|| ||
Atha kho bhikkhave rājā khattiye muddhā-vasitto uṭṭhāy āsanā, ekaṁsaṁ uttarā-saṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁabbhukkiri, 'pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan' ti. Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhi catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāno nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā' ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā' ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa Mahārājā' ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañ ca bhuñjathā' ti.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttāahesu.|| ||
Akho taṁ bhikkhave cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
§
8.4. Pañcamo pi kho bhikkhave rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī" ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño daḷhanemissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā daḷhanemi ten'upasaṅkami, upasaṅkamitvā rājānaṁ daḷhanemiṁ etad avoca: yagghe deva jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhā cutanti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad āvoca: dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ kho pana me taṁ 'yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁ samuddapariyan taṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi" ti. Atha bhikkhave rājā cakka-vattī jṭṭheputtaṁ kumāraṁ sādukaṁ rajjesamanusā-sitvā, kesa-massuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.|| ||
Sattāhapabba-jite kho pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto1 tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khttiyaṁ muddhāhisittaṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Atha kho bhikkhave rājā khattiyo muddhā-vasittodibbe cakka-ratane antara-hite anatta-mano ahosi. Anatta-manatañ ca paṭisaṁvedesi. So yena rājisi ten'upasaṅkami. Upasaṅkamitvā rājisiṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etad avoca: 'mā ko tvaṁ tāta dibbe cakka-ratane antara-hite anatta-mano ahosi, mā anatta-manatañ ca paṭisaṁvedesī na hi te tāta dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakka-vatti-vatte vattāhi. Ṭhānaṁ kho pan'etaṁ vijjati yatte ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa2 uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūran ti.|| ||
"Katamaṁ pana taṁ deva ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jāna-padesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu.|| ||
Mā ca te tāta vijite adhammakāro pavattittha.|| ||
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.|| ||
Ye ca te tāta vijite samaṇa-brāhmanā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukāya assā" ti? Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.|| ||
Idaṁ kho tāta ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti ko bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte vatti. Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ. Disvāna rañño khattiyassa muddhā-vasittassa etad ahosi: sutaṁ ko pana me taṁ yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati. Sahassāraṁ sanemika sanābhikaṁ sabbākāra-paripūraṁ, so hoti rājā cakka-vattīti. Assaṁ nukho ahaṁ rājā cakkavatatī" ti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto uṭṭhāy āsanā, ekaṁsaṁ uttarā-saṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁabbhukkiri, 'pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan' ti. Athakho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhi catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāṇo nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā1 ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāṇo na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ. Cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ kho pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāṇo na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi ko mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa Mahārājā'ti. Rājā cakka-vattī evam āha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesu.|| ||
Akho taṁ bhikkhave cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
§
8.5. Chaṭṭho pi kho bhikkhave rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī" ti. 'Evaṁ devā'ti kho bhikkhave so puriso rañño cakka-vattissa paccassosi. Addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā vutaṁ. Disvāna yena rājā cakka-vattī ten'upasaṅkami, upasaṅkamitvā rājānaṁ cakka-vattiṁ etad avoca: yagghe deva jāneyyāsi dibbaṁ te cakka-ratanaṁ osakkitaṁ ṭhānā cutanti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad avoca: dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ. Sutaṁ ko pana me taṁ 'yasa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. Bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. Ehi tvaṁ tāta kumāra imaṁsamuddapariyan taṁ paṭhaviṁ paṭipajja. Ahaṁ pana kesa-massuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi" ti. Atha ko bhikkhave rājā daḷhanemi jṭṭheputtaṁ kumāraṁ sādukaṁ rajjesamanusā-sitvā, kesa-massuṁ ohāretvā, kasāyāni vatthā acchādetvā, agārasmā anagāriyaṁ pabbaji.|| ||
Sattāhapabba-jite ko pana bikkhave rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
Atha kho bhikkhave aññataro puriso yena rājā khttiyo muddhāhisitto tenusapasaṅkami. Upasaṅkamitvā rājānaṁ khttiyaṁ muddhāhisittaṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Atha kho bhikkhave rājā khattiyo muddhā-vasittodibbe cakka-ratane antara-hite anatta-mano ahosi. Anatta-manatañ ca paṭisaṁvedesi. So yena rājisi ten'upasaṅkami. Upasaṅkamitvā rājisiṁ etad avoca: yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitanti. Evaṁ vutte bhikkhave rājisi rājānaṅkhattiyaṁ muddhābhisittaṁ etad avoca: 'mā ko tvaṁ tāta dibbe cakka-ratane antara-hite anatta-mano ahosi, mā anatta-manatañ ca paṭisaṁvedesī na hi te tāta dibbaṁ cakka-ratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakka-vatti-vatte vattāhi. Ṭhānaṁ kho pan'etaṁ vijjati yatte ariye cakka-vatti-vatte vatta-mānassa tadāhu'posathe paṇṇarase sīsaṁ nahātassa2 uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.|| ||
"Katamaṁ pana taṁ deva ariyaṁ cakka-vattivattan ti"?
