Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 31

Sigālovada (Siṅgālovāda) Suttantaṁ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[180]

[1][grim][pts][ati-nara][ati-kell] EVAṀ ME SUTAṀ.|| ||

Ekaṁ samayaṁ Bhagavā Rājagahe viharati veṭavane Kalandakanivāpe.|| ||

Tena kho pana samayena sigālako gahapati-putto kālasseva vuṭṭhāya Rājagahā ni-k-khamitvā allavattho allakeso pañjaliko puthuddisā namassati,||
purattimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ.|| ||

[2] Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Rājagahaṁ piṇḍāya pāvisi.|| ||

Addasā kho Bhagavā sigālakaṁ gahapati-puttaṁ kālasseva vuṭṭhāya Rājagahā ni-k-khamitvā allavattaṁ allakesaṁ pañjalikaṁ puthudadisā namassantaṁ,||
puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disaṁ.|| ||

Disvāna sigālakaṁ gahapati-puttaṁ etad avoca:

"Kin nu kho tvaṁ gahapati-putta kālasseva uṭṭhāya Rājagahā ni-k-khamitvā allavattho allakeso pañjaliko puthuddisā [181] namassasi,||
puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disanti?".|| ||

"Pitā maṁ bhante kālaṁ karonto evaṁ avaca:|| ||

'Disā tāta namasseyyāsī' ti.|| ||

So kho ahaṁ bhante pituvacanaṁ sakkaronto garu-karonto mānento pūjento kālasseva vuṭṭhāya Rājagahā ni-k-khamitvā allavattho allakeso pañjaliko puthuddisā namassāmi,||
puratthimaṁ disaṁ dakkhiṇaṁ disaṁ pacchimaṁ disaṁ uttaraṁ disaṁ heṭṭhimaṁ disaṁ uparimaṁ disanti".|| ||

"Na kho gahapati-putta ariyassa vinaye evaṁ chaddisā namassitabbā" ti.|| ||

"Yathā-kathaṁ pana bhante ariyassa vinaye chaddisā namassitabbā?|| ||

Sādhu me bhante Bhagavā tathā dhammaṁ desetu yathā Ariyassa vinaye chaddisā namassitabbā" ti.|| ||

Tena hi gahapati-putta suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmī' ti.|| ||

'Evaṁ bhante' ti kho sigālo gahapati-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

[3] "Yato kho gahapati-putta ariya-sāvakassa cattāro kammakilesā pahīṇā honti,||
catūhi ṭhānehi pāpa-kammaṁ na karoti,||
cha ca bhogānaṁ apāya-mukhāni na sevati,||
so evaṁ cuddasapāpakāpagato,||
chaddisāpaṭicchādī,||
ubhayaloka-vijayāya paṭipanno hoti,||
tassa ayaṁ c'eva loko āraddho hoti paro ca loko.|| ||

So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||

Katamassa cattāro kammakilesā pahīṇā honti?

Pāṇātipāto kho gahapati-putta kammakileso,||
adinnādānaṁ kammakileso,||
kāmesu micchā-cāro kammakiloso,||
musā-vādo kammakileso.|| ||

Imassa cattāro kammakilesā pahīṇā hontī" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

Idaṁ vatvā Sugato,||
athāparaṁ etad avoca Satthā:|| ||

[182] [4] Pāṇ-ā-tipātaṁ adinnādānaṁ musā-vādo ca vuccati.|| ||

Para-dāra-gamanañ c'eva na p-pasaṁ-santi paṇḍitā ti.|| ||

[5] "Katamehi catūhi ṭhānehi pāpa-kammaṁ karoti?|| ||

Chandāgatiṁ gacchanto pāpa-kammaṁ karoti,||
dos-ā-gatiṁ gacchanto pāpa-kammaṁ karoti,||
moh-ā-gataṁ gacchanto pāpa-kammaṁ karoti,||
bhayāgatiṁ gacchanto pāpa-kammaṁ karoti.|| ||

Yato kho gahapati-putta ariya-sāvako n'eva chand-ā-gatiṁ gacchati,||
na dos-ā-gatiṁ gacchati,||
na moh-ā-gatiṁ gacchati,||
na bhayāgatiṁ gacchati,||
imehi catūhi ṭhānehi pāpa-kammaṁ na karotī" ti.|| ||

Idam avoca Bhagavā.

