Dīgha Nikāya
Sutta 32
Āṭānāṭiya Suttantaṁ
Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series
[1][pts][grim][piya] EVAṀ ME SUTAṀ.|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati Gijjhakūṭe pabbate.|| ||
Atha kho Cattāro Mahārājā mahatiyā ca Yakkha-senāya||
mahatiyā ca Gandhabba-senāya||
mahatiyā ca Kumbhaṇḍa-senāya||
mahatiyā ca Nāga-senāya,||
catudadisaṁ rakkhaṁ ṭhapetvā,||
catuddisaṁ gumbaṁ ṭhapetvā,||
catuddisaṁ ovaraṇaṁ ṭhapetvā,||
abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjha-kūṭaṁ obhāsetvā,||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Te pi kho Yakkhā app'ekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
app'ekacce Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
App ekacce yena Bhagavā ten'añjaliṁ panāmetvā eka-m-antaṁ nisīdiṁsu.|| ||
App ekacce nāma-gottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu||
app'ekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.
2. Eka-m-antaṁ nisinno kho Vessavaṇo Mahārājā Bhagavantaṁ etad avoca:
"Santi hi bhante uḷārā Yakkhā Bhagavato appa-sannā,||
santi hi bhante uḷārā Yakkhā Bhagavato pasannā.|| ||
Santi [195] hi bhante majjhimā Yakkhā Bhagavato appa-sannā.|| ||
Santi hi bhante majjhimā Yakkhā Bhagavato pasannā,||
santi hi bhante nīcā Yakkhā Bhagavato appa-sannā||
santi hi bhante nīcā Yakkhā Bhagavato pasannā.
Yebhuyyena kho pana bhante Yakkhā appa-sannā yeva Bhagavato.|| ||
Taṁ kissa hetu?|| ||
Bhagavā hi bhante pāṇ-ā-tipātā veramaṇiyā dhammaṁ deseti,||
adinn'ādānā veramaṇiyā dhammaṁ deseti,||
kāmesu micchā-cārā veramaṇiyā dhammaṁ deseti,||
musā-vādā veramaṇiyā dhammaṁ deseti,||
surā-meraya-majja-ppamādaṭṭhānā veramaṇiyā dhammaṁ deseti.|| ||
Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇ-ā-tipātā,||
appaṭiviratā adinn'ādānā,||
appaṭiviratā kāmesu micchā-cārā,||
appaṭiviratā musā-vādā,||
appaṭiviratā surā-meraya-majja-ppamādaṭṭhānā.|| ||
Tesan taṁ hoti appiyaṁ amanāpaṁ.|| ||
Santi hi bhante Bhagavato sāvakā,||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni.|| ||
Tattha santi uḷārā Yakkhā nivāsino ye imasmiṁ Bhagavato pāvacane appa-sannā.|| ||
Tesaṁ pāsādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā" ti.
3. Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||
Atha kho Vessavaṇo Mahārājā Bhagavato adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi:|| ||
"Vipassissa nam'atthu||
cakkhu-mantassa sirīmato.|| ||
Sikhissa pi nam'atthu||
sabba-bhūtānukampino.|| ||
Vessabhussa nam'atthu||
nahātakassa tapassino;||
[196] nam'atthu Kakusandhassa||
Māra-senā-pamaddino.|| ||
Koṇāgamanassa nam'atthu||
brāhmaṇassa vusīmato;||
Kassapassa nam'atthu||
vippamuttassa sabbadhi.|| ||
Aṅgīrasassa nam'atthu||
Sakya-puttassa sirīmato,||
yo imaṁ dhammam adesesi||
sabba-dukkhāpanūdanaṁ.|| ||
Ye cāpi nibbutā loke||
yathā-bhūtaṁ vipassisuṁ,||
te janā apisunā||
mahantā vīta-sāradā.|| ||
Hitaṁ deva-manussānaṁ||
yaṁ namassanti Gotamaṁ||
Vijjā-caraṇa-sampannaṁ||
mahantaṁ vīta-sāradaṁ.|| ||
4. Yato uggacchati suriyo||