"Tena hi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu anto-janasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu balakāyasmiṁ.|| ||
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu khatatiyesu anuyuttesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu brāhmaṇa-gahapatikesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu negama-jāna-padesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu samaṇa-brāhmaṇesu,
Dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhā-varaṇa-guttiṁ saṁvidahassu miga-pakkhīsu.|| ||
Mā ca te tāta vijite adhammakāro pavattittha.|| ||
Ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.|| ||
Ye ca te tāta vijite samaṇa-brāhmanā mada'ppamādā paṭiviratā khanti-soracce niviṭṭhā ekam attāṇaṁ damenti, ekam attāṇaṁ samenti, ekam attāṇaṁ parinibbāpenti. Te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukāya assā" ti? Tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.|| ||
Idaṁ kho tāta ariyaṁ cakka-vatti-vattan" ti.|| ||
"Evaṁ devā" ti.ko bhikkhave rājā khattiyo muddhā-vasitto rājisissa paṭi-s-sutvā ariye cakka-vatti-vatte2 vatti. Tassa ariye cakka-vatti-vatte vatta-mānassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upari-pāsāda-vara-gatassa dibbaṁ cakka-ratanaṁ pātu-r-ahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ disvāna rañño khattiyassa muddhā-vasittassa etad ahosi: sutaṁ ko pana me taṁ yassa rañño khattiyassa muddhā-vasittassa tadahu'posathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakka-ratanaṁ pātu bhavati.|| ||
Sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāra-paripūraṁ, sohoti rājā cakka-vattīti. Assaṁ nukho ahaṁ rājā cakkavatatī" ti.|| ||
Atha kho bhikkhave rājā khattiye muddhā-vasitto uṭṭhāy āsanā, ekaṁsaṁ uttarā-saṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakka-ratanaṁabbhukkiri, 'pavattatu bhavaṁ cakka-ratanaṁ, abhivijinātu bhavaṁ cakka-ratanan' ti. Athakho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhi catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāno nahantabbo. Adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. Musā na bhāsitabbā. Majjaṁ na pātabbaṁ. Yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā dakkhiṇaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā pacchimaṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ catur'aṅginiyā senāya. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakkavatatī evam āha:|| ||
Pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañ ca bhuñjathā'ti. Ye kho pana bhikkhave pacchi-māya disāya paṭirājāno, te rañño cakka-vattissa anuyuttā ahesuṁ.|| ||
Atha kho taṁ bhikkhave cakka-ratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā pacc'uttaritvā uttaraṁ disaṁ pavatti, anva'd'eva rājā cakka-vattī saddhiṁ catur'aṅginiyā senāya. Yasmiṁ ko pana bhikkhave padese dibbaṁ cakka-ratanaṁ patiṭṭhāsi, tattha rājā cakka-vattī vāsaṁ upagañchi saddiṁ catur'aṅginiyā senāya. Ye ko pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakka-vattiṁ upasaṅkamitvā evam āhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa Mahārājā'ti.|| ||
Rājā cakka-vattī evam āha:|| ||
Pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañ ca bhuñjathā'ti.|| ||
Ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakka-vattissa anuyuttāahesu.|| ||
Akho taṁ bhikkhave cakka-ratanaṁ samuddapariyan taṁ paṭhaviṁ ahivijinitvā tam eva rāja-dhāniṁ paccāgantvā rañño cakka-vattissa antepuradvāre atthakaraṇappamukhe akkhāhataṁ maññe aṭṭhāsi, rañño cakka-vattissa antepuraṁ upasobhayamānaṁ.|| ||
§
8.6. Sattamo pi ko bhikkhave rājā cakka-vattī bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena aññataraṁ purisaṁ āmantesi:|| ||
Yadā kho tvaṁ ambho purisa passeyyāsi dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ,||
atha me āroceyyāsī ti.|| ||
'Evaṁ devā' ti ko bhikkhave so puriso rañño cakkavatnissa paccassosi.|| ||
Addasā kho bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassa-satānaṁ bahunnaṁ vassa-sahassānaṁ accayena dibbaṁ cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Disvā na yena rājā cakka-vattī ten'upasaṅkami, upasaṅkamitvā rājānaṁ cakka-vattiṁ etad avoca:|| ||
[64] Yagghe deva jāneyyāsi dibban te cakka-ratanaṁ osakkitaṁ ṭhānā cutan ti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ āmantetvā etad avoca:|| ||
"Dibbaṁ kira me tāta kumāra cakka-ratanaṁ osakkitaṁ ṭhānā cutaṁ.|| ||
Sutaṁ kho pana me taṁ — yassa rañño cakka-vattissa dibbaṁ cakka-ratanaṁ osakkati ṭhānā cavati,||
na'dāni tena raññā ciraṁ jīvitabbaṁ hotī' ti.|| ||
Bhuttā ko pana me mānusikā kāmā,||
samayo'dāni me dibbe kāme pariyesituṁ.|| ||
Ehi tvaṁ tāta kumāra,||
imaṁ samudda-pariyan taṁ paṭhaviṁ paṭipajja.|| ||