 


 

[6] Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Chandā dosā bhayā mohā yo dhammaṁ ativattati,||
Nihīyati tassa yaso kāḷa-pakkhe va candimā.|| ||

Chandā dosā bhayā mohā yo dhammaṁ nāti-vattati,||
Āpūrati tassa yaso sukkapakkhe va candimā ti.|| ||

[7] "Katamāni cha bhogānaṁ apāya-mukhāni na sevati?

Surā-mera-yamajja-pamā-daṭ-ṭhān'ānuyogo kho gahapati-putta bhogānaṁ apāya-mukhaṁ.|| ||

Vikāla-visikhā-cariyānuyogo bhogānaṁ apāya-mukhaṁ.|| ||

Samajjābhicaraṇaṁ bhogānaṁ apāya-mukhaṁ.|| ||

Jūtappamādaṭ-ṭhān'ānuyogo bhogānaṁ apāya-mukhaṁ.|| ||

Pāpa-mitt-ā-nuyogo bhogānaṁ apāya-mukhaṁ.|| ||

Ālassānuyogo bhogānaṁ apāya-mukhaṁ.|| ||

[8] Cha kho'me gahapati-putta ādīnavā surā-mera-yamajja-pamā-daṭ-ṭhān'ānuyoge:||
sandiṭṭhi-kā dhanajānī,||
kalahappavaḍḍhanī,||
rogānaṁ āyatanaṁ,||
akittisañjananī,||
[183] kopīnanidaṁsanī paññāyadubbalī-karaṇītv'eva chaṭṭhaṁ padaṁ bhavati.|| ||

Ime kho gahapati-putta cha ādīnavā surā-mera-yamajja-pamā-daṭ-ṭhān'ānuyoge.|| ||

[9] Cha kho'me gahapati-putta ādīnavā vikālavisikhācariyānuyoge:||
attā pi'ssa agutto arakkhito hoti putta-dāro pi'ssa agutto arakkhito hoti,||
sāpateyyampi'ssa aguttaṁ arakkhitaṁ hoti,||
saṅkiyo ca hoti pāpakesu ṭhānesu,||
abhūtavacanaṁ ca tasmiṁ rūhati,||
bahūnañca dukkha-dhammānaṁ purakkhato hoti.|| ||

Ime kho gahapati-putta cha ādīnavā vikālavisikhācariyānuyoge.|| ||

[10] Cha kho'me gahapati-putta ādīnavā samajjābhicaraṇe:||
kva naccaṁ,||
kva gītaṁ,||
kva vāditaṁ,||
kva akkhānaṁ,||
kva pāṇissaraṁ,||
kva kumbhathūṇan ti?|| ||

Ime kho gahapati-putta cha ādīnavā samajjābhivaraṇe.|| ||

[11] Cha kho'me gahapati-putta ādīnavā jūtappamādaṭ-ṭhān'ānuyoge:||
jayaṁ veraṁ pasavati,||
jito vittamanusocati,||
sandiṭṭhi-kā dhanajāni,||
sabhāgatassa1 vacanaṁ na rūhati,||
mittāmccānaṁ paribhūto hoti,||
āvāhavivāhakānaṁ apatthito hoti,||
akkhadhutto ayaṁ purisa-puggalo nālaṁ dārabharaṇāyā' ti.|| ||

Ime kho gahapati-putta cha ādīnavā jūtappamādaṭ-ṭhān'ānuyoge.|| ||

[12] Cha kho'me gahapati-putta ādīnavā pāpa-mittānuyoge:||
ye dhuttā,||
ye soṇḍā,||
ye pipāsā,||
ye nekatikā,||
ye cañcanikā,||
ye sāhasikā,||
tyāssa mittā honti te sahāyā.|| ||

[184] Ime kho gahapati-putta cha ādīnavā pāpa-mitt-ā-nuyoge.|| ||

[13] Cha kho'me gahapati-putta ādīnavā ālassānuyoge:||
atisītanti kammaṁ na karoti,||
atiuṇhanti kammaṁ na karoti,||
atisāyanti kammaṁ na karoti,||
atipāto'ti kammaṁ na karoti,||
atichāto'smīti kammaṁ na karoti,||
atidhāto'smīti kammaṁ na karoti.|| ||

Tassa evaṁ kiccāpadesabahulassa viharato anuppannā c'eva bhogā nūppajjanti,||
uppannā ca bhogā parikkhayaṁ gacchanti.|| ||

Imo kho gahapati putta cha ādīnavā ālassānuyoge" ti.|| ||

Idam avoca Bhagavā.