ādicco maṇḍalī mahā.|| ||
Yassa c'uggacchamānassa||
saṁvarī pi nirujjhati,||
yassa c'uggate suriye||
divaso ti pavuccati.|| ||
Rahado pi tattha gambhīro||
samuddo saritodako;||
evaṁ taṁ tattha jānanti||
samuddo saritodako.|| ||
[197] Ito sā purimā disā||
iti naṁ ācikkhatī jano;||
yaṁ disaṁ abhipāleti||
mahārājā yasassi so.|| ||
Gandhabbānaṁ ādhipati||
Dhataraṭṭho iti nāma so,||
ramatī nacca-gītehi||
Gandhabbehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
5. Yena Petā pavuccanti||
pisuṇā piṭṭhi-maṁsikā.|| ||
Pāṇ-ā-tipātino luddhā||
corā nekatikā janā,||
[198] ito sā dakkhiṇā disā||
iti naṁ ācikkhatī jano.|| ||
Yaṁ disaṁ abhipāleti||
mahārājā yasassī so.|| ||
Kumbhaṇḍānaṁ ādhipati,||
Virūḷho iti nāma so,||
ramati nacca-gītehi,||
Kumbhaṇḍehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
6. Yattha c'oggacchati suriyo||
ādicco maṇḍalī mahā.|| ||
Yassa c'oggacchamānassa||
divaso pi nirujjhati,||
yassa c'oggate suriye||
saṁvarī ti pavuccati.|| ||
Rahado pi tattha gambhiro||
samuddo saritodako.||
Evaṁ taṁ tattha jānanti||
samuddo saritodako.|| ||
Ito sā pacchimā disā||
iti naṁ ācikkhatī jano||
[199] yaṁ disaṁ abhipāleti||
mahārājā yasassī so.|| ||
Nāgānañc a ādhipati,||
Virūpakkho iti nāma so,||
ramati nacca-gītehi,||
Nāgehehi purekkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
7. Yena Uttara-kuru rammā||
Mahā-Neru sudassano.|| ||
Manussā tattha jāyanti||
amamā apariggahā.|| ||
Na te bījaṁ pavapanti,||
na pi nīyanti naṅgalā,||
Akaṭṭha-pākimaṁ sāliṁ,||
paribhuñjanti mānusā.|| ||
Akaṇaṁ athusaṁ suddhaṁ||
sugandhaṁ taṇḍula-pphalaṁ,||
[200] tuṇḍi-kīre pacitvāna,||
tato bhuñjanti bhojanaṁ.|| ||
Gāviṁ eka-khuraṁ katvā||
anuyanti diso disaṁ,||
Pasuṁ eka-khuraṁ katvā||
anuyanti diso disaṁ.|| ||
Itthi-vāhanaṁ katvā||
anuyanti disodisaṁ,||
purisa-vāhanaṁ katvā||
anuyanti diso disaṁ.|| ||
Kumāri-vāhanaṁ katvā||
anuyanti disodisaṁ,||
Kumāra-vāhanaṁ katvā||
anuyanti diso disaṁ.|| ||
Te yāne abhirūhitvā,||
sabbā disā anupariyanti||
pacārā tassa rājino.|| ||
Hatthi-yānaṁ assa-yānaṁ||
dibbaṁ yānaṁ upatthikaṁ,||
pāsādā sivikā c'eva||
mahārājassa yasassino.|| ||
Tassa ca nagarā ahu,||
antalikkhe sumāpitā,||
Āṭānāṭā Kusināṭā||
Parakusināṭā,||
Nāṭapuriyā||
Parakusita nāṭā.|| ||
[201] Uttarena Kapīvanto||
Janogham aparena ca,||
Navanavatiyo||
Ambara-Ambaravatiyo,||
Āḷakamadā nāma rāja-dhānī.|| ||
Kuverassa kho pana||
mārisa, mahārājassa||
Visāṇā nāma rāja-dhānī;||
tasmā Kuvero mahārājā||
'Vessavaṇo' ti pavuccati.|| ||
Paccesanto pakāsento,||
Tatolā Tattalā Tatotalā||
Ojasi Tejasi Tatojasī||
Sūro Rājā Ariṭṭho Nemi.|| ||
Rahado pi tattha Dharaṇī nāma,||
yato meghā pavassanti,||
vassā yato patāyanti.|| ||
Sabhā pi tattha Bhagalavatī nāma||
yattha Yakkhā payirupāsanti.|| ||
Tattha nicca-phalā rukkhā;||
nānā-dija-gaṇāyutā||
Mayūra-koñcābhirudā||
kokilābīhi vaggubhi.|| ||
Jīvaṁ jīvaka-sadd'ettha,||
atho oṭṭhava-cittakā||
[202] kukutthakā kuḷīrakā,||
vane pokkhara-sātakā.|| ||
Suka-sāḷika-sadd'ettha,||
daṇḍa-māṇavakāni ca||