Ahaṁ pana kesa-massuṁ ohāretvā,||
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissāmī" ti.|| ||
Atha kho bhikkhave rājā cakka-vattī jeṭṭha-puttaṁ kumāraṁ sādhukaṁ rajje samanusā-sitvā,||
kesa-massuṁ ohāretvā,||
kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbaji.|| ||
Sattāha-pabba-jite kho pana bhikkhave rājisimhi dibbaṁ cakka-ratanaṁ antara-dhāyi.|| ||
9. Atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto ten'upasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etad avoca:|| ||
Yagegha deva jāneyyāsi dibbaṁ cakka-ratanaṁ antara-hitan ti?|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto dibbe cakka-ratane antara-hite anatta-mano ahosi,||
anatta-manatañ ca paṭisaṁvedesi.|| ||
No ca kho rājisiṁ upasaṅkamitvāariyaṁ cakka-vatti-vattaṁ pucchi.|| ||
So samaten'eva sudaṁ jana-padaṁ pasāsati.|| ||
Tassa samatena jana-padaṁ pasāsato pubbenāparaṁ jana-pada na pabbanti yathā taṁ pubba-kānaṁ rājūnaṁ ariye cakka-vatti-vatte vattamānānaṁ.|| ||
Atha kho bhikkhave amaccā pārisajjā gaṇakā mahāmattā anīkaṭṭhā dovārikā mantass'ājivino sanni-patitvā rājānaṁ khattiyaṁ muddhābhasittaṁ upasaṅkamitvā etad avocuṁ:"|| ||
[65] Na kho te deva samatena jana-padaṁ pāsāsato pubbe nāparaṁ janapadā pabbanti yathā taṁ pubba-kānaṁ rājūnaṁ ariye cakka-vatti-vatte vattamānānaṁ.|| ||
Saṇvijjanti kho te deva vijite amaccā pārisajjā gaṇakā-mahāmattā anīkaṭṭhā dovārikā mantass'ājivino,||
mayañ c'eva aññe ca,||
ye mayaṁ ariyaṁ cakka-vatti-vattaṁ dhārema.|| ||
Iṅgha tvaṁ deva amhe ariyaṁ cakka-vatti-vattaṁ puccha,||
tassa te mayaṁ ariyaṁ cakka-vatti-vattaṁ puṭṭhā vyākarissāmā" ti.|| ||
Āyuvaṇṇādiparihāṇikathā
10. Atha kho bhikkhave rājā khattiyo muddhā-vasitto amacce pārisajje gaṇake-mahāmatte anīkaṭṭhe dovārike mantass'ājivino sannipātāpetvā ariyaṁ cakka-vatti-vattaṁ pucchi.|| ||
Tassa te ariyaṁ cakka-vatti-vattaṁ puṭṭhā vyākariṁsu.|| ||
Tesaṁ sutvā dhammikaṁ hi kho rakkhā-varaṇa-guttiṁ saṁvidahi.|| ||
No ca kho adhanānaṁ dhanam anuppādāsi,||
adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullam agamāsi.|| ||
Dāḷiddiye vepullaṁ-gate aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.|| ||
Tam enaṁ aggahesuṁ,||
gahetvā rañño khattiyassa muddhā-vasittassa dassesuṁ —||
ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī' ti.|| ||
Evaṁ vutte bhikkhave rājā khattiyo muddhā-vasitto taṁ purisaṁ etad avoca:|| ||
"Saccaṁ kira tvaṁ amho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti?|| ||
"Saccaṁ devā" ti.|| ||
"Kiṁ kāranā" ti?|| ||
"Na hi deva jīvāmī" ti.|| ||
[66] Aatha kho bhikkhave rājā khattiyo muddhābhisatto tassa purisassa dhanam anuppādāsi —||
"iminā tvaṁ ambho purisa dhanena attanā ca jīvāhi,||
mātā-pitaro ca posehi,||
putta-dārañ ca posehi,||
kammante ca payojehi,||
samaṇaesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapehi sovaggikaṁ sukha-vipākaṁ sagga-saṁvaṭṭa-nikan ti.|| ||
"Evaṁ devā" ti kho bhikkhave so puriso rañño khattiyassa muddhā-vasittassa paccassosi.|| ||
11. Aññataro pi kho bhikkhave puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.|| ||
Tam enaṁ aggahesuṁ gahetvā rañño khattiyassa muddhā-vasittassa dassesuṁ —||
"ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti.|| ||
Evaṁ vutte bhikkhave rājā khattiyo muddhā-vasittotaṁ purisaṁ etad avoca:|| ||
"Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti?|| ||
"Saccaṁ devā" ti.|| ||
"Kiṁ kāraṇā" ti?|| ||
"Nahi deva jīvāmī" ti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto tassa purisassa dhanam anuppādāsi —||
"Iminā tvaṁ ambho purisa dhanena attanā ca jīvāhi,||
mātā-pitaro ca posehi,||
putta-dārañ ca posehi,||
kammante ca payojehi,||
samaṇaesu brāhmaṇesu uddhaggikaṁ dakkhiṇaṁ patiṭṭhapehi,||
sovagagikaṁ sukha-vipākaṁ sagga-saṁvaṭṭa-nikan ti.'|| ||
"Evaṁ devā" ti kho bhikkhave puriso rañño khattiyassa muddhā-vasittassa paccassosi.|| ||
12. Assosuṁ ko bhikkhave manussā:||
ye kira bho paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyanti,||
tesaṁ rājā dhanam anuppadetī ti.|| ||
Sutvāna tesaṁ etad ahosi||
"Yan nūna mayam pi paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyeyyāmā" ti.|| ||
Atha kho bhikkhave aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.|| ||
Tan enaṁ aggahesuṁ,||
gahetvā rañño khattiyassa muddhā-vasittassa dassesuṁ —||
"Ayaṁ deva puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī ti.|| ||
[67] Evaṁ vutte bhikkhave rājā khattiyo muddhā-vasitto taṁ purisaṁ etad avoca:|| ||
"Saccaṁ kira tvaṁ ambho purisa paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti?|| ||
"Saccaṁ devā" ti.|| ||
"Kiṅkāraṇā" ti?|| ||
"Na hi deva jivāmī" ti.|| ||
Atha kho bhikkhave rañño khattiyassa muddhā-vasittassa etad ahosi:|| ||
