Dīgha Nikāya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Dīgha Nikāya

Sutta 30

Lakkhaṇa Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[142]

[1][rhyt] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi 'bhikkhavo' ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:

[2][rhyt] Dvattiṁs'imāni bhikkhave mahā-purisassa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dve gatiyo bhavanti anaññā:|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ:|| ||

Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena [samena] abhivijīya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||

[3][rhyt] Katamāni ca tāni bhikkhave mahā- [143] purisassa dvattiṁsa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dve [va] gatiyo honti anaññā?|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ:|| ||

Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena [samena] abhivijīya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||

[1.] Idha, bhikkhave, mahā-puriso suppati-ṭ-ṭhita-pādo hoti.|| ||

Yam pi bhikkhave mahā-puriso suppati-ṭ-ṭhita-pādo hoti||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[2.] Puna ca paraṁ bhikkhave mahā-purisassa heṭṭhā-pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni suvibhatt-antarāni.|| ||

Yam pi bhikkhave mahā-purisassa heṭṭhā-pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[3.] Puna ca paraṁ bhikkhave mahā-puriso āyata-paṇhī hoti.|| ||

Yam pi bhikkhave mahā-puriso āyata-paṇhī hoti,||
idam pi bhikkhave mahā-purissa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[4.] Puna ca paraṁ bhikkhave mahā-puriso dīgh'aṅgulī hoti.|| ||

Yam pi bhikkhave mahā-puriso dīghaṅgulī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[5.] Puna ca paraṁ bhikkhave mahā-puriso mudu-taluṇa-hattha-pādo hoti.|| ||

Yam pi bhikkhave mahā-puriso mudu-taluṇa-hattha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[6.] Puna ca paraṁ bhikkhave mahā-puriso jāla-hattha-pādo hoti.|| ||

Yam pi bhikkhave mahā-puriso jāla-hattha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[7.] Puna ca paraṁ bhikkhave mahā-puriso ussaṅkha-pādo hoti.|| ||

Yam pi bhikkhave mahā-puriso ussaṅkha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[8.] Puna ca paraṁ bhikkhave mahā-puriso eṇi-jaṅgho hoti.|| ||

Yam pi bhikkhave mahā-puriso eṇi-jaṅgho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[9.] Puna ca paraṁ bhikkhave mahā-puriso ṭhitako'va anonamanto ubhohi pāṇi-talehi jaṇṇukāni parimasati parimajjati.|| ||

Yam pi bhikkhave mahā-puriso ṭhitako'va anonamanto ubhohi pāṇi-talehi jaṇṇukāni parimasati parimaccati,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[10.] Puna ca paraṁ bhikkhave mahā-puriso kosohita-vattha-guyho hoti.|| ||

Yam pi bhikkhave mahā-puriso kosohita-vattha-guyho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[11.] Puna ca paraṁ bhikkhave mahā-puriso suvaṇṇa-vaṇṇo hoti||
kañcana-sannibha-ttaco hoti..|| ||

Yam pi bhikkhave mahā-puriso suvaṇṇa-vaṇṇo hoti,||
kañcana-sannibha-ttaco hoti.||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[12.] Puna ca paraṁ bhikkhave mahā-puriso sukhuma-cchavi hoti||
sukhumattā chaviyā rajojallaṁ kāye na upalippati.|| ||

Yam pi bhikkhave mahā-puriso sukhuma-cchavi hoti,||
sukhumattā chaviyā rajojallaṁ kāye na upalippati||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[144] [13.] Puna ca paraṁ bhikkhave mahā-puriso ekeka-lomo hoti,||
ekekāni lo-māni lomakūpesu jātāni honti.|| ||

Yam pi bhikkhave mahā-puriso ekeka-lomo hoti,||
ekekāni lo-māni lomakūpesu jātāni hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[14.] Puna ca paraṁ bhikkhave mahā-puriso uddhagg-lomo hoti,||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni padakkhiṇā-vattaka-jātāni honti.|| ||

Yam pi bhikkhave mahā-puriso uddhagga-lomo hoti,||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍaḍalā-vattāni padakkhiṇā-vattaka-jātāni honti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[15.] Puna ca paraṁ bhikkhave mahā-puriso brahm'-ujju-gatto hoti.|| ||

Yam pi bhikkhave mahā-puriso brahm'-ujju-gatto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[16.] Puna ca paraṁ bhikkhave mahā-puriso satt'-ussado hoti.|| ||

Yam pi bhikkhave mahā-puriso satt'-ussado hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[17.] Puna ca paraṁ bhikkhave mahā-puriso sīha-pubbaddha-kāyo hoti.|| ||

Yam pi bhikkhave mahā-puriso sīha-pubbaddha-kāyo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[18.] Puna ca paraṁ bhikkhave mahā-puriso cit'-antaraṁso hoti.|| ||

Yam pi bhikkhave mahā-puriso cit'-antaraṁso hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[19.] Puna ca paraṁ bhikkhave mahā-puriso nigrodha-parimaṇḍalo hoti,||
yāvatakv assa kāyo||
tāvatakv assa vyāmo,||
yāvatakv assa vyāmo||
tāvatakv assa kāyo.|| ||