sobhati sabba-kālaṁ sā,||
Kuvera-naḷinī sadā.|| ||
Ito'sā uttarā disā,||
iti naṁ ācikkhatī jano,||
yaṁ disaṁ abhipāleti,||
mahārājā yasassīso.|| ||
Yakkhānaṁ ādhipati,||
'Kuvero' iti nāma so;||
ramatī nacca-gītehi,||
Yakkhehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
8. [203] Ayaṁ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā ti.|| ||
Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā||
upāsakassa vā upāsikāya vā||
ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā,||
tañ ce amanusso Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gandhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatto vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāga-mahāmatto vā Nāga-pārisajjo vā Nāga-pacāro vā,||
paduṭṭha-citto bhikkhuṁ vā bhikkhuṇiṁ||
vā upāsakaṁ vā upāsikaṁ vā||
gacchantaṁ vā anugaccheyya,||
ṭhitaṁ vā upatiṭṭheyya,||
nisinnaṁ vā upanisīdeyya,||
nipannaṁ vā upa-ni-pajjeyya,||
na me so mārisa amanusso labheyya,||
gāmesu vā nigamesu vā,||
sakkāraṁ vā garukāraṁ vā.|| ||
Na me so mārisa amanusso labheyya,||
Āḷakamandāya rāja-dhāniyā vatthuṁ vā vāsaṁ vā.|| ||
Na me so mārisa amanussā labheyya,||
Yakkhānaṁ samitiṁ gantuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
anavayham pi naṁ kareyyuṁ avivayhaṁ.|| ||
Api ssu naṁ mārisa amanussā,||
attāhi pi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
rittam pi pattaṁ sīse nikkujjeyyuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
sattadhā pi'ssa muddhaṁ phāleyyuṁ.
9. Santi hi mārisa amanussā caṇḍā ruddā rabhasā.|| ||
Te n'eva mahārājānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.|| ||
Te kho te mārisa amanussā mahārājānaṁ [204] avaruddhā nāma vuccanti.
Seyyathā pi mārisa rañño Māgadhsasa vijite mahā-corā,||
te n'eva rañño Māgadhassa ādiyanti,||
na rañño Māgadhassa purisakānaṁ ādiyanti,||
na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti,||
te kho te mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti,||
— evam eva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā.|| ||
Te n'eva mahārājānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.|| ||
Te kho te mārisa amanussā mahārājānaṁ avarudhā nāma vuccanti.
Yo hi koci mārisa amanusso,||
Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjovā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gadhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatetā vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāgamahāmatto vā Nāgapārisajjo vā Nāgapacāro vā,||
paduṭṭha-citto:|| ||
Bhikkhuṁ vā bhikkhuṇiṁ vā,||
upāsakaṁ vā upāsikaṁ vā,||
gacchantaṁ vā anugaccheyya,||
ṭhitaṁ vā upatiṭṭheyya,||
nisinnaṁ vā upanisīdeyya,||
nipannaṁ vā upa-ni-pajjeyya,||
imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ,||
senāpatīnaṁ mahā-senāpatīnaṁ,||
ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:|| ||
"Ayaṁ Yakkho gaṇhāti,||
ayaṁ Yakkho āvisati,||
ayaṁ Yakkho heṭheti,||
ayaṁ Yakkho viheṭheti,||
ayaṁ Yakkho hiṁsati,||
ayaṁ Yakkho vihiṁsati,||
ayaṁ Yakkho na muñcatī" ti.
10. Katamesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ senāpatīnaṁ mahā-senāpatīnaṁ?|| ||
Indo Somo Varuṇo ca||
Bhāradvājo Pajāpati,||
Candano Kāmaseṭṭho ca||
Kinnighaṇḍu Nighaṇḍu ca,||
Panādo Opamañño ca||
Devasūto ca Mātali,||
Cittaseno ca Gandhabbo||
Naḷo Rājā Janesaho,||
Sātāgiro Hemavato||
Puṇṇako Karatiyo Guḷo,||
[205] Sīvako Mucalindo ca||
Vessāmitto Yugavdharo,||
Gopālo Suppagedho ca||
Hiri Netti ca Madiyo,||
Pañcāla-caṇḍo Āḷavako||
Pajjanto Sumano Sumukho||
Dadhīmukho Maṇi Māṇicaro Dīgho||
atho Serissako saha.
Imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ,||
senāpatīnaṁ mahā-senāpatīnaṁ ujjhāpetabbaṁ vikkaditabbaṁ viravitabbaṁ:|| ||
"Ayaṁ Yakkho gaṇhāti,||
ayaṁ Yakkhā āvisati,||
ayaṁ Yakkho heṭṭheti,||
ayaṁ Yakkho viheṭheti,||
ayaṁ Yakkho hiṁsati,||
ayaṁ Yakkho vihiṁsati,||
ayaṁ Yakkho na muñcatī" ti.
11. Ayaṁ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā' ti.
'Handa ca dāni mayaṁ mārisa gacchāma,||
bahu-kiccā mayaṁ,||
bahu-karaṇīyā' ti.
'Yassa dāni tumhe mahārājāno kālaṁ maññathā' ti.
Atha kho Cattāro mahārājāno uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyiṁsu.|| ||
Te pi kho Yakkhā uṭṭhāy'āsanā app ekacce Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyiṁsu;||
app ekacce Bhagavatā saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā,||
tatth'ev'- [206] antara-dhāyiṁsu;||
app ekacce yena Bhagavā ten'añjalim paṇāmetvā tatth'ev'antara-dhāyiṁsu:||
app ekacce nāmagottaṁ sāvetvā tatth'ev'antara-dhāyiṁsu,||
app ekacce tuṇhī-bhūtā tatth'ev'antara-dhāyiṁsū' ti.
12. Atha kho Bhagavā tassā rattiyā accayena bhikkhū āmantesi:
Imaṁ bhikkhave rattiṁ Cattāro mahārājāno mahatiyā ca Yakkha senāya,||
mahatiyā ca Gandhabba-senāya||
mahatiyā ca Kumbhaṇḍa-senāya||
mahatiyā ca Nāga-senāya,||
catudadisaṁ rakkhaṁ ṭhapetvā,||
catuddisaṁ gumbaṁ ṭhapetvā,||
catuddisaṁ ovaraṇaṁ ṭhapetvā,||
abhikkantāya rattiyā abhikkanta-vaṇṇā kevala-kappaṁ Gijjha-kūṭaṁ obhāsetvā,||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Te pi kho, bhikkhave, Yakkhā app'ekacce maṁ abhivādetvā eka-m-antaṁ nisīdiṁsu,||
app'ekacce mayā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
App ekacce yenāhaṁ ten'añjaliṁ panāmetvā eka-m-antaṁ nisīdiṁsu.|| ||
App ekacce nāma-gottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu||
app'ekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.
13. Eka-m-antaṁ nisinno kho bhikkhave Vessavaṇo Mahārājā maṁ etad avoca:
"Santi hi bhante uḷārā Yakkhā Bhagavato appa-sannā,||
santi hi bhante uḷārā Yakkhā Bhagavato pasannā.|| ||
Santi hi bhante majjhimā Yakkhā Bhagavato appa-sannā.|| ||
Santi hi bhante majjhimā Yakkhā Bhagavato pasannā,||
santi hi bhante nīcā Yakkhā Bhagavato appa-sannā||
santi hi bhante nīcā Yakkhā Bhagavato pasannā.
