Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 27

Aggañña Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

[1][edmn][pts] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Vāseṭṭha Bhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṁ ākaṅkha-mānā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṁ abbhokāse caṅkamati.|| ||

Addasā kho vāseṭṭho Bhagavantaṁ sāyaṇha-samayaṁ paṭisallānā vuṭṭhitaṁ pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamantaṁ.|| ||

Disvāna Bhāradvājaṁ āmantesi:|| ||

"Ayaṁ āvuso Bhāradvāja, Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṁ abbhokāse caṅkamati.|| ||

Āyām-āvuso Bhāradvāja,||
yena Bhagavā ten'upasaṅkamissāma.|| ||

App'eva nāma labheyyāma Bhagavato santikā dhammiṁ kathaṁ savaṇāyā" ti.|| ||

'Evam āvuso' ti kho Bhāradvājo Vāseṭṭhassa paccassosi.|| ||

Atha kho VāseṭṭhaBhāradvājā yena Bhagavā ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā Bhagavantaṁ caṅkamantaṁ anucaṅkamiṁsu.

2. Atha kho Bhagavā Vāseṭṭhaṁ āmantesi: ' [81] tumhe khvattha Vāseṭṭhā,||
brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṁ pabba-jitā.|| ||

Kacci vo Vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī' ti.

"Taggha no bhante,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā" ti.

"Yathā kathaṁ pana vo Vāseṭṭhā,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā' ti."|| ||

Brāhmaṇā bhante,||
evam āhaṁsu:|| ||

"Brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo,||
kaṇhā aññe vaṇṇā1.|| ||

Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā.|| ||

Te tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā,||
yad idaṁ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce.|| ||

Ta-y-idaṁ na sādhu,||
tayidaṁ nappaṭirūpaṁ,||
yaṁ tumhe seṭṭhaṁ vaṇṇaṁ hitvā hīnamattha vaṇṇaṁ ajjhupagatā,||
yad idaṁ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce" ti.|| ||

Evaṁ kho no bhante,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā" ti.

"Taggha vo Vāseṭṭhā,||
brāhmaṇā porāṇaṁ asarantā evam āhaṁsu: brāhmano'va seṭṭho vaṇṇo,||
hīnā aññe vaṇṇā,||
brāhmaṇo' sukko vaṇṇo,||
kaṇhā aññe vaṇṇā,||
brāhmaṇā'va sujjhanti no abrāhmaṇā,||
brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā" ti.|| ||

Dissanti kho pana Vāseṭṭhā,||
brāhmaṇānaṁ brāhmaṇiyo utuniyo pi gabbhiniyo pi [82] vijāya-māna pi jāya-mānā pi.|| ||

Te ca brāhmaṇā yonijā va samānā evam āhaṁsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo va sukko vaṇṇo,||
kaṇhā aññe vaṇṇā.|| ||

Brāhmaṇā va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Te ca brāhmaṇañ c'eva abbh'ācikkhanti musā va bhāsanti bahuñ ca apuññaṁ pasavanti.

3. Cattāro' me Vāseṭṭhā,||
vaṇṇā,||
khattiyā brāhmaṇā vessā suddā.|| ||

Khattiyo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
khattiye pi te idh'ekacce sandissanti.|| ||

Brāhmaṇo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
brāhmaṇo pi te idh'ekacce sandissanti.|| ||

Vesso pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
vesso pi te idh'ekacce sandissanti.|| ||

Suddo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampapphalāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
sudde'pi te idh'ekacce sandissanti.

Khattiyo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
khattiye pi te Vāseṭṭhā,||
idh'ekacce sandissanti.

Brāhmaṇo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
brāhmaṇo pi te Vāseṭṭhā idh'ekacce sandissanti.|| ||

Vesso pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
vesso pi te Vāseṭṭhā,||
idh'ekacce sandissanti.|| ||

Suddo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
[83] anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
sudde'pi te Vāseṭṭhā,||
idh'ekacce sandissanti

Imesu kho Vāseṭṭhā,||
catusu vaṇṇesu evaṁ ubhayavokiṇṇesu vatta-mānesu kaṇha-sukkesu dhammesu viññūgarahitesu c'eva viññūppasatthesu ca.|| ||

Yadettha brāhmaṇā evam āhaṁsu;||
brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā,||
brāhmaṇo va sukko vaṇṇo kaṇhā aññe vaṇṇā,||
brāhmaṇā va sujjhanti no abrāhmaṇā,||
brāhmaṇā va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda" ti||
taṁ tesaṁ viññū nānujānanti.|| ||

Taṁ kissa hetu?

