Iti-Vuttaka
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Adapted from the Sri Lanka Tripitaka Project, courtesy of the Journal of Buddhist Ethics via Access to Insight.
I. Ekakanipāto
1. Paṭhamo Vaggo
Lobha Suttaṁ
[1.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ.|| ||
1. Eka dhammaṁ bhikkhave pajahatha ahaṁ vo pāṭibhogo Anāgāmitāya.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Lobhaṁ bhikkhave eka-dhammaṁ pajahatha ahaṁ vo pāṭibhogo Anāgāmitāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
2. "Yena lobhena luddhā
se sattā gacchānti duggatiṁ,||
Taṁ lobhaṁ sammad-aññāya
pajahanti vipassino,||
Pahāya na punāyanti
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dosa Suttaṁ
[2.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammaṁ bhikkhave pajahatha.|| ||
Ahaṁ vo pāṭibhogo Anāgāmitāya.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Dosaṁ bhikkhave eka-dhammaṁ pajahatha.|| ||
Ahaṁ [2] vo pāṭibhogo Anāgāmitāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca, tatth'etaṁ iti vuccati.|| ||
2. "Yena dosena duddhā||
sattā gacchānti duggatiṁ,||
Taṁ dosaṁ sammad-aññāya
pajahanti vipassino,||
Pahāya na punāyanti
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Moha Suttaṁ
[3.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
1. Eka dhammaṁ bhikkhave pajahatha ahaṁ vo pāṭibhogo Anāgāmitāya.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Mohaṁ bhikkhave eka-dhammaṁ pajahatha ahaṁ vo pāṭibhogo Anāgāmitāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
2. "Yena mohena mūḷhāse||
sattā gacchānti duggatiṁ,||
Taṁ mohaṁ sammad-aññāya
pajahanti vipassino,||
Pahāya na punāyanti
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kodha Suttaṁ
[4.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
1. Eka dhammaṁ bhikkhave pajahatha ahaṁ vo pāṭibhogo Anāgāmitāya.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Kodhaṁ bhikkhave eka-dhammaṁ pajahatha ahaṁ vo pāṭibhogo Anāgāmitāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.
Tatth'etaṁ iti vuccati:|| ||
2. "Yena kodhena kuddhāse
sattā gacchānti duggatiṁ,||
Taṁ kodhaṁ sammad-aññāya||
pajahanti vipassino,||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Makkha Suttaṁ
[5.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
2. "Yena makkhena makkhāse||
sattā gacchānti duggatiṁ,||
Taṁ makkhaṁ sammad-aññāya||
pajahanti vipassino,||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Māna Suttaṁ
[6.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammaṁ bhikkhave pajahatha ahaṁ vo pāṭibhogo Anāgāmitāya.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Mānaṁ bhikkhave eka-dhammaṁ pajahatha ahaṁ vo pāṭibhogo Anāgāmitāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
6.2. "Yena mānena mattāse||
sattā gacchānti duggatiṁ,||
Taṁ mānaṁ sammad-aññāya||
pajahanti vipassino,||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sabba-Pariññā Suttaṁ
[7.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Sabbaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Sabbañ ca kho bhikkhave abhijānaṁ pari- [4] jānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbe dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:
7.2. "Yo sabbaṁ sabbato ñatvā||
sabbatthesu na rajjati,||
Sa ve sabbaṁ pariññā so||
sabba-dukkhaṁ upaccagā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Māna-Pariññā Suttaṁ
[8.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Mānaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Mānaṁ ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
8.2. "Mānupetā ayaṁ pajā||
mānaganthā bhave ratā||
Mānaṁ aparijānantā||
āgantāro puna-b-bhavaṁ||
[5] Ye ca mānaṁ pahatvāna||
vimuttā māna-saṅkhaye||
Te māna-ganthābhibhuno sabba-dukkhaṁ upaccagun" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Lobha-Pariññā Suttaṁ
[9.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Lobhaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Lobhaṁ ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:
9.2. "Yena lobhena luddhāse||
sattā gacchanti duggatiṁ||
Taṁ lobhaṁ sammad-aññāya||
pajahanti vipassino||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dosa-Pariññā Suttaṁ
[10.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dosaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Dosañ ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:
[6] 10.2. "Yena dosena duṭṭhāse||
sattā gacchanti duggatiṁ||
Taṁ lobhaṁ sammad-aññāya||
pajahanti vipassino||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Pāṭibhega Vaggo Paṭhamo.
Dutiyavaggo
Moha-Pariññā Suttaṁ
[11.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Mohaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Mohañ ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:
11.2. "Yena mohena mūḷhāse||
sattā gacchanti duggatiṁ||
Taṁ mohaṁ sammad-aññāya||
pajahanti vipassino||
[7] Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kodha-Pariññā Suttaṁ
[12.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Kodhaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Kodhañ ca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
12.2. "Yena kodhena kuddhāse||
sattā gacchanti duggatiṁ||
Taṁ kodhaṁ sammad-aññāya||
pajahanti vipassino||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Makkha-Pariññā Suttaṁ
[13.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Makkhaṁ bhikkhave anabhijānaṁ aparijānaṁ tattha cittaṁ avirājayaṁ appajahaṁ abhabbo dukkha-k-khayāya.|| ||
Makkhañca kho bhikkhave abhijānaṁ parijānaṁ tattha cittaṁ virājayaṁ pajahaṁ bhabbo dukkha-k-khayāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
13.2. "Yena makkhena duṭṭhāse||
sattā gacchanti duggatiṁ||
Taṁ makkhaṁ sammad-aññāya||
pajahanti vipassino||
Pahāya na punāyanti||
imaṁ lokaṁ kudācanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Avijja-Nīvaraṇa Suttaṁ
[14.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:
Vuttaṁ h'etaṁ Bhagavatā. vuttam-ara- [8] hatā ti me sutaṁ.|| ||
Nāhaṁ bhikkhave aññaṁ ekanīvaraṇampi samanupassāmi yena nīvaraṇena nivutā pajā dīgha-rattaṁ sandhāvanti saṁsaranti yatha-yidaṁ bhikkhave avijjā-nīvaraṇaṁ.|| ||
Avijjā-nīvaraṇena hi bhikkhave nivutā pajā dīgha-rattaṁ sandhāvanti saṁsarantī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
14.2. "Natthañño eka dhammo pi||
yenevaṁ nivutā pajā||
Saṁsaranti ahorattaṁ||
yathā mohena āvutā.|| ||
Ye ca mohaṁ pahatvāna||
tamok-khandhaṁ padāḷayuṁ||
Na te puna saṁsaranti||
hetu tesaṁ na vijjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Taṇhā-Saṅyojana Suttaṁ
[15.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ.|| ||
Nāhaṁ bhikkhave aññaṁ ekasaṁyojanampi samanupassāmi yena saṁyojanena saṁyuttā sattā dīgha-rattaṁ sandhāvanti saṁsaranti yatha-yidaṁ bhikkhave taṇhā-saṁyojanaṁ.|| ||
Taṇhāsaṁyojanena hi bhikkhave saṁyuttā sattā dīgha-rattaṁ sandhāvanti saṁsarantī' ti.|| ||
Etam atthaṁ Bhagavā avoca,||
Tatth'etaṁ iti vuccati:|| ||
[9] 15.2. "Taṇhā-dutiyo puriso||
daughamaddhāna saṁsaraṁ,||
Itthabhāvaññāthābhāvaṁ||
saṁsāraṁ nāti-vattati.|| ||
3. Evam-ādīnavaṁ ñatvā||
taṇhaṁ-dukkhassa samaṁbhavaṁ||
Vīta-taṇho anādāno||
sato bhikkhu paribbaje" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Sekha Suttaṁ
[16.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Sekhassa bhikkhave bhikkhuno appatta-mānasassa anuttaraṁ yoga-k-khemaṁ pattha-yamānassa viharato bāhiraṁ aṅganti karitvā na aññaṁ ekaṅgam pi samanupassāmi evaṁ bahū-pakāraṁ yatha-yidaṁ bhikkhave yoniso mana-sikāro.|| ||
Yoniso bhikkhave bikkhu manasi-karonto akusalaṁ pajahati kusalaṁ bhāvetīti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[10] 16.2. "Yoniyo mana-sikāro||
dhammo sekhassa bhikkhuno,||
Natth-añño evaṁ bahu-pakāro||
uttamatthassa pattiyā,||
Yoniso padahaṁ bhikkhū||
khayaṁ dukkhassa pāpuṇe" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiya Sekha Suttaṁ
[17.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Sekhassa bhikkhave bhikkhuno appattamānasassa anuttaraṁ yoga-k-khemaṁ patthaya-mānassa viharato bāhiraṁ aṅganti karitvā na aññaṁ ekaṅgam pi samanupassāmi evaṁ bahū-pakāraṁ yatha-yidaṁ bhikkhave kalyāṇa-mittatā.|| ||
Kalyāṇa-mitto bhikkhave bikkhu akusalaṁ pajahati kusalaṁ bhāvetīti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
17.2. "Kalyāṇa-mitto yo bhikkhu||
sappatisso sagāravo,||
Karaṁ mittānaṁ vacanaṁ||
sampajāno patissato||
Pāpuṇe anupubbena||
sabba-saṁyojanakkhayan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Saṅghabheda Suttaṁ
[18.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammo bhikkhave loke uppajja- [11] māno uppajjati bahu-janā-hitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Katamo eka dhammo?|| ||
Saṅghabhedo.|| ||
Saṅghe kho pana bhikkhave bhinne||
aññam-aññaṁ bhaṇḍanāni c'eva honti,||