"Sace kho ahaṁ yo yo pi paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyissati,||
tassa tassa dhanam anuppadassāmi,||
evam idaṁ adinnādānaṁ pavaḍḍhi'ssati.|| ||
Yan nūn-ā-haṁ imaṁ purisaṁ sunisedhaṁ nisedheyyaṁ,||
mūla-chessaṁ kareyyaṁ,||
sīsam assa chindeyyan" ti.|| ||
Atha kho bhikkhave rājā khattiyo muddhā-vasitto purise āṇāpesi:|| ||
"Tena hi bhaṇe imaṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷha-bandhanaṁ bandhitvā,||
khura-muṇḍaṁ karitvā,||
kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā,||
dakkhiṇena dvārena nikkhāmetvā,||
dakkhiṇato nagarassa sunisedhaṁ nisedhetha,||
mūla-ghaccaṁ karotha,||
sīsam assa chindathā" ti.|| ||
'Evaṁ devā' ti kho bhikkhave te purisā rañño khattiyassa muddhā-vasittassa paṭi-s-sutvā taṁ purisaṁ daḷhāya rajjuyā pacchā-bāhaṁ gāḷhabandhanaṁ bandhitvā,||
khura-muṇḍaṁ karitvā,||
kharassarena paṇavena rathiyāya rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā,||
dakkhiṇena dvārena nikkhāmetvā,||
dakkhiṇato nagarassa sunisedhaṁ nisedhesuṁ mūla-ghaccaṁ akaṁsu,||
sīsam assa chindiṁsu.|| ||
13. Assosuṁ kho bhikkhave manussā,||
"Ye kira bho paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyanti,||
te rājā sunisedhaṁ nisedheti,||
mūla-ghaccaṁ karoti,||
sīsāni tesaṁ chindatī" ti.|| ||
Sutvāna tesaṁ etad ahosi:||
yan nūna mayam pi tiṇhāni Satthāni kārāpeyyāma tiṇhāni Satthāni kārāpetvā yesaṁ adinnaṁ theyya-saṅkhātaṁ ādiyissāma,||
te [68] sunisedhaṁ nisedhessāma, mūla-ghaccaṁ karissāma,||
sīsāni tesaṁ chindissāmā" ti.|| ||
Te tiṇhāni Satthāni kārāpesuṁ,||
tiṇhāni Satthāni kārāpetvā gāma-ghātam pi upakkamiṁsu kātuṁ,||
nigama-ghātam pi upakkamiṁsu kātuṁ,||
nagara-ghātam pi upakkamiṁsu kātuṁ,||
pattha-dūhanam pi upakkamiṁsu kātuṁ.|| ||
Yesaṁ te adinnaṁ theyya-saṅkhātaṁ ādiyanti,||
te sunisedhaṁ nisedhenti,||
mūla-ghaccaṁ karonti,||
sīsāni tesaṁ chandanti.|| ||
14. Iti kho bhikkhave adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullam agamāsi.|| ||
Dāḷiddiye vepulla-gate adinnādānaṁ vepullam agamāsi,||
adinn'ādāne vepulla-gate satthaṁ vepullam agamāsi.|| ||
Satthaṁ vepulla-gate pāṇātipāto vepullam agamāsi.|| ||
Pāṇ-ā-tipāte vepulla-gate musā-vādo vepullam agamāsi, musā-vāde vepulla-gate tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi,||
tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ asīti-vassa-sahassāyukānaṁ manussāṁ cattārīsaṁ vassa-sahassāyukā puttā ahesuṁ.|| ||
Cattārīsaṁ vassa-sahassāyukesu bhikkhave,||
manussesu aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.|| ||
Tam enaṁ aggahesuṁ,||
gahetvā rañño khattiyassa muddhā-vasittassa dassesuṁ.|| ||
"Ayaṁ deva, puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti.|| ||
Evaṁ vutte bhikkhave, rājā khattiyo muddhā-vasitto taṁ purisaṁ etad avoca:|| ||
"Saccaṁ kira tvaṁ ambho purisa,||
paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi" ti?|| ||
"Na hi devā" ti,||
sampajāna-musā'bhāsi.|| ||
15. Iti kho bhikkhave, adhanānaṁ dhane ananuppadiyamāne dāḷiddiyaṁ vepullam agamāsi.|| ||
Dāḷiddiye vepulla-gate adinnādānaṁ vepullam agamāsi.|| ||
Adinn'ādāne vepulla-gate satthaṁ vepullam agamāsi.|| ||
Satthe vepulla-gate pāṇātipāto vepullam agamāsi.|| ||
Pāṇātipate vepulla-gate musā-vādo vepullam [69] agamāsi.|| ||
Musā-vāde vepulla-gate tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi,||
āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ cattārīsaṁ vassa-sahassāyukānaṁ manussānaṁ vīsati-vassa-sahassāyukā puttā ahesuṁ.|| ||
Vīsati-vassa-sahassāyukesu bhikkhave,||
manussesu aññataro puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyi.|| ||
Tam enaṁ aññataro puriso rañño khattiyassa muddhā-vasittassa ārocesi:|| ||
"Itthannāmo deva, puriso paresaṁ adinnaṁ theyya-saṅkhātaṁ ādiyī" ti pesuññam akāsi.|| ||
16. Iti kho bhikkhave, adhanānaṁ dhane ananuppadīya māne dāḷiddiyaṁ vepullam agamāsi.|| ||
Dāḷiddiye vepulla-gate adinnādānaṁ vepullam agamāsi.|| ||
Adinn'ādāne vepulla-gate satthaṁ vepullam agamāsi.|| ||
Satthe vepulla-gate pāṇātipāto vepullam agamāsi.|| ||
Pāṇ-ā-tipāte vepulla-gate musā-vādo vepullam agamāsi.|| ||
Musā-vāde vepulla-gate pisuṇā vācā vepullam agamāsi.|| ||
Pisuṇāya vācāya vepulla-gatāya tesaṁ sattāṇaṁ āyu pi parihāyi vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ vīsati-vassa-sahassāyukānaṁ manussānaṁ dasa-vassa-sahassāyukā puttā ahesuṁ.|| ||
Dasa-vassa-sahassāyukesu bhikkhave manussesu ek'idaṁ sattā vaṇṇa-vanto honti,||
ekidaṁ sattā dubbaṇṇā.
Tattha ye te sattā dubbaṇṇā te vaṇṇa-vante satte abhijadhāyantā paresaṁ dāresu cārittaṁ āpajjiṁsu.|| ||
17. Iti kho bhikkhave adhanānaṁ dhane ananuppadīya-māne dāḷiddiyaṁ vepullam agamāsi,||
dāḷiddiye vepulla-gate adinnādānaṁ vepullam agamāsi.|| ||
Adinn'ādāne vepulla-gate satthaṁ vepullam agamāsi.