Imesaṁ hi Vāseṭṭhā,||
catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā-vimutto,||
son'esaṁ aggam akkhāyati||
Dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā,||
seṭṭho janetasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.

4. Tad amināpetaṁ Vāseṭṭhā,||
pariyāyena veditabbaṁ yathā dhammova seṭṭho janetasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Jānāti kho pana Vāseṭṭhā,||
rājā Pasenadi kosalo "Samaṇo Gotamo anuttaro Sakya-kulā pabba-jito" ti.|| ||

Sakyā kho pana Vāseṭṭhā,||
rañño Pasenadino Kosalassa anantarā anuyuttā bhavanti.|| ||

Karonti kho Vāseṭṭhā,||
Sakkā raññe Pasenadimhi kosale nipaccakāraṁ abhivādanaṁ paccuṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ.|| ||

Iti kho Vāseṭṭhā,||
yaṁ karonti Sakkā raññe Pasenadimhi kosale nipaccakāraṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ,||
[84] karoti taṁ rājā Pasenadi kosalo Tathāgate nipaccakāraṁ abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ.|| ||

Nanu 'sujāto Samaṇo Gotamo, dujjāto'ham asmi,||
balavā Samaṇo Gotamo dubbalo'ham asmi,||
pāsādiko Samaṇo Gotamo dubbaṇṇo'ham asmi,||
mahesakkho Samaṇo Gotamo,||
appesakkho'ham asmi" ti.|| ||

Atha kho naṁ dhammaṁ yeva sakkaronto dhammaṁ garu-karonto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno evaṁ rājā Pasenadi kosalo Tathāgate nipaccakāraṁ karoti abhivādanaṁ pacc'u'ṭ-ṭhānaṁ añjali-kammaṁ sāmīci-kammaṁ.|| ||

Iminā pi kho etaṁ Vāseṭṭhā,||
pariyāyena veditabbaṁ yathā dhammo'va seṭṭho jane'tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Tumhe khvattha Vāseṭṭhā,||
nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṁ pabba-jitā.|| ||

'Ke tumhe?' ti puṭṭhā samānā,||
'samaṇā Sakkāputtiyamhā' ti paṭijānātha.|| ||

Yassa kho panassa Vāseṭṭhā,||
Tathāgate saddhā niviṭṭhā mūlajātā pati-ṭ-ṭhitā daḷhā asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ,||
tass'etaṁ kallaṁ vacanāya: Bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo' ti.|| ||

Taṁ kissa hetu?

Tathāgatassa h'etaṁ Vāseṭṭhā,||
adhivacanaṁ dhammakāyo iti pi,||
brahmakāyo iti pi,||
Dhamma-bhuto iti pi,||
brahma-bhuto iti pi.

5. Hoti kho so Vāseṭṭhā,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati.|| ||

Saṇvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṁvaṭṭanikā honti.|| ||

Te tattha honti mano-mayā pīti-bhakkhā sayampabhā attalikkhavarā subha-ṭ-ṭhāyino ciraṁ dīgham addhānaṁ tiṭṭhanti.|| ||

Hoti kho so Vāseṭṭhā,||
samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati.|| ||

Vivaṭṭamāne loke yebhuyyena sattā Ābhassara-kāyā [85] cavitvā itthattaṁ āga-c-chanti.|| ||

Te'dha honti mano-mayā pīti-bhakkhā sayampabhā antalikkhavarā subha-ṭ-ṭhāyino.|| ||

Ciraṁ dīgham addhānaṁ tiṭṭhanti.

6. Ekodakībhūtaṁ kho pana Vāseṭṭhā,||
tena samayena hoti andhakāro andhakāratimisā.|| ||

Na candima-suriyā paññāyanti,||
na nakkhattāni tāraka-rūpāni paññāyanti,||
na rattin-divā paññāyanti,||
na māsaddhamāsā paññāyanti,||
na utusaṁvaccharā paññāyanti,||
na itthipumā paññāyanti.|| ||

Sattā sattātv'eva saṅkhaṁ gacchanti.|| ||

Atha kho tesaṁ Vāseṭṭhā,||
sattāṇaṁ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṁ samatāni seyyathā pi nāma payaso tattassa nibbāyamānassa upari santānakaṁ hoti,||
eva meva kho sā pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Seyyathā pi nāma sampnnaṁ vā sappi sampannaṁ vā navanītaṁ,||
evaṁ vaṇṇā ahosi,||
seyyathā pi nāma khuddamadhu aneḷakaṁ evam assādā ahosi.