aññam-aññaṁ paribhāsā ca honti,||
aññam-aññaṁ parikkhepā ca honti,||
aññam-aññaṁ pariccajanā ca honti.|| ||
Tattha appa-sannā c'eva nap-pasīdanti.|| ||
Pasannānañca eka-c-cānaṁ aññathattaṁ hotī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
18.2. "Āpāyiko nerayiko||
kappaṭṭho Saṅgha-bhedako,||
Vaggārāmo adhammaṭṭho||
yoga-k-khemato dhaṁsati,||
Saṅghaṁ samaggaṁ bhetvāna||
kappaṁ Nirayamhi paccatī' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Saṅghasā-Maggi Suttaṁ
[19.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammo bhikkhave loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ.|| ||
Katamo [12] eka dhammo?|| ||
Saṅghassa saṅaggī.|| ||
Saṅghe kho pana bhikkhave samagge na c'eva||
aññam-aññaṁ bhaṇḍanāni honti,||
na ca aññam-aññaṁ paribhāsā honti,||
na ca aññam-aññaṁ parikkhepā honti,||
na ca aññam-aññaṁ pariccajanā honti.|| ||
Tattha appa-sannā c'eva pasīdanti.|| ||
Pasannānañ ca bhiyyo-bhāvo hotī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
19.2. "Sukhā Saṅghassa sāmaggi||
samaggānañcanuggaho||
SaMaggarato dhammaṭṭho||
yoga-k-khemā na dhaṁsati,||
Saṅghaṁ samaggaṁ katvāna||
kappaṁ saggamhi modatī' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paduṭṭha-Puggala Suttaṁ
[20.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Idāhaṁ bhikkhave ekaccaṁ puggalaṁ paduṭṭhacittaṁ evaṁ cetasā ceto paricca pajānāmi:|| ||
"Imamhi c'āyaṁ samaye puggalo kālaṁ kareyya,||
yath'ābhataṁ nikkhitto,||
evaṁNiraye.|| ||
Taṁ kissa hetu?|| ||
Cittañ-hi'ssa bhikkhave paduṭṭhaṁ.|| ||
Ceto-padosa-hetu kho pana bhikkhave evam-idh'ekacce sattā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[13] 20.2. "Paduṭṭha-cittaṁ ñatvāna||
ekaccaṁ idha puggalaṁ,||
Etam-atthañ ca vyākāsi||
Buddho bhikkhūna santiko.|| ||
Imamhi c'āyaṁ samaye||
kālaṁ kayirātha puggalo.||
Nirayaṁ upapa-j-jeyya||
cittañ-hi'ssa padūsitaṁ.|| ||
Yathā'haritvā nikkhipeyya||
evam'eva tathāvidhā||
Ceto-padosa-hetu hi||
sattā gacchanti duggatin ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Vaggo Dutiyo
Tatiyo Vaggo
Pasanna-Citta Suttaṁ
[21.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Idāhaṁ bhikkhave ekaccaṁ puggalaṁ pasanna-cittaṁ evaṁ cetasā ceto paricca pajā- [14] nāmi:|| ||
"Imamhi c'āyaṁ samaye puggalo kālaṁ kareyya yathā'bhataṁ nikkhitto evaṁ sagge.|| ||
Taṁ kissa hetu?|| ||
cittañ-hi'ssa bhikkhave pasannaṁ.|| ||
Ceto-pasāda-hetu khopana bhikkhave evam idh'ekacce sattā kāyassa bhedā param-maraṇā sugatiṁ lokaṁ upapajjantī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
21.2. "Pasanna-cittaṁ ñatvana||
ekaccaṁ idha puggalaṁ,||
Etam atthaṁ ca vyākāsi||
Buddho bikkhūna santike.|| ||
Imamhi c'āyaṁ samaye||
kālaṁ kayirātha puggalo,||
Sugatiṁ upapa-j-jeyya||
cittañ-hi'ssa pasāditaṁ.|| ||
Yathā'haritvā nikkhipeyya||
evam eva tathāvidho||
Ceto-pasāda-hetu hi||
sattā gacchanti suggatin" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Māpuññabhāyī Suttaṁ
[22.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Mā bhikkhave puññānaṁ [15] bhāyittha.|| ||
Sukhass-etaṁ bhikkhave adivacanaṁ,||
iṭṭhassa kantassa piyassa manāpassa yad-idaṁ puññāni.|| ||
Abhijānāmi kho panāhaṁ bhikkhave dīgha-rattaṁ katānaṁ puññānaṁ iṭṭhaṁ kantaṁ piyaṁ manāpaṁ vipākaṁ paccanūbhūtaṁ.|| ||
Satta vassāni metta-cittaṁ bhāpetvā satta saṁvaṭṭa-vivaṭṭa-kappe na-yimaṁ lokaṁ punar-āgamāsiṁ.|| ||
Saṅvaṭṭamāne sudaṁ bhikkhave kappe Ābhassarūpago homi.|| ||
Vivaṭṭamāne kappe suññaṁ buhmavimānaṁ upapajjāmi.|| ||
Tatra sudaṁ bhikkhave brahmā homi Mahā-Brahmā Abhibhu anabhibhūto aññadatthudaso vasavattī.|| ||
Chattiṁ-sakkhattuṁ kho panāhaṁ bhikkhave Sakko ahosiṁ devānam Indo.|| ||
Aneka-satakkhattuṁ rājā ahosiṁ cakka-vattī dhammiko Dhamma-rājā cāturanto vijitāvī jana-padatthāvariya-p-patto satataratana-sampanno.|| ||
Ko pana vādo padesa-rajjassa?|| ||
Tassa mayhaṁ bhikkhave etad ahosi:|| ||
'Kissa nu kho me idaṁ kammassa phalaṁ,||
kissa kammassa vipāko,||
yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mah-ā-nubhāvo ti.|| ||
Tassa mayhaṁ bhikkhave etad ahosi:||
tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ,||
tiṇṇaṁ kammānaṁ vipāko,||
yenāhaṁ etarahi evaṁ mahiddhiko evaṁ mah-ā-nubhāvo ti seyyath'īdaṁ:||
dānassa damassa saññamassā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
22.2. "Puññameva so sikkheyya||
āyataggaṁ sukhindrayaṁ||
[16] Dānañ ca sama-cariyañ ca||
metta-cittañ ca bhāvaye.|| ||
3. Ete dhamme bhāvayitvā||
tayo sukha-samuddaye||
Avyāpajjhaṁ sukhaṁ lokaṁ||
paṇḍito upapajjatī" tī.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Ubho-attha Suttaṁ
[23.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammo bhikkhave bhāvito bahulī-kato ubho atthe samadhigayha tiṭṭhati,||
diṭṭha-dhammikañ c'eva atthaṁ samparāyikañ ca.|| ||
Katamo eka dhammo?|| ||
Appamādo kusalesu dhammesu.|| ||
Ayaṁ kho bhikkhave eka dhammo bhāvito bahulī-kato ubho atthe samadhi-gayha tiṭṭhati diṭṭha-dhammikañ c'eva atthaṁ samparāyikañ cā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
23.2. "Appamādaṁ pasaṁ-santi||
puñña-kiriyāsu paṇḍitā.||
Appamatto ubho atthe||
adiganhāti paṇḍito.|| ||
[17] Diṭṭh'eva-dhamme ca yo attho||
yo cattho samparāyiko||
Atthābi-samayā dhīro||
paṇḍito ti pacūccatī" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Aṭṭhipuñja Suttaṁ
[24.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
1. Eka puggalassa bhikkhave kappaṁ sandhāvato saṁsarato siyā evaṁ mahāatthikaṅkalo aṭṭhipuñjo aṭṭhirāsi yathāyaṁ vepulla pabbato.|| ||
Sace saṁhārako assa sambhatañ ca na vinasseyyā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
24.2. "Ekass-ekena kappena||
puggalass-aṭṭhisañcayo||
Siyā pabbatasamo rāsi||
iti vuttaṁ mahesinā.|| ||
So kho panāyaṁ akkhāto||
vepullo pabbato mahā||
Uttaro Gijjhakūṭassa||
Magadhānaṁ Giribbaje.|| ||
Yato ca ariya-saccāni||
samma-p-paññāya passati||
Dukkhaṁ dukkha-samuppādaṁ||
dukkhassa ca ati-k-kamaṁ||
[18] Ariyañ aṭṭhaṅgikaṁ Maggaṁ||
dukkh'ūpasama-gāminaṁ.|| ||
Sa sattakkattuṁ paramañ||
sandhāvitvāna puggalo||
Dukkhass'antakaro hoti||
sabbasaṁ-yojanakkhayā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sampajāna Musā-vāda Suttaṁ
[25.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Eka dhammaṁ atītassa bhikkhave purisa-puggalassa n-ā-haṁ tassa kiñcā pāpa-kammaṁ akaraṇīyanti vadāmi.|| ||
Katamaṁ eka-dhammaṁ?|| ||
Yatha-yidaṁ bhikkhave sampajāna musā-vādo' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
25.2. "Eka dhammaṁ atītassa||
musā-vādissa jantuno||
Vitiṇṇaparalokassa||
n'atthi pāpaṁ akāriyan' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dāna-Saṁvibhāga Suttaṁ
[26.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Evañ ce bhikkhave sattā jāneyyuṁ dānasaṁvibhagassa vipākaṁ yath'āhaṁ jānāmi,||
na adatvā bhuñjeyyuṁ.|| ||
Na ca nesaṁ macchera-malaṁ cittaṁ pariyādāya tiṭṭhayya.|| ||
Yo pi nesaṁ assa carimo ālopo carimaṁ kabaḷaṁ,||
tato pi na asaṁvibhajitvā bhuñjeyyuṁ sace nesaṁ paṭiggāhakā assu.|| ||
Yasmā ca kho bhikkhave [19] sattā na evaṁ jānanti dāna-saṁvibhāgassa vipākaṁ yath'āhaṁ jānāmi,||
tasmā adatvā bhuñjanti macchera-malañ ca nesaṁ-cittaṁ pariyādāya tiṭṭhatī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
26.2. "Evaṁ ce sattā jāneyyuṁ||
yathā vuttaṁ mahesinā||
Vipākaṁ saṁvibhāgassa||
yathā hoti maha-p-phalaṁ|| ||
Vineyyuṁ macchera-malaṁ||
vi-p-pasannena cetasā||
Dajjuṁ kālena ariyesu||
yattha dinnaṁ maha-p-phalaṁ.|| ||
Annaṁ ca datvā bahuno||
dakkhiṇeyyesu dakkhiṇaṁ||
Ito cutā manussattā||
saggaṁ gacchanti dāyakā.|| ||
Te ca saggaṁ gatā tattha||
modantī kāma-kāmino||
Vipākaṁ saṁvibhāgassa||
anubhenti amaccharā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Mettā-Ceto-Vimutti Suttaṁ
[27.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Yāni kānici bhikkhave opadhikāni puñña-kiriyavatthūni,||
sabbāni tāni mettāya ceto-vimuttiyā kālaṁ nāgghanti soḷasiṁ.|| ||
Mettā yeva tāni ceto-vimutti adhiggahetvā bhasate ca||
tapate ca||
virocati ca.|| ||
Seyyathā pi bhikkhave yā kāci tāraka-rūpānaṁ pabhā,||
sabbā [20] tā candiyā pabhāya kalaṁ nāgghanti soḷasiṁ,||
canda-p-pabhā yeva tā adhiggahetva bhāsate ca,||
tapate ca,||
virocati ca,||
evaṁ kho bhikkhave yāni kānici opadhikāni puñña-kiriya-vatthuni,||
sabbāni tāni mettāya ceto-vimuttiyā kalaṁ nāgghanti soḷasiṁ.|| ||
Mettā yeva tāni ceto-vimutti adhiggahetvā bhāsate ca tapate ca virocati ca.|| ||
27.2. Seyyathā pi bhikkhave vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake nabheādicconabhaṁ abbhūssakkamāno sabbaṁ ākāsagataṁ tamagataṁ abhivibhaccabhasate ca tapate ca virocati ca,||
evam'eva kho bhikkhave yāni kānici opadhikāni puñña-kiriyavatthūni,||
sabbāni tāni mettāya ceto-vimuttiyā kalaṁ nāgghanti soḷasiṁ.|| ||
Mettā yeva tāni ceto-vimutti adhiggahetvā bhāsate ca||
tapate ca,||
virocati ca.