 


 

[14] Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Hoti pānasakhā nāma hoti sammiyasammiyo||
Yo ca atthesu jātesu sahāyo hoti so sakhā.|| ||

Ussūraseyyā paradārasevanā||
Verappasaṅgo ca anatthatā ca||
Pāpā ca mittā sukadariyatā ca||
Ete cha ṭhānā purisaṁ dhaṁsayanti.|| ||

Pāpamitto pāpasakho pāpaācāragocaro||
Asmā lokā parambhā ca ubhayā dhaṁsate naro.|| ||

Akkhitthiyo vāruṇī naccagītaṁ||
Divāsoppaṁ pāricariyā akāle||
Pāpā ca mittā sukadariyatā ca||
Ete cha ṭhānā purisaṁ dhaṁsayanti.|| ||

Akkhehi dibbanti suraṁ pivanti||
Yantitthiyo pāṇasamā paresaṁ||
[185] nihīnasevī na ca vuddhasevi||
Nihīyare kā'apakkhe'va cando.|| ||

Yo vāruṇī adhano akiñ cano||
Pipāso pivaṁ pāpaṁ gato||
Udakamiva iṇaṁ vigāhati||
Akulaṁ4 kāhiti khippamattano.|| ||

Na divāsoppasīlena rattimuṭṭhānadessinā,||
Niccaṁ mattena soṇḍena sakkā āvasituṁ gharaṁ.|| ||

Atisītaṁ atiuṇhaṁ atisāyam idaṁ ahū,||
Iti vissaṭṭhakammanne atthā accenti māṇave.|| ||

Yo'dha sītañ ca uṇhañca tīṇā bhiyyo na maññati||
Karaṁ purisakiccāni so sukhā na vihāyatī ti.|| ||

[15] "Cattāro'me gahapati-putta amittā mittapaṭirūpakā1 veditabbā.|| ||

Aññadatthuharo amitto mittapaṭirūpako veditabbo,||
vacīparamo amitto mittapaṭirūpako veditabbo,||
anuppiyabhāṇī amitto mittapaṭirūpako veditabbo,||
apāyasahāyo amitto mittapaṭirūpako veditabbo.|| ||

[16] Catūhi kho gahapati-putta ṭhānehi aññadatthuharo [186] amitto mittapaṭirūpako veditabbo.|| ||

Aññadatthuharo hoti appena bahumicchati,||
Bhayassa kiccaṁ karoti sevati atthakāraṇā.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi aññadatthuharo amitto mittapaṭirūpako veditabbo.|| ||

[17] Catūhi kho gahapati-putta ṭhānehi vacīparamo amitto mittapaṭirūpako veditabbo.|| ||

Atītena paṭisatharati anāgatena paṭisatharatiṁ,||
niratthakena saṅgaṇhāti,||
pacc'uppannesu kivecasu vyasanaṁ dasseti.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi vacīparamo amitto mittapaṭirūpako veditabbo.|| ||

[18] Catūhi kho gahapati-putta ṭhanehi anuppiyabhāṇi amitto mittapaṭirūpako veditabbo.|| ||

Pāpakampi'ssaṁ anujānāti,||
kalyāṇampi'ssa anujānāti,||
sammukhā'ssa vaṇṇaṁ bhāsati,||
parammukhā'ssa avaṇṇaṁ bhāsati.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi anuppiyabhāṇī amitto mittapaṭirūpa veditabbo.|| ||