Yam pi bhikkhave mahā-puriso nigrodha-parimaṇḍalo hoti,||
yāvatakavassa kāyo,||
tāvatakv assa vyāmo,||
yāvatakv assa vyāmo||
tāvatakv assa kāyo,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[20.] Puna ca paraṁ bhikkhave mahā-puriso samavatta-k-khandho hoti.|| ||

Yam pi bhikkhave mahā-puriso samavatta-k-khandho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[21.] Puna ca paraṁ bhikkhave mahā-puriso easaggas'-aggī hoti.|| ||

Yam pi bhikkhave mahā-puriso easaggas'-aggī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[22.] Puna ca paraṁ bhikkhave mahā-puriso sīha-hanu hoti.|| ||

Yam pi bhikkhave mahā-puriso sīha-hanu hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[23.] Puna ca paraṁ bhikkhave mahā-puriso cattārīsa-danto hoti.|| ||

Yam pi bhikkhave mahā-puriso cattārīsa-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[24.] Puna ca paraṁ bhikkhave mahā-puriso sama-danto hoti.|| ||

Yam pi bhikkhave mahā-puriso sama-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[25.] Puna ca paraṁ bhikkhave mahā-puriso avivara-danto hoti.|| ||

Yam pi bhikkhave mahā-puriso avivara-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[26.] Puna ca paraṁ bhikkhave mahā-puriso susukka-dāṭho hoti.|| ||

Yam pi bhikkhave mahā-puriso susukka-dāṭho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[27.] Puna ca paraṁ bhikkhave mahā-puriso pahūta-jivho hoti.|| ||

Yam pi bhikkhave mahā-puriso pahūta-jivho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[28.] Puna ca paraṁ bhikkhave mahā-puriso brahma-ssaro hoti.|| ||

Yam pi bhikkhave mahā-puriso brahma-ssaro hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[29.] Puna ca paraṁ bhikkhave mahā-puriso karavīkabhiṇī hoti.|| ||

Yam pi bhikkhave mahā-puriso karavīkabhiṇī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[30.] Puna ca paraṁ bhikkhave mahā-puriso abhinīla-netto hoti.|| ||

Yam pi bhikkhave mahā-puriso abhinīla-netto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[32.] Puna ca paraṁ bhikkhave mahā-puriso go-pamukho hoti.|| ||

Yam pi bhikkhave mahā-puriso go-pamukho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[32.] Puna ca paraṁ bhikkhave mahā-puriso uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā.|| ||

Yam pi bhikkhave mahā-puriso uṇṇā bhamuk-antare jātā hoti odātā mudu-tula-sannibhā,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||

[145] [33.] Puna ca paraṁ bhikkhave mahā-puriso uṇhīsa-sīso hoti.|| ||

Yam pi bhikkhave mahā-puriso uṇhīsa-sīso hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati|| ||

[4][rhyt] Imāni kho tāni bhikkhave dvattiṁsa mahā-purisassa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dveva gatiyo bhavanti anaññā.|| ||

Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado|| ||

Imāni kho bhikkhave dvattiṁsa mahā-purisassa mahā-purisa-lakkhaṇāni bāhirakā pi isayo dhārenti.|| ||

No ca kho te jānanti 'imassa kammassa katattā imaṁ lakkhaṇaṁ paṭilabhantī' ti.|| ||

Suppati-ṭ-ṭhitapādalakkhaṇaṁ (1)

[5][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ puramaṁ niketaṁ pubbe manussa-bhūto samāno daḷha-samādāno ahosi,||
kusalesu dhammesu avatthita samādāno,||
kāya-sucarite vacī-sucarite mano-sucarite,||
dāna-saṁvibhāge sīla-samādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu [146] dhammesu,||
so tassa kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
suppati-ṭ-ṭhita-pādo hoti,||
samaṁ pādaṁ bhūmiyaṁ nikkhipati,||
samaṁ uddharati,||
samaṁ sabbā-vantehi pāda-talehi bhūmiṁ phusati.|| ||

[6][rhyt] So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ:||
Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti surā vīr'-aṅga-rūpā parasena-ppamaddanā,||
so imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado,||
Buddho samāno kiṁ labhati?|| ||

Avikkhamabhiyo hoti
abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [147] vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Sacce ca dhamme ca dame ca saṁyame||
Soceyya sīlālayuposathesu ca,||
Dāne ahiṁsāya asāhase rato||
daḷhaṁ samādāya samattamācari|| ||

So tena kammena divaṁ apakkami||
Sukhaṁ ca khiḍḍāratiyo ca avahi tato cavitvā punarāgato idha||
Samehi pādehi phusī vasundharaṁ|| ||

Byākaṁsu veyyañjanikā samāgatā||
Samappatiṭṭhassa na hoti khambhanā,||
Gihi'ssa vā pabba-jitassa vā puna||
Taṁ lakkhaṇaṁ bhavati tadatthajotakaṁ|| ||

Akkhambhiyo hoti agāramāvasaṁ||
Parābhibhu sattubhī sattumaddano,||
Manussabhūtenidha hoti kenaci||
Akkhamhiyo tassa phalena kammuno|| ||

Sace ca pabbajjamupeti tādiso||
Nekkhammachandābhirato vicakkhaṇo,||
Aggo na so gacchati jātu khambhataṁ||
Naruttamo esahi tassa dhammatā' ti|| ||