Seyyathā pi bhikkhave rattiyā paccūsa-samayaṁ osadhi tārakā bhāsate ca tapate ca virocati ca,||
evam'eva kho bhikkhave yāni kānici opadhikāni puñña-kiriya-vatthūni,||
sabbāni tānimettāya ceto-vimuttiyā kalaṁ nāgghanti [21] soḷasiṁ,||
mettā yeva tāni ceto-vimutti adhiggahetvā bhāsate ca||
tapate ca||
virocati ca.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
27.3. "Yo ca mettaṁ bhāvayati||
appamāṇaṁ patissato,||
Tanū saṁyojanā honti||
passato upadhikkhayaṁ.|| ||
Ekam pi ce pāṇam-aduṭṭha-citto||
mettāyati kusalo tena- hoti||
Sabbe ca pāṇe manasānukampaṁ||
pahūtam-ariyo pakaroti puññaṁ.|| ||
Yo sattasaṇḍaṁ paṭhaviṁ vichetvā||
rājisayo yajamānānupariyagā,||
(Assamedhā purisamedhaṁ||
sammāpāsaṁ vājapeyyaṁ niraggaḷaṁ.)||
Mettassa cittassa subhāvitassa||
Kalam-pi te nānubhavanti soḷasiṁ||
[22] (Candappabhā tāragaṇā va sabbe.)|| ||
Yo na hanti na ghāteti||
na jināti na jāpaye||
Mettaṁso sabba-bhūtesu||
veraṁ tassa na kenaci" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Raggo Tatiyo
Ekakanipāto niṭṭhito
Dukanipatā
Paiṭhamo Vaggo
Paṭhama Bhikkhu Suttaṁ
[28.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhi bhikkhame dhammehi samannāgato bhikkhu diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ [23] sa-upāyāsaṁ sa-pariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā.|| ||
Katamehi dvihī?|| ||
Indriyesu agutta-dvāratāya ca bhojane amatt'aññutāya ca.|| ||
Imehi kho bhikkhave dvīhi dhammeha samannāgato bhikkhū diṭṭhe'va dhamme dukkhaṁ viharati sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
28.2. Cakku sotañ ca ghānañ ca||
jivhā kāyo atho mano||
Etāni yassa dvārāni||
aguttānī-dha bhikkhūno|| ||
Bhojanamhi amatt'aññū||
indriyesu asaṁvuto||
Kāya-dukkhaṁ ceto-dukkhaṁ||
dukkhaṁ so adhigacchati.|| ||
Ḍayhamānena kāyena||
ḍayha-mānena cetasā||
Divā vā yadi vā rattiṁ||
dukkhaṁ viharati tādiso' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiya Bhikkhu Suttaṁ
[29.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhī bhikkhave dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ aupāyāsaṁ apariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā [24] sugati pāṭikaṅkhā.|| ||
Katamehi dvīhi?|| ||
Indriyesu guttadvā-ratāya ca bhojane matt'aññutāya ca.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukhaṁ viharati avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā sugati pāṭikaṅkhā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
29.2. Cakkhu sotañ ca ghāṇañ ca||
jivhā kāyo atho1 mano||
Etāni yassa dvārāni||
suguttānī-dha bhikkhuno|| ||
Bhojanamhi ca matt'aññū||
indriyesu ca saṁvuto||
Kāya-sukhaṁ ceto-sukhaṁ||
sukhaṁ so adhigacchati.|| ||
Aḍayha-mānena kāyena||
aḍayha-mānena cetasā||
Divā vā yadi vā rattiṁ||
sukaṁ viharati tādiso' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Tapanīya Suttaṁ
[30.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve-me bhikkhave dhammā tapanīyā.|| ||
[25] Katame dve?|| ||
Idha bhikkhave ekacco akata-kalyāṇo hoti akata-kusalo akata-bhīruttāno,||
kata-pāpo kata-ḷuddo kata-kibbiso.|| ||
So akataṁ me kalyāṇan ti pi tappati.|| ||
Kataṁ me pāpanti pi tappati.|| ||
Ime kho bhikkhave dve dhammā tapanīyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
30.2. Kāya-du-c-caritaṁ katvā||
vacī-du-c-caritāni vā||
Mano-du-c-caritaṁ katvā||
yañ caññaṁ dosa-sañhitaṁ|| ||
Akatvā kusalaṁ kammaṁ||
katvānā-kusalaṁ bahuṁ||
Kāyassa bhedā duppañño||
Nirayaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Atapanīya Suttaṁ
[31.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve-me bhikkhave atapanīyā.|| ||
Katame dve?|| ||
Idha bhikkhave ekacco kata-kalyāṇo hoti kata-kusalo kata-bhīruttāno,||
akata-pāpo akata-ḷuddo akata-kibbiso.|| ||
So kataṁ me kalyāṇan ti pi tappati.|| ||
Akataṁ me pāpan ti pi tappati.|| ||
Ime kho bhikkhave [26] dve dhammā atapanīyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
31.2. Kāya-du-c-caritaṁ hitvā||
vacī-du-c-caritāni vā||
Mano-du-c-caritaṁ hitvā||
yañ caññaṁ dosa-sañhitaṁ|| ||
Akatvā-kusalaṁ kammaṁ||
katvānā kusalaṁ bahuṁ||
Kāyassa bhedā sappañño||
saggaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Papaka-Sīla Suttaṁ
[32.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhi bhikkhave dhammehi samannāgato puggalo yath'ābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi dvīhi?|| ||
Pāpakena ca sīlena pāpikāya ca diṭṭhiyā.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yath'ābhataṁ nikkhitto evaṁ Niraye' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
32.2. "Pāpakena ca sīlena||
pāpikāya ca diṭṭhiyā||
Etehi dvīhi dhammehi||
yo samannāgato naro||
Kāyassa bhedā duppañño||
Nirayaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Bhaddaka-Sīla Suttaṁ
[33.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhi bhikkhave dhammehi samannāgato yath'ābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi [27] dvīhi?|| ||
Bhaddakena ca sīlena bhaddikāya ca diṭṭhiyā.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato puggalo yath'ābhataṁ nikkhitto evaṁ sagge' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
33.2. "Bhaddakena ca sīlena||
bhaddikāya ca diṭṭhiyā||
Etehi dvīhi dhammehi||
yo samannāgato naro||
kāyassa bhedā sappañño||
saggaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Anātāpī Suttaṁ
[34.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Anātāpī bhikkhave bhikkhu an-ottāpi1 abhabbo sambodhāya,||
abhabbo nibbāṇāya,||
abhabbo anuttarassa yoga-k-khemassa adhigamāya.|| ||
ātāpī kho bhikkhave bhikkhu ottāpī bhabbo sambodhāya,||
bhabbo nibbāṇāya,||
bhabbo anuttarassa yoga-k-khemassa adhigamāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tattheṁ iti vuccati.|| ||
34.2. "Anātāpī an-ottāpī||
kusīto hīnavīriyo||
Yo thīna-middha-bahulo||
ahiriko anādaro||
Abhabbo tādiso bhikkhu||
phuṭṭhuṁ sambodhim-uttamaṁ.|| ||
[28] Yo ca satimā nipako jhāyī||
ātāpi ottāpī ca appamatto||
Saṅyojanaṁ jāti-jarāya chetvā||
idh'eva sambodhim-anuttaraṁ phuse" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Jana-Kuhana Suttaṁ
[35.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Na-y-idaṁ bhikkhave Brahma-cariyaṁ vussati jana guhanatthaṁ jana-lapanatthaṁ lābha-sakkāra-silokā-nisaṁsatthaṁ:|| ||
'Iti maṁ jano jānātu' ti.|| ||
Atha kho idaṁ bhikkhave Brahma-cariyaṁ vussati saṁvaratthañ ca pahānatthañ cāti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
35.2. "Saṁvaratthaṁ pahānatthaṁ||
Brahma-cariyaṁ anītihaṁ||
Adesayi so Bhagavā||
nibbāṇogadhagāminaṁ.|| ||
Esa Maggo mahattehi||
[29] anuyāto mahesihi.||
Ye ye taṁ paṭipajjanti||
yathā Buddhena desitaṁ||
Dukkhassantaṁ karissanti||
Satth-usāsanakārino" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiya Jana-Kuhana Suttaṁ
[36.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Ṭayidaṁ bhikkhave Brahma-cariyaṁ vussati jana-kuhanatthaṁ jana-lapanatthaṁ lābha-sakkāra-silokānisaṁsatthaṁ:|| ||
'Iti maṁ jano jānātu' ti.|| ||
Atha kho idaṁ bhikkhave Brahma-cariyaṁ vussati abhiññatthañc'eva pariññatthañcā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
36.2. "Abhiññatthaṁ pariññatthaṁ||
Brahma-cariyaṁ anītihaṁ||
Adesayī so Bhagavā||
nibbāṇogadhagāminaṁ.|| ||
Esa Maggo mahattehi||
anuyāto mahesino||
Ye ye taṁ paṭipajjanti||
yathā Buddhena desitaṁ||
Dukkhassantaṁ karissanti||
Satth-usāsanakārino" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Somanassa Suttaṁ
[37.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhi bhikkhave dhammehi samannāgato [30] bhikkhū diṭṭhe-va dhamme sukha-somanassa-bahulo viharati.|| ||
Yoni cassa āraddhā hoti āsavānaṁ khayāya.|| ||
Katamehi dvīhi?|| ||
Saṁvejanīyesu ṭhānesu saṁvejanena.|| ||
Saṁviggassa ca yoniso padhānena.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu diṭṭhe'va dhamme sukha-somanassa-bahulo viharati.|| ||
Yoni cassa āraddhā hoti.|| ||
āsavānaṁ khayāyā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
37.2. "Saṁvejanīyesu ṭhānesu||
saṁvijjeth'eva paṇḍito||
ātāpi nipako bhikkhu||
paññāya samavekkhiya.|| ||
Evaṁ vihārī ātāpi||
santavuttī anuddhato||
Ceto-samatham anuyutto||
khayaṁ dukkhassa pāpuṇe' ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Vaggo Paṭhamo
Dutiya Vaggo
Vitakka Suttaṁ
[38.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tathāgataṁ bhikkhave Arahantaṁ Sammā-Sambuddhaṁ dve vitakkā bahulaṁ samudā-caranti:||
khemo ca vitakko||
paviveko ca.|| ||
Avyāpajjhārāmo bhikkhave Tathāgato avyāpajjharato.|| ||
Tam-enaṁ bhikkhave Tathāgataṁ avyāpajjh-ā-rāmaṁ avyāpajjharataṁ es'eva vitakko bahulaṁ samudā-carati:|| ||
'Imāyāhaṁ irīyāya na kiñci vyābādhemi tasaṁ vā||
thāvaraṁ vā' ti.|| ||
Pavivekārāmo bhikkhave Tathāgato pavaikarato.|| ||
Tam-enaṁ bhikkhave Tathāgataṁ pavivek-ā-rāmaṁ pavivekarataṁ es'eva vitakko bahulaṁ samudā-carati:|| ||
Yaṁ akusalaṁ taṁ pahīnan ti.|| ||
38.2. Tasmātiha bhikkhave tumhe pi abyābajjhārāmā viha- [32] ratha abyābajjharatā.|| ||
Tesaṁ vo bhikkhave tumhākaṁ avyāpajjh-ā-rāmānaṁ viharataṁ avyāpajjharatānaṁ es'eva vitakko bahulaṁ samudācarissati:|| ||
'Imāya mayaṁ iriyāya na kiñci vyābādhema tasaṁ vā thāvaraṁ vā' ti.|| ||
Pavivekārāmā bhikkhave viharatha pavivekaratā.|| ||
Tesaṁ ve bhikkhave tumhākaṁ pavivek-ā-rāmānaṁ viharataṁ pavivekaratānaṁ es'eva vitakko bahulaṁ samudācarissati:|| ||
'Kiṁ akusalaṁ||
kiṁ a-p-pahīnaṁ||
kiṁ pajahāmā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
3. "Tathāgataṁ buddham-asayhasāhinaṁ||
Duve vitakkā samud'ācaranti naṁ||
Khemo vitakko paṭhamo udirito||
Tato viveko dutiyo pakāsito.|| ||
Tamonudaṁ pāragataṁ mahesiṁ||
Taṁ pattipattaṁ vasimaṁ anāsavaṁ||
Vessantaraṁ taṇha-k-khaye vimuttaṁ||
Taṁ ve muniṁ antimadehadhāriṁ||
[33] Mānañjahaṁ brūmi jarāya pāraguṁ.|| ||
Sele yathā pabbatamuddhani-ṭṭhito||
Yathā pi passe jananaṁ samantato||
Tath'ūpamaṁ dhamma-mayaṁ sumedho||
Pāsādam-āruyha samanta-cakkhu.||
Sokāvatiṇṇaṁ janatam apetasoko||
Avekkhatī jāti-jarābhibhūtan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Desanā Suttaṁ
[39.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tathāgatassa bhikkhave arahato Sammā Sambuddhassa dve Dhamma-desanā pariyāyena bhavanti.|| ||
Katamādve?|| ||
'Pāpaṁ pāpakato passathā' ti ayaṁ paṭhamā Dhamma-desanā.|| ||
'Pāpaṁ pāpakato disvā tattha nibbindatha virajjatha vimuccathā' ti ayaṁ dutiyā dhamma-desanā.|| ||
Tathāgatassa bhikkhave aharato Sammā Sambuddhassa imā dve Dhamma-desanā pariyāyena bhavantī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