[19] Catūhi kho gahapati-putta ṭhānehi apāyasahāyo amitto mittapaṭirūpako veditabbo:||
surā-mera-yamajja-pamā-daṭ-ṭhān'ānuyoge sahāyo hoti,||
vikālavisikhācariyānuyoge sahāyo hoti,||
samajjābhivaraṇe sahāyo hoti,||
jūtappamādaṭ-ṭhān'ānuyoge sahāyo hoti.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi apāyasahāyo amitto mittapaṭirūpako veditabbo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

[20] Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

Aññadatthuharo mitto yo ca mitto vacīparo,||
Anuppiyañ ca yo āha apāyesu ca yo sakhā.|| ||

Ete amitte cattāro iti viññāya paṇḍito,||
Ārakā parivajjeyya Maggaṁ paṭibhayaṁ yathā ti.|| ||

[187] [21] "Cattāro'me gahapati-putta mittā suhadā veditabbā:||
upakāro mitto suhado veditabbo,||
samānasukha-dukkho mitto suhado veditabbo,||
atthakkhāyī mitto suhado veditabbo,||
anukampako mitto suhado veditabbo.|| ||

[22] Catūhi kho gahapati-putta ṭhānehi upakāro mitto suhado veditabbo.|| ||

Pamattaṁ rakkhati,||
pamattassa sāpateyyaṁ rakkhati,||
bhītassa saraṇaṁ hoti,||
uppanne kicca-karaṇīye taddiguṇaṁ bhogaṁ anuppadeti.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi upakāro mitto suhado veditabbo.|| ||

[23] Catūhi kho gahapati-putta ṭhānehi samānasukha-dukkho mitto suhado veditabbo:||
guyham assa ācikkhati,||
guyham assa parigūhati,||
āpadāsu na vijahati,||
jīvitampi'ssa atthāya pariccattaṁ hoti.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi samānasukha-dukkho mitto suhado veditabbo.|| ||

[24] Catūhi kho pana gahapati-putta ṭhānehi atthakkhāyī mitto suhado veditabbo:||
pāpā nivāreti,||
kalyāṇe niveseti,||
a-s-sutaṁ sāveti,||
saggassa Maggaṁ ācikkhati.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi atthakkhāyī mitto suhado veditabbo.|| ||

[25] Catūhi kho pana gahapati-putta ṭhānehi ānukampako mitto suhado veditabbo:||
abhavenassa na nandati,||
bhavenassa nandati,||
avaṇṇaṁ bhaṇamānaṁ nivāreti,||
vaṇṇaṁ bhaṇamānaṁ pasaṁsati.|| ||

Imehi kho gahapati-putta catūhi ṭhānehi ānukampako mitto suhado veditabbo" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

[26] Idaṁ vatvā Sugato,||
athāparaṁ etad avoca Satthā:|| ||

[188] Upakāro ca yo mitto yo ca mitto sukhe dukkhe||
Atthakkhāyī ca yo mitato yo ca mitto'nukampako.|| ||

Etepi mitte cattāro iti viññāya paṇḍito||
Sakkaccaṁ payirupāseyya mātā puttaṁ'va orasaṁ.|| ||

Paṇḍito sīla-sampanno jalaṁ aggī va bhāsati||
Bhoge saṁharamānassa bhamarasseva irīyato||
Bhogā sannicayaṁ yanti vammiko'vupacīyatī.|| ||

Evaṁ bhoge samāhatvā alamatto kule gihī||
Catudhā vibhaje bhoge sa ve mittāni ganthati.|| ||

Ekena bhoge bhuñjeyya dvīhi kammaṁ payojaye||
Catutthañ ca nidhāpeyya āpadāsu bhavissatī" ti.|| ||

[27] "Kathañ ca gahapati-putta ariya-sāvako chaddisāpaṭicchādī hoti?|| ||

Cha yimā gahapati-putta disā veditabbā: puratthimā disā mātā-pitaro veditabbā.|| ||

Dak- [189] khiṇā disā ācariyā veditabbā.|| ||

Pacchimā disā putta-dārā veditabbā.

Uttarā disā mitt-ā-maccā veditabbā.|| ||

Heṭṭhimā disā dāsakamma-karā veditabbā.