Atha kho Vāseṭṭhā,||
aññataro satto lolajātiko,||
'Ambho kimevidaṁ bhavissatī' ti rasaṁ paṭhaviṁ aṅguliyā sāyi.|| ||

Tassa rasaṁ paṭhaviṁ aṅguliyā sāyato acchādesi,||
taṇhā cassa8 okkami.|| ||

Aññe'pi kho Vāseṭṭhā,||
sattā tassa sattassa diṭṭh'ānugatiṁ āpajjamānā rasaṁ paṭhaviṁ aṅguliyā sāyiṁsu.|| ||

Nesaṁ rasaṁ paṭhaviṁ aṅguliyā sāyataṁ acchādesi,||
taṇhā ca tesaṁ okkami.

Atha kho te Vāseṭṭhā,||
sattā rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribuñjituṁ.|| ||

Yatho [86] kho te1 Vāseṭṭhā,||
sattā rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamiṁsu paribhuñjituṁ.|| ||

Atha kho tesaṁ Vāseṭṭhā,||
sattāṇaṁ sayampabhā antara-dhāyi.|| ||

Sayampabhāya antara-hitāya candima-suriyā pātu-r-ahesuṁ.|| ||

Candimasuriyesu pātubhutesu,||
nakkhattāni tārakārūpāni pātu-r-ahesuṁ,||
rattin-divā paññāyiṁsu.|| ||

Rattindivesu paññāyamānesu,||
māsaddhamāsā paññāyiṁsu.|| ||

Māsaddhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu.|| ||

Ettāvatā kho Vāseṭṭhā,||
ayaṁ loko puna vivaṭṭo hoti.

7. Atha kho te Vāseṭṭhā,||
sattā rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu,||
tathā tathā tesaṁ Vāseṭṭhā,||
sattāṇaṁ rasaṁ paṭhaviṁ paribhuñjantānaṁ kharattañc'eva kāyasmiṁ okkami,||
vaṇṇac'evaṇṇatā3 ca paññāyittha.|| ||

Ekidaṁ sattā vaṇṇa-vanto honti.|| ||

Ekidaṁ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti.|| ||

'Mayametehi vaṇṇa-vantatarā,||
amhehete du-b-baṇṇatarā' ti.|| ||

Tesaṁ vaṇṇati-māna-p-paccayā mānātimānajātikānaṁ rasā paṭhavī antara-dhāyi.|| ||

Rasāya paṭhaviyā antara-hitāya sanni-patiṁsu,||
santipatitvā anutthuniṁsu ahorasaṁ ahorasanti.|| ||

Tadetarahi pi manussā kiñci'd'eva surasaṁ labhitvā evam āhaṁsurra; ahorasaṁ ahorasanti.|| ||

Tad eva porāṇaṁ aggaññaṁ akkharaṁ anusaranti natvev'assa atthaṁ ājānanti.

8. Atha kho tesaṁ Vāseṭṭhā,||
sattāṇaṁ rasāya paṭhaviyā [87] antara-hitāya bhūmipappaṭako1 pātu-r-ahosi.|| ||

Seyyathā pi nāma ahicchattako evam eva pātu-r-ahosi.|| ||

So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno.|| ||

Seyyathā pi nāma sampannaṁ vā sappī sampannaṁ vā navanītaṁ evaṁ-vaṇṇo ahosi.|| ||

Seyyathā pi nāma khuddamadhu aneḷakaṁ evamassādo ahosi.

Atha kho te Vāseṭṭhā,||
sattā bhūmipappaṭakaṁ upakkamiṁsu paribhuñjituṁ.|| ||

Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā bhūmipappaṭakaṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu,||
tathā tathā tesaṁ Vāseṭṭhā,||
sattāṇaṁ bhīyyo somattāya kharattañ ce'va kāyasmiṁ okkami,||
vaṇṇavevaṇṇatāca paññāyittha.|| ||

Ekidaṁ sattā vaṇṇa-vanto honti,||
ekidaṁ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti mayametehi vaṇṇa-vantatarā,||
amhehete du-b-baṇṇatarā' ti,||
tesaṁ vaṇṇātimāna-p-paccayā mānātimānajātikānaṁ bhūmipappaṭako antara-dhāyi.