Satthe vepulla-gate pāṇātipāto vepullam agamāsi.|| ||
Pāṇ-ā-tipāte vepulla-gate musā-vādo vepullam agamāsi.|| ||
Musā-vāde vepulla-gate pisuṇā vācā vepullam agamāsi.|| ||
Satthe vepulla-gate kāmesu micchā-cāro vepullam agamāsi.|| ||
Kāmesu micchā-cāre vepulla-gate tesaṁ sattāṇaṁ āyu pi parihāyi vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ dasa-vassa-sahassāyukānaṁ manussānaṁ pañcavassa-sahassāyukā puttā ahesuṁ.|| ||
Pañca-vassa-sahassāyukesu bhikkhave, manussesu dve dhammā vepullam agamaṁsu,||
pharusā vācā sampha-p-palāpo ca.|| ||
Dvīsu dhammesu vepulla-gatesu tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañca- [70] vassa-sahassāyukānaṁ manussānaṁ app'ekacce aḍḍhateyya-vassa-sahassāyukā app'ekacce dve vassa-sahassāyukā puttā ahesuṁ.|| ||
Aḍḍhateyya-vassa-sahassāyukesu bhikkhave,||
manussesu abhijjhā-vyāpādo vepullam agamāsi.|| ||
Abhijjhā-vyāpāde vepulla-gate tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ aḍḍhateyya-vassa-sahassāyukānaṁ manussānaṁ vassa-sahassāyukā puttā ahesuṁ.|| ||
Vassa-sahassāyukesu bhikkhave, manussesu micchā-diṭṭhi vepullam agamāsi.|| ||
Micchā-diṭṭhiyā vepulla-gatāya tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vanṇena pi parihāyamānānaṁ vassa-sahassāyukānaṁ manussānaṁ pañca-vassa-satāyukā puttā ahesuṁ.|| ||
Pañca-vassa-satāyukesu bhikkhave,||
manussesu tayo dhammā vepullam agamaṁsu,||
adhamma-rāgo visama-lobho micchā-dhammo.|| ||
Tīsu dhammesu vepulla-gatesu tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vaṇṇena pi parihāyamānānaṁ pañca-vassa-satāyukānaṁ manussānaṁ app'ekacce aḍḍhateyya-vassa-satāyukā app'ekacce dve-vassa-satāyukā puttā ahesuṁ.|| ||
Aḍḍhateyya-vassa-satāyukesu bhikkhave,||
manussesu ime dhammā vepullam agamaṁsu,||
amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule-jeṭṭhāpacāyitā.|| ||
18. Iti kho bhikkhave, adhanānaṁ dhane ananuppadīyamāne dāḷiddiyaṁ vepullam agamāsi,||
dāḷiddiye vepulla-gate adinnādānaṁ vepullam agamāsi.|| ||
Adinn'ādāne vepulla-gate satthaṁ vepullam agamāsi.|| ||
Satthe vepulla-gate pāṇātipāto vepullam agamāsi.|| ||
Pāṇ-ā-tipāte vepulla-gate musā-vādo vepullam agamāsi.|| ||
Musā-vāde vepulla-gate pusuṇā vācā vepullam agamāsi.|| ||
Pisuṇā vācā vepulla-gatā kāmesu micchā-cāro vepullam agamāsi.|| ||
Kāmesu micchā-cāre [71] vepulla-gate dve dhammā vepullam agamaṁsu pharusā vācā sampha-p-palāpo ca.|| ||
Dvīsu dhammesu vepulla-gatesu abhijjhā-vyāpādo vepullam agamaṁsu,||
abhijjhā-vyāpādesu vepulla-gate micchā-diṭṭhi vepullam agamāsi.|| ||
Micchā-diṭṭhiyā vepulla-gatāya tayo dhammā vepullam agamaṁsu.|| ||
Adhamma-rāgo visama-lobho micchā-dhammo tīsu dhammesu vepulla-gatesu ime dhammā vepullam agamaṁsu.
Amatteyyatā apetteyyatā asāmaññatā abrahmaññatā na kule-jeṭṭhāpacāyitā.|| ||
Imesu dhammesu vepulla-gatesu tesaṁ sattāṇaṁ āyu pi parihāyi,||
vaṇṇo pi parihāyi.|| ||
Tesaṁ āyunā pi parihāyamānānaṁ vañṇena pi parihāyamānānaṁ aḍḍhateyya-vassa-satāyukānaṁ manussānaṁ vassa-satāyukā puttā ahesuṁ.|| ||
Dāsavassāyukasamayo
19. Bhavissati bhikkhave, so samayo,||
yaṁ imesaṁ manūssānaṁ dasa-vassāyukā puttā bhavissanti.|| ||
Dasa-vassāyukesu bhikkhave, manussesu pañca-vassikā kumārikā alam-pateyyā bhavissanti.|| ||
Dasa-vassāyukesu bhikkhave, manussesu imāni rasāni antara-dhāyissanti,||
seyyath'īdaṁ sappi navanītaṁ telaṁ madhupphānitaṁ loṇaṁ.|| ||
Dasa-vassāyukesu bhikkhave, manussesu kudrūsako aggaṁ bhojanānaṁ, bhavissati.|| ||
Seyyathā pi, bhikkhave, etarahi sāli-maṁsodano aggaṁ bhojanānaṁ, evam eva kho, bhikkhave, dasa-vassāyukesu manussesu kudrūsako aggaṁ bhojanānaṁ bhavissati.|| ||
Dasa-vassāyukesu bhikkhave, manussesu dasa kusala-kamma-pathā sabbena antara-dhāyissanti,||
dasa akusala-kamma-pathā ativiyā dippissanti.|| ||
Dasa-vassāyukesu bhikkhave, manussesu kusalan ti pi na bhavissati.|| ||
Kuto pana kusalassa kārako?|| ||
Dasa-vassāyukesu bhikkhave, manussesu ye te bhavissantī ametteyyā [72] apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino,||
te pujjā ca bhavissanti pāsaṁsā ca.|| ||
Seyyathā pi, bhikkhave, etarahi Metteyyā petteyyā sāmaññā brahmaññā kule-jeṭṭhā pacāyino pujjā ca pāsaṁsā ca,||
evam eva kho, bhikkhave, dasa-vassāyukesu manussesu ye te bhavissanti ametteyyā apetteyyā asāmaññā abrahmaññā na-kule-jeṭṭhāpacāyino,||
te pujjā ca bhavissanti pāsaṁsā ca.|| ||
20. Dasa-vassāyukesu bhikkhave, manussesu na bhavissati mātā ti vā mātucchā ti vā mātulānī ti vā ācariyabhariyā ti vā garūnaṁ dārā ti vā sambhedaṁ loko gamissati yathā ajeḷakā kukkuṭa-sūkarā soṇa-sigālā.|| ||
Dasa-vassāyukesu bhikkhave, manussesu tesaṁ sattāṇaṁ añña-m-aññamhi tibbo āghāto pacc'upaṭṭhito bhavissati,||
tibbo vyāpādo,||
tibbo manopadoso,||
tibbaṁ vadhaka-cittaṁ||
mātu pi puttamhi,||
puttassa pi mātari,||
pitu pi puttamhi||
puttassa pi pitari,||
bhātu pi bhātari||
bhātu pi bhaginiyā,||
bhaginiyā pi bhātari,||