Uparimā disā samaṇa-brāhmaṇā veditabbā.|| ||

[28] Pañcahi kho gahapati-putta ṭhānehi puttena puratthimā disā mātā-pitaro pacc'upaṭṭhātabbā:||
bhato nesambharissāmi1,||
kiccaṁ n'esaṁ karissāmi,||
kula-vaṁsaṁ ṭhapessāmi,||
dāyajjaṁ paṭipacchāmi,||
atha vā pana petānaṁ kāla-katānaṁ dakkhiṇaṁ anuppadassāmī" ti.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disā mātā-pitaro pacc'upaṭṭhitā pañcahi ṭhānehi puttaṁ anukampanti:||
pāpā nivārenti,||
kaḷyāṇe nivesenti,||
sippaṁ sikkhāpenti,||
patirūpena dārena saṁyojenti,||
samaye dāyajjaṁ niyyātenti.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi puttena puratthimā disāmātā-pitaro pacc'upaṭṭhitā imehi pañcahi ṭhānehi puttaṁ anukampanti.|| ||

Evamassa esā puratthimā disā paṭi-c-channā hoti khemā appaṭibhayā.|| ||

[29] Pañcahi kho gahapati-putta ṭhānehi antevāsinā dakkhiṇā disā ācariyā pacc'upaṭṭhātabbā:||
uṭṭhānena,||
upaṭṭhānena,||
sussūsāya,||
pāricariyāya,||
sakkaccaṁ sippapaṭiggahaṇena.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā dakkhiṇā disā ācariyā pacc'upaṭṭhitā,||
pañcahi ṭhānehi antevāsiṁ anukampanti:||
suvinītaṁ vinenti,||
suggahitaṁ gāhāpenti,||
sabbasippasutaṁ samakkhāyino bhavanti,||
mitt-ā-maccesu paṭiyādenti,||
disāsu parittānaṁ karonti.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi antevāsinā [190] dakkhiṇā disā ācariyā pacc'upaṭṭhitā,||
imehi pañcahi ṭhānehi antevāsiṁ anukampanti.|| ||

Evamassa esā dakkhiṇā disā paṭi-c-channā hoti khemā appaṭibhayā.|| ||

[30] Pañcahi kho gahapati-putta ṭhānehi sāmikena pacchimā disā bhariyā pacc'upaṭṭhātabbā:||
sammānanāya,||
anavamānanāya,||
anaticariyāya,||
issariyavossaggena,||
alaṅkārānuppadānena.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā pacc'upaṭṭhitā,||
pañcahi ṭhānehi sāmikaṁ anukampati:||
su-saṁvihita-kammantā ca hoti,||
susaṅgahitaparijanā ca,||
anati-cārinī ca,||
sambhataṁ anurakkhati,||
dakkhā ca hoti analasā sabbakiccesu.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi sāmikena pacchimā disā bhariyā pacc'upaṭṭhitā imehi pañcahi ṭhānehi sāmikaṁ anukampati.|| ||

Evamassa esā pacchimā disā paṭi-c-channā hoti khemā appaṭibhayā.|| ||

[31] Pañcahi kho gahapati-putta ṭhānehi kula-puttena uttarā disā mitt-ā-maccā pacc'upaṭṭhātabbā:||
dānena,||
peyyavajjena,||
attha-cariyāya,||
samān'attatāya,||
avisavādanatāya.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mitt-ā-maccā pacc'upaṭṭhitā pañcahi ṭhānehi kula-puttaṁ anukampanti:||
pamattaṁ rakkhanti,||
pamattassa sāpateyyaṁ rakkhanti,||
bhītassa saraṇaṁ honti,||
āpadāsu na vijahanti,||
aparapajā c'assa paṭipūjenti.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uttarā disā mitt-ā-maccā pacc'upaṭṭhitā imehi pañcahi ṭhānehi kula-puttaṁ anukampanti.|| ||

