Dīgha Nikāya
Sutta 30
Lakkhaṇa Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi 'bhikkhavo' ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:
[2][rhyt] Dvattiṁs'imāni bhikkhave mahā-purisassa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dve gatiyo bhavanti anaññā:|| ||
Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ:|| ||
Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena [samena] abhivijīya ajjhā-vasati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||
[3][rhyt] Katamāni ca tāni bhikkhave mahā- [143] purisassa dvattiṁsa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dve [va] gatiyo honti anaññā?|| ||
Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ:|| ||
Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyantaṁ adaṇḍena asatthena dhammena [samena] abhivijīya ajjhā-vasati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammā Sambuddho loke vivatta-c-chado.|| ||
[1.] Idha, bhikkhave, mahā-puriso suppati-ṭ-ṭhita-pādo hoti.|| ||
Yam pi bhikkhave mahā-puriso suppati-ṭ-ṭhita-pādo hoti||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[2.] Puna ca paraṁ bhikkhave mahā-purisassa heṭṭhā-pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni suvibhatt-antarāni.|| ||
Yam pi bhikkhave mahā-purisassa heṭṭhā-pāda-talesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[3.] Puna ca paraṁ bhikkhave mahā-puriso āyata-paṇhī hoti.|| ||
Yam pi bhikkhave mahā-puriso āyata-paṇhī hoti,||
idam pi bhikkhave mahā-purissa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[4.] Puna ca paraṁ bhikkhave mahā-puriso dīgh'aṅgulī hoti.|| ||
Yam pi bhikkhave mahā-puriso dīghaṅgulī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[5.] Puna ca paraṁ bhikkhave mahā-puriso mudu-taluṇa-hattha-pādo hoti.|| ||
Yam pi bhikkhave mahā-puriso mudu-taluṇa-hattha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[6.] Puna ca paraṁ bhikkhave mahā-puriso jāla-hattha-pādo hoti.|| ||
Yam pi bhikkhave mahā-puriso jāla-hattha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[7.] Puna ca paraṁ bhikkhave mahā-puriso ussaṅkha-pādo hoti.|| ||
Yam pi bhikkhave mahā-puriso ussaṅkha-pādo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[8.] Puna ca paraṁ bhikkhave mahā-puriso eṇi-jaṅgho hoti.|| ||
Yam pi bhikkhave mahā-puriso eṇi-jaṅgho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[9.] Puna ca paraṁ bhikkhave mahā-puriso ṭhitako'va anonamanto ubhohi pāṇi-talehi jaṇṇukāni parimasati parimajjati.|| ||
Yam pi bhikkhave mahā-puriso ṭhitako'va anonamanto ubhohi pāṇi-talehi jaṇṇukāni parimasati parimaccati,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[10.] Puna ca paraṁ bhikkhave mahā-puriso kosohita-vattha-guyho hoti.|| ||
Yam pi bhikkhave mahā-puriso kosohita-vattha-guyho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[11.] Puna ca paraṁ bhikkhave mahā-puriso suvaṇṇa-vaṇṇo hoti||
kañcana-sannibha-ttaco hoti..|| ||
Yam pi bhikkhave mahā-puriso suvaṇṇa-vaṇṇo hoti,||
kañcana-sannibha-ttaco hoti.||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[12.] Puna ca paraṁ bhikkhave mahā-puriso sukhuma-cchavi hoti||
sukhumattā chaviyā rajojallaṁ kāye na upalippati.|| ||
Yam pi bhikkhave mahā-puriso sukhuma-cchavi hoti,||
sukhumattā chaviyā rajojallaṁ kāye na upalippati||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[144] [13.] Puna ca paraṁ bhikkhave mahā-puriso ekeka-lomo hoti,||
ekekāni lo-māni lomakūpesu jātāni honti.|| ||
Yam pi bhikkhave mahā-puriso ekeka-lomo hoti,||
ekekāni lo-māni lomakūpesu jātāni hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[14.] Puna ca paraṁ bhikkhave mahā-puriso uddhagg-lomo hoti,||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍalā-vattāni padakkhiṇā-vattaka-jātāni honti.|| ||
Yam pi bhikkhave mahā-puriso uddhagga-lomo hoti,||
uddhaggāni lo-māni jātāni nīlāni añjana-vaṇṇāni kuṇḍaḍalā-vattāni padakkhiṇā-vattaka-jātāni honti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[15.] Puna ca paraṁ bhikkhave mahā-puriso brahm'-ujju-gatto hoti.|| ||
Yam pi bhikkhave mahā-puriso brahm'-ujju-gatto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[16.] Puna ca paraṁ bhikkhave mahā-puriso satt'-ussado hoti.|| ||
Yam pi bhikkhave mahā-puriso satt'-ussado hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[17.] Puna ca paraṁ bhikkhave mahā-puriso sīha-pubbaddha-kāyo hoti.|| ||
Yam pi bhikkhave mahā-puriso sīha-pubbaddha-kāyo hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[18.] Puna ca paraṁ bhikkhave mahā-puriso cit'-antaraṁso hoti.|| ||
Yam pi bhikkhave mahā-puriso cit'-antaraṁso hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[19.] Puna ca paraṁ bhikkhave mahā-puriso nigrodha-parimaṇḍalo hoti,||