Yebhuyyena kho pana bhante Yakkhā appa-sannā yeva Bhagavato.|| ||
Taṁ kissa hetu?|| ||
Bhagavā hi bhante pāṇ-ā-tipātā veramaṇiyā dhammaṁ deseti,||
adinn'ādānā veramaṇiyā dhammaṁ deseti,||
kāmesu micchā-cārā veramaṇiyā dhammaṁ deseti,||
musā-vādā veramaṇiyā dhammaṁ deseti,||
surā-meraya-majja-ppamādaṭṭhānā veramaṇiyā dhammaṁ deseti.|| ||
Yebhuyyena kho pana bhante Yakkhā appaṭiviratā yeva pāṇ-ā-tipātā,||
appaṭiviratā adinn'ādānā,||
appaṭiviratā kāmesu micchā-cārā,||
appaṭiviratā musā-vādā,||
appaṭiviratā surā-meraya-majja-ppamādaṭṭhānā.|| ||
Tesan taṁ hoti appiyaṁ amanāpaṁ.|| ||
Santi hi bhante Bhagavato sāvakā,||
araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni vijana-vātāni manussa-rāhaseyyakāni paṭisallāna-sāruppāni.|| ||
Tattha santi uḷārā Yakkhā nivāsino ye imasmiṁ Bhagavato pāvacane appa-sannā.|| ||
Tesaṁ pāsādāya uggaṇhātu bhante Bhagavā Āṭānāṭiyaṁ rakkhaṁ bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā" ti.
Adhivāsesiṁ kho ahaṁ bhikkhave tuṇhī-bhāvena.
14. Atha kho bhikkhave Vessavaṇo Mahārājā maṁ adhivāsanaṁ viditvā tāyaṁ velāyaṁ imaṁ Āṭānāṭiyaṁ rakkhaṁ abhāsi:
"Vipassissa nam'atthu||
cakkhu-mantassa sirīmato.|| ||
Sikhissa pi nam'atthu||
sabba-bhūtānukampino.|| ||
Vessabhussa nam'atthu||
nahātakassa tapassino;||
nam'atthu Kakusandhassa||
Māra-senā-pamaddino.|| ||
Koṇāgamanassa nam'atthu||
brāhmaṇassa vusīmato;||
Kassapassa nam'atthu||
vippamuttassa sabbadhi.|| ||
Aṅgīrasassa nam'atthu||
Sakya-puttassa sirīmato,||
yo imaṁ dhammam adesesi||
sabba-dukkhāpanūdanaṁ.|| ||
Ye cāpi nibbutā loke||
yathā-bhūtaṁ vipassisuṁ,||
te janā apisunā||
mahantā vīta-sāradā.|| ||
Hitaṁ deva-manussānaṁ||
yaṁ namassanti Gotamaṁ||
Vijjā-caraṇa-sampannaṁ||
mahantaṁ vīta-sāradaṁ.|| ||
15. Yato uggacchati suriyo||
ādicco maṇḍalī mahā.|| ||
Yassa c'uggacchamānassa||
saṁvarī pi nirujjhati,||
yassa c'uggate suriye||
divaso ti pavuccati.|| ||
Rahado pi tattha gambhīro||
samuddo saritodako;||
evaṁ taṁ tattha jānanti||
samuddo saritodako.|| ||
Ito sā purimā disā||
iti naṁ ācikkhatī jano;||
yaṁ disaṁ abhipāleti||
mahārājā yasassi so.|| ||
Gandhabbānaṁ ādhipati||
Dhataraṭṭho iti nāma so,||
ramatī nacca-gītehi||
Gandhabbehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
16. Yena Petā pavuccanti||
pisuṇā piṭṭhi-maṁsikā.|| ||
Pāṇ-ā-tipātino luddhā||
corā nekatikā janā,||
ito sā dakkhiṇā disā||
iti naṁ ācikkhatī jano.|| ||
Yaṁ disaṁ abhipāleti||
mahārājā yasassī so.|| ||
Kumbhaṇḍānaṁ ādhipati,||
Virūḷho iti nāma so,||