9. Bhūmipappaṭake antara-hite badālatā2 pātu-r-ahosi.|| ||

Seyyathā pi nāma kalambukā,||
3 evam eva pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Seyyathā pi nāma sampannaṁ vā sappi sampannaṁ vā navanītaṁ,||
evaṁvaṇṇā ahosi.|| ||

Seyyathā pi nāma khuddamadhu aneḷakaṁ,||
evamassādā ahosi.|| ||

Atha kho te Vāseṭṭhā,||
sattā badālataṁ upakkamiṁsu paribhuñjituṁ.|| ||

Te taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā badālataṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu,||
tathā tathā tesaṁ Vāseṭṭhā,||
sattāṇaṁ bhīyyo somattāya kharattañc'eva kāyasmiṁ okkami,||
vaṇṇavevaṇṇatā ca paññāyittha.|| ||

[88] Ekidaṁ sattā vaṇṇa-vanto honti,||
ekidaṁ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇa-vantatarā,||
ambhehete du-b-baṇṇatarā' ti.|| ||

Tesaṁ vaṇṇātimāna-p-paccayā mānātimānajātikānaṁ badālatā antara-dhāyi.|| ||

Badālatāya antara-hitāya sanni-patiṁsu,||
sanni-patitvā anutthuniṁsu 'ahu vata no,||
ahāyi vata no badālatā' ti.|| ||

Tadetarahi pi manussā kenacideva dukkha-dhammena phuṭṭhā evam āhaṁsu:

'Ahu vata no,||
ahāyi vata no' ti.|| ||

Tad eva porāṇaṁ aggaññaṁ akkharaṁ anusaranti5,||
natvev'assa atthaṁ ājānanti.

8. Atha kho tesaṁ Vāseṭṭhā,||
sattāṇaṁ badālatāya antara-hitāya akaṭṭhapāko sāli pātu-r-ahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṁ taṁ sāyaṁ sāya-m-āsāya āharanti.|| ||

Pāto taṁ hoti pakkaṁ paṭiviru'haṁ,||
yaṁ taṁ pāto pātarāsāya āharanti.|| ||

Sāyaṁ taṁ hoti pakkaṁ paṭiviru'haṁ,||
nāpadānaṁ paññāyati.|| ||

Atha kho te Vāseṭṭhā,||
sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu.

Liṅgapātu-bhāvo.

9. Yathā yathā kho te Vāseṭṭhā,||
sattā akaṭṭhapākaṁ sāliṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhaṁsu,||
tathā tathā tesaṁ Vāseṭṭhā,||
sattāṇaṁ bhīyyo somattāya kharattañc'eva kāyasmiṁ okkami,||
vaṇṇavevaṇṇatā ca paññāyittha.|| ||

Itthiyā ca itthiliṅgaṁ pātu-r-ahosi,||
purisassa ca purisaliṅgaṁ.|| ||

Itthi ca sudaṁ 'purisaṁ ati-velaṁ upanijjhāyati,||
puriso ca itthiṁ.|| ||

Tesaṁ ati-velaṁ añña-maññaṁ upanijjhāyataṁ sārāgo udapādi,||
pariḷāho kāyasmiṁ okkami.|| ||

Te parilāhapaccayā methunaṁ dhammaṁ paṭiseviṁsu.|| ||

Ye kho pana te Vāseṭṭhā,||
tena samayena sattā passanti methunaṁ dhammaṁ paṭisevante,||
aññe paṁsuṁ khipanti,||
aññe seṭṭhiṁ [89] khipanti,||
aññe gomayaṁ khipanti.|| ||

'Nassa vasalī nassa vasalī2,||
kathaṁ hi nāma satto sattassa eva-rūpaṁ karissatī' ti.|| ||

Tadetarahi'pi manussā ekaccesu jana-padesu vadhuyā3 nibbuyahamānāya4 aññe paṁsuṁ khipanti,||
aññe seṭṭhiṁ khipanti,||
aññe gomayaṁ khipanti.|| ||

Tad eva porāṇaṁ aggaññaṁ akkharaṁ anusaranti,||
natvessa atthaṁ ājānanti.

Methunadhammasamā-cāro.

10. Adhammasammataṁ kho5 pana Vāseṭṭhā,||
yaṁ tena samayena hoti,||
tadetarahi dhammasammataṁ.|| ||

Ye kho pana Vāseṭṭhā,||
tena samayena sattā methunaṁ dhammaṁ paṭisevanti,||
temāsampi dvemāsampi na labhanti gāmaṁ vā nigamaṁ vā pavisituṁ.|| ||

Yato kho pana te Vāseṭṭhā,||
sattā tasmiṁ samaye asad'dhamme ati-velaṁ pātabyataṁ āpajjiṁsu,||
atha kho agārāni upakkamiṁsu kātuṁ,||
tass'eva asad'dhammassa paṭicchādanatthaṁ.