39.2. "Tathāgatassa Buddhassa||
sabba-bhūtānukampino||
Pariyāya-vacanaṁ passa||
dve ca dhammā pakāsitā.|| ||
[34] Pāpakaṁ passatha cekaṁ||
tattha cāpi virajjatha||
Tato viratta-cittāse||
dukkhassantaṁ karissathā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Vijjā Suttaṁ
[40.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Avijjā bhikkhave pubbaṅgamā akusalānaṁ dhammānaṁ samāpattiyā.|| ||
Anvadeva ahirakaṁ anottappaṁ.|| ||
Vijjā ca kho bhikkhave pubbaṅgamā kusalānaṁ dhammānaṁ samāpattiyā.|| ||
Anvadeva hir'ottappan ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
40.2. "Yā kāci-mā duggatiyo||
asmiṁ loke pahamhi ca||
Avijjā-mūlakā sabbā||
icchālobha-samussayā.|| ||
Yato ca hoti pāpiccho||
ahirīko anādaro||
Tato pāpaṁ pasavati||
apāyaṁ tena gacchati.|| ||
Tasmā chandañ ca lobhañ ca||
avijjañ ca virājayaṁ||
Vijjaṁ uppādayaṁ bhikku||
sabbā duggatiyo jahe"ti.|| ||
[35] Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Bhāṇavāraṁ
Paññā-Parihāni Suttaṁ
[41.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Te bhikkhave sattā suparihīnā,||
ye ahiyāya paññāya parihīnā.|| ||
Te diṭṭhe'va dhamme dukkhaṁ viharanti sa-vighātaṁ sa-upāyāsaṁ sa-pariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā duggati pāṭikaṅkhā.|| ||
Te bhikkhavo sattā aparihīnā,||
ye ariyāya paññāya aparihīnā.|| ||
Te diṭṭhe'va dhamme sukhaṁ viharanti avighātaṁ anupāyāsaṁ apariḷāhaṁ.|| ||
Kāyassa bhedā param-maraṇā sugati pāṭikaṅkhā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
41.2. "Paññāya parihānena||
passa lokaṁ sadavakaṁ||
Niviṭṭhaṁ nāma-rūpasmiṁ||
idaṁ saccan ti maññati.|| ||
Paññā hi seṭṭhā lokasmiṁ||
yāyaṁ nibbedhagāminī||
yā ca sammā pajānāti||
jāti-bhava-parikkhayaṁ.|| ||
Tesaṁ devā manussā ca||
sambuddhānaṁ satīmataṁ||
[36] Pihayanti sapaññānaṁ||
sarīrantimadhārinan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sukka-Dhamma Suttaṁ
[42.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve-me bhikkhave sukkā dhammā lokaṁ pālenti.|| ||
Katame dve?|| ||
Hiri ca ottappañca.|| ||
Ime kho bhikkhave dve sukkā dhammā lokaṁ na pāleyyuṁ,||
nayidha paññāyetha mātā' ti vā||
mātucchā' ti vā||
mātulānī' ti vā||
ācariyahariyā' ti vā||
garūnaṁ dārā' ti vā.|| ||
Sambhedaṁ loko agamissa yathā ajeḷakā kukkuṭasūkarā soṇasigālā.|| ||
Yasmā ca kho bhikkhame ime dve sukkā dhammā lokaṁ pālenti,||
tasmā paññāyati mātā' ti vā||
mātucchā' ti vā||
mātulānī' ti vā||
acariyahariyā' ti vā||
garūnaṁ dārā ti vā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
42.2. "Yesaṁ ce hiriottappaṁ||
sabba-dācana vijjati,||
Vokkantā sukkamūlā te||
jāti-maraṇāgāmino.|| ||
Yesañ ca hiriottappaṁ||
sadā sammā upaṭṭhitā,||
[37] Virūḷha-brahmaciriyā||
te santo khīṇa-puna-b-bhavā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Ajāta Suttaṁ
[43.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Atthi bhikkhave ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ.|| ||
No ce taṁ bhikkhave abhavissa ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ,||
nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyetha.|| ||
Yasmā ca kho bhikkhave atthi ajātaṁ abhūtaṁ akataṁ asaṅkhataṁ,||
tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṁ paññāyatī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
43.2. "Jātaṁ bhūtaṁ samuppannaṁ||
kataṁ saṅkhatam-addhuvaṁ||
Jarā-maraṇa-saṅghātaṁ||
roganiḍḍaṁ pabhaṅguraṁ||
āhāranettippabhavaṁ||
nālaṁ tad-abhinandituṁ|| ||
Tassa nissaraṇaṁ santaṁ||
atakkāvacaraṁ dhūvaṁ||
Ajātaṁ asamuppannaṁ||
asokaṁ virajaṁ padaṁ||
[38] Nirodho dukkha-dhammānaṁ||
saṅkhār'ūpasamo sukho' ti".|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Nibbāna-Dhātu Suttaṁ
[44.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve'mā bhikkhave Nibbāna-dhātuyo.|| ||
Katamā dve?|| ||
Saupādisesā ca Nibbāna-dhātu||
anupādisesā ca Nibbāna-dhātu.|| ||
44.2. Katamā ca bhikkhave saupādisesā Nibbāna-dhātu?|| ||
Idha bhikkhave bhikkhu arahaṁ hoti khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṁyojano samma-d-aññā-vimutto.|| ||
Tassa tiṭṭhant'eva pañc'indriyāni yesaṁ avighātattā manāpā-manāpaṁ pacc'anubhoti,||
sukha-dukkhaṁ paṭisaṁvediyati.|| ||
Tassa yo rāga-k-khayo dosa-k-khayo moha-k-khayo,||
ayaṁ vuccati bhikkhave saupādisesā Nibbāna-dhātu.|| ||
44.3. Katamā ca bhikkhave aṭupādisesā Nibbāna-dhātu?|| ||
Idha bhikkhave bhikkhu arahaṁ hoti khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhava-saṁyojano samma-d-aññā-vumutto.|| ||
Tassa idh'eva bhikkhave sabba-vedayitāni anabhinanditāni sītī-bhavissanti,||
ayaṁ vuccati bhikkhave anupādisesā Nibbāna-dhātu.|| ||
Imā kho bhikkhave dve Nibbāna-dhātuyo ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
44.4. "Duve imā cakkhu-matā pakāsitā||
Nibbānadhātu anissitena tādinā||
Ekā hi dhātu idha diṭṭha-dhammikā||
Saupādisesā bhava-netti-saṅkhayā.||
[39] Anupādisesā pana samparāyikā||
Yamhi nirujjhanti bhavāni sabbaso.|| ||
Ye etad-aññāya padaṁ asaṅkhataṁ||
Vimutta-cittā bhava-netti-saṅkhayā,||
te dhamma-sārādhigamā khaye ratā||
Pahaṁsu te sabba-bhavāni tādino" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭisallāna Suttaṁ
[45.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Paṭisallānārāmā bhikkhave viharatha paṭisallānaratā,||
ajjhattaṁ ceto-samathamanuyuttāanirākata-j-jhāni vipassanāya samannāgatā brūhetā suññ-ā-gārānaṁ.|| ||
Paṭisallānārāmā bhikkhave viharataṁ paṭisallānaratā,||
ajjhattaṁ ceto-samatham-anuyuttā anirākata-j-jhānānaṁ vipassanāya samannāgatā brūhetā suññ-ā-gārānaṁ.|| ||
Paṭisallānārāmānaṁ bhikkhave viharataṁ paṭsallānāratānaṁ ajjhattaṁ ceto-samatham-anuyuttānaṁ anirākata-j-jhānānaṁ vipassanāya samannāgatānaṁ brūhetānaṁ suññāgāranaṁ dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ: diṭṭhe'va dhamme aññā, sati vā upādisese Anāgāmitā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
45.2. "Ye santacittā nipakā||
satimanto ca jhāyino||
[40] Sammā dhammaṁ vipassanti||
kāmesu anapekkhino.|| ||
Appamādaratā santā||
pamāde bhaya-dassino||
Abhabbā parihānāya||
Nibbānass'eva santike" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan' ti.|| ||
Sikkhā-Nisaṁsa Suttaṁ
[46.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Sikkhā-nisaṁsā bhikkhave viharatha paññuttarānaṁ vimutti-sārānaṁ sat'ādhipateyyānaṁ dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisese Anāgāmitā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
46.2. "Paripuṇṇa-sekhaṁ apahāna-dhammaṁ||
Paññuttaraṁ jāti-khayanta-dassiṁ||
Taṁ ve muniṁ antimadehadhāriṁ||
Mānaṁ-jahaṁ brūmi jarāya pāraguṁ.|| ||
Tasmā sadā jhāna-ratā samāhitā||
[41] ātāpino jāti-khayanta-dassino||
Māraṁ sasenaṁ abhibhuyya bhikkhavo||
Bhavātha jāti-maraṇassa pāragā "ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Jāgariya Suttaṁ
[47.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Jāgaro cassa bhikkhave bhikkhu vihareyya sato sampajāno samāhito pamudito vi-p-pasanno ca tattha kālavipassi ca kusalesu dhammesu.|| ||
Jāgarassa bhikkhave bhikkhuno viharato satassa sampajānassa pamudutassa vi-p-pasannassa tattha kālavipassino kusalesu dhammesu dvinnaṁ phalānaṁ aññataraṁ phalaṁ pāṭikaṅkhaṁ:||
diṭṭhe'va dhamme aññā,||
sati vā upādisesa Anāgāmitā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
47.2. "Jagarantā suṇāth-etaṁ||
ye sutta te pabujjhatha||
Suttā jāgariyaṁ seyyo||
n'atthi jāgarato bhayaṁ.|| ||
[42] Yo jāgaro ca satimā sampajāno||
Samāhito mudito vi-p-pasanno ca||
Kālena so sammā dhammaṁ parivīmaṁsa-māno||
Ekodi-bhuto vihane tamaṁ so.|| ||
Tasmā have jāgariyaṁ bhajetha||
ātāpī bhikkhū nipako jhānalābhī||
Saṅyojanaṁ jāti-jarāya chetvā||
Idh'eva sambodhim-anuttaraṁ phūse" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Āpāyika Suttaṁ
[48.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve-me bhikkhave āpāyikā nerayikā idam-a-p-pahāya.|| ||
Katame dve?|| ||
Yo abrahma-cārī brahma-cārīpaṭiñño,||
yo ca paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ carantaṁ amūlakena abrahma-cariyena anuddhaṁseti.|| ||
Ime kho bhikkhave dve āpāyikā nerayikā idam appahāyā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
48.2. Abhūtavādi Nirayaṁ upeti||
yo vā pi katvā na karomi cāha,||
[43] Ubho pi te pecca samā bhavanti||
nihīnakammā manuja parattha.|| ||
Kāsāvakaṇṭhā bahavo||
pāpa-dhammā asaññatā,||
Pāpā pāpehi kammehi||
narayaṁ te upapajjare.|| ||
Seyyo ayogulo bhutto||
tatto aggisikhupamo,||
Yañce bhuñjeyya du-s-sīlo||
raṭṭhapiṇḍaṁ asaññato' ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Diṭṭhi-Gata Suttaṁ
[49.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dvīhi bhikkhave diṭṭhi-gatehi pariyuṭṭhitā deva-manussā oliyantī eke atidhāvanti eke cakkhu-manto ca passanti.|| ||
49.2. Kathañ ca bhikkhave oliyanti eke?|| ||
Bhavārāmā bhikkhave deva-manussā||
bhavaratā bhavasammuditā.|| ||
Tesaṁ bhava-nirodhāya dhamme desiyamāne||
na cittaṁ pakkhandati||
na pasīdati||
na santiṭṭhati||
nādhi-muccati.|| ||
Evaṁ kho bhikkhave olīyanti eko.|| ||
49.3. Kathañ ca bhikkhave atidhāvanti eke?|| ||
Bhaveneva kho pan'eke aṭṭiyamānā harāyamāsā jiguccha-mānā vibhavaṁ [44] abhinandanti.|| ||
Yato kira bho ayaṁ attho kāyassa bhedā param-maraṇā ucchijjati vinassati na hoti param-maraṇā,||
etaṁ santaṁ,||
etaṁ paṇītaṁ,||
etaṁ yathāvantī.|| ||
Evaṁ kho bhikkhave atidhāvanti eko.|| ||
49.4. Kathañ ca bhikkhave cakkhu-manto passanti?|| ||
Idha bhikkhu bhūtaṁ bhūtato passati,||
bhūtaṁ bhūtato disvā bhūtassa nibbidāya virāgāya nārodhāya paṭipanno hoti.|| ||
Evaṁ kho bhikkhave cakkhu-manto ca passantī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
49.5. Ye bhūtaṁ bhūtato disvā||
bhūtassa ca ati-k-kamā||
Yathābhute vimuccanti||
bhava-taṇhāparikkhayā.|| ||
Sace bhūtapariñño so||
vītataṇho bhav-ā-bhave||
Bhūtassa vibhavā bhikkhu||
nāgacchati puna-b-bhavan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Vaggo Dutiyo
Dukanipātaṁ Niṭṭhitaṁ
Tikanipāto
Paṭhame Vaggo
Akusala-Mūla Suttaṁ
[50.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave akusala-mūlāni.|| ||
Katamāni tīṇi?|| ||
Lobho akusala-mūlaṁ,||
doso akusala-mūlaṁ,||
moho akusala-mūlaṁ.|| ||
Imāni kho bhikkhave tīṇi akusala-mūlānī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
50.2. "Lobho doso ca moho ca||
purisaṁ pāpacetasaṁ||
Hiṁsanti attasamabhūtā||
tacasāraṁ'va samphalaṁ" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dhātu Suttaṁ
[51.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave dhātuyo.|| ||
Katamā tisso?