tibbo āghāto pacc'upaṭṭhito bhavissati||
tibbo vyāpādo tibbo manopadoso tibbaṁ vadhakacittaṁ.|| ||
Seyyathā pi, bhikkhave, māgavikassa mīgaṁ disvā tibbo āghāto pacc'upaṭṭhito hoti||
tibbo vyāpādo||
tibbo manopadoso||
tibbaṁ vadhaka-cittaṁ||
evam eva kho, bhikkhave, dasa-vassāyukesu manussesu tesaṁ sattāṇaṁ añña-m-aññamhi tibbo āghāto pacc'upaṭṭhito bhavissati||
tibbo vyāpādo||
tibbo manopadoso||
tibbaṁ vadhaka-cittaṁ mātu pi puttamhi,||
puttassa pi mātari,||
pitu pi puttamhi,||
puttassa pi pitari,||
bhātu pi bhātari,||
bhātu pi bhaginiyā,||
bhaginiyā pi bhātari,||
tibbo [73] āghāto pacc'upaṭṭhito bhavissati,||
tibbo vyāpādo,||
tibbo manopadoso,||
tibbaṁ vadhaka-cittaṁ.|| ||
21. Dasa-vassāyukesu bhikkhave, manussesu sattāhaṁ satthantarakappo bhavissati.|| ||
Te añña-m-aññam miga-saññaṁ paṭilabhi'ssanti tesaṁ tiṇhāni Satthāni hatthesu pātu-bhavissanti.|| ||
Te tiṇhena satthena||
'esa migo esa migo' ti||
añña-m-aññaṁ jīvitā voropessanti.|| ||
Āyuvaṇṇādivaḍḍhanakathā
Atha kho tesaṁ bhikkhave, sattāṇaṁ eka-c-cānaṁ evaṁ bhavissati,||
'Mā ca mayaṁ kañci.||
Mā ca amhe kocī,||
yan nūna mayaṁ tiṇagahaṇaṁ vā||
vanagahaṇaṁ vā||
rukkhagahaṇaṁ vā||
nadī-viduggaṁ vā||
pabbata-visamaṁ vā||
pavisitvā vana-mūla-phalāhārā yāpeyyāmā' ti.|| ||
Te tiṇagahaṇaṁ vā||
vanagahaṇaṁ vā||
rukkhagahaṇaṁ vā||
nadī-viduggaṁ vā||
pabbata-visamaṁ vā||
pavisitvā sattāhaṁ vana-mūla-phalāhārā yāpessanti.|| ||
Te tassa sattāhassa accayena tiṇa-gahaṇā vana-gahaṇā rukkha-gahaṇā nadī-viduggā pabbata-visamā ni-k-khamitvā añña-m-aññaṁ āliṇ-gitvā sabhā gāyissanti samassāsissanti||
'diṭṭhā bho satta jīvasi,||
diṭṭhā bho satta jīvasī' ti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ ko akusalānaṁ dhammānaṁ samādāna-hetu eva-rūpaṁ āyataṁ ñātikkhayaṁ pattā yan nūna mayaṁ kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ pāṇ-ā-tipātā virameyyāma,||
idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā" ti.|| ||
Te pāṇ-ā-tipātā viramissanti.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi [74] vaḍḍhissanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ dasa-vassāyukānaṁ manussānaṁ vīsati-vassāyukā puttā bhavissanti.|| ||
22. Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati,||
"mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma,||
vaṇṇena pi paḍḍhāma.|| ||
Yan nūna mayaṁ bhīyyoso-mattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ adinn'ādānā virameyyāma,||
idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti adinn'ādānā viramissanti.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ vīsati-vassāyukānaṁ manussānaṁ cattāḷīsati-vassāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma,||
vaṇṇena pi paḍḍhāma.|| ||
Yan nūna mayaṁ bhīyyoso-mattāya kusalaṁ kareyyama.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ kāmesu micchā-cārā virameyyāma,||
idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti,||
adinn'ādānā viramissanti,||
kāmesu micchacārā viramissanti.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ cattāḷīsa-vassāyukānaṁ manussānaṁ asīti-vassāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma,||
Vaṇṇena pi paḍḍhāma.|| ||
Yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ musā-vādā virameyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'tī.|| ||
Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu micchā-cārā viramissanti, musā-vādā viramissanti.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ asītivassāyukānaṁ manussānaṁ saṭṭhivassa-satāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkave, sattāṇaṁ evaṁ bhavissati 'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma.|| ||
Yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ pisuṇāya vācāya virameyyāma idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu micchā-cārā viramissanti,||
musā-vādā viramissanti.|| ||
Pisuṇāya vācāya viramissanti.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ saṭṭhivassa-satāyukānaṁ manussānaṁ vīsaṁ tivassa-satāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma vaṇṇena pi paḍḍhāma.|| ||
Yan nūnaṁ mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ pharusāya vācāya virameyyāma.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti,||
adinn'ādānā viramissanti,||
kāmesu micchā-cārā viramissanti,||
musā-vādā viramissanti,||
pisuṇāya vācāya viramissanti,||
pharusāya vācāya viramissanti.|| ||
Ida kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ vīsaṁtivassa-satāyukānaṁ manussānaṁ cattārīsañjabbassasatāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma vaṇṇena pi paḍḍhāma.|| ||
Yan nūnaṁ mayaṁ bhīyyosomattāya kusalaṁ kareyyāma. Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ sampapphalāpā virameyyāma.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti,||
adinn'ādānā viramissanti,||
kāmesu micchā-cārā viramissanti,||