Atha kho Vāseṭṭhā,||
aññatarassa sattassa alasajātikassa etad ahosi: "ambho kimevāhaṁ vihaññāmi sāliṁ āharanto sāyaṁ sāya-m-āsāya pāto pātarāsāya? Yan nūn-ā-haṁ sāliṁ āhareyyaṁ sakideva1 sāyapātarāsāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto sāliṁ āhāsi sakideva sāyapātarāsāya.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā taṁ sattaṁ etad avoca: "ehi bho satta sālāhāraṁ gamissāmā" ti.|| ||

"Alaṁ bho satta,||
āhaṭo2 me sāli sakideva sāyapātarāsāya" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṁ āpajjamāno sāliṁ āhāsi sakideva dvīhāya,||
'evam pi kira bho sādhū" ti.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā [90] taṁ sattaṁ etad avoca: "ehi bho sālāhāraṁ gamissāyā" ti.|| ||

"Alaṁ bho satta āhaṭo me sāli sakideva davīhāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṁ āpajjamāno sāliṁ āhāsi sakideva catuhāya,||
'evampī kira bho sādhū' ti.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā taṁ sattaṁ etad avoca: "ehi bho sālāhāraṁ gamissāyā" ti.|| ||

"Alaṁ bho satta āhaṭo me sāli sakideva catuhāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṁ āpajjamāno sāliṁ āhāsi sakideva aṭṭhāhāya,||
'evam pi kira bho sādhū' ti.|| ||

Yatho kho te Vāseṭṭhā,||
sattā sannidhikārakaṁ sāliṁ upakkamiṁsu paribhuñjituṁ,||
atha kaṇo pi taṇḍulaṁ pariyonaddhi,||
thuso pi taṇḍulaṁ pariyonaddhi,||
lūnampi nappaṭiviru'haṁ apadānaṁ paññāyittha,||
saṇḍasaṇḍā sālayo aṭṭhaṁsu.

Atha kho te Vāseṭṭhā,||
sattā sanni-patiṁsu,||
sanni-patitvā anutthuniṁsu,||
'pāpakā vata bho dhammā sattesu pātu-bhūtā,||
mayaṁ hi pubbe mano-mayā ahumha,||
pīti-bhakkhā sayampabhā antalikkhavarā subha-ṭ-ṭhāyino ciraṁ dīgham addhānaṁ aṭṭhamha.|| ||

Tesaṁ no amhākaṁ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṁ samatānī.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Te mayaṁ rasaṁ paṭhaviṁ hatthehi āluppakārakaṁ upakkamimha paribhuñjituṁ,||
tesaṁ no rasapaṭhaviṁ hatthehi āluppakārakaṁ upakkamataṁ paribhuñjituṁ sayampabhā antara-dhāyi.

Tāya antara-hitāya candima-suriyā1 pātu-r-ahesuṁ.|| ||

Candimasuriyesu pātubhutesu nakkhattāni [91] tāraka-rūpāni pātu-r-ahesuṁ,||
nakkhattesu tārakarūpesu pātubhutesu rattin-divā paññāyiṁsu.|| ||

Rattindivesu paññāyamānesu māsaddhamāsā paññāyiṁsu,||
māsaddhamāsesu paññāyamānesu utusaṁvaccharā paññāyiṁsu.|| ||

Te mayaṁ rasaṁ paṭhaviṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhamha.|| ||

Tesaṁ no pāpakānaṁ yeva akusalānaṁ dhammānaṁ pātu-bhāvā rasā paṭhavī antara-dhāyi.|| ||

Rasāya paṭhaviyā antara-hitāya bhūmipappaṭako pātu-r-ahosi.|| ||

So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
te mayaṁ bhūmipappaṭakaṁ upakkamimha paribhuñjituṁ.|| ||

Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhamha.|| ||

Tesaṁ no pāpakānaṁ yeva akusalānaṁ dhammānaṁ pātu-bhāvā bhūmipappaṭako antara-dhāyi.|| ||

Bhūmipappaṭake antara-hite badālatā pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Te mayaṁ badālataṁ upakkamimha paribhuñjituṁ.|| ||