Rūpa-dhātu,||
arūpadhātu,||
nirodha-dhātu.|| ||
Imā kho bhikkhave tisso dhātuyo ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
51.2. "Rūpa-dhātu-pariññāya||
arūpesu asaṇṭhitā||
[46] Nirodhe ye vimuccanti||
te janā maccuhāyino.|| ||
Kāyena amataṁ dhātuṁ||
phassayitvā nirūpadhiṁ||
Upadhippaṭinissaggaṁ||
sacchi-katvā anāsavo||
Deseti Sammā-SamBuddho||
asokaṁ virajaṁ padan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Vedanā Suttaṁ
[52.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave vedanā.|| ||
Katamā tisso?|| ||
Sukhā vedanā||
dukkhā vedanā||
adukakha-m-asukhā vedanā.|| ||
Imā kho bhikkhave tisso vedanā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
52.2. "Samāhito sampajāno||
sato Buddhassa sāvako||
Vedanā ca pajānāti||
vedanānañ ca sambhavaṁ.|| ||
Yattha cetā nirujjhanti||
Maggañ ca khayagāminaṁ||
Vedanānaṁ khayā bhikkhu||
nicchāto parinibbuto" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiya Vedanā Suttaṁ
[53.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave vedanā.|| ||
Katamā tisso?|| ||
Sukā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā.|| ||
Sukhā bhikkhave, vadenā||
dukkhato daṭṭhabbā.|| ||
Dukkhā vedanā||
sallato daṭṭhabbā.|| ||
Adukkha-m-asukhā vedanā||
aniccato daṭṭhabbā.|| ||
Yato kho bhikkhave bhikkhuno sukhā vedanā dukkhatoba duṭṭhā hoti,||
dukkhā vedanā sallato diṭṭhā hoti,||
adukkha-m-asukhā vedanā aniccato diṭṭhā hoti.|| ||
Ayaṁ vuccati bhikkhave bhikkhu ariyo sammaddaso acchecchi taṇhaṁ vāvattayi saṁyojanaṁ sammā-mān-ā-bhisamayā antam-akāsi dukkhassā' ti.|| ||
Etam atheṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vaccati.|| ||
53.2. "Yo sukhaṁ dukkhato dakkhi||
dukkham-addakkhi sallato||
Adukkha-m-asukhaṁ santaṁ addakkhi naṁ aniccato.|| ||
Sa ve sammaddaso bhikkhu||
yato tattha vimuccati||
Abhiññāvosito santo||
sa ve yogātigo munī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Ṭasanā Suttaṁ
[54.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
54.2. "Samāhito sampajāno||
sato Buddhassa sāvako||
esanā ca pajānāti||
esanānañ ca sambhavaṁ.|| ||
Yattha cetā nirujjhanti||
Maggañ ca khayagāminaṁ||
Esanānaṁ khayā bhikkhu||
nicchāto parinibbuto" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Moha Suttaṁ
[55.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave esanā.|| ||
Katamā tisso?|| ||
Kām'esanā||
bhav'esanā||
brahma-cariy'esanā.|| ||
Imā kho bhikkhave tisso esanā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
55.2. "Kām'esanā bhav'esanā||
brahma-cariy'esanā saha||
Iti sacca-parāmāso||
diṭṭhi-ṭ-ṭhānā samussayā.|| ||
Sabba-rāga-virattassa||
taṇha-k-khaya-vimuttino||
[49] Esanā paṭinissaṭṭhā||
diṭṭhi-ṭ-ṭhānā samūhatā||
Esanānaṁ khayā bhikkhū||
nirāso akathaṁ-kathi" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Āsava Suttaṁ
[56.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo,||
bhav'āsavo,||
avijj-ā-savo.|| ||
Ime kho bhikkhave tayo āsavā ti.|| ||
56.2. "Samāhito sampajāno||
sato Buddhassa sāvako||
āsave ca pajānāti||
āsavānañ ca sambhavaṁ.|| ||
Yattha cetā nirujjhanti||
Maggañ ca khayagāminaṁ||
āsāvānaṁ khayā bhikkhu||
nicchāto parinibbuto" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutīya Āsava Suttaṁ
[57.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave āsavā.|| ||
Katame tayo?|| ||
Kām'āsavo,||
bhav'āsavo,||
avijj-ā-savo.|| ||
Ime kho bhikkhave tayo āsavāti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
57.2. "Yassa kām'āsavo khīṇo||
[50] avijjā ca varājitā||
Bhavāsavo parikkhīno||
vippamutto nirūpadhi||
dhareti antimaṁ dehaṁ||
chetvā Māraṁ savāhinin" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Taṇhā Suttaṁ
[58.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave taṇhā.|| ||
Katamā tisso?|| ||
Kāma-taṇhā,||
bhava-taṇhā,||
vibhava-taṇhā.|| ||
Imā kho bhikkhave tisso taṇhā' ti|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
58.2. "Taṇhā-yogena saṁyuttā||
ratta-cittā bhav-ā-bhave||
Te yoga-yuttā mārassa||
ayoga-k-khemino janā||
Sattā gacchanti saṁsāraṁ||
jāti-maraṇa-gāmino.|| ||
Ye ca taṇhaṁ pahantvāna vīta-taṇha bhav-ā-bhave||
Te ca pāraṅgatā loke||
ye pattā āsava-k-khayan" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Māradheyya Suttaṁ
[59.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīhi bhikkhave dhammehi samannāgato [51] bhikkhu ati-k-kamma māradheyyaṁ ādicco va virocati.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave bhikku asekhena sīla-khandhena samannāgato hoti,||
asekhena samādhi-khandhena samannāgato hoti,||
asekhena paññā-khandhena samannāgato hoti.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato bikkhū ati-k-kamma māradheyyaṁ ādicco va virovatī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
59.2. "Sīlaṁ samādhi paññā ca||
yassa ete subhāvitā||
Atikkamma māradheyyaṁ||
ādicco va virocati" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Vaggo Paṭhamo
Dutiya Vaggo
Puñña-Kiriya-Vatthu Suttaṁ
[60.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave puñña-kiriya-vatthūni.|| ||
Katamāni tīṇi?|| ||
Dāna-mayaṁ puñña-kiriya-vatthu,||
sīla-mayaṁ puñña-kiriya-vatthu,||
bhāvanā-mayaṁ puñña-kiriya-vatthu.|| ||
Imāni kho bhikkhave tīṇi puñña-kiriya-vatthūnī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[52] 60.2. "Puññam-eva so sikkheyya||
āyataggaṁ sukh'indrayaṁ||
Dānañ ca sama-cariyañ ca||
metta-cittañ ca bhāvaye.|| ||
Ete dhamme bhāvayitvā||
tayo sukha-samuddaye||
Avyāpajjhaṁ sukhaṁ lokaṁ||
paṇḍito upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Cakkhu Suttaṁ
[61.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave cakkhūni.|| ||
Katamāni tīṇi?|| ||
Maṁsa-cakkhū,||
dibba-cakkhu,||
paññā-cakkhū' ti.|| ||
Imāni kho bhikkhave tīṇi cakkhūnī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
61.2. "Maṁsa-cakkhu dibba-cakkhu||
paññā-cakku anuttaraṁ||
Etāni tīni cakkhūni||
akkhāsi purisuttamo.|| ||
Maṁsa-cakkhussa uppādo||
Maggo dibbassa cakkhuno||
Yato ñāṇaṁ udapādi||
paññā-cakkhu anuttaraṁ||
Yassa cakkhussa paṭilābhā||
sabba-dukkhā pamuccatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Indriya Suttaṁ
[62.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi'māni bhikkhave indriyāni.|| ||
Katamāni tīṇi?|| ||
Anaññātaññassāmit'indriyaṁ,||
aññ'indriyaṁ,||
aññātav'indriyaṁ.|| ||
Imāni kho bhikkhave tīṇi indriyānī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
62.2. "Sekhassa sikkha-mānassa||
uju-maggānusārino,||
Khayasmiṁ paṭhamaṁ ñāṇaṁ||
tato aññā anantarā.|| ||
Tato aññā vimuttassa||
ñāṇaṁ ve hoti tādino,||
akuppā me vimuttī ti||
bhava-saṁyojana-khayā.|| ||
Sa ve indriya-sampanno||
santo santipade rato,||
Dhāreti antimaṁ dehaṁ||
chetvā Māraṁ savāhinin" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Addhā Suttaṁ
[63.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave addhā.|| ||
Katame tayo?|| ||
Atīto addhā,||
anāgato addhā,||
pacc'uppanno addhā.|| ||
Ime kho bhikkhave tayo addhā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
63.2. "Akkheyya-saññino sattā||
akkheyyasmiṁ pati-ṭ-ṭhitā.||
[54] Akkheyyaṁ apariññāya||
yogam-āyanti maccuno.|| ||
Akkheyyañ ca pariññāya||
akkhātāraṁ na maññati,||
Phūṭṭho vumokkho manasā||
santipadam-anuttaraṁ.|| ||
Sa ve akkheyya-sampanno||
santo santipade rato,||
Saṅkhāya sevī dhammaṭṭho||
saṅkhaṁ nopeti vedagu" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Du-c-carita Suttaṁ
[64.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave du-c-caritāni.|| ||
Katamāni tīṇi?|| ||
Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||
Imāni kho bhikkhave tīṇi du-c-caritānī" ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati.|| ||
64.2. "Kāya-du-c-caritaṁ katvā||
vacī-du-c-caritāni ca,||
Mano-du-c-caritaṁ katvā||
yañ caññaṁ dosasaññitaṁ.|| ||
[55] Akatvā kusalaṁ kammaṁ||
katvānā-kusalaṁ bahuṁ,||
Kāyassa bhedā duppañño||
Nirayaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sucarita Suttaṁ
[65.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave sucaritāni.|| ||
Katamāni tīṇi?|| ||
Kāya-su-caritaṁ||
vacī-su-caritaṁ,||
mano-su-caritaṁ.|| ||
Imāni kho bhikkhave tīṭhi sucaritānī" ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
65.2. "Kāya-du-c-caritaṁ hitvā||
vacī-du-c-caritāni ca||
Mano-du-c-caritaṁ hitvā||
yañ caññaṁ dosa-saññitaṁ.|| ||
Akatvākusalaṁ kammaṁ||
katvāna kusalaṁ bahuṁ||
Kāyassa bhedā sappañño||
saggaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Soceyya Suttaṁ
[66.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave soceyyāni.|| ||
Katamāni tīṇi?|| ||
Kāya-soceyyaṁ,||
vacī-soceyyaṁ,||
mano-soceyyaṁ.|| ||
Imāni kho bhikkhave tīṇi soceyyānīti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati.|| ||
66.2. "Kāya-suciṁ vācā-suciṁ||
ceto-sucim-anāsavaṁ,||
[56]Suciṁ-soceyya-sampannaṁ||
āhu sabba-pahāyinan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Moneyya Suttaṁ
[67.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīṇi-māni bhikkhave moneyyāni.|| ||