yāvatakv assa kāyo||
tāvatakv assa vyāmo,||
yāvatakv assa vyāmo||
tāvatakv assa kāyo.|| ||
Yam pi bhikkhave mahā-puriso nigrodha-parimaṇḍalo hoti,||
yāvatakavassa kāyo,||
tāvatakv assa vyāmo,||
yāvatakv assa vyāmo||
tāvatakv assa kāyo,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[20.] Puna ca paraṁ bhikkhave mahā-puriso samavatta-k-khandho hoti.|| ||
Yam pi bhikkhave mahā-puriso samavatta-k-khandho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[21.] Puna ca paraṁ bhikkhave mahā-puriso easaggas'-aggī hoti.|| ||
Yam pi bhikkhave mahā-puriso easaggas'-aggī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[22.] Puna ca paraṁ bhikkhave mahā-puriso sīha-hanu hoti.|| ||
Yam pi bhikkhave mahā-puriso sīha-hanu hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[23.] Puna ca paraṁ bhikkhave mahā-puriso cattārīsa-danto hoti.|| ||
Yam pi bhikkhave mahā-puriso cattārīsa-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[24.] Puna ca paraṁ bhikkhave mahā-puriso sama-danto hoti.|| ||
Yam pi bhikkhave mahā-puriso sama-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[25.] Puna ca paraṁ bhikkhave mahā-puriso avivara-danto hoti.|| ||
Yam pi bhikkhave mahā-puriso avivara-danto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[26.] Puna ca paraṁ bhikkhave mahā-puriso susukka-dāṭho hoti.|| ||
Yam pi bhikkhave mahā-puriso susukka-dāṭho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[27.] Puna ca paraṁ bhikkhave mahā-puriso pahūta-jivho hoti.|| ||
Yam pi bhikkhave mahā-puriso pahūta-jivho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[28.] Puna ca paraṁ bhikkhave mahā-puriso brahma-ssaro hoti.|| ||
Yam pi bhikkhave mahā-puriso brahma-ssaro hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[29.] Puna ca paraṁ bhikkhave mahā-puriso karavīkabhiṇī hoti.|| ||
Yam pi bhikkhave mahā-puriso karavīkabhiṇī hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[30.] Puna ca paraṁ bhikkhave mahā-puriso abhinīla-netto hoti.|| ||
Yam pi bhikkhave mahā-puriso abhinīla-netto hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[32.] Puna ca paraṁ bhikkhave mahā-puriso go-pamukho hoti.|| ||
Yam pi bhikkhave mahā-puriso go-pamukho hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[32.] Puna ca paraṁ bhikkhave mahā-puriso uṇṇā bhamuk-antare jātā hoti odātā mudu-tūla-sannibhā.|| ||
Yam pi bhikkhave mahā-puriso uṇṇā bhamuk-antare jātā hoti odātā mudu-tula-sannibhā,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati.|| ||
[145] [33.] Puna ca paraṁ bhikkhave mahā-puriso uṇhīsa-sīso hoti.|| ||
Yam pi bhikkhave mahā-puriso uṇhīsa-sīso hoti,||
idam pi bhikkhave mahā-purisassa mahā-purisa-lakkhaṇaṁ bhavati|| ||
[4][rhyt] Imāni kho tāni bhikkhave dvattiṁsa mahā-purisassa mahā-purisa-lakkhaṇāni yehi samannāgatassa mahā-purisassa dveva gatiyo bhavanti anaññā.|| ||
Sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado|| ||
Imāni kho bhikkhave dvattiṁsa mahā-purisassa mahā-purisa-lakkhaṇāni bāhirakā pi isayo dhārenti.|| ||
No ca kho te jānanti 'imassa kammassa katattā imaṁ lakkhaṇaṁ paṭilabhantī' ti.|| ||
Suppati-ṭ-ṭhitapādalakkhaṇaṁ (1)
[5][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ puramaṁ niketaṁ pubbe manussa-bhūto samāno daḷha-samādāno ahosi,||
kusalesu dhammesu avatthita samādāno,||
kāya-sucarite vacī-sucarite mano-sucarite,||
dāna-saṁvibhāge sīla-samādāne uposathupavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu [146] dhammesu,||
so tassa kammassa katattā upacitattā ussannattā vipulantā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
suppati-ṭ-ṭhita-pādo hoti,||
samaṁ pādaṁ bhūmiyaṁ nikkhipati,||
samaṁ uddharati,||
samaṁ sabbā-vantehi pāda-talehi bhūmiṁ phusati.|| ||
[6][rhyt] So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ:||
Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti surā vīr'-aṅga-rūpā parasena-ppamaddanā,||
so imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Avikkhamhiyo hoti kenaci manussabhūtena paccattikena paccāmittena.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado,||
Buddho samāno kiṁ labhati?|| ||
Avikkhamabhiyo hoti
abbhantarehi vā bāhirehi vā paccatthikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena [147] vā brāhmaṇena vā devena vā Mārena vā Brahmunā vā kenaci vā lokasmiṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Sacce ca dhamme ca dame ca saṁyame||
Soceyya sīlālayuposathesu ca,||
Dāne ahiṁsāya asāhase rato||
daḷhaṁ samādāya samattamācari|| ||
So tena kammena divaṁ apakkami||
Sukhaṁ ca khiḍḍāratiyo ca avahi tato cavitvā punarāgato idha||