Pādatalesu cakkalakkhaṇaṁ (2)

[7][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno [148] bahu-janassa sukhāvaho ahosi,||
ubbegaṁ uttāsaṁ bhayaṁ apanuditā dhammikaṁ ca rakkāvaraṇaguttiṁ saṁvidhātā saparivāraṁ ca dānaṁ adāsi.|| ||

So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati.|| ||

Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni suvihattantarāni.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakkavatatī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Mahāparivāro hoti,||
mahā'ssa honti parivārā brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Mahāparivāro hoti,||
mahā'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā gadhabbā.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca Tatth'etaṁ vuccati:

Pure puratthā purimāsu jātisu||
manussa-bhūto bahunaṁ sukhāvaho,||
Ubbega-uttāsa-bhayāpanūdano||
Guttīsu rakkhāvaraṇesu ussuko|| ||

[149] So tena kammena divaṁ samakkami||
Sukhañca khiḍḍā ratiyo ca anvabhī,||
Tato civitvā punarāgato idha||
Cakkāni pādesu duvesu vindati||
Samantanemīni sahassarāni ca|| ||

Byākaṁsu veyyañjanikā samāgatā,||
Disvā kumāraṁ satapuññalakkhaṇaṁ||
Parivāravā hessati sattumaddano||
Tathā hi cakkāni samantanemini|| ||

Sace na pabbajjamupeti tādiso,||
Vatteti cakkaṁ paṭhaviṁ pasāsati||
Tassānuyuttā'dha1 bhavanti khattiyā||
Mahāyasaṁ samparivārayanti naṁ|| ||

Sace ca pabbajjamupeti tādiso,||
Nekkhammachandābhirato vicakkhaṇo||
Devāmanussā surasakka rakkhasā||
Gadhabbanāgā vihagā catu-p-padā||
Anuttaraṁ deva-manussapūjitaṁ||
Mahāyasaṁ samparivārayanti nanti|| ||

Āyatapaṇahitādini tīni lakkhaṇāni (3-5)

[8][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato ahosi,||
nihitadaṇeḍā nihita-sattho lajjī dayāpanto sabba-pāṇabhūtahitānukampi vihāsi,||
so tassa kammassa katattā upacitattā ussantattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni tīṇi māhā-purisa- [150] lakkhaṇāni paṭilabhati,||
āyata-paṇhī ca hoti dīghaṅgulī ca Brahmuju-gatto ca.|| ||

So tehi lakkhaṇehi samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Dīghāyuko hoti viraṭṭhitiko,||
dīghamāyumpāleti.|| ||

Na sakkā hoti antarā jīvitā vorepetuṁ kenaci manussabhūtena pacc'atthi-kena paccāmittena.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Dīghāyuko hoti cira-ṭ-ṭhitiko,||
dīghamāyumpāleti,||
na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Maraṇavadha bhayattano viditvā||
Paṭivirato paramāraṇāyahosi||
Tena sucaritena saggamagamā||
Sukataphalavipākamanuhosi|| ||

Caviya punaridhāgato samāno||
Paṭilabhati idha tīṇi lakkhaṇāni,||
Bhavati vipuladīghapāsaṇabhiko||
Brahmā'va sūju subho sujātagatto|| ||

Subhujo susu susaṇṭhito sujāto||
Mudu-taeṇaṇ-guliy'assa honti dīghā,||
[151] tīhi purisa-varagga-lakkhaṇehi||
Cira-yapanāya kumāramādiyanti|| ||

Bhavati yadi gihī ciraṁ yapeti||
Cirataraṁ pabbajati yadi tato hi||
Yāpayati vasiddhi bhāvanāya||
Iti dīghāyukatāya tannimittanti|| ||

Satatussadatālakkhaṇaṁ (6)

[9][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno dātā ahosi paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
satt'-ussado hoti.|| ||

Sattassa ussadā honti: uhosu hatthesu ussadā honti,||
uhosu pādosu ussadā honti,||
uhosu aṁsakūṭesu ussadā honti,||
khadhe ussadā hoti.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ.|| ||

Rājā samāno idaṁ labhati.|| ||

Buddho samāno kiṁ labhati?|| ||

Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

[152] Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Khajjabhojanaṁ atha leyyasāyiyaṁ||
Uttamaggarasadāyako ahu||
Tena so sucaritena kammunā||
Nandane ciramahippamodati|| ||

Sattavussado idhādhigacchati||
Hatthapādamudutalañca vindati,||
Āhu byañjana-nimittakovidā||
Khajja bhojja rasa-lābhitāya naṁ|| ||

Taṁ gihi'ssapi tadatthajotakaṁ||
Pabbajampi ca tadādhigacchati,||
Khajjabhojanassa lābhiruttamaṁ||
Āhu sabbagihibadhanacchidanti|| ||

Karacaraṇamudutājālatālakkhaṇāni (7-8)

[10][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno catūhi saṅgahavatthūhi janaṁ saṅgāhako ahosi dānena peyyavajjena1 attha-cariyāya samān'attatāya,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni [153] dve mahā-purisa-lakkhaṇāni paṭilabhati,||
mudutaeṇahatthapādo ca hoti jāla-hattha-pādo ca.|| ||