Evamassa esā uttarā disā paṭi-c-channā hoti khemā appaṭibhayā.|| ||

[32] Pañcahi kho gahapati-putta ṭhānehi ayirakena [191] heṭṭhimā disā dāsakamma-karā pacc'upaṭṭhātabbā:||
yathā-balaṁ kammantasaṁvidhānena,||
bhattavetanānuppadānena,||
gilānupaṭṭhānena,||
acchariyānaṁ rasānaṁ saṁvibhāgena,||
samaye vossaggena.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakamma-karā pacc'upaṭṭhitā pañcahi ṭhānehi ayirakaṁ anukampanti.|| ||

Pubbuṭṭhāyino ca honti,||
pacchā-nipātino ca,||
dinnādāyino ca,||
sukata-kamma-karā ca,||
kittivaṇṇaharā ca.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi ayirakena heṭṭhimā disā dāsakamma-karā pacc'upaṭṭhitā imehi pañcahi ṭhānehi ayirakaṁ anukampanti.|| ||

Evamassa esā heṭṭhimā disā paṭi-c-channā hoti khemā appaṭibhayā.|| ||

[33] Pañcahi kho gahapati-putta ṭhānehi kula-puttena uparimā disā samaṇa-brāhmaṇā pacc'upaṭṭhātabbā:||
mettena kāya-kammena,||
mettena vacī-kammena,||
mettena mano-kammena,||
anāvaṭadvaratāya,||
āmisānuppadānena.|| ||

Imehi kho gahapati-putta pañcahi ṭhānehi kula-puttena uparimā disā samaṇa-brāhmaṇā pacc'upaṭṭhitā chahi ṭhānehi kula-puttaṁ anukampanti.|| ||

Pāpā nivārenti,||
kalyāṇe nivesenti,||
kalyāṇena manasā anukampanti,||
a-s-sutaṁ sāventi,||
sutaṁ pariyodapenti,||
saggassa Maggaṁ ācikkhanti.|| ||

Imehi kho gahapati-putta chahi ṭhānehi kula-puttena uparimā disā samaṇabuhmaṇā pacc'upaṭṭhitā imehi chabhi ṭhānehi kula-puttaṁ anukampanti.|| ||

Evamassa esā uparimā disā paṭi-c-channā hoti khemā appaṭibhayā" ti.|| ||

Idam avoca Bhagavā.|| ||

 


 

[34] Idaṁ vatvā Sugato athāparaṁ etad avoca Satthā:|| ||

"Mātāpitā disā pubbā ācariyā dakkhiṇā disā||
[192] putta-dārā disā paccā mitt-ā-maccā ca uttarā.||
Dāsakamma-karā heṭṭhā uddhaṁ samaṇa-brāhmaṇā||
Etā disā namasseyya alamatto kule gihī.||
Paṇḍito sīla-sampanno sanho ca paṭibhānavā,||
Nivātavutti atthaddho tādiso labhate yasaṁ.||
Uṭṭhānako analaso āpadāsu na vedhati,||
Acchinnavutti medhāvī tādiso labhate yasaṁ.||
Saṅgāhako mittakaro vadaññū vītamaccharo,||
Netā vinetā anunetā tādiso labhate yasaṁ.||
Dānañca peyyavajjañ ca attha-cariyā ca yā idha,||
Samānattatā ca dhammesu tattha tattha yathārahaṁ.||
Ete kho saṅgahā loke rathassāṇī va yāyato,||
Ete ca saṅgahā nāssu na mātā puttakāraṇā,||
Labhetha mānaṁ pūjaṁ vā pitā vā puttakāraṇā.||
Yasmā ca saṅgahe ete samavekkhanti paṇḍitā,||
[193] tasmā mahattaṁ papponti pāsaṁsā ca bhavanti te" ti.|| ||

 

§

 

[18] Evaṁ vutte sigālako gahapati-putto Bhagavantaṁ etad avoca:

"Abhikkantaṁ bhante,||
abhikkantaṁ bhante. seyyathā pi bhante nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
adhakāre vā tela-pajjotaṁ dhāreyya cakkhu-manto rūpāni dakkhantīti,||
evam eva Bhagavatā aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhante Bhagavantaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅgañ ca.|| ||

Upāsakaṁ maṁ Bhagavā dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

Sigāla Suttaṁ niṭṭhitaṁ aṭṭhamaṁ|| ||


Contact:
E-mail
Copyright Statement