Samehi pādehi phusī vasundharaṁ|| ||
Byākaṁsu veyyañjanikā samāgatā||
Samappatiṭṭhassa na hoti khambhanā,||
Gihi'ssa vā pabba-jitassa vā puna||
Taṁ lakkhaṇaṁ bhavati tadatthajotakaṁ|| ||
Akkhambhiyo hoti agāramāvasaṁ||
Parābhibhu sattubhī sattumaddano,||
Manussabhūtenidha hoti kenaci||
Akkhamhiyo tassa phalena kammuno|| ||
Sace ca pabbajjamupeti tādiso||
Nekkhammachandābhirato vicakkhaṇo,||
Aggo na so gacchati jātu khambhataṁ||
Naruttamo esahi tassa dhammatā' ti|| ||
Pādatalesu cakkalakkhaṇaṁ (2)
[7][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno [148] bahu-janassa sukhāvaho ahosi,||
ubbegaṁ uttāsaṁ bhayaṁ apanuditā dhammikaṁ ca rakkāvaraṇaguttiṁ saṁvidhātā saparivāraṁ ca dānaṁ adāsi.|| ||
So tassakammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati.|| ||
Heṭṭhā pādatalesu cakkāni jātāni honti sahassārāni sanemikāni sanābhikāni sabbākāra-paripūrāni suvihattantarāni.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakkavatatī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Mahāparivāro hoti,||
mahā'ssa honti parivārā brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Mahāparivāro hoti,||
mahā'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā gadhabbā.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca Tatth'etaṁ vuccati:
Pure puratthā purimāsu jātisu||
manussa-bhūto bahunaṁ sukhāvaho,||
Ubbega-uttāsa-bhayāpanūdano||
Guttīsu rakkhāvaraṇesu ussuko|| ||
[149] So tena kammena divaṁ samakkami||
Sukhañca khiḍḍā ratiyo ca anvabhī,||
Tato civitvā punarāgato idha||
Cakkāni pādesu duvesu vindati||
Samantanemīni sahassarāni ca|| ||
Byākaṁsu veyyañjanikā samāgatā,||
Disvā kumāraṁ satapuññalakkhaṇaṁ||
Parivāravā hessati sattumaddano||
Tathā hi cakkāni samantanemini|| ||
Sace na pabbajjamupeti tādiso,||
Vatteti cakkaṁ paṭhaviṁ pasāsati||
Tassānuyuttā'dha1 bhavanti khattiyā||
Mahāyasaṁ samparivārayanti naṁ|| ||
Sace ca pabbajjamupeti tādiso,||
Nekkhammachandābhirato vicakkhaṇo||
Devāmanussā surasakka rakkhasā||
Gadhabbanāgā vihagā catu-p-padā||
Anuttaraṁ deva-manussapūjitaṁ||
Mahāyasaṁ samparivārayanti nanti|| ||
Āyatapaṇahitādini tīni lakkhaṇāni (3-5)
[8][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato ahosi,||
nihitadaṇeḍā nihita-sattho lajjī dayāpanto sabba-pāṇabhūtahitānukampi vihāsi,||
so tassa kammassa katattā upacitattā ussantattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gadhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni tīṇi māhā-purisa- [150] lakkhaṇāni paṭilabhati,||
āyata-paṇhī ca hoti dīghaṅgulī ca Brahmuju-gatto ca.|| ||
So tehi lakkhaṇehi samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti Cakka-vatti dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Dīghāyuko hoti viraṭṭhitiko,||
dīghamāyumpāleti.|| ||
Na sakkā hoti antarā jīvitā vorepetuṁ kenaci manussabhūtena pacc'atthi-kena paccāmittena.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Dīghāyuko hoti cira-ṭ-ṭhitiko,||
dīghamāyumpāleti,||
na sakkā hoti antarā jīvitā voropetuṁ paccatthikehi paccāmittehi samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Maraṇavadha bhayattano viditvā||
Paṭivirato paramāraṇāyahosi||
Tena sucaritena saggamagamā||
Sukataphalavipākamanuhosi|| ||
Caviya punaridhāgato samāno||
Paṭilabhati idha tīṇi lakkhaṇāni,||
Bhavati vipuladīghapāsaṇabhiko||
Brahmā'va sūju subho sujātagatto|| ||
Subhujo susu susaṇṭhito sujāto||
Mudu-taeṇaṇ-guliy'assa honti dīghā,||
[151] tīhi purisa-varagga-lakkhaṇehi||
Cira-yapanāya kumāramādiyanti|| ||
Bhavati yadi gihī ciraṁ yapeti||
Cirataraṁ pabbajati yadi tato hi||
Yāpayati vasiddhi bhāvanāya||
Iti dīghāyukatāya tannimittanti|| ||
Satatussadatālakkhaṇaṁ (6)
[9][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno dātā ahosi paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
satt'-ussado hoti.|| ||
Sattassa ussadā honti: uhosu hatthesu ussadā honti,||
uhosu pādosu ussadā honti,||
uhosu aṁsakūṭesu ussadā honti,||
khadhe ussadā hoti.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ.|| ||
Rājā samāno idaṁ labhati.|| ||
Buddho samāno kiṁ labhati?|| ||
Lābhī hoti paṇītānaṁ rasitānaṁ khādanīyānaṁ bhojanīyānaṁ sāyanīyānaṁ lehanīyānaṁ pānānaṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
[152] Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Khajjabhojanaṁ atha leyyasāyiyaṁ||
Uttamaggarasadāyako ahu||
Tena so sucaritena kammunā||
Nandane ciramahippamodati|| ||
Sattavussado idhādhigacchati||
Hatthapādamudutalañca vindati,||
Āhu byañjana-nimittakovidā||
Khajja bhojja rasa-lābhitāya naṁ|| ||
Taṁ gihi'ssapi tadatthajotakaṁ||
Pabbajampi ca tadādhigacchati,||
Khajjabhojanassa lābhiruttamaṁ||
Āhu sabbagihibadhanacchidanti|| ||