So tehi lakkhaṇehi samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā,||
so imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Susaṅgahita-parijano hoti,||
susaṅgahitāssa honti brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Buddho samāno kiṁ labhati?|| ||

Susaṅgahita-parijano hoti,||
susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavāavoca.|| ||

Tatth'etaṁ vuccati:

Dānampi c'atthacariyatañ ca||
Piyavadanaṁ ca samānachandataṁ ca||
Kariya cariya susaṅgahaṁ bahunnaṁ||
Anavamatena guṇena yāti saggaṁ|| ||

Vacīya punaridhāgato samāno||
Karacaraṇamudutalañca jālino ca,||
Atirucirasuvaggudassaneyyaṁ||
Paṭilabhati daharo susu kumāro|| ||

[154] Bhavati parijanassavo vidheyyo||
Mahimiva māvasate1 susaṅgahīto,||
Piyavadu hitasukhataṁ jigiṁsamāno||
Agirucitāni guṇāni ācaranto.|| ||

Yadi ca jahati sabba-kāma-bhogaṁ||
Kathayati dhammakathaṁ jino janassa,||
Vacanapaṭikarassabhi-p-pasannā||
Sutvā dhammanu-Dhammamācarantī ti

Ussaṅkhapādauddhaggalomatālakkhaṇāni (9-10)

[11][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa atthūpasaṁhitaṁ dhamm'ūpasaṁhitaṁ vācambhāsitā ahosi,||
bahu-janaṁ nidaṁsesi,||
pāṇīnaṁ hitasukhāvaho dhammayāgī,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
ussaṅkha-pādo ca hoti uddhagga-lomo ca.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāma-bhogīnaṁ.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattāṇaṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

[155] Attha-dhamma-saṁhitaṁ pure giraṁ||
Erayaṁ bahu-janaṁ nidaṁsayī,||
Pāṇīnaṁ hitasukhāvaho ahū||
Dhammayāgamayajī6 amaccharī|| ||

Tena so sucaritena kammunā||
Sugatiṁ vajati tattha modati||
Lakkhaṇāni ca duve idhāgato||
Uttamappamukhatāya1 vindati|| ||

Ubbhamuppatitalomavāsaso||
Pādagaṇṭhirahū sādu saṇṭhitā,||
Maṁsalohitā citā tacotthaṭā||
Uparivāraṇā ca sohanā2ahu|| ||

Gehamāvasati ce tathāvidho||
Aggataṁ vajati kāma-bhoginaṁ,||
Tena uttarītaro na vijjati||
Jambudīpam ahibhuyya irīyati|| ||

[156] Pabbajam pi ca anomanikkamo||
Aggataṁ vajati sabbapāṇinaṁ,||
Tena uttarītaro na vijjati||
Sabba-lokamahibhuyya viharatī'ti|| ||

Eṇījaṅghalakkhaṇaṁ (11)

[12][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sakkaccaṁ vācetā ahosi sippaṁ vā vijjaṁ vā caraṇaṁ vā kammaṁ vā,||
'kinti me khippaṁ vijāneyyuṁ,||
kin' ti.e khippaṁ paṭipajjeyyuṁ na ciraṁ kilisseyyunti|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
eṇi-jaṅgho hoti.|| ||

So tena lakkhaṇe samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Yāni tāni rājā-rahāni rājaṅgāni rājūpabhogāni rājanucchavikāni,||
tāni khippaṁ paṭilabhati.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Yāni tāni samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni,||
tāni khippaṁ paṭilabhati.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Sippesu vijjā-caraṇesu kammasu||
Kathaṁ vijāneyyu lahun ti? icchati||
[157] yatūpaghātāya na hoti kassaci||
Vāceti khippaṁ na ciraṁ kilissati|| ||

Taṁ kammaṁ katvā kusalaṁ sukhudrayaṁ||
Chaṅghā manuññā labhate susaṇṭhitā,||
Vaṭṭā sujātā anupubbamuggatā||
Uddhaggalomā sukhumattacotthaṭā|| ||

Eṇeyyajaṅgho'ti tamāhu puggalaṁ||
Sampattiyā khippamidāhu lakkhaṇaṁ,||
Gehānulo-māni yadābhikaṅkhati||
Apabbajaṁ khippamidhādhigacchati|| ||

Sace va pabbajjamupeti tādiso||
Nekkhammachandābhirato vicakkhaṇo,||
Anucchavikassa yadānulomikaṁ||
Taṁ vindati khippamanomavikkamo' ti.