ramati nacca-gītehi,||
Kumbhaṇḍehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
17. Yattha c'oggacchati suriyo||
ādicco maṇḍalī mahā.|| ||
Yassa c'oggacchamānassa||
divaso pi nirujjhati,||
yassa c'oggate suriye||
saṁvarī ti pavuccati.|| ||
Rahado pi tattha gambhiro||
samuddo saritodako.||
Evaṁ taṁ tattha jānanti||
samuddo saritodako.|| ||
Ito sā pacchimā disā||
iti naṁ ācikkhatī jano||
yaṁ disaṁ abhipāleti||
mahārājā yasassī so.|| ||
Nāgānañc a ādhipati,||
Virūpakkho iti nāma so,||
ramati nacca-gītehi,||
Nāgehehi purekkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
18. Yena Uttara-kuru rammā||
Mahā-Neru sudassano.|| ||
Manussā tattha jāyanti||
amamā apariggahā.|| ||
Na te bījaṁ pavapanti,||
na pi nīyanti naṅgalā,||
Akaṭṭha-pākimaṁ sāliṁ,||
paribhuñjanti mānusā.|| ||
Akaṇaṁ athusaṁ suddhaṁ||
sugandhaṁ taṇḍula-pphalaṁ,||
tuṇḍi-kīre pacitvāna,||
tato bhuñjanti bhojanaṁ.|| ||
Gāviṁ eka-khuraṁ katvā||
anuyanti diso disaṁ,||
Pasuṁ eka-khuraṁ katvā||
anuyanti diso disaṁ.|| ||
Itthi-vāhanaṁ katvā||
anuyanti disodisaṁ,||
purisa-vāhanaṁ katvā||
anuyanti diso disaṁ.|| ||
Kumāri-vāhanaṁ katvā||
anuyanti disodisaṁ,||
Kumāra-vāhanaṁ katvā||
anuyanti diso disaṁ.|| ||
Te yāne abhirūhitvā,||
sabbā disā anupariyanti||
pacārā tassa rājino.|| ||
Hatthi-yānaṁ assa-yānaṁ||
dibbaṁ yānaṁ upatthikaṁ,||
pāsādā sivikā c'eva||
mahārājassa yasassino.|| ||
Tassa ca nagarā ahu,||
antalikkhe sumāpitā,||
Āṭānāṭā Kusināṭā||
Parakusināṭā,||
Nāṭapuriyā||
Parakusita nāṭā.|| ||
Uttarena Kapīvanto||
Janogham aparena ca,||
Navanavatiyo||
Ambara-Ambaravatiyo,||
Āḷakamadā nāma rāja-dhānī.|| ||
Kuverassa kho pana||
mārisa, mahārājassa||
Visāṇā nāma rāja-dhānī;||
tasmā Kuvero mahārājā||
'Vessavaṇo' ti pavuccati.|| ||
Paccesanto pakāsento,||
Tatolā Tattalā Tatotalā||
Ojasi Tejasi Tatojasī||
Sūro Rājā Ariṭṭho Nemi.|| ||
Rahado pi tattha Dharaṇī nāma,||
yato meghā pavassanti,||
vassā yato patāyanti.|| ||
Sabhā pi tattha Bhagalavatī nāma||
yattha Yakkhā payirupāsanti.|| ||
Tattha nicca-phalā rukkhā;||
nānā-dija-gaṇāyutā||
Mayūra-koñcābhirudā||
kokilābīhi vaggubhi.|| ||
Jīvaṁ jīvaka-sadd'ettha,||
atho oṭṭhava-cittakā||
kukutthakā kuḷīrakā,||
vane pokkhara-sātakā.|| ||
Suka-sāḷika-sadd'ettha,||
daṇḍa-māṇavakāni ca||
sobhati sabba-kālaṁ sā,||
Kuvera-naḷinī sadā.|| ||
Ito'sā uttarā disā,||
iti naṁ ācikkhatī jano,||
yaṁ disaṁ abhipāleti,||
mahārājā yasassīso.|| ||
Yakkhānaṁ ādhipati,||
'Kuvero' iti nāma so;||
ramatī nacca-gītehi,||
Yakkhehi purakkhato.|| ||