musā-vādā viramissanti,||
pisuṇāya vācāya viramissanti,||
sampapphalāpā viramissanti.|| ||
Ida kusalaṁ dhammaṁ samādāya vattissatti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ cattārīsañchabbassasatāyukānaṁ manussānaṁ dvesahassayukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma, yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ abhijjhaṁ pajaheyyāma.|| ||
Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti.|| ||
Te pāṇ-ā-tipātā viramissanti,||
adinn'ādānā viramissanti,||
kāmesu micchā-cārā viramissanti,||
musā-vādā viramissanti,||
pisuṇāya vācāya viramissanti,||
pharusāya vācāya viramissanti,||
sampapphalāpā viramissanti,||
abhijjhaṁ pajahi'ssanti,||
idaṁ kusalaṁ dhammaṁ samādāya vattissanti.|| ||
Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti.|| ||
Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ dvev'assa-sahassāyukānaṁ manussānaṁ cattārivassa-sahassāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissati||
'mayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma, yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ vyāpādaṁ pajaheyyāma, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā' ti. Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu micchā-cārā viramissanti, musā-vādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahi'ssanti, vyāpādaṁ pajahi'ssanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti. Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ cattārivassa-sahassāyukānaṁ1 manussānaṁ aṭṭhavassa-sahassāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissa' ti.ayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma, yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ micchā-diṭṭhiṁ pajaheyyāma. Idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu vicchācārā viramissanti, musā-vādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahi'ssanti, vyāpādaṁ pajahi'ssanti, micchā-diṭṭhiṁ pajahi'ssanti. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti. Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ aṭṭhavassa-sahassāyukānaṁ manussānaṁ vīsati-vassa-sahassāyukā puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissa' ti.ayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma, yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ tayo dhamme pajaheyyāma. Adhamma-rāgaṁ visamalobhaṁ micchā-dhammaṁ, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu micchā-cārā viramissanti, musā-vādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahi'ssanti, vyāpādaṁ pajahi'ssanti, micchā-diṭṭhiṁ pajahi'ssanti, tayo dhamme pajahi'ssanti: adhamma-rāgaṁ visamalobhaṁ micchā-dhammaṁ. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti. Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ vīsati-vassa-sahassāyukānaṁ manussānaṁ cattārivassa-sahassāyukā [75] puttā bhavissanti.|| ||
Atha kho tesaṁ bhikkhave, sattāṇaṁ evaṁ bhavissa' ti.ayaṁ kho kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi paḍḍhāma, vaṇṇena pi paḍḍhāma. Yan nūna mayaṁ bhīyyosomattāya kusalaṁ kareyyāma.|| ||
Kiṁ kusalaṁ kareyyāma?|| ||
Yan nūna mayaṁ metteyyā assāma petteyyā assāma sāmaññā brahmaññā kule jeṭṭhāpacāyino, idaṁ kusalaṁ dhammaṁ samādāya vatteyyāmā'ti. Te pāṇ-ā-tipātā viramissanti, adinn'ādānā viramissanti, kāmesu micchā-cārā viramissanti, musā-vādā viramissanti, pisuṇāya vācāya viramissanti, pharusāya vācāya viramissanti, sampapphalāpā viramissanti, abhijjhaṁ pajahi'ssanti, vyāpādaṁ pajahi'ssanti, micchā-diṭṭhiṁ pajahi'ssanti, tayo dhamme pajahi'ssanti: adhamma-rāgaṁ visamalobhaṁ micchā-dhammaṁ. Matteyyā bhavissanti petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino. Idaṁ kusalaṁ dhammaṁ samādāya vattissanti. Te kusalānaṁ dhammānaṁ samādāna-hetu āyunā pi vaḍḍhi'ssanti vaṇṇena pi vaḍḍhi'ssanti. Tesaṁ āyunā pi vaḍḍha-mānānaṁ vaṇṇena pi vaḍḍha-mānānaṁ cattārīsaṁvassa-sahassāyukānaṁ manussānaṁ asītivassa-sahassāyukā puttā bhavissanti.|| ||
23. Asīti-vassa sahassāyukesu bhikkhave, manussesu pañca-vassasatika kumārikā alampateyyā bhavissanti.|| ||
Asīti-vassa-sahassāyukesu bhikkhave, manussesu tayo ābādhā bhavissanti icchā anasanaṁ jarā.|| ||
Saṅkharājuppatti
Asīti-vassa-sahassāyukesu bhikkhave, manussesu ayaṁ Jambudīpo iddho c'eva bhavissati phīto ca, kukkuṭa-sampātikā gāma-nigama-rāja-dhāniyo.|| ||
Asīti-vassa-sahassāyukesu bhikkhave, manussesu ayaṁ Jambudīpo avīci maññe phuṭo bhavissati manussehi, seyyathā pi na'avanaṁ saravanaṁ vā.|| ||
Asīti-vassa-sahassāyukesu bhikkhave, manussesu ayaṁ Bārāṇasī ketumatī nāma rāja-dhāni bhavissati iddhā c'eva phītā ca bahu-janā ca ākiṇṇa-manussā ca subhikkhā ca.|| ||
Asīti-vassa-sahassāyukesu bhikkhave, manussesu imasmiṁ Jambudīpe catur-ā-sīti-nagara-sahassāni bhavissanti ketumatī-rāja-dhāni-pamukhāni.|| ||