Subumacchavilakkhaṇaṁ (12)

[13][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā ahosi: kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ nasevitabbaṁ,||
kimme karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya assā' ti?|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
[158] sukhuma-cchavī hoti,||
sukhumattā chaviyā rajojallaṁ kāye na upalippati.|| ||

So tena lakkhaṇena samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Mahāpañño hoti,||
nāssa hoti koci paññāya sadiso vā,||
seṭṭho vā kāma-bhoginaṁ.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Mahāpañño hoti,||
puthupañño hāsapañño javanapañño tikkhapañño nibbedhika-pañño.|| ||

Nāssa hoti koci paññāya sadiso vā,||
seṭṭho vā sabbasattāṇaṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Pure puratthā purimāsu jātisu||
Aññātu-kāmo paripucchitā ahu,||
Sussūsitā pabba-jitaṁ upāsitā||
Atthantaro atthakathaṁ nisāmayi|| ||

Paññāpaṭilābhagatena1 kammunā||
manussa-bhūto sukhumacchavī ahu,||
Byākaṁsu uppāda-nimittakovidā||
Sukhumāni atthāni avecca dakkhati|| ||

Sace na pabbajjamupeti tādiso||
Vatteti cakkaṁ paṭhaviṁ passāti||
Atthānusatthīsu pariggahesu ca||
Na tena seyyo sadiso va vijjati|| ||

[159] Sace ca pabbajjam upeti tādiso||
Nekkhammachandābhirato vicakkhaṇe,||
Paññāvisiṭṭhaṁ labhate anuttaraṁ||
Pappoti bodhiṁ varabhurimedhaso' ti|| ||

Suvaṇṇavaṇṇatālakkhaṇaṁ (13)

[14][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsabahulo,||
bahumpi vutto samāno nābhisajji,||
na kuppi,||
na vyāpajji,||
nappatitthayi,||
na kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Dātā ca ahosi sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
suvaṇṇavaṇno hoti kañcana-sannibha-ttaco.|| ||

So tena lakkhaṇe samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Akko'dhañ ca adhiṭṭhahi adāsi ca||
dānaṁ vatthāni ca sukhumāni succhavīni.||
[160] purimatara-bhave thito abhivissajji||
mahim iva suro abhivassaṁ

Taṁ katvāna ito cuto divaṁ||
Uppajja sukataphalavipākamanubhutvā,||
Kaṇakatanusannibho idhābhibhavati||
Suravarataroriva Indo|| ||

Gehamā vasati naro apabbajja||
Micchā mahati-mahiṁ anusāsatī||
Pasayha sa hī ca sattaratanaṁ||
Paṭilabhati vimala sukhuma-cchaviṁ suciñca|| ||

Lābhī acchādana-vattha-mokkha-pāpuraṇānaṁ||
Bhavati sadi anagāriyataṁ upeti||
Sa hi purima-kata-phalaṁ anubhavati||
Na bhavati katassa panāso' ti|| ||

Kosohitavatthaguyhatālakkhaṇaṁ (14)

[15][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbemanussa-bhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino samānetā ahosi,||
mātarampi puttena samānetā ahosi,||
puttampi mātarā samānetā ahosi,||
pitarampī [161] puttena samānetā ahosi,||
puttampi pitarā samānetā ahosi,||
bhātarampi bhātarā samānetā ahosi,||
bhātarampi bhaginiyā samānetā ahosi,||
bhaginimpi bhātarā samānetā ahosi,||
samaṅgīkatvā ca abbhanumoditā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
kosohita-vattha-guyho hoti.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Pahūtaputto hoti,||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Pahūtaputto hoti anekasahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Pure puratthā purimāsu jātisu||
Cirappanaṭṭhe sucirappavāsino,||
ñātī suhajje sakhino samānayī||
Samaṅgikatvā5 anumoditā ahu

So tena kammena divaṁ apakkami2||
Sukhañca khiḍḍā ratiyo ca avabhī|| ||||
Tato cavitvā punarāgato idha||
Kosohitaṁ vindati vattha-chādiyaṁ|| ||

[162] Pahūtaputto bhavatī tathāvidho||
Paro-sahassaṁ ca bhavanti atrajā|| ||||
Sūrā ca vīrā ca amittatāpanā||
Gihi'ssa pītiṁ jananā piyaṁvadā|| ||

Bahutarā pabba-jitassa irīyato||
Bhavanti puttā vacanānusārino|| ||||
Gihi'ssa vā pabba-jitassa vā puna||
Taṁ lakkhaṇaṁ bhavati tadattha-jotakan ti|| ||

[16][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno mahājanasaṅgahaṁ same-k-khamāno samaṁ jānāti,||
sāmaṁ jānāti,||
purisaṁ jānāti,||
purisavisesaṁ jānāti ayamidamarahati ayamidamarahatī'ti.|| ||

Tattha tattha purisavisesakaro pure ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
nigrodha-parimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi jaṇṇukāni parimasati parimajjati.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ [163] labhati?|| ||

Aḍḍho hoti maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūta-vitt'upakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Aḍḍho hoti maha-d-dhano mahā-bhogo.|| ||

Tass'imāni dhanāni honti,||
seyyath'īdaṁ saddhā-dhanaṁ sīla-dhanaṁ hirī-dhanaṁ ottappa-dhanaṁ suta-dhanaṁ cāga-dhanaṁ paññā-dhanaṁ,||
Buddho samāno idaṁ labhati.|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Tuliya paṭiviciya cinnayitvā||
Maha-jana-saṅgahanaṁ same-k-khamāno,||
Ayamidamarahatīti tattha tattha||
Purisavisesakaro pure ahosi|| ||

Sa hi ca pana ṭhito anonamanto||
Phusati karehi ubhohi jaṇṇukāni,||
Mahiruhaparimaṇḍalo ahosi||
Sucaritakamma-vipākasesakena|| ||