Puttā pi tassa bahāvo,||
eka-nāmā ti me sutaṁ,||
asīti dasa eko ca||
Inda-nāmā mahabbalā.|| ||
Te cāpi Buddhaṁ disvāna,||
Buddhaṁ ādicca-bandhunaṁ,||
dūrato va namassanti||
mahantaṁ vīta-sāradaṁ.|| ||
Namo te purisājañña!||
Namo te purisuttama!|| ||
Kusalena samekkhasi,||
amanussā pi taṁ vandanti!|| ||
Sutaṁ n'etaṁ abhiṇhaso,||
tasmā evaṁ vademase.|| ||
'Jinaṁ vandatha Gotamaṁ'||
'Jinaṁ vandāma Gotamaṁ'||
"Vijjā-caraṇa-sampannaṁ||
Buddhaṁ vandāma Gotamaṁ."|| ||
19. Ayaṁ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā ti.|| ||
Yassa kassaci mārisa bhikkhussa vā bhikkhuniyā vā||
upāsakassa vā upāsikāya vā||
ayaṁ Āṭānāṭiyā rakkhā suggahitā bhavissati samattā pariyāputā,||
tañ ce amanusso Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjo vā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gandhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatto vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāga-mahāmatto vā Nāga-pārisajjo vā Nāga-pacāro vā,||
paduṭṭha-citto bhikkhuṁ vā bhikkhuṇiṁ||
vā upāsakaṁ vā upāsikaṁ vā||
gacchantaṁ vā anugaccheyya,||
ṭhitaṁ vā upatiṭṭheyya,||
nisinnaṁ vā upanisīdeyya,||
nipannaṁ vā upa-ni-pajjeyya,||
na me so mārisa amanusso labheyya,||
gāmesu vā nigamesu vā,||
sakkāraṁ vā garukāraṁ vā.|| ||
Na me so mārisa amanusso labheyya,||
Āḷakamandāya rāja-dhāniyā vatthuṁ vā vāsaṁ vā.|| ||
Na me so mārisa amanussā labheyya,||
Yakkhānaṁ samitiṁ gantuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
anavayham pi naṁ kareyyuṁ avivayhaṁ.|| ||
Api ssu naṁ mārisa amanussā,||
attāhi pi paripuṇṇāhi paribhāsāhi paribhāseyyuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
rittam pi pattaṁ sīse nikkujjeyyuṁ.|| ||
Api ssu naṁ mārisa amanussā,||
sattadhā pi'ssa muddhaṁ phāleyyuṁ.
20. Santi hi mārisa amanussā caṇḍā ruddā rabhasā.|| ||
Te n'eva mahārājānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.|| ||
Te kho te mārisa amanussā mahārājānaṁ avaruddhā nāma vuccanti.
Seyyathā pi mārisa rañño Māgadhsasa vijite mahā-corā,||
te n'eva rañño Māgadhassa ādiyanti,||
na rañño Māgadhassa purisakānaṁ ādiyanti,||
na rañño Māgadhassa purisakānaṁ purisakānaṁ ādiyanti,||
te kho te mārisa mahā-corā rañño Māgadhassa avaruddhā nāma vuccanti,||
— evam eva kho mārisa santi hi amanussā caṇḍā ruddā rabhasā.|| ||
Te n'eva mahārājānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ ādiyanti,||
na mahārājānaṁ purisakānaṁ purisakānaṁ ādiyanti.|| ||
Te kho te mārisa amanussā mahārājānaṁ avarudhā nāma vuccanti.