Karacaraṇamudutājālatālakkhaṇāni (7-8)
[10][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno catūhi saṅgahavatthūhi janaṁ saṅgāhako ahosi dānena peyyavajjena1 attha-cariyāya samān'attatāya,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni [153] dve mahā-purisa-lakkhaṇāni paṭilabhati,||
mudutaeṇahatthapādo ca hoti jāla-hattha-pādo ca.|| ||
So tehi lakkhaṇehi samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni sattaratanāni bhavanti,||
seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā,||
so imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Susaṅgahita-parijano hoti,||
susaṅgahitāssa honti brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Buddho samāno kiṁ labhati?|| ||
Susaṅgahita-parijano hoti,||
susaṅgahitā'ssa honti bhikkhū bhikkhūṇiyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavāavoca.|| ||
Tatth'etaṁ vuccati:
Dānampi c'atthacariyatañ ca||
Piyavadanaṁ ca samānachandataṁ ca||
Kariya cariya susaṅgahaṁ bahunnaṁ||
Anavamatena guṇena yāti saggaṁ|| ||
Vacīya punaridhāgato samāno||
Karacaraṇamudutalañca jālino ca,||
Atirucirasuvaggudassaneyyaṁ||
Paṭilabhati daharo susu kumāro|| ||
[154] Bhavati parijanassavo vidheyyo||
Mahimiva māvasate1 susaṅgahīto,||
Piyavadu hitasukhataṁ jigiṁsamāno||
Agirucitāni guṇāni ācaranto.|| ||
Yadi ca jahati sabba-kāma-bhogaṁ||
Kathayati dhammakathaṁ jino janassa,||
Vacanapaṭikarassabhi-p-pasannā||
Sutvā dhammanu-Dhammamācarantī ti
Ussaṅkhapādauddhaggalomatālakkhaṇāni (9-10)
[11][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa atthūpasaṁhitaṁ dhamm'ūpasaṁhitaṁ vācambhāsitā ahosi,||
bahu-janaṁ nidaṁsesi,||
pāṇīnaṁ hitasukhāvaho dhammayāgī,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
ussaṅkha-pādo ca hoti uddhagga-lomo ca.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaroca kāma-bhogīnaṁ.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Aggo ca hoti seṭṭho ca pāmokkho ca uttamo ca pavaro ca sabbasattāṇaṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
[155] Attha-dhamma-saṁhitaṁ pure giraṁ||
Erayaṁ bahu-janaṁ nidaṁsayī,||
Pāṇīnaṁ hitasukhāvaho ahū||
Dhammayāgamayajī6 amaccharī|| ||
Tena so sucaritena kammunā||
Sugatiṁ vajati tattha modati||
Lakkhaṇāni ca duve idhāgato||
Uttamappamukhatāya1 vindati|| ||
Ubbhamuppatitalomavāsaso||
Pādagaṇṭhirahū sādu saṇṭhitā,||
Maṁsalohitā citā tacotthaṭā||
Uparivāraṇā ca sohanā2ahu|| ||
Gehamāvasati ce tathāvidho||
Aggataṁ vajati kāma-bhoginaṁ,||
Tena uttarītaro na vijjati||
Jambudīpam ahibhuyya irīyati|| ||
[156] Pabbajam pi ca anomanikkamo||
Aggataṁ vajati sabbapāṇinaṁ,||
Tena uttarītaro na vijjati||
Sabba-lokamahibhuyya viharatī'ti|| ||
Eṇījaṅghalakkhaṇaṁ (11)
[12][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sakkaccaṁ vācetā ahosi sippaṁ vā vijjaṁ vā caraṇaṁ vā kammaṁ vā,||
'kinti me khippaṁ vijāneyyuṁ,||
kin' ti.e khippaṁ paṭipajjeyyuṁ na ciraṁ kilisseyyunti|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
eṇi-jaṅgho hoti.|| ||
So tena lakkhaṇe samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Yāni tāni rājā-rahāni rājaṅgāni rājūpabhogāni rājanucchavikāni,||
tāni khippaṁ paṭilabhati.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Yāni tāni samaṇārahāni samaṇaṅgāni samanūpabhogāni samaṇānucchavikāni,||
tāni khippaṁ paṭilabhati.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Sippesu vijjā-caraṇesu kammasu||
Kathaṁ vijāneyyu lahun ti? icchati||
[157] yatūpaghātāya na hoti kassaci||
Vāceti khippaṁ na ciraṁ kilissati|| ||
Taṁ kammaṁ katvā kusalaṁ sukhudrayaṁ||
Chaṅghā manuññā labhate susaṇṭhitā,||
Vaṭṭā sujātā anupubbamuggatā||
Uddhaggalomā sukhumattacotthaṭā|| ||
Eṇeyyajaṅgho'ti tamāhu puggalaṁ||
Sampattiyā khippamidāhu lakkhaṇaṁ,||
Gehānulo-māni yadābhikaṅkhati||
Apabbajaṁ khippamidhādhigacchati|| ||
Sace va pabbajjamupeti tādiso||
Nekkhammachandābhirato vicakkhaṇo,||
Anucchavikassa yadānulomikaṁ||
Taṁ vindati khippamanomavikkamo' ti.
Subumacchavilakkhaṇaṁ (12)
[13][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno samaṇaṁ vā brāhmaṇaṁ vā upasaṅkamitvā paripucchitā ahosi: kiṁ bhante kusalaṁ,||
kiṁ akusalaṁ,||
kiṁ sāvajjaṁ,||
kiṁ anavajjaṁ,||
kiṁ sevitabbaṁ,||
kiṁ nasevitabbaṁ,||
kimme karīyamānaṁ dīgha-rattaṁ ahitāya dukkhāya assa,||
kiṁ vā pana me karīyamānaṁ dīgha-rattaṁ hitāya sukhāya assā' ti?|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
[158] sukhuma-cchavī hoti,||
sukhumattā chaviyā rajojallaṁ kāye na upalippati.|| ||
So tena lakkhaṇena samannāgato,||
sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Mahāpañño hoti,||
nāssa hoti koci paññāya sadiso vā,||
seṭṭho vā kāma-bhoginaṁ.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Mahāpañño hoti,||