Bahuvividha nimitta lakkhaṇaññū||
Abhinipuṇā manujā viyākariṁsu,||
Bahuvividhāni gihīnamarahāni||
Paṭilabhati daharo susū kumāro,

[164] Idha mahīpa' ti.sa kāma-bhogī||
Gihipaṭirūpakā bahū bhavanti,||
Yadi ca jahati sabba-kāma-bhogaṁ||
Labhati anuttaramuttamaṁ dhanagganti|| ||

Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17-19)

[17][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo yoga-k-khemakāmo 'kinti me saddhāya vaḍḍheyyuṁ,||
sīlena vaḍḍheyyuṁ,||
sutena vaḍḍheyyuṁ,||
cāgena caḍḍheyyuṁ,||
dhammena vaḍḍheyyuṁ,||
paññāya vaḍḍheyyuṁ dhana-dhaññena caḍḍheyyuṁ,||
khetta-vatthunā vaḍḍheyyuṁ,||
dvi-padacatu-p-padehi vaḍḍheyyuṁ,||
putta-dārehi vaḍḍheyyuṁ,||
dāsakammakaraporisehi vaḍḍheyyuṁ,||
ñātīhi vaḍḍheyyuṁ,||
mittehi vaḍḍheyyuṁ,||
bandhavehi vaḍḍheyyunti|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni tīṇi mahā-purisa-lakkhaṇāni paṭilabhati,||
sīha-pubbaddha-kāyo ca hoti cit'-antaraṁso ca samavatta-k-khandho ca.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

[165] Aparihāna-dhammo hoti,||
na parihāyati dhana-dhaññena khetta-vatthunā dīpadacatu-p-padehi putta-dārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi.|| ||

Na parihāyati sabbasampattiyā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Aparihāna-dhammo hoti,||
na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati sabbasampattiyā.|| ||

Buddho samāno idaṁ labhati|| ||||
Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Saddhāya sīlena sutena buddhiyā||
Cāgena dhammena bahūhi sādhuhi||
Dhanena dhaññena ca khetta-vatthunā||
Puttehi dārehi catu-p-padehi ca|| ||

ñātīhi mittemi ca bandhavehi ca||
Balena vaṇṇena sukhena cūbhayaṁ,||
Kathaṁ na hāyyeṁ pare'ti icchati||
Idaṁ samiddhaṁ ca2 panābhikaṅkhati|| ||

Sa sīhapubbaddhasusaṇṭhito ahu||
Samavattak-khandho ca cit'-antaraṁso||
Pubbe suciṇṇena katena kammunā||
Aha niyaṁ pubba-nimittamassataṁ|| ||

Gihī pi dhaññena dhanena vaḍḍhati||
Puttehi dārehi catu-p-padehi ca,||
Akiñ cano pabba-jito anuttaraṁ||
Pappoti bodhiṁ asahāna-dhammatan ti.

Rasaggasaggitālakkhaṇaṁ (20)

[166] [18][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sattāṇaṁ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
easaggas'-aggī hoti,||
uddhaggāssa rasaharaṇīyo gīvāya jātā honti samāvāhiniyo.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato nātisītāya nāccuṇhāya.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Na pāṇidaṇḍehi panātha leḍḍunā||
Satthena vā maraṇavadhena vā puna,||
Ubbādhanāya paritajjanāya vā||
Na heṭhayī janatamaheṭhako ahu|| ||

Ten'eva so sugatisu pecca modati||
Sukhapphalaṁ kariya sukhāni vivdati,||
[167] sampajjasā rasa-haraṇī susaṇaṭhitā||
Idhāgato labhati ras'aggasaggitaṁ|| ||

Tenāhu naṁ atinipuṇā vicakkhaṇā||
Ayaṁ naro sukha-bahulo bhavissati||
Gihi'ssa vā pabba-jitassa vā puna3||
Taṁ lakkhaṇaṁ bhavati tadatthajotakanti|| ||

Abhinīlanetta- gopakhumalakkhaṇāni (21, 22)

[19][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno na ca visaṭaṁ na ca visācī na ca pana viceyya pekkhitā, ujū.|| ||

Tathā pasaṭamujumano piyacakkhunā bahu-janaṁ udikkhitā ahosi.|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
abhinīla-netto ca hoti go-pamukho ca.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Piyadassano hoti,||
bahuno janassa piyo hoti manāpo brāhmaṇa-gahapatikānaṁ negama-jāna-padānaṁ [168] gaṇakānaṁ mahāmattāṇaṁ anīkaṭṭhānaṁ dovārikānaṁ amaccānaṁ pārisajjānaṁ rājūnaṁ bhogiyānaṁ kumārānaṁ,||
rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Piyadassano hoti,||
bahuno janassa piyo hoti manāpo bhikkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ devānaṁ manussānaṁ Asurānaṁ nāgānaṁ Gandhabbānaṁ.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Na ca visaṭaṁ na ca visācī||
Na ca pana viceyya pekkhitā||
Ujuṁ tathā pasaṭamujumano||
Piyacakkhunā bahu-janaṁ udikkhitā|| ||