Yo hi koci mārisa amanusso,||
Yakkho vā Yakkhiṇī vā,||
Yakkha-potako vā Yakkha-potikā vā,||
Yakkha-mahāmatto vā Yakkha-pārisajjovā Yakkha-pacāro vā,||
Gandhabbo vā Gandhabbī vā,||
Gandhabba-potako vā Gandhabba-potikā vā,||
Gandhabba-mahāmatto vā Gandhabba-pārisajjo vā Gadhabba-pacāro vā,||
Kumbhaṇḍo vā Kumbhaṇḍī vā,||
Kumbhaṇḍa-potako vā Kumbhaṇḍa-potikā vā,||
Kumbhaṇḍa-mahāmatetā vā Kumbhaṇḍa-pārisajjo vā Kumbhaṇḍa-pacāro vā,||
Nāgo vā Nāginī vā,||
Nāga-potako vā Nāga-potikā vā,||
Nāgamahāmatto vā Nāgapārisajjo vā Nāgapacāro vā,||
paduṭṭha-citto:|| ||
Bhikkhuṁ vā bhikkhuṇiṁ vā,||
upāsakaṁ vā upāsikaṁ vā,||
gacchantaṁ vā anugaccheyya,||
ṭhitaṁ vā upatiṭṭheyya,||
nisinnaṁ vā upanisīdeyya,||
nipannaṁ vā upa-ni-pajjeyya,||
imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ,||
senāpatīnaṁ mahā-senāpatīnaṁ,||
ujjhāpetabbaṁ vikkanditabbaṁ viravitabbaṁ:|| ||
"Ayaṁ Yakkho gaṇhāti,||
ayaṁ Yakkho āvisati,||
ayaṁ Yakkho heṭheti,||
ayaṁ Yakkho viheṭheti,||
ayaṁ Yakkho hiṁsati,||
ayaṁ Yakkho vihiṁsati,||
ayaṁ Yakkho na muñcatī" ti.|| ||
21. Katamesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ senāpatīnaṁ mahā-senāpatīnaṁ?|| ||
Indo Somo Varuṇo ca||
Bhāradvājo Pajāpati,||
Candano Kāmaseṭṭho ca||
Kinnighaṇḍu Nighaṇḍu ca,||
Panādo Opamañño ca||
Devasūto ca Mātali,||
Cittaseno ca Gandhabbo||
Naḷo Rājā Janesaho,||
Sātāgiro Hemavato||
Puṇṇako Karatiyo Guḷo,||
Sīvako Mucalindo ca||
Vessāmitto Yugavdharo,||
Gopālo Suppagedho ca||
Hiri Netti ca Madiyo,||
Pañcāla-caṇḍo Āḷavako||
Pajjanto Sumano Sumukho||
Dadhīmukho Maṇi Māṇicaro Dīgho||
atho Serissako saha.|| ||
Imesaṁ Yakkhānaṁ Mahā-Yakkhānaṁ,||
senāpatīnaṁ mahā-senāpatīnaṁ ujjhāpetabbaṁ vikkaditabbaṁ viravitabbaṁ:|| ||
"Ayaṁ Yakkho gaṇhāti,||
ayaṁ Yakkhā āvisati,||
ayaṁ Yakkho heṭṭheti,||
ayaṁ Yakkho viheṭheti,||
ayaṁ Yakkho hiṁsati,||
ayaṁ Yakkho vihiṁsati,||
ayaṁ Yakkho na muñcatī" ti.|| ||
22. Ayaṁ kho sā mārisa Āṭānāṭiyā rakkhā bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā' ti.|| ||
'Handa ca dāni mayaṁ mārisa gacchāma,||
bahu-kiccā mayaṁ,||
bahu-karaṇīyā' ti.|| ||
'Yassa dāni tumhe mahārājāno kālaṁ maññathā' ti.|| ||
Atha kho Cattāro mahārājāno uṭṭhāy'āsanā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyiṁsu.|| ||
Te pi kho Yakkhā uṭṭhāy'āsanā app ekacce Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyiṁsu;||
app ekacce Bhagavatā saddhiṁ sammodiṁsu,||
sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā,||
tatth'ev'- antara-dhāyiṁsu;||
app ekacce yena Bhagavā ten'añjalim paṇāmetvā tatth'ev'antara-dhāyiṁsu:||
app ekacce nāmagottaṁ sāvetvā tatth'ev'antara-dhāyiṁsu,||
app ekacce tuṇhī-bhūtā tatth'ev'antara-dhāyiṁsū' ti.|| ||
23. Uggaṇhātha bhikkhave Āṭānāṭiyaṁ rakkhaṁ.|| ||
Pariyāpuṇātha bhikkhave Āṭānāṭiyaṁ rakkhaṁ.|| ||
Dhāretha bhikkhave Āṭānāṭiyaṁ rakkhaṁ.|| ||
Attha-saṁhitā bhikkhave Āṭānāṭiyā rakkhā,||
bhikkhūnaṁ bhikkhuṇīnaṁ upāsakānaṁ upāsikānaṁ guttiyā rakkhāya avihiṁsāya phāsu-vihārāyā" ti.
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.
Āṭānāṭiya Suttaṁ