Te mayaṁ taṁ paribhuñjantā tambhakkhā tadāhārā ciraṁ dīgham addhānaṁ aṭṭhamha.|| ||

Tesaṁ no pāpakānaṁ yeva akusalānaṁ dhammānaṁ pātu-bhāvā badālatā antara-dhāyi.|| ||

Badālatāya antara-hitāya akaṭṭhapāko sāli pātu-r-ahosi,||
akaṇo athuso suddho sugandho taṇḍulaphalo.|| ||

Yaṁ taṁ sāyaṁ sāya-m-āsāya āharāma,||
pāto taṁ hoti pakkaṁ paṭiviru'haṁ.|| ||

Yaṁ taṁ pāto pātarāsāya ahārāma,||
sāyan taṁ hoti pakkaṁ paṭiviru'haṁ.|| ||

Te mayaṁ akaṭṭhapākaṁ sā'iṁ paribhuñjantā tambhakkhā tādāhārā ciraṁ dīgham addhānaṁ aṭṭhamha.|| ||

Tesaṁ no pāpakānañc'eva akusalānaṁ dhammānaṁ pātu-bhāvā kaṇo pi taṇḍulaṁ pariyonaddhi,||
thuso pi taṇḍulaṁ pariyonaddhi,||
lūnampi nappaṭiviru'haṁ,||
apadānaṁ paññāyittha,||
saṇḍasaṇḍā [92] sālayo ṭhitā.|| ||

Yannūna mayaṁ sāliṁ vibhajeyyāma,||
mariyādaṁ ṭhapeyyāmā' ti.|| ||

Atha kho te Vāseṭṭhā,||
sattā sāliṁ vibhajiṁsu,||
mariyādaṁ ṭhapesuṁ.

11. Atha kho Vāseṭṭhā,||
aññataro satto lolajātiko sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji.|| ||

Tam enaṁ aggahesuṁ,||
gahetvā etad avocuṁ:

'Pāpakaṁ vata bho satta karosi,||
yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi.|| ||

Māssu bho satta puna pi eva-rūpamakāsī' ti.

'Evaṁ bho' ti kho Vāseṭṭhā,||
so satto tesaṁ sattāṇaṁ paccasesāsi.|| ||

Dutiyam pi kho Vāseṭṭhā so satto sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji.|| ||

Tam enaṁ aggahesuṁ,||
gahetvā etad avocuṁ:

'Pāpakaṁ vata bho satta karosi,||
yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi.|| ||

Māssu bho satta puna pi eva-rūpamakāsī' ti.|| ||

Tatiyam pi kho vaseṭṭhā settā sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñji.|| ||

Tam enaṁ aggahesuṁ,||
gahetvā etad avocuṁ:

'Pāpakaṁ vata bho satta karosi,||
yatra hi nāma sakaṁ bhāgaṁ parirakkhanto aññataraṁ bhāgaṁ adinnaṁ ādiyitvā paribhuñjissasi.|| ||

Māssū bho satta puna pi eva-rūpamakāsī' ti.|| ||

Aññe pāṇinā pahariṁsu,||
aññe leḍḍunā1 pahariṁsu,||
aññe daṇḍena pahariṁsu.|| ||

Tadagge kho pana Vāseṭṭhā adinnādānaṁ paññāyati,||
garahā paññāyati,||
musā-vādo paññāyati,||
daṇḍ'ādānaṁ paññāyati.

12. Atha kho te Vāseṭṭhā sattā sanni-patiṁsu,||
sanni-patitvā anutthuniṁsu "pāpakā vata bho dhammā sattesu pātu-bhūtā,||
yatra hi nāma adinnādānaṁ paññāyissati,||
garahā paññāyissati,||
musā-vādo paññāyissati,||
daṇḍ'ādānaṁ paññāyissati.|| ||

Yannūna mayaṁ ekaṁ sattaṁ sammanneyyāma,||
yo2 no sammā khīyitabbaṁ khīyeyya,||
sammā gaharitabbaṁ garaheyya,||
sammā pabbājetabbaṁ pabbājeyya.|| ||

Mayaṁ panassa sālīnaṁ bhāgaṁ anuppadassāmā" ti.|| ||

[93] Atha kho te Vāseṭṭhā sattā yo n'esaṁ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca,||
taṁ sattaṁ upasaṅkamitvā etad avocuṁ: ehi bho3 satta,||
sammā khīyitabbā khīyaṁ,||
sammā garahitabbaṁ garahaṁ,||
sammā pabbājetabbaṁ pabbājehi.|| ||