puthupañño hāsapañño javanapañño tikkhapañño nibbedhika-pañño.|| ||
Nāssa hoti koci paññāya sadiso vā,||
seṭṭho vā sabbasattāṇaṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Pure puratthā purimāsu jātisu||
Aññātu-kāmo paripucchitā ahu,||
Sussūsitā pabba-jitaṁ upāsitā||
Atthantaro atthakathaṁ nisāmayi|| ||
Paññāpaṭilābhagatena1 kammunā||
manussa-bhūto sukhumacchavī ahu,||
Byākaṁsu uppāda-nimittakovidā||
Sukhumāni atthāni avecca dakkhati|| ||
Sace na pabbajjamupeti tādiso||
Vatteti cakkaṁ paṭhaviṁ passāti||
Atthānusatthīsu pariggahesu ca||
Na tena seyyo sadiso va vijjati|| ||
[159] Sace ca pabbajjam upeti tādiso||
Nekkhammachandābhirato vicakkhaṇe,||
Paññāvisiṭṭhaṁ labhate anuttaraṁ||
Pappoti bodhiṁ varabhurimedhaso' ti|| ||
Suvaṇṇavaṇṇatālakkhaṇaṁ (13)
[14][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno akkodhano ahosi anupāyāsabahulo,||
bahumpi vutto samāno nābhisajji,||
na kuppi,||
na vyāpajji,||
nappatitthayi,||
na kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||
Dātā ca ahosi sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
suvaṇṇavaṇno hoti kañcana-sannibha-ttaco.|| ||
So tena lakkhaṇe samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Lābhī hoti sukhumānaṁ mudukānaṁ attharaṇānaṁ pāpuraṇānaṁ khoma-sukhumānaṁ kappāsika-sukhumānaṁ koseyya-sukhumānaṁ kambala-sukhumānaṁ.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Akko'dhañ ca adhiṭṭhahi adāsi ca||
dānaṁ vatthāni ca sukhumāni succhavīni.||
[160] purimatara-bhave thito abhivissajji||
mahim iva suro abhivassaṁ
Taṁ katvāna ito cuto divaṁ||
Uppajja sukataphalavipākamanubhutvā,||
Kaṇakatanusannibho idhābhibhavati||
Suravarataroriva Indo|| ||
Gehamā vasati naro apabbajja||
Micchā mahati-mahiṁ anusāsatī||
Pasayha sa hī ca sattaratanaṁ||
Paṭilabhati vimala sukhuma-cchaviṁ suciñca|| ||
Lābhī acchādana-vattha-mokkha-pāpuraṇānaṁ||
Bhavati sadi anagāriyataṁ upeti||
Sa hi purima-kata-phalaṁ anubhavati||
Na bhavati katassa panāso' ti|| ||
Kosohitavatthaguyhatālakkhaṇaṁ (14)
[15][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbemanussa-bhūto samāno cirappanaṭṭhe sucirappavāsino ñātī mitte suhajje sakhino samānetā ahosi,||
mātarampi puttena samānetā ahosi,||
puttampi mātarā samānetā ahosi,||
pitarampī [161] puttena samānetā ahosi,||
puttampi pitarā samānetā ahosi,||
bhātarampi bhātarā samānetā ahosi,||
bhātarampi bhaginiyā samānetā ahosi,||
bhaginimpi bhātarā samānetā ahosi,||
samaṅgīkatvā ca abbhanumoditā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno idaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
kosohita-vattha-guyho hoti.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Pahūtaputto hoti,||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Pahūtaputto hoti anekasahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Pure puratthā purimāsu jātisu||
Cirappanaṭṭhe sucirappavāsino,||
ñātī suhajje sakhino samānayī||
Samaṅgikatvā5 anumoditā ahu
So tena kammena divaṁ apakkami2||
Sukhañca khiḍḍā ratiyo ca avabhī|| ||||
Tato cavitvā punarāgato idha||
Kosohitaṁ vindati vattha-chādiyaṁ|| ||
[162] Pahūtaputto bhavatī tathāvidho||
Paro-sahassaṁ ca bhavanti atrajā|| ||||
Sūrā ca vīrā ca amittatāpanā||
Gihi'ssa pītiṁ jananā piyaṁvadā|| ||
Bahutarā pabba-jitassa irīyato||
Bhavanti puttā vacanānusārino|| ||||
Gihi'ssa vā pabba-jitassa vā puna||
Taṁ lakkhaṇaṁ bhavati tadattha-jotakan ti|| ||
[16][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno mahājanasaṅgahaṁ same-k-khamāno samaṁ jānāti,||
sāmaṁ jānāti,||
purisaṁ jānāti,||
purisavisesaṁ jānāti ayamidamarahati ayamidamarahatī'ti.|| ||
Tattha tattha purisavisesakaro pure ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
nigrodha-parimaṇḍalo ca hoti ṭhitako'va anonamanto ubhohī pāṇītalehi jaṇṇukāni parimasati parimajjati.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ [163] labhati?|| ||
Aḍḍho hoti maha-d-dhano mahā-bhogo pahūta-jāta-rūpa-rajato pahūta-vitt'upakaraṇo pahūta-dhana-dhañño paripuṇṇa-kosa-koṭṭh'āgāro.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Aḍḍho hoti maha-d-dhano mahā-bhogo.|| ||
Tass'imāni dhanāni honti,||
seyyath'īdaṁ saddhā-dhanaṁ sīla-dhanaṁ hirī-dhanaṁ ottappa-dhanaṁ suta-dhanaṁ cāga-dhanaṁ paññā-dhanaṁ,||
Buddho samāno idaṁ labhati.|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Tuliya paṭiviciya cinnayitvā||
Maha-jana-saṅgahanaṁ same-k-khamāno,||
Ayamidamarahatīti tattha tattha||
Purisavisesakaro pure ahosi|| ||
Sa hi ca pana ṭhito anonamanto||
Phusati karehi ubhohi jaṇṇukāni,||
Mahiruhaparimaṇḍalo ahosi||
Sucaritakamma-vipākasesakena|| ||
Bahuvividha nimitta lakkhaṇaññū||