24. Asīti-vassa-sahassāyukesu bhikkhave, manussesu ketumatiyā rāja-dhāniyā Saṅkho nāma rājā uppajjissati cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavissanti, seyyath'īdaṁ, cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavissanti sūrā vīr'aṅga-rūpā parasena-p-pamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ adaṇḍena asatthena dhammena abhivijiya ajjhāvasissati.|| ||
Metteyyabuddhuppādo
25. Asīti-vassa-sahassāyukesu bhikkhave, manussesu [76] Metteyyo nāma Bhagavā loke uppajjissati arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidu anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
Seyyathā pi ahaṁ etarahi loke uppanno arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedessati, seyyathā pi'ham etarahi imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sasamaṇa-brāhmaṇiṁ pajam sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedemi.|| ||
So dhammaṁ desessati ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsessati.|| ||
Seyyathā p'ahaṁ etarahi Dhammaṁ desemi ādi-kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsemi.|| ||
So aneka-sahassaṁ bhikkhu-saṅghaṁ pariharissati seyyathā p'ahaṁ etarahi aneka-sataṁ bhikkhu-saṅghaṁ pariharāmi.|| ||
26. Atha kho bhikkhave, Saṅkho nāma rājā yen'assa yūpo raññā Mahā-Panādena karāpito, taṁ yūpaṁ ussāpetvā ajjhāvasitvā vissajchetvā samaṇa-brāhmaṇa-kapaṇaddhika-vaṇibbaka-yā cakānaṁ dānaṁ datvā Metteyyassa Bhagavato arahato Sammā Sambuddhassa santike kesa-massūṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajissati.|| ||
So evaṁ pabba-jito samāno eko vūpakaṭṭhe appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d'eva [77] agārasmā anagāriyaṁ pabbajanti, tad anuttaraṁ Brahma-cariyaṁ pariyosānaṁ diṭṭha va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissati.|| ||
27. Atta-dīpā bhikkhave, viharatha atta-saraṇā anañña-saraṇā.|| ||
Dhamma-dīpā dhamma-saraṇā anañña-saraṇā.|| ||
Kathañ ca bhikkhave, bhikkhu atta-dīpo viharati atta-saraṇo anañña-saraṇo, Dhamma-dīpo Dhamma-saraṇo anañña-saraṇo?.|| ||
Idha, bhikkhave, bhikkhu kāye kāy'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Vedanāsu vedan'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Citte citt'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Dhammesu Dhamm'ānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā-domanassaṁ.|| ||
Evaṁ kho bhikkhave, bhikkhu atta-dipo viharati atta-saraṇo anañña-saraṇo, Dhamma-dīpo Dhamma-saraṇo anañña-saraṇo.|| ||
Bhikkhuno āyuvaṇṇādivaḍḍhanakathā
28. Gocare bhikkhave, caratha sake pettike visaye.|| ||
Gocare bhikkhave, carantā sake pettike visaye āyunā pi vaḍḍhi'ssatha, vaṇṇena pi vaḍḍhisassatha, sukhena pi vaḍḍhi'ssatha, bhogana pi vaḍḍhi'ssatha, balena pi vaḍḍhi'ssatha.|| ||
Kiñ ca bhikkhave, bhikkhuno āyusmiṁ?|| ||
Idha, bhikkhave, bhikkhu chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ - iddhi-pādaṁ bhāveti, viriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti, citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti, vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti.|| ||
So imesaṁ catunnaṁ iddhi-pādānaṁ bhāvitattā bahulī-katattā ākaṅkha-māno kappaṁ vā tiṭṭheyya kappāvasesaṁ vā.|| ||
Idaṁ kho bhikkhave, bhikkhuno āyusmiṁ.|| ||
Kiñ ca bhikkhave, bhikkhuno vaṇṇasmiṁ?|| ||
Idha, bhikkhave, bhikkhu sīlavā hoti Pātimokkha-saṁvara- [78] saṁvuto viharati ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī, samādāya sikkhati sikkhā-padesu.|| ||
Idaṁ kho bhikkhave, bhikkhuno vaṇṇasmiṁ.|| ||
Kiñ ca bhikkhave, bhikkhuno sukhasmiṁ?|| ||
Idha bhikkhu vivicc'eva kāmehi vivicca akusala-dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti, yaṁ taṁ ariyā ācikkhanti||
'upekkhako satimā sukha-vihārī' ti||
taṁ tatiyaṁ-jhānaṁ1 upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharati.|| ||
Idaṁ kho pana bhikkhave, bhikkhuno sukhasmiṁ.|| ||
Kiñ ca bhikkhave, bhikkhuno bhegasmiṁ?|| ||
Idha, bhikkhave, bhikkhu mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idha, bhikkhave, bhikkhu karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idha, bhikkhave, bhikkhu muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idha, bhikkhave, bhikkhu upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ, iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjena pharitvā viharati.|| ||
Idaṁ kho bhikkhave, bhikkhuno bhogasmiṁ.|| ||
Kiñ ca bhikkhave, bhikkhuno balasmiṁ?|| ||
Idha, bhikkhave, bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimutti paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Idaṁ kho bhikkhave, bhikkhuno balasmiṁ.|| ||
Nāhaṁ bhikkhave, aññaṁ eka-balam pi samanupassāmi yaṁ evaṁ duppasahaṁ yatha-yidaṁ bhikkhave, Māra-balaṁ.|| ||
[79] Kusalānaṁ bhikkhave, dhammānaṁ samādāna-hetu evam-idaṁ puññaṁ pavaḍḍhatī ti.|| ||
Idam avoca Bhagavā, atta-manā te bhikkhū Bhagavato bhāsitaṁ abhinandunti.|| ||
Cakka-Vatati Sīhanāda Suttaṁ