Mayaṁ pana te sālīnaṁ bhāgaṁ anuppadassāmā" ti.|| ||

'Evaṁ bho' ti kho Vāseṭṭhā so satto tesaṁ sattāṇaṁ paṭissunitvā,||
sammā khīyitabbaṁ khīyi,||
sammā gaharitabbaṁ garahi,||
sammā pabbājetabbaṁ pabbājesi.|| ||

Te panassa sālīnaṁ bhāgaṁ anuppadaṁsu.|| ||

Mahājanasammato' ti kho Vāseṭṭhā 'mahāsammato mahāsammato' tv'eva paṭhamaṁ akkharaṁ upanibbattaṁ.

Khettānaṁ adhipa' ti.ti kho Vāseṭṭhā 'khattiyo khattiyo'tv'eva dutiyaṁ akkharaṁ upanibbattaṁ.|| ||

Dhammena pare1 rañjatīti kho Vāseṭṭhā 'rājā rājā' tv'eva tatiyaṁ akkharaṁ upanibbattaṁ.|| ||

Iti kho Vāseṭṭhā evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi.|| ||

Te saṁ yeva sattāṇaṁ anaññesaṁ,||
sadisānaṁ yeva no dasadisānaṁ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhec'eva dhamme abhisamparāye ca.

13. Atha kho tesaṁ Vāseṭṭhā sattāṇaṁ yeva eka-c-cānaṁ etad ahosi: pāpakā vata bho dhammā sattesu pātu-bhūtā,||
yatra hi nāma adinnādānaṁ paññāyissati,||
garahā paññāyissati,||
musā-vādo paññāyissati,||
daṇḍ'ādānaṁ paññāyissati,||
pabbājanaṁ paññāyissati.|| ||

Yannūna mayaṁ pāpake akusale dhamme vāheyyāmā" ti.|| ||

Te pāpake akusale dhamme [94] bāhesuṁ.|| ||

Pāpake akusale dhamme bāhentī' ti kho Vāseṭṭhā 'brāhmaṇā brāhmaṇā' tv'eva paṭhamaṁ akkharaṁ upanibbattaṁ.|| ||

Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇakuṭīsu jhāyanti,||
vitaṅgārā vītadhūmā pannamūsalā sāyaṁ sāya-m-āsāya pāto pātarāsāya gāmani-gamarāja-dhāniyo osaranti ghāsamesānā te ghāsaṁ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti.|| ||

Tam enaṁ manussā disvā evam āhaṁsu:

'Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇakuṭīsu jhāyanti,||
vītaṅgārā vitadhūmā pannamūsalā sāyaṁ sāya-m-āsāya pāto pātarāsāya gāmani-gamarāja-dhāniyo osaranti ghāsamesānaṁ.|| ||

Te ghāsaṁ paṭilabhitvā puna-d-eva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī' ti kho pana Vāseṭṭhā 'jhāyakā jhāyakā'tv'eva dutiyaṁ akkharaṁ upanibbattaṁ.|| ||

Tesaṁ yeva kho Vāseṭṭhā sattāṇaṁ ekacce sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisambhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti.|| ||

Tam enaṁ manussā disvā evam āhaṁsu:

Ime kho bho sattā araññāyatane paṇṇakuṭīsu taṁ jhānaṁ anabhisamabhuṇamānā gāmasāmantaṁ nigamasāmantaṁ osaritvā ganthe karontā acchanti!

Na'dāni me jhāyanti,||
na'dāni me jhāyantī ti kho Vāseṭṭhā 'ajjhāyakā ajjhāyakā' tv'eva tatiyaṁ akkharaṁ upanibbattaṁ.

Hīnasammataṁ kho pana Vāseṭṭhā yaṁ tena samayena hoti,||
tadetarahi seṭṭhasammataṁ.|| ||

Iti kho Vāseṭṭhā evam etassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi.|| ||

Tesaṁ yeva [95] sattāṇaṁ anaññesaṁ,||
sadisānaṁ yeva no asadisānaṁ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.

14. Tesaṁ yeva kho Vāseṭṭhā sattāṇaṁ ekacce sattā methunaṁ dhammaṁ samādāya vissutaṁ kammante payojesuṁ.|| ||

Methunaṁ dhammaṁ samādāya visuṁ kammante payojentī' ti kho Vāseṭṭhā vessā vessātv'eva akkharaṁ upanibbattaṁ.|| ||

Iti kho Vāseṭṭhā evam etassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi,||
tesaṁ yeva sattāṇaṁ anaññesaṁ sadisānaṁ yeva no asadisānaṁ dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.