Sugatīsu so phalavipākaṁ||
Anubhavati tattha modati|| ||||
Idha ca pana bhavati go-pamukho||
Abhinīlanettanayano sudassano|| ||

Abhiyogino ca nipuṇā||
Bahū pana nimittakovidā||
Sukhumanayanakusala manujā||
Piyadassano'ti abhiniddisanti naṁ|| ||

Piyadassano gihī pi santo ca||
Bhavati bahu-janapiyāṭhito,||
[169] yadi ca na bhavati gihī samano hoti||
Piyo bahūnaṁ sokanāsano' ti|| ||

Uṇhīsasīsalakkhaṇaṁ (23)

[20][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahu-janapubbaṇ-game ahosi kusalesu dhammesu bahu-janānaṁ pāmokkho kāya-sucarite vacī-sucarite mano-sucarite dāna-saṁvibhāge sīlasamādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.|| ||

So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
uṇhīsa-sīso hoti.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Mahā'ssa jano anvāyiko hoti,||
brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Mahāssa jano avvāyiko hoti,||
bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā gadhabbā.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Pubbaṅgamo sucaritesu ahū||
Dhammesu Dhamma-cariyāya1 abhirato,||
Anavāyiko bahu-janassa ahū||
Saggesu vedayittha puñña-phalaṁ|| ||

[170] Vediyitvā so su-caritassa phalaṁ||
Uṇhīsa sīsattamidhajjhagamā||
Byākaṁsu byañjana nimittadharā||
Pubbaṅgamo bahu-janassa hessati|| ||

Paṭibhogiyā manujesu idha||
Pubbeva tassa abhiharanati tadā||
Yadikhattiyo bhavati bhūmipati||
Paṭihārakabahu-jane labhati|| ||

Atha ce pi pabbajati so manujo||
Dhammesu hoti paguno visāvī|| ||||
Tassānusāsaniguṇābhirato||
Anvāyiko bahu-jano bhavatī ti|| ||

[21][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno musā-vādaṁ pahāya musā-vādā paṭivirato ahosi sacca-vādī saccasadho theto paccayiko avisaṁvādako lokassa,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
ekeka-lomo ca hoti,||
uṇṇā ca bhamuk-antare jātā hoti odātā mudutūlasannihā.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Mahā'ssa jano upavattati brāhmaṇa-gahapatikā netamajāna-padā [171] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Mahā'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||

Buddho samāno idaṁ labhati,

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Saccappaṭiñño purimāsu jātisu||
Advejjhavāco alikaṁ avajjayī||
Na so visaṁvādayitā pi kassaci||
Bhūtena tacchena tathena bhāsayi. 1

Setā susukkā mudutūlasannibhā||
Uṇṇāsujātā bhamuk-antare ahū||
Na lomakūpesu duve ajāyisuṁ||
Ekekalomūpacitaṅgavā ahū|| ||

Taṁ lakkhaṇaññū bahavo samāgatā||
Byākaṁsu uppāda-nimittakovidā||
Uṇṇā ca lomā ca yathā susaṇṭhitā||
Upavattatī īdisakaṁ bahujjano|| ||

Gihimpi santaṁ upavattatī jano||
Bahū puratthā pakatena kammunā||
Akiñ canaṁ pabba-jitaṁ anuttaraṁ||
Buddhampī santaṁ upavattatī jano'ti|| ||

[22][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi.|| ||

Ito sutvā na amutra akkhātā imesam bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsam bhedāya.|| ||

Iti bhinnānaṁ vā sandhātā [172] saṁhitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandi samagga-karaṇiṁ vācaṁ bhāsitā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
cattārīsa-danto ca hoti avivara-danto ca.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Abhejjapariso hoti abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||

Buddho samāno idaṁ labhati|| ||||
Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Vebhūtiyaṁ saṁhitabhedakāriṁ1||
Bhedappavaḍḍhana vivādakāriṁ||
Kalahappavaḍḍhana akiccakāriṁ||
Saṁhitānaṁ bhedajananīṁ na bhaṇi|| ||

Avivādavaḍḍhanakāriṁ sugiraṁ||
Bhinnānaṁ sandhijanniṁ ahaṇi||
[173] kalahaṁ janassa panudi samaṅgi||
Saṁhitehi nandati pamodati ca|| ||

Sugatīsu so phalavipākaṁ||
Anubhavati tattha modati|| ||||
Dantā idha honti acira'ā sahitā||
Caturo dasassa mukhajā susaṇṭhitā|| ||

Yadi khattiyo bhavati bhūmipati||
Avibhediyā'ssa parisā bhavanti||
Samano ca hoti virajo vītamalo||
Parisā'ssa hoti anugatā acalā'ti|| ||

Pahūtajivhā- brahmassara lakkhaṇāni (28, 29)

[23][rhyt] Yam pi bhikkhave purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathārupiṁ vācaṁ bhāsitā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
pahūta jivho ca hoti brahma-ssaro ca karavīkabhāṇī.|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Tāni dvattiṁsa sace ratanāni rājā samāno kiṁ labhati?|| ||

Ādeyyavāco hoti,||
ādīyan' ti.sa vacanaṁ brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

[174] Ādeyya-vāco hoti,||
ādiyan' ti.sa vacanaṁ bhikkhū bhakkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā āvoca.|| ||