Katamāni tīṇi?|| ||
Kāyamoneyyaṁ,||
vacīmoneyyaṁ,||
mano-moneyyaṁ.|| ||
Imāni kho bhikkhave tīṇi moneyyānī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati.|| ||
67.2. "Kāya-muniṁ||
vācā-muniṁ mano-munim-anāsavaṁ,||
Muniṁ-moneyya-sampannaṁ||
āhu niṇhātapāpakan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Paṭhama Rāga Suttaṁ
[68.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Yassa kassaci bhikkhave rāgo a-p-pahīno.|| ||
Doṣo appahino moho a-p-pahīno,||
ayaṁ vuccati bhikkhave baddho mārassa,||
pamukkassa mārapāso,||
yathā-kāma-karaṇīyo ca pāpimato.|| ||
Yassa kassaci bhikkhave rāgo pahīno||
doso pahīno||
moho pahīno,||
ayaṁ vuccati bhikkhave abaddho mārassa,||
omukkassa mārapāso.|| ||
Na yathā-kāma-karaṇīyo pāpimato' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[57] 68.2. "Yassa rāgo ca doso ca||
avijjā ca virājitā:||
taṁ bhāvitattaññataraṁ||
brahma-bhūtaṁ Tathāgataṁ||
Buddhaṁ verabhayātītaṁ||
āhu sabbappahāyinan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiya Rāga Suttaṁ
[69.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Yassa kassaci bhikkhave bhikkhussa vā bhikkhūniyā vā rāgo a-p-pahīno||
doso a-p-pahīno||
moho a-p-pahīno.|| ||
Ayaṁ vuccati bhikkhave na atari samuddaṁ saūmiṁ savīciṁsāvaṭṭaṁ sagahaṁ sarakkhasaṁ.|| ||
Yasasa kassaci bhikkhave bhikkhussa vā bhikkhunīyā vā rāgo pahīno||
doso pahīno||
moho pahīno,||
ayaṁ vuccati bhikkhave atarī samuddaṁ saūmiṁ savīciṁ sāvaṭṭaṁ sagahaṁ sarakkhasaṁ,||
tiṇṇo pāragato,||
thale tiṭṭhati brāhmaṇo' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
12.2. 'Yassa rāgo ca doso ca||
avijjā ca virājitā||
So'maṁ samuddaṁ sagahaṁ sarakkhasaṁ||
ūmibhayaṁ duttaram-accatārī||
[58] Saṅgātigo maccujaho nirūpadhi||
Pahāsi dukkhaṁ apuna-b-bhavāya,||
Atthaṁ gato so na samāṇam-eti,||
Amohayī maccurājan ti brūmī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dutiye Vaggo
Tatiya vaggo
Micchā-Diṭṭhi Kamma-Samādāna Suttaṁ
[70.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Diṭṭhā mayā bhikkhave sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā||
micchā-diṭṭhikam-masamādānā.|| ||
Te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vunupātaṁ Nirayaṁ upapannā.|| ||
Taṁ kho panāhaṁ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||
Diṭṭhā mayā bhikkhave sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena saman- [59] nāgatā||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Api ca bhikkhave yad eva sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmi.|| ||
Diṭṭhā mayā bhikkhave sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā,||
micchā-diṭṭhikā||
micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
70.2. "Micchā manaṁ panidhāya||
micchā vācaṁ ca bhāsiya,||
Micchā kammāni katvāna||
kāyena idha puggalo.|| ||
Appassuto apuññakaro||
appasmiṁ idha jivite,||
Kāyassa bhedā duppañño||
Nirayaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sammā-Diṭṭhi-Kamma-Samādāna Suttaṁ
[71.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Diṭṭhā mayā bhikkhave sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-su- [60] caritena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhi||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā.|| ||
Taṁ kho panāhaṁ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi.|| ||
Diṭṭhā mayā bhikkhave sattā kāya-sucaritena samannāgatā,||
vaci-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā.|| ||
Api ca bhikkhave yad'eva sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmi.|| ||
Diṭṭhā mayā bhikkhave sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā,||
riyānaṁ anupavādakā,||
sammā-diṭṭhikā||
sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
71.2. "Sammā manaṁ panidhaya||
sammā vācaṁ abhāsiya,||
Sammā kammāni katvāna||
kāyena idha puggalo|| ||
Bahu-s-suto puññakaro||
appasmiṁ idha jivite,||
Kāyassa bhedā sappañño||
saggaṁ so upapajjatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Nissaraṇiya Suttaṁ
[72.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
1. Tisso imā bhikkhave nissaraṇiyā dhātuyo. Katamā tisso? Kāmānametaṁ nissaraṇaṁ yad-idaṁ nekkhammaṁ. Rūpānametaṁ nissaraṇaṁ yad-idaṁ āruppaṁ. Yaṁ kho pana kiñci bhūtaṁ saṅkhataṁ paṭicca-samuppannaṁ, nirodho tassa nissaraṇaṁ. Imā kho bhikkhave tisso nissaraṇiyā dhātuye' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
72.2. "Kāma-nissaraṇaṁ ñatvā||
rūpānañ ca ati-k-kamaṁ||
Sabba-saṅkhāra-samathaṁ||
phusaṁ ātāpi sabbadā.|| ||
Sa ve sammaddaso bhikkhu||
yato tattha vumuccati||
Abhiññā vosito santo||
sa ve yogātigo munī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Santatara Suttaṁ
[73.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā [62] ti me sutaṁ:|| ||
Rūpehi bhikkhave arūpā santatarā.|| ||
Arūpehi nirodho santataro ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
73.2. "Ye ca rūpūpagā sattā||
ye ca āruppaṭhāyino||
Nirodhaṁ appajānantā||
āgantāro puna-b-bhavaṁ.|| ||
Ye ca rūpe pariññāya||
arūpesu asaṇṭhitā.||
Nirodhe ye vimuccanti||
te janā maccūhāyino.|| ||
Kāyena amataṁ dhātuṁ||
phusayitvā nirūpadhiṁ,||
Upadhippaṭi-nissaggaṁ||
sacchi-katvā anāsavo,||
Deseti Sammā-SamBuddho||
asokaṁ virajaṁ padan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Putta Suttaṁ
[74.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave puttā santo saṁvijja- [63] mānā lokasmiṁ.|| ||
Katame tayo?|| ||
Atajāto||
anujāto||
avajāto' ti.|| ||
Kathañ ca bhikkhave putto atijāto hoti?|| ||
Idha bhikkhave puttassa mātā-pitaro honti na Buddhaṁ saraṇaṁ gatā,||
na dhammaṁ saraṇaṁ gatā,||
na Saṅghaṁ saraṇaṁ gatā,||
pāṇ-ā-tipātā appaṭiviratā,||
adinn'ādānā appaṭiviratā,||
kāmesu mucchācārā appaṭiviratā,||
musā-vādā appaṭiviratā,||
surā-mera-yamajja-pamādaṭṭhānā appaṭiviratā,||
du-s-sīlā pāpa-dhammā.|| ||
Putto ca nesaṁ hoti,||
Buddhaṁ saraṇaṁ gato,||
dhammaṁ saranaṁ gato,||
Saṅghaṁ saraṇaṁ gato,||
pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesumucchācārā paṭivirato,||
musā-vādā paṭivarato,||
surā-mera-yamajja-pamādaṭṭhānā paṭivirato,||
sīlavā kalyaṇa-dhammo.|| ||
Evaṁ kho bhikkhave putto atijāto hoti.|| ||
■
Kathañ ca bhikkhave putto anujāto hoti?|| ||
Idha bhakkhave puttassa mātā-pitaro honti Buddhaṁ saraṇaṁ gatā,||
dhammaṁ saraṇaṁ gatā,||
Saṅghaṁ saraṇaṁ gatā,||
pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu mucchācārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamādaṭṭhānā paṭiviratā,||
sīlavanto kalyaṇadhammā.|| ||
Putto canesaṁ hoti Buddhaṁ saraṇaṁ gato,||
dhammaṁ saraṇaṁ gato,||
Saṅghaṁ saraṇaṁ gato,||
pāṇ-ā-tipātā paṭivirato,||
adinn'ādānā paṭivirato,||
kāmesu mucchācārā paṭivirato,||
musā-vādā paṭivirato,||
surā-mera-yamajja-pamādaṭṭhānā paṭivirato,||
sīlavā kalyaṇa-dhammo.|| ||
Evaṁ kho bhikkhave putto anujāto hoti.|| ||
Kathañca bhikkhave putto avajāto hoti?|| ||
Idha bhikkhave puttassa mātā-pitaro honti Buddhaṁ saraṇaṁ gatā,||
dhammaṁ saraṇaṁ gatā,||
Saṅghaṁ saraṇaṁ gatā,||
pāṇ-ā-tipātā paṭiviratā,||
adinn'ādānā paṭiviratā,||
kāmesu micchā-cārā paṭiviratā,||
musā-vādā paṭiviratā,||
surā-mera-yamajja-pamādaṭṭhānā paṭiviratā,||
sīlavanto kalyaṇa-dhammā.|| ||
Putto ca nesaṁ hoti na Buddhaṁ saraṇaṁ gato,||
na dhammaṁ saraṇaṁ gato,||
na Saṅghaṁ saraṇaṁ gato.|| ||
Pāṇ-ā-tipātā appaṭivirato,||
adinn'ādānā appaṭivirato,||
kāmesu mic- [64] chācārā appaṭivirato,||
musā-vādā appaṭivirato,||
surā-mera-yamajja-pamādaṭṭhānā appaṭivirato,||
du-s-sīlo pāpa-dhammo.|| ||
Evaṁ kho bhikkhave putto avajāto hoti.|| ||
Ime kho bhikkhave tayo puttā santo saṁvijj'amānā lokasmin ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
74.2. "Atijātaṁ anujātaṁ||
puttam-icchanti paṇḍitā.||
Avajātaṁ na icchanti||
yo hoti kulagandhano.|| ||
Ete kho puttā lokasmiṁ||
ye bhavanti upāsakā,||
Saddhā sīlena sampannā||
vadaññū vītamaccharā,||
Cando abbhaghanā mutto||
parisāsu virovare" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Vuṭṭhi Suttaṁ
[75.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katamo tayo?|| ||
Avuṭṭhikasamo||
padesavassī||
sabbatthābhivassī.|| ||
Kathañ ca bhikkhave puggalo avuṭṭhikasamo hoti?|| ||
Idha bhikkhave ekacco puggalo sabbesaññeva na dātā hoti,||
samaṇa-brāhmaṇa-kapaṇaddhīka vaṇibbaka yā cakānaṁ annaṁ pānaṁ vatthaṁ yānaṁ [65] mālā-gandha-vilepanaṁ seyyāvasatha-padīpeyyaṁ.|| ||
Evaṁ kho bhikkhave pūggalo||
Avuṭṭhikasamo hoti.|| ||
■
Kathañ ca bhikkhave puggalo padesavassī hoti?|| ||
Idha bhikkhave ekacco puggalo eka-c-cānaṁdātā hoti,||
eka-c-cānaṁ na dātā hoti samaṇa-brāhmaṇa-kapaṇaddhika vaṇibbaka yā cakānaṁ annaṁ pānaṁ vattha yānaṁ mālā-gandha-vilepanaṁ seyyāvasatha padīpeyyaṁ.|| ||
Evaṁ kho bhikkhave puggalo padesavassī hoti.|| ||
■
Kathañca bhikkhave puggalo sabbatthābhivassī hoti?|| ||
Idha bhikkhave ekacco puggalo sabbesañca deti samaṇa-brāhmaṇa kapaṇaddhikavaṇibbaka yā cakānaṁ annaṁ pānaṁ vattha yānaṁ mālā-gandha-vilepanaṁ seyyāvasatha padīpeyyaṁ.|| ||