15. Tesaṁ yeva kho Vāseṭṭhā sattāṇaṁ ye te sattā avasesā te eddācārā khuddācārā ahesuṁ eddācārā khuddācārā ti kho Vāseṭṭhā suddā suddātv'eva akkharaṁ upanibbattaṁ.|| ||

Iti kho Vāseṭṭhā evam etassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi.|| ||

Tesaṁ yeva sattāṇaṁ anaññesaṁ,||
sadisānaṁ yeva no asadisānaṁ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.

16. Ahu kho so Vāseṭṭhā samayo yaṁ khattiyo pi sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati,||
'samaṇo bhavissāmī' ti.|| ||

Brāhmaṇo pi kho Vāseṭṭhā sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati 'samaṇo bhavissāmī' ti,||
vesso pi kho Vāseṭṭhā sakaṁ dhammaṁ garahamāno [96] agārasmā anagāriyaṁ pabbajati,||
'samaṇo bhavissāmī' ti.|| ||

Suddo pi kho Vāseṭṭhā sakaṁ dhammaṁ garahamāno agārasmā anagāriyaṁ pabbajati 'samaṇo bhavissāmī' ti.|| ||

Imehi kho Vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi.|| ||

Tesaṁ yeva sattāṇaṁ anaññesaṁ,||
sadisānaṁ yeva no asadisānaṁ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.

Khattiyo pi kho Vāseṭṭhā kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Brāhmaṇo pi kho Vāseṭṭhā kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Vesso pi kho Vāseṭṭhā kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Suddo pi kho Vāseṭṭhā kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Samaṇo pi kho Vāseṭṭhā kāyena du-c-caritaṁ caritvā,||
vācāya du-c-caritaṁ caritvā,||
manasā du-c-caritaṁ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.

Khatitiyo pi kho Vāseṭṭhā kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Brāhmaṇo kho Vāseṭṭhā kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Vesso kho Vāseṭṭhā kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Suddo kho Vāseṭṭhā kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Samaṇo kho Vāseṭṭhā kāyena su-caritaṁ caritvā,||
vācāya su-caritaṁ caritvā,||
manasā su-caritaṁ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.

Khattiyo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.|| ||

Brāhmaṇo pi kho [97] Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.|| ||

Vesso pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.|| ||

Suddo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.|| ||

Samaṇo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṁvedī hoti.

16.|| ||

Khattiyo pi kho Vāseṭṭhā kāyena saṁvuto,||
vācāya saṁvuto,||
manasā saṁvuto,||
sattannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanamanvāya,||
diṭṭhe'va dhamme parinibbāti.

Brāhmaṇo pi kho Vāseṭṭhā,||
vesso pi kho Vāseṭṭhā,||
suddopi kho Vāseṭṭhā,||
samaṇo pi kho Vāseṭṭhā kāyena saṁvuto,||
vācāya saṁvuto,||
manasā saṁvuto,||
sattannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanamanvāya diṭṭhe'va dhamme parinibbāti.|| ||

Imesaṁ hi Vāseṭṭhā catunnaṁ vaṇṇānaṁ yo hoti bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṁ yojano samma-d-aññā-vimutto,||
so n'esaṁ aggam akkhāyati.|| ||

Dhammen'eva no adhammena,||
dhammohi Vāseṭṭhā seṭṭho jane' tasmiṁ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Brahmunā pi Vāseṭṭhā sanaṅkumārena gāthā bhāsitā:

17. "Khattiyo seṭṭho jane'tasmiṁ ye gottapaṭisārino,||
Vijjā-caraṇasampaṇṇo so seṭṭho devamānuse" ti.

Sā kho pan'esā Vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā,||
subhā-sitā no dubbhā-sitā,||
attha-saṁhitā no anattha-saṁhitā,||
anumatā mayā,||
aham pi Vāseṭṭhā evaṁ vadāmi:

[98] "khattiyo seṭṭho jane'tasmiṁ ye gottapaṭisārino,

Vijjā-caraṇasampaṇṇo so seṭṭho devamānuse" ti.

Idam avoca Bhagavā.|| ||

Attamanā VāseṭṭhaBhāradvājā Bhagavato bhāsitaṁ abhinandunti.

Aggañña Suttaṁ Niṭṭhitaṁ


Contact:
E-mail
Copyright Statement