Tatth'etaṁ vuccati:

Akkosa-bhaṇḍana-vihesakāriṁ||
Ubbādhakaṁ1 bahu-janamaddanaṁ||
Bā'haṁ2 giraṁ so na bhaṇi pharusaṁ||
Madhuraṁ bhaṇī sūsañhitaṁ sakhilaṁ|| ||

Manaso piyā hadayagāminiyo||
Vācā so erayati kaṇṇasubā||
Vācā suciṇṇaphalamanubhavi||
Saggesu vedaya puññaphalaṁ|| ||

Veditvā so su-caritassa phalaṁ||
Brahmassarattamidhajjhagamā||
Jivhā'ssa hoti vipulā puthulā||
Ādeyyavākyavacano bhavati|| ||

Gihino pi ijjhati yathā bhaṇato||
Atha ce pabbajati so manujo||
[175] ādiyantī'ssa vacanaṁ janatā||
Bahuno bahuṁ subhaṇitaṁ bhaṇato'ti|| ||

[24][rhyt] Yam pi bikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato ahosi,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyannavatiṁ attha-saṁhitaṁ,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
sīha-hanu hoti.|| ||

So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlamaṇimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||

Tass'imāni rājā samāno kiṁ labhati?|| ||

Appadhaṁsiyo hoti kenaci manussabhūtena pacc'atthi-kena paccāmittena.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti sammasambuddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Appadhaṁsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Sampha-p-palāpaṁ na aBuddhatantiṁ3||
Avikiṇṇavacanabyappato ahosi||
Ahitampi ca apanudi||
Hitampi ca bahu-jana-sukhañ ca abhaṇi|| ||

[176] Taṁ katvā ito cuto divamupapajji||
Sukataphalavipākamanubhosi||
Caviya punaridhāgato samāno||
Dviduggamavaratarahanuttamalattha|| ||

Rājā hoti suduppadhaṁsiyo||
Manujindo manujādhipatī mah-ā-nubhāvo,||
Tidivapuravarasamo bhavati||
Suravarataroriva Indo|| ||

Gandhabbāsurayakkharakkhasehi||
Surehi na hi bhavati suppadhaṁsiyo,||
Tathatto yadi bhavati tathāvidho||
Idha disā ca paṭidisā ca vidisā cā ti|| ||

[25][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe munassabhūto samāno micchā ājīvaṁ pahāya sammā ājīvena jivikaṁ kappesi.|| ||

Tulā-kūṭa- kaṁsa-kūṭa- mānakūṭa - ukkoṭana - vañcana- nikati- - sāci-yoga- chedana- vadha-bandhana viparāmosa- ālopa - sahasākārā paṭivirato ahosi,||
so tassa kammassa [177] katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||

So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
sama-danto ca hoti susukka-dāṭho ca|| ||

So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||

Tass'imāni satta ratanāni bhavanti.|| ||

Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||

Paro-sahassaṁ kho pan'assa puttā bhavanti,||
sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||

So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhā-vasati.|| ||

Rājā samāno kiṁ labhati?|| ||

Suviparivāro hoti,||
sucī'ssa honti parivārā brāhmaṇa-gahapatikā negama jāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||

Rājā samāno idaṁ labhati.|| ||

Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||

Buddho samāno kiṁ labhati?|| ||

Suciparivāro hoti,||
suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||

Buddho samāno idaṁ labhati|| ||

Etam atthaṁ Bhagavā avoca.|| ||

Tatth'etaṁ vuccati:

Micchājīvañca avassaji samena||
vuttiṁ sucinā so janayittha dhammikena||
[178] ahitam pi ca apānudi||
Hitam pi ca bahu-jana-sukhañ ca ācari||
Sagge vedayati naro sukhaphalāni||
Karitvā nipuṇehi vudūhi||
Sabbhī vaṇṇitāni tidivapuravarasamo||
Abhiramati ratikhiḍḍāsamaṅgī|| ||

Laddhā mānusakaṁ bhavaṁ tato||
Cavitvā sukataphalavipākaṁ||
Sesakena paṭilabhati lapanajaṁ||
Samamapi suci susukkaṁ|| ||

Taṁ veyyañjanikā samāgatā||
Bahavo vyākaṁsu nipuṇasammatā manujā||
Sucijanaparivāragaṇo bhavati||
Dijasamasukkasucisobhanadanto|| ||

Rañño hoti bahu-jano||
Suciparivāro mahatiṁ mahiṁ anusāsako,||
[179] pasayha na ca jana-pada-tudanaṁ||
Hitampi ca bahu-jana-sukhañca caranti|| ||

Atha ce pabbajati bhavati vipāpo||
Samaṇo samitarajo vivattachaddo,||
Vigatadarathakilamatho||
Imampi ca parampi ca1 passati lokaṁ|| ||

Tassovādakarā bahū gihī ca pabba-jitā ca||
Asucigarahitaṁ dhunanti pāpaṁ,||
Sa hi sucihi parivuto bhavati||
Malakhīlakalikilese panudetī ti.

Lakkhaṇasuttaṁ niṭṭhitaṁ sattamaṁ


Contact:
E-mail
Copyright Statement