Abhinipuṇā manujā viyākariṁsu,||
Bahuvividhāni gihīnamarahāni||
Paṭilabhati daharo susū kumāro,
[164] Idha mahīpa' ti.sa kāma-bhogī||
Gihipaṭirūpakā bahū bhavanti,||
Yadi ca jahati sabba-kāma-bhogaṁ||
Labhati anuttaramuttamaṁ dhanagganti|| ||
Sīhapubbaddhakāyādīni tīṇi lakkhaṇāni (17-19)
[17][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahuno janassa atthakāmo ahosi hitakāmo phāsukāmo yoga-k-khemakāmo 'kinti me saddhāya vaḍḍheyyuṁ,||
sīlena vaḍḍheyyuṁ,||
sutena vaḍḍheyyuṁ,||
cāgena caḍḍheyyuṁ,||
dhammena vaḍḍheyyuṁ,||
paññāya vaḍḍheyyuṁ dhana-dhaññena caḍḍheyyuṁ,||
khetta-vatthunā vaḍḍheyyuṁ,||
dvi-padacatu-p-padehi vaḍḍheyyuṁ,||
putta-dārehi vaḍḍheyyuṁ,||
dāsakammakaraporisehi vaḍḍheyyuṁ,||
ñātīhi vaḍḍheyyuṁ,||
mittehi vaḍḍheyyuṁ,||
bandhavehi vaḍḍheyyunti|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni tīṇi mahā-purisa-lakkhaṇāni paṭilabhati,||
sīha-pubbaddha-kāyo ca hoti cit'-antaraṁso ca samavatta-k-khandho ca.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
[165] Aparihāna-dhammo hoti,||
na parihāyati dhana-dhaññena khetta-vatthunā dīpadacatu-p-padehi putta-dārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi.|| ||
Na parihāyati sabbasampattiyā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati, arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Aparihāna-dhammo hoti,||
na parihāyati saddhāya sīlena sutena cāgena paññāye na parihāyati sabbasampattiyā.|| ||
Buddho samāno idaṁ labhati|| ||||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Saddhāya sīlena sutena buddhiyā||
Cāgena dhammena bahūhi sādhuhi||
Dhanena dhaññena ca khetta-vatthunā||
Puttehi dārehi catu-p-padehi ca|| ||
ñātīhi mittemi ca bandhavehi ca||
Balena vaṇṇena sukhena cūbhayaṁ,||
Kathaṁ na hāyyeṁ pare'ti icchati||
Idaṁ samiddhaṁ ca2 panābhikaṅkhati|| ||
Sa sīhapubbaddhasusaṇṭhito ahu||
Samavattak-khandho ca cit'-antaraṁso||
Pubbe suciṇṇena katena kammunā||
Aha niyaṁ pubba-nimittamassataṁ|| ||
Gihī pi dhaññena dhanena vaḍḍhati||
Puttehi dārehi catu-p-padehi ca,||
Akiñ cano pabba-jito anuttaraṁ||
Pappoti bodhiṁ asahāna-dhammatan ti.
Rasaggasaggitālakkhaṇaṁ (20)
[166] [18][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sattāṇaṁ aviheṭhakajātiko ahosi pāṇinā vā leḍḍunā vā daṇḍena vā satthena vā,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
easaggas'-aggī hoti,||
uddhaggāssa rasaharaṇīyo gīvāya jātā honti samāvāhiniyo.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Appābādho hoti appātaṅko samavepākiniyā gahaniyā samannāgato nātisītāya nāccuṇhāya.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Na pāṇidaṇḍehi panātha leḍḍunā||
Satthena vā maraṇavadhena vā puna,||
Ubbādhanāya paritajjanāya vā||
Na heṭhayī janatamaheṭhako ahu|| ||
Ten'eva so sugatisu pecca modati||
Sukhapphalaṁ kariya sukhāni vivdati,||
[167] sampajjasā rasa-haraṇī susaṇaṭhitā||
Idhāgato labhati ras'aggasaggitaṁ|| ||
Tenāhu naṁ atinipuṇā vicakkhaṇā||
Ayaṁ naro sukha-bahulo bhavissati||
Gihi'ssa vā pabba-jitassa vā puna3||
Taṁ lakkhaṇaṁ bhavati tadatthajotakanti|| ||
Abhinīlanetta- gopakhumalakkhaṇāni (21, 22)
[19][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno na ca visaṭaṁ na ca visācī na ca pana viceyya pekkhitā, ujū.|| ||
Tathā pasaṭamujumano piyacakkhunā bahu-janaṁ udikkhitā ahosi.|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
abhinīla-netto ca hoti go-pamukho ca.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Piyadassano hoti,||
bahuno janassa piyo hoti manāpo brāhmaṇa-gahapatikānaṁ negama-jāna-padānaṁ [168] gaṇakānaṁ mahāmattāṇaṁ anīkaṭṭhānaṁ dovārikānaṁ amaccānaṁ pārisajjānaṁ rājūnaṁ bhogiyānaṁ kumārānaṁ,||
rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Piyadassano hoti,||
bahuno janassa piyo hoti manāpo bhikkhunaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ devānaṁ manussānaṁ Asurānaṁ nāgānaṁ Gandhabbānaṁ.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Na ca visaṭaṁ na ca visācī||
Na ca pana viceyya pekkhitā||
Ujuṁ tathā pasaṭamujumano||
Piyacakkhunā bahu-janaṁ udikkhitā|| ||
Sugatīsu so phalavipākaṁ||
Anubhavati tattha modati|| ||||
Idha ca pana bhavati go-pamukho||
Abhinīlanettanayano sudassano|| ||
Abhiyogino ca nipuṇā||
Bahū pana nimittakovidā||
Sukhumanayanakusala manujā||
Piyadassano'ti abhiniddisanti naṁ|| ||
Piyadassano gihī pi santo ca||
Bhavati bahu-janapiyāṭhito,||
[169] yadi ca na bhavati gihī samano hoti||
Piyo bahūnaṁ sokanāsano' ti|| ||
Uṇhīsasīsalakkhaṇaṁ (23)
[20][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno bahu-janapubbaṇ-game ahosi kusalesu dhammesu bahu-janānaṁ pāmokkho kāya-sucarite vacī-sucarite mano-sucarite dāna-saṁvibhāge sīlasamādāne uposathūpavāse matteyyatāya petteyyatāya sāmaññatāya brahmaññatāya kule jeṭṭhāpacāyitāya aññataraññataresu ca adhikusalesu dhammesu.|| ||
So tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
uṇhīsa-sīso hoti.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Mahā'ssa jano anvāyiko hoti,||
brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Mahāssa jano avvāyiko hoti,||
bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā gadhabbā.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Pubbaṅgamo sucaritesu ahū||
Dhammesu Dhamma-cariyāya1 abhirato,||
Anavāyiko bahu-janassa ahū||
Saggesu vedayittha puñña-phalaṁ|| ||
[170] Vediyitvā so su-caritassa phalaṁ||
Uṇhīsa sīsattamidhajjhagamā||
Byākaṁsu byañjana nimittadharā||
Pubbaṅgamo bahu-janassa hessati|| ||
Paṭibhogiyā manujesu idha||
Pubbeva tassa abhiharanati tadā||
Yadikhattiyo bhavati bhūmipati||
Paṭihārakabahu-jane labhati|| ||
Atha ce pi pabbajati so manujo||
Dhammesu hoti paguno visāvī|| ||||
Tassānusāsaniguṇābhirato||
Anvāyiko bahu-jano bhavatī ti|| ||
[21][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno musā-vādaṁ pahāya musā-vādā paṭivirato ahosi sacca-vādī saccasadho theto paccayiko avisaṁvādako lokassa,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
ekeka-lomo ca hoti,||
uṇṇā ca bhamuk-antare jātā hoti odātā mudutūlasannihā.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Mahā'ssa jano upavattati brāhmaṇa-gahapatikā netamajāna-padā [171] gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Mahā'ssa jano upavattati bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||
Buddho samāno idaṁ labhati,
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Saccappaṭiñño purimāsu jātisu||
Advejjhavāco alikaṁ avajjayī||
Na so visaṁvādayitā pi kassaci||
Bhūtena tacchena tathena bhāsayi. 1
Setā susukkā mudutūlasannibhā||
Uṇṇāsujātā bhamuk-antare ahū||
Na lomakūpesu duve ajāyisuṁ||
Ekekalomūpacitaṅgavā ahū|| ||
Taṁ lakkhaṇaññū bahavo samāgatā||
Byākaṁsu uppāda-nimittakovidā||
Uṇṇā ca lomā ca yathā susaṇṭhitā||
Upavattatī īdisakaṁ bahujjano|| ||
Gihimpi santaṁ upavattatī jano||
Bahū puratthā pakatena kammunā||
Akiñ canaṁ pabba-jitaṁ anuttaraṁ||
Buddhampī santaṁ upavattatī jano'ti|| ||
[22][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato ahosi.|| ||
Ito sutvā na amutra akkhātā imesam bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsam bhedāya.|| ||
Iti bhinnānaṁ vā sandhātā [172] saṁhitānaṁ vā anuppadātā samagg'ārāmo samagga-rato samagga-nandi samagga-karaṇiṁ vācaṁ bhāsitā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
cattārīsa-danto ca hoti avivara-danto ca.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Abhejjapariso hoti abhejjā'ssa honti parisā brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Abhejjapariso hoti abejjā'ssa honti parisā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||
Buddho samāno idaṁ labhati|| ||||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Vebhūtiyaṁ saṁhitabhedakāriṁ1||
Bhedappavaḍḍhana vivādakāriṁ||
Kalahappavaḍḍhana akiccakāriṁ||
Saṁhitānaṁ bhedajananīṁ na bhaṇi|| ||
Avivādavaḍḍhanakāriṁ sugiraṁ||
Bhinnānaṁ sandhijanniṁ ahaṇi||
[173] kalahaṁ janassa panudi samaṅgi||
Saṁhitehi nandati pamodati ca|| ||
Sugatīsu so phalavipākaṁ||
Anubhavati tattha modati|| ||||
Dantā idha honti acira'ā sahitā||
Caturo dasassa mukhajā susaṇṭhitā|| ||
Yadi khattiyo bhavati bhūmipati||
Avibhediyā'ssa parisā bhavanti||
Samano ca hoti virajo vītamalo||
Parisā'ssa hoti anugatā acalā'ti|| ||
Pahūtajivhā- brahmassara lakkhaṇāni (28, 29)
[23][rhyt] Yam pi bhikkhave purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato ahosi,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā,||
tathārupiṁ vācaṁ bhāsitā ahosi,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
pahūta jivho ca hoti brahma-ssaro ca karavīkabhāṇī.|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Tāni dvattiṁsa sace ratanāni rājā samāno kiṁ labhati?|| ||
Ādeyyavāco hoti,||
ādīyan' ti.sa vacanaṁ brāhmaṇa-gahapatikā negamajāna-padā gaṇakā mahāmattā aṇīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
[174] Ādeyya-vāco hoti,||
ādiyan' ti.sa vacanaṁ bhikkhū bhakkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā āvoca.|| ||
Tatth'etaṁ vuccati:
Akkosa-bhaṇḍana-vihesakāriṁ||
Ubbādhakaṁ1 bahu-janamaddanaṁ||
Bā'haṁ2 giraṁ so na bhaṇi pharusaṁ||
Madhuraṁ bhaṇī sūsañhitaṁ sakhilaṁ|| ||
Manaso piyā hadayagāminiyo||
Vācā so erayati kaṇṇasubā||
Vācā suciṇṇaphalamanubhavi||
Saggesu vedaya puññaphalaṁ|| ||
Veditvā so su-caritassa phalaṁ||
Brahmassarattamidhajjhagamā||
Jivhā'ssa hoti vipulā puthulā||
Ādeyyavākyavacano bhavati|| ||