Evaṁ kho bhikkhave puggalo sabbatthābhivassī hoti.|| ||
Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
75.2. "Na samaṇe naṁ brahmaṇe||
na kapaṇiddhike na vanibbake,||
Laddhāna saṁvibhājeti||
[66] annaṁ pānañ ca bhojanaṁ||
Taṁ ve avuṭṭhikasamo' ti||
āhu naṁ purisā-dhamaṁ.|| ||
Ekaccānaṁ na dadāti||
eka-c-cānaṁ pavecchati.||
Taṁ ve padesavassīti||
āhu medhāvino janā.|| ||
Subhikkavāco puriso||
sabba-bhūtānukampako,||
āmodamāno pakireti||
detha dethā ti bhasati.|| ||
Yathā pi megho thanayitvā||
gajjayitvā pavassati.||
Thalaṁ ninnañ ca pūreti||
abhisandanto vārinā.||
Evam eva idh'ekacco||
puggalo hoti tādiso|| ||
Dhammena saṁharitvāna||
uṭṭhānādhigataṁ dhanaṁ||
[67] Tappeti annapānena||
sammā patte vaṇibbake" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sukha-Patthanā Suttaṁ
[76.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīni-māni bhikkhave sukhāni patthayamāno sīlaṁ rakkheyya paṇḍito.|| ||
Katamāni tīṇi?|| ||
'Pasaṁsā me āga-c-chatu' ti||
sīlaṁ rakkheyya paṇḍito,||
bhogā me uppajjantu' ti||
sīlaṁ rakkheyya paṇḍito,||
kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapajjissāmīti sīlaṁ rakkheyya paṇḍito.|| ||
Imāni kho bhikkhave tīṇi sukhāni patthayamāno sīlaṁ rakkheyya paṇḍito' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
76.2. "Sīlaṁ rakkheyya medhāvī||
patthayāno tayo sukhe,||
Passaṁ vittalābhañ ca||
pecca sagge pamodanaṁ.|| ||
Akaronto pi ce pāpaṁ||
karontam-upasevati,||
saṅkiyo hoti pāpasmiṁ||
avaṇṇo cassa rūhati.|| ||
Yādisaṁ kurute mittaṁ||
yādisaṁ cūpasevati,||
[68] Sa ve tādisako hoti||
sahavāso hi tādiso.|| ||
Sevamāno seva-mānaṁ||
samphūṭṭho samphūsaṁ paraṁ,||
Saro diddho kalāpaṁ va||
alittam-upalimpati,||
Upalepabhayā dhīro||
n'eva pāpasakhā siyā.|| ||
Pūtimacchaṁ kusaggena||
yo naro upanayhati,||
Kusā pi pūtī vāyanti||
evaṁ bālūpasevanā.|| ||
Tagarañ ca palāsena||
yo naro apanayhati,||
Pattā pi surabhi vāyanti||
evaṁ dhīrūpasevanā.|| ||
Tasmā pattapuṭasseva||
ñatvā sampātam-attano,||
Asante nupaseveyya||
[69] sante seveyya paṇḍito,||
santo Nirayaṁ nenti||
santo pāpenti suggatin" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Bhidura Suttaṁ
[77.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Bhindantāyaṁ bhikkhave kāyo,||
viññāṇaṁ virāga-dhammaṁ,||
sabbe upadhi aniccā dukkhā vipariṇāma-dhammā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
77.2. "Kāyaṁ ca bhiduraṁ ñatvā||
viññāṇaṁ ca virāguṇaṁ||
Upadhīsu bhayaṁ disvā||
jāti-maraṇam-ajjhagā||
Saṁpatvā paramaṁ santiṁ||
kālaṁ kaṅkhati bhāvitatto" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dhātu-Saṁsandana Suttaṁ
[78.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam- [70] arahatā ti me sutaṁ:|| ||
Dhātuso bhikkhave sattā sattehi saddhiṁ saṁsandanti samenti.|| ||
Hīn-ā-dhimuttikā sattā hīn-ā-dhimuttikehi sattehi saddhiṁ saṁsandanti samenti.|| ||
Kalyāṇ-ā-dhimuttikā sattā kalyāṇ-ā-dhimuttikehi sattehi saddhi saṁsandanti samenti.|| ||
Atītam pi bhikkhave addhānaṁ dhātuso sattā sattehi saddhiṁ saṁsandiṁsu.|| ||
Samiṁsu.|| ||
Hīn-ā-dhimuttikā sattā hīn-ā-dhimuttikehi sathi seddhiṁ saṁsandiṁsu samiṁsu.|| ||
Kalyāṇ-ā-dhimuttikā sattā kalyāṇ-ā-dhimuttikehi sattehi saddhiṁ saṁsandiṁsu samiṁsu.|| ||
Anāgatam pi bhikkhave addhānaṁ dhātuso sattā sattehi saddhiṁ ssandissanti samissanti.|| ||
Hīn-ā-dhimuttikā sattā hīn-ā-dhimuttikehi sattehi saddhiṁ ssandissanti samissanti.|| ||
Kalyāṇādimuttikā sattā kalyāṇ-ā-dhimuttikehi sattehi saddhiṁ saṁsandissanti samissanti.|| ||
Etarahi pi bhikkhave pacc'uppannaṁ addhānaṁ dhātuso ca sattā sattehi saddhiṁ saṁsandanti, samenti.|| ||
Hīn-ā-dhimuttikā sattā hīn-ā-dhimuttikehi sattehi saddhiṁ saṁsandanti, samenti.|| ||
Kalyāṇ-ā-dhimuttikā sattā kalyāṇ-ā-dhimuttikehi sattehi saddhiṁ saṁsandanti,||
samentī' ti.|| ||
Etam atthaṁ Bhagavā aveca.|| ||
Tatth'etaṁ iti vuccati:|| ||
78.2. "Saṁsaggā vanatho jāto||
asaṁsaggena chijjati,||
[71] Parittaṁ dārum-āruyha||
yathā sīde mahaṇṇave.||
Evaṁ kusitam-āgamma||
sādhujivī pi sīdati|| ||
Tasmā taṁ parivajjeyya||
kusītaṁ hīnavīriyaṁ.||
Pavicittehi ariyehi||
pahit'attehi jhāyibhi,||
Niccaṁ āraddha-viriyehi||
paṇḍitehi sahā vase" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Moha Suttaṁ
[79.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave dhammāsekhassa bhikkhuno parihānāya saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Idha bhikkhave sekho bhikkhu kamm'ārāmo hoti kamma-rato kamm'ārāmatam-anuyutto,||
bhasasārāmo hoti||
bhassa-rato bhass-ā-rāmatam-anuyutto,||
nidd-ā-rāmo hoti||
niddā-rato nidd-ā-rāmatam-anuyutto.|| ||
Ime kho bhikkhave tayo dhammāsekhassa bhikkuno parihānāya saṁvaṭṭanti.|| ||
Tayo-me bhikkhave dhammāsekhassa bikkhuno aparihānāya saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Idha bhikkhave sekho bhikkhū na kamm'ārāmo hoti||
na kamma-rato||
na kamm'ārāmatam-anuyutto,||
na bhass'ārāmo hotī||
na bhassa-rato||
na bhass-ā-rāmatam-anuyutto,||
na nidd-ā-rāmo hoti||
[72] na niddā-rato||
na nidd-ā-rāmatam-anuyutto.|| ||
Ime kho bhikkhave tayo dhammāsekhassa bhikkhuno aparihānāya saṁvaṭṭanti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
79.2. "Kammārāmo bhassa-rato||
nidd-ā-rāmo ca uddhato,||
Abhabbo tādiso bhikkhu||
phuṭṭhuṁ sambodhim-uttamaṁ.|| ||
Tasmā hi appakicc'assa||
appamiddho anuddhato,||
Bhabbo so tādiso bhikkhū||
phuṭṭhuṁ sambodhim-uttaman" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Tatiyo Vaggo
Catuttho vaggo
Vitakka Suttaṁ
[80.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave akusala-vitakkā.|| ||
Katame tayo?|| ||
Anavaññattipaṭisaṁyutto vitakko,||
lābha-sakkārasulokapaṭisaṁyutto vitakko,||
parānuddayatāpaṭisaṁyutto vitakko.|| ||
Ime kho bhikkhave tayo akusala-vitakkā' ti.|| ||
[73] Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
80.2. "Anavaññatti-saṁyutto||
lābha-sakkāra-gāravo,||
Sahanandi amaccehi||
ārā saṁyojanakkhayā.|| ||
Yo ca puttapasuṁ hitvā||
vivāhe saṅgahāni ca,||
Bhabbo so tādiso bhikkhu||
phuṭṭhuṁ sambodhim-uttaman" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sakkāra Suttaṁ
[81.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārena ca tadubhayena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ [74] vinipātaṁ Nirayaṁ upapannā.|| ||
Taṁ kho panāhaṁ bhikkhave na aññassa samaṇassa vā brāmaṇassa vā sutva vadāmi:|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena ca tadubhayena abhibhūtā pariyādinna-cittā kāyassa bhedā param-maraā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Api ca bhikkhave yad eva me sāmaṁ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ tadevāhaṁ vadāmi.|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā asakkārena abhibhūtā pariyādinna-cittā kāyassa bhedā parammaranā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Diṭṭhā mayā bhikkhave sattā sakkārena ca asakkārenadu cabhayena abhibhūtā pariyādinna-cittā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
81.2. "Yassa sakkariyamānassa||
asakkārena cūbhayaṁ,||
Samādhi na vikampati||
appamāda vihārino.|| ||
Taṁ jhāyinaṁ sātatikaṁ||
[75] sukhumadiṭṭhi-vipassakaṁ,||
Upādānakkhayārāmaṁ||
āhu sappuriso itī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Deva-Sadda Suttaṁ
[82.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave devase deva-saddā niccharanti samayā samayaṁ upādāya.|| ||
Katame tayo?.|| ||
Yasmiṁ bhikkhave samaye ariya-sāvako kesa-massuṁ ohāretvā kāsāyāni vatthāni accādetvā agārasmā anagāriyaṁ pabbajjāya ceteti.|| ||
Tasmiṁ samaye devesu deva-saddo niccharati:|| ||
'Eso ariya-sāvako mārena saddhiṁ saṅgāmāya cetetī' ti.|| ||
Ayaṁ bhikkhave paṭhamo devesu deva-saddo niccharati samayā samayaṁ upādāya.|| ||
Puna ca paraṁ bhikkhave yasmiṁ samaye ariya-sāvako sattannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhavanānuyogam-anuyutto viharati.|| ||
Tasmiṁ bhikkhave samaye devesu deva-saddo niccharati;|| ||
'Eso ariya-sāvako mārena saddhaṁ saṅgāmetī' ti.|| ||
Ayaṁ bhikkhave dutiyo devesu deva-saddṁo niccharati samayā samayaṁ upādāya.|| ||
Puna ca paraṁ bhikkhave yasmiṁ samaye ariya-sāvako āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttaṁ diṭṭhe'va dhamme sayaṁ abhiññāya sacchi-katvā apasampajja viharati.|| ||
Tasmiṁ bhikkhave samaye devesu deva-saddo niccharati:|| ||
"Eso ariya-sāvako vijita-saṅgāmo tam eva saṅgāmasīsaṁ abhivijiya ajjhāvasatī" ti.|| ||
Ayaṁ bhikkhave tatiyo devesu deva-saddo niccharati samayā samayaṁ upādāya.|| ||
Ime kho bhikkhave tayo devesu deva-saddā niccharanti samayā samayaṁ upādāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[76] 82.2. "Disvā vijita-saṅgāmaṁ||
Sammā-Sambuddhasāvakaṁ,||
Devatā pi namassanti||
mahantaṁ vītasāradaṁ.|| ||
Namo te purisājañña,||
yo tvaṁ dujjayam-ajjhagā,||
Jetvāna maccuno senaṁ||
vimokkhena anāvaraṁ.|| ||
Iti h'etaṁ namassanti||
devatā pattamānasaṁ,||
Tañhi tassa namassanti||
yena maccuvasaṁ vaje" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Pubba-Nimitta Suttaṁ