Gihino pi ijjhati yathā bhaṇato||
Atha ce pabbajati so manujo||
[175] ādiyantī'ssa vacanaṁ janatā||
Bahuno bahuṁ subhaṇitaṁ bhaṇato'ti|| ||
[24][rhyt] Yam pi bikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe manussa-bhūto samāno sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato ahosi,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyannavatiṁ attha-saṁhitaṁ,||
so tassa kammassa katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imaṁ mahā-purisa-lakkhaṇaṁ paṭilabhati,||
sīha-hanu hoti.|| ||
So tena lakkhaṇena samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlamaṇimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena abhivijiya ajjhā-vasati.|| ||
Tass'imāni rājā samāno kiṁ labhati?|| ||
Appadhaṁsiyo hoti kenaci manussabhūtena pacc'atthi-kena paccāmittena.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati,||
arahaṁ hoti sammasambuddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Appadhaṁsiyo hoti abbhantarehi vā bāhirehi vā paccattikehi paccāmittehi rāgena vā dosena vā mohena vā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Sampha-p-palāpaṁ na aBuddhatantiṁ3||
Avikiṇṇavacanabyappato ahosi||
Ahitampi ca apanudi||
Hitampi ca bahu-jana-sukhañ ca abhaṇi|| ||
[176] Taṁ katvā ito cuto divamupapajji||
Sukataphalavipākamanubhosi||
Caviya punaridhāgato samāno||
Dviduggamavaratarahanuttamalattha|| ||
Rājā hoti suduppadhaṁsiyo||
Manujindo manujādhipatī mah-ā-nubhāvo,||
Tidivapuravarasamo bhavati||
Suravarataroriva Indo|| ||
Gandhabbāsurayakkharakkhasehi||
Surehi na hi bhavati suppadhaṁsiyo,||
Tathatto yadi bhavati tathāvidho||
Idha disā ca paṭidisā ca vidisā cā ti|| ||
[25][rhyt] Yam pi bhikkhave Tathāgato purimaṁ jātiṁ purimaṁ bhavaṁ purimaṁ niketaṁ pubbe munassabhūto samāno micchā ājīvaṁ pahāya sammā ājīvena jivikaṁ kappesi.|| ||
Tulā-kūṭa- kaṁsa-kūṭa- mānakūṭa - ukkoṭana - vañcana- nikati- - sāci-yoga- chedana- vadha-bandhana viparāmosa- ālopa - sahasākārā paṭivirato ahosi,||
so tassa kammassa [177] katattā upacitattā ussannattā vipulattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
So tattha aññe deve dasahi ṭhānehi adhigaṇhāti,||
dibbena āyunā dibbena vaṇṇena dibbena sukhena dibbena yasena dibbena ādhipateyyena dibbehi rūpehi dibbehi saddehi dibbehi gandhehi dibbehi rasehi dibbehi phoṭṭhabbehi.|| ||
So tato cuto itthattaṁ āgato samāno imāni dve mahā-purisa-lakkhaṇāni paṭilabhati,||
sama-danto ca hoti susukka-dāṭho ca|| ||
So tehi lakkhaṇehi samannāgato sace agāraṁ ajjhā-vasati,||
rājā hoti cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-pada-tthāvariya-ppatto satta-ratana-samannāgato.|| ||
Tass'imāni satta ratanāni bhavanti.|| ||
Seyyath'īdaṁ: Cakka-ratanaṁ hatthi-ratanaṁ assa-ratanaṁ maṇi-ratanaṁ itthi-ratanaṁ gahapati-ratanaṁ parināyaka-ratanam eva sattamaṁ.|| ||
Paro-sahassaṁ kho pan'assa puttā bhavanti,||
sūrā vīr'-aṅga-rūpā parasena-ppamaddanā.|| ||
So imaṁ paṭhaviṁ sāgara-pariyan taṁ akhīlama-nimittamakaṇṭakaṁ iddhaṁ phītaṁ khemaṁ sivaṁ nirabbudaṁ adaṇḍena asatthena dhammena samena ahivijiya ajjhā-vasati.|| ||
Rājā samāno kiṁ labhati?|| ||
Suviparivāro hoti,||
sucī'ssa honti parivārā brāhmaṇa-gahapatikā negama jāna-padā gaṇakā mahāmattā anīkaṭṭhā dovārikā amaccā pārisajjā rājāno bhogiyā kumārā.|| ||
Rājā samāno idaṁ labhati.|| ||
Sace kho pana agārasmā anagāriyaṁ pabbajati arahaṁ hoti Sammāsam-Buddho loke vivatta-c-chado.|| ||
Buddho samāno kiṁ labhati?|| ||
Suciparivāro hoti,||
suci'ssa honti parivārā bhikkhū bhikkhuniyo upāsakā upāsikāyo devā manussā Asurā nāgā Gandhabbā.|| ||
Buddho samāno idaṁ labhati|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ vuccati:
Micchājīvañca avassaji samena||
vuttiṁ sucinā so janayittha dhammikena||
[178] ahitam pi ca apānudi||
Hitam pi ca bahu-jana-sukhañ ca ācari||
Sagge vedayati naro sukhaphalāni||
Karitvā nipuṇehi vudūhi||
Sabbhī vaṇṇitāni tidivapuravarasamo||
Abhiramati ratikhiḍḍāsamaṅgī|| ||
Laddhā mānusakaṁ bhavaṁ tato||
Cavitvā sukataphalavipākaṁ||
Sesakena paṭilabhati lapanajaṁ||
Samamapi suci susukkaṁ|| ||
Taṁ veyyañjanikā samāgatā||
Bahavo vyākaṁsu nipuṇasammatā manujā||
Sucijanaparivāragaṇo bhavati||
Dijasamasukkasucisobhanadanto|| ||
Rañño hoti bahu-jano||
Suciparivāro mahatiṁ mahiṁ anusāsako,||
[179] pasayha na ca jana-pada-tudanaṁ||
Hitampi ca bahu-jana-sukhañca caranti|| ||
Atha ce pabbajati bhavati vipāpo||
Samaṇo samitarajo vivattachaddo,||
Vigatadarathakilamatho||
Imampi ca parampi ca1 passati lokaṁ|| ||
Tassovādakarā bahū gihī ca pabba-jitā ca||
Asucigarahitaṁ dhunanti pāpaṁ,||
Sa hi sucihi parivuto bhavati||
Malakhīlakalikilese panudetī ti.
Lakkhaṇasuttaṁ niṭṭhitaṁ sattamaṁ