[83.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Yadā bhikkhave devo deva-kāyā cavana-dhammo hoti,||
pañcassa pubba-nimittāni pātu-bhavanti:||
mālā milāyanti,||
vatthāni kilissanti,||
kacchehi sedā muccanti,||
kāye dubbaṇṇiyaṁ okkamati,||
sake devo devāsane nābhiramatī' ti.|| ||
Tam enaṁ bhikkhave devā||
'cavana-dhammo ayaṁ deva-putto' ti||
iti viditvā tīhi vācāhi anumodanti:|| ||
"Ito bho sugatiṁ gaccha.|| ||
Sugatiṁ [77] gantvā su-laddha-lābhaṁ labha.|| ||
Suladdha-lābhaṁ labhitvā suppati-ṭ-ṭhito bhavāhī" ti.|| ||
Evaṁ vutte aññataro bhikkhū Bhagavantaṁ etad avoca:|| ||
"Kiṁ nu kho bhante devānaṁ sugati-gamanasaṅkhātaṁ?|| ||
Kiñ ca bhante devānaṁ su-laddha-lābhasaṅkhātaṁ?|| ||
Kim pana bhante devānaṁ suppati-ṭ-ṭhitasaṅkhātan" ti?.|| ||
"Manussattaṁ kho bhikkhu devānaṁ sugati-gamana-saṅkhātaṁ.|| ||
Yaṁ manussa-bhūto samāno Tathāgata-p-pavedite Dhamma-Vinaye saddhaṁ paṭilabhati,||
idaṁ kho pana bhikkhave devānaṁ sujaddhalābha-saṅkhātaṁ.|| ||
Sā kho panassa saddhā niviṭṭhā hoti,||
mūlajātā pati-ṭ-ṭhitā,||
daḷhā asaṁhāriyā samaṇena vā||
brāhmaṇena vā||
devena vā||
mārena vā||
brahmunā vā||
kena ci vā lokasmiṁ.|| ||
Idaṁ kho bhikkhave devānaṁ suppati-ṭ-ṭhita-saṅkhātan" ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
83.2. "Yadā devo deva-kāyā||
cavati āyusaṅkhayā,||
Tayo saddā nīccharanti||
devānaṁ anumodataṁ.|| ||
Ito ho sugatiṁ gaccha||
manussānaṁ saha-vyataṁ,||
Manussa-bhuto Sad'Dhamme||
labha saddhaṁ anuttaraṁ.|| ||
Sā te saddhā niviṭṭhassa||
mūla-jātā pati-ṭ-ṭhitā,||
[78] Yāva-jīvaṁ asaṁhīrā||
Sad'Dhamme su-p-pavedite.|| ||
Kāya-du-c-caritaṁ hitvā||
vacī-du-c-caritāni ca,||
Mano-du-c-caritaṁ hitvā||
yañ caññaṁ dosa-sañhitaṁ.|| ||
Kāyena kusalaṁ katvā||
vācāya kusalaṁ bahuṁ.||
Manasā kusalaṁ katvā||
appamāṇaṁ nirūpadhiṁ.|| ||
Tato opadhikaṁ puññaṁ||
katvā dānena taṁ pahuṁ,||
aññe pi macce Sad'Dhamme||
brahma-cariye nivesaya.|| ||
Imāya anukampāya||
devā devaṁ yadā vidū,||
Cavantaṁ anumodanti||
ehi deva puna-p-punan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Bahujanahita Suttaṁ
[84.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave puggalā loke uppajjamānā uppajjanti bahu-janahitāya bahu-janasukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Katame tayo?|| ||
Idha bhikkhave Tathāgato loke uppajjati arahaṁ Sammā-SamBuddho,||
vijjā-caraṇa-sampanno Sugato lokavudū,||
[79] anuttaro purisa-damma-sārathi Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ sabyajjhanaṁ kevala-paripuṇṇaṁ parisuddhaṁ buhmacariyaṁ pakāseti.|| ||
Ayaṁ bhikkhave paṭhamo puggalo loke uppajjamāno uppajjati pahujanahitāya bahu-janasukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Puna ca paraṁ bhikkhave tass eva Satthu-sāvako arahaṁ hoti khīṇ'āsavo vusitavā kata-karaṇiya ohita-bhāro anuppattasadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā vumutto.|| ||
So dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ sa-vyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Ayaṁ bhikkhave dutiyo puggalo loke uppajjamāno uppajjati bahu-janahitāya bahu-janasukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Puna ca paraṁ bhikkhave tass eva Satthu-sāvako sekho hoti paṭipado pahussuto sīla-vatuppanno.|| ||
So pi dhammaṁ deseti ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ sa-vyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Ayaṁ pi bhikkhave tatiyo puggalo loke uppajjamāno uppajjati bahu-janahitāya bahu-janasukhāya lok-ā-nukampāya atthāya hitāya sukāya deva-manussānan ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
84.2. "Satthā hi loke paṭhamo mahesī||
tass-anvayo sāvako bhāvitatto,||
[80] Athāparo pāṭipado pi sekho||
bahu-s-suto sīla-vat-upapanno.|| ||
Ete tayo deva-manussa-seṭṭhā||
pabhaṅ-karā dhammam-udīrayantā,||
Apāvuṇanti amatassa dvāraṁ||
yogā pamocenti bahu-janaṁ te.|| ||
Ye sattha-vāhena anuttarena||
sudesitaṁ Maggam-anukkamanti,||
Idh'eva dukkhassa karonti antaṁ||
ye appamattā Sugatassa sāsane" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Asubhānupassī Suttaṁ
[85.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Asubhānupassī bhikkhave kāyasmiṁ viharatha.|| ||
ānāpāna-sati ca vo ajjhattaṁ parimukhaṁsūpaṭṭhitā hotu.|| ||
Sabbasaṅkhāresu aniccānupassino viharatha.|| ||
Asubhānupassīnaṁ bhikkhave kāyasmiṁ viharataṁ yo subhāya dhātuyā rāg-ā-nusayo so pahīyati.|| ||
ānāpāna-satiyā ajjhattaṁ parimukhaṁ sūpaṭṭhitāya ye [81] bāhirā vitakkāsayā vighāta-pakkhikā te na honti.|| ||
Sabba-saṅkhāresu anicc'ānupassīnaṁ viharataṁ yā avijjā sā pahīyati,||
yā vijja sā uppajjatī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
85.2. "Asubhānupassī kāyasmiṁ||
ānāpāne patissato,||
Sabba-saṅkhāra-samathaṁ||
passaṁ ātāpi sabbadā.|| ||
Sa ve sammaddaso bhikkhu||
yato tattha vimuccati.||
Abhiññāvosito santo||
sa ve yogātigo munī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Dhammānudhamma-Paṭipanna Suttaṁ
[86.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dhammānudhamma-paṭipannassa bhikkuno ayam-anu-Dhammo hoti,||
veyyākaraṇāya Dhammānudhamma'yan ti|| ||
Bhāsa-māno dhammaññeva bhāsati no adhammaṁ.|| ||
Vitakkaya-māno vā dhamma-vitakkaññeva vitakketi no adhamma-vitakkaṁ.|| ||
Tad-ubhayaṁ abhinivajchetvā upekkhako viharati sato sampajāno' ti.|| ||
Etam attaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[82] 86.2. "Dhammārāmo dhamma-rato||
dhammaṁ anuvicintayaṁ,||
Dhammaṁ anussaraṁ bhikkhu||
Sad'Dhammā na paribhāyati.|| ||
Caraṁ vā yadi vā tiṭṭhaṁ||
nisinno uda vā sayaṁ.||
Ajjhattaṁ samayaṁ cittaṁ||
santim-evādhi-gacchatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Andhakaraṇa Suttaṁ
[87.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave akusala-vitakkā andha-karaṇā acakkhu-karaṇā aññāṇa-karaṇā paññā-nirodhikā vighāta-pakkhikā anibbāna-saṁvaṭṭanikā.|| ||
Katame tayo?.|| ||
Kāma-vitakko bhikkhave andha-karaṇo acakkhūkarano aññāṇa-karano paññā-nirodhiko vighāta-pakkhiko anibbāna-saṁvaṭṭa-niko.|| ||
Vyāpāda-vitakko bhikkhave andha-karaṇo acakkhu-karaṇo aññāṇa-karaṇo paññā-nirodhiko vighāta-pakkhako anibbāna-saṁvaṭṭa-niko.|| ||
Vihiṁsā-vitakko bhikkhave andha-karaṇo acakkhu-karaṇo aññāṇa-karano paññā-nirodhiko vighata-pakkhiko anibbāna-saṁvaṭṭa-niko.|| ||
Ime kho bhikkhave tayo akusala-vitakkā andha-karaṇā acakkhu-karaṇā aññāṇa-karaṇā paññā-nirodikā vighata-pakkhikā anibbāna-saṁvaṭṭanikā.|| ||
Tayo-me bhikkhave kusala-vitakkā anandha-karaṇā cakkhu-karaṇā ñāṇa-karaṇā paññā-vuddhikā avighata-pakkhikā Nibbāna-saṁvaṭṭanikā.|| ||
Katame tayo?|| ||
Nekkhamma-vitakko bhikkhave anandha-karaṇo cakkhūkaraṇo ñāṇa-karano paññā-vuddhiko avighata-pakkhiko Nibbāna-saṁvaṭṭa-niko.|| ||
Avyāpāda-vitakko bhikkhave anandha-karaṇo cakkha-karaṇo ñāṇa-karaṇo paññā-vuddhiko avighata-pakkhiko Nibbāna-saṁvaṭṭa-niko.|| ||
Avihiṁsā-vitakko bhikkhave anandha-karano cakkhu-karaṇo ñāṇa-karaṇo paññā-vuddhiko avighāta-pakk- [83] hiko Nibbāna-saṁvaṭṭa-niko.|| ||
Ime kho bhikkhave tayo kusala-vitakkā anandha-karanā cakkhuna-karaṇā ñāṇa-karaṇā paññā-vuddhikā avighāta-pakkhikā Nibbāna-saṁvaṭṭanikā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
87.2. "Tayo vitakke kusale vitakkaye||
Tayo pana akusale nirākare,||
Sa ve vitakkāni vicāritāni||
Sameti vuṭṭhiva rajaṁ samūhataṁ,||
Sa ve vitakak'ūpasamena cetasā||
Idh'eva so santipadaṁ samajjhagā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Antara Mala Suttaṁ
[88.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave antarā malā||
antarā mittā||
antarā sapattā||
antarā vadhakā||
antarā paccatthikā.|| ||
Katame tayo?|| ||
Lobhā bhikkhave antarā malo||
antarā amitto||
antarā sapatto||
antarā vadhako||
antarā paccatthiko.|| ||
Doso bhikkhave antarā malo||
antarā amitto||
antarā sapatto||
antarā vadhako||
antarāpaccatthiko.|| ||
Moho bhikkhave antarā malo||
antarā amitto||
antarā sapatto||
antarā vadhako||
antarāpaccatthiko.|| ||
Ime kho bhikkhave tayo antarā malā||
antarā amittā||
antarā sapattā||
antarā vadhakā||
antarā paccatthikā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
88.2. "Anattha-janano lobho||
lobhā citta-pakopano,||
Bhayam-antarato jātaṁ||
taṁ jano nāva-bujjhati.|| ||
[84] Luddho atthaṁ na jānāti||
luddho dhammaṁ na passati,||
Andhaṁ tamaṁ tadā hoti||
yaṁ lobho sahate naraṁ.|| ||
Yo ca lobhaṁ pahatvāna||
lobhaneyye na lubbhati,||
Lobho pahīyate tamhā||
udabindū va pokkharā.|| ||
Anattha-janano doso||
doso citta-pakopano,||
Bhayam-antarato jātaṁ||
taṁ jano nāva-bujjhatī.|| ||
Duṭṭho atthaṁ na jānātī||
duṭṭho dhammaṁ na passati,||
Andhaṁ tamaṁ tadā hoti||
yaṁ doso sahate naraṁ.|| ||
Yo ca dosaṁ pahatvāna||
dosaneyye na dussati,||
Doso pahīyate tamhā||
tālapakkaṁ va bandhanā.|| ||
Anattha-janano moho||
citta-pakopano,||
Bhayam-antarato jātaṁ||
taṁ jano nāva-bujjhati.|| ||
Mūḷho atthaṁ na jānāti||
mūḷho dhammaṁ na passati,||
Andhaṁ tamaṁ tadā hoti||
yaṁ moho sahate naraṁ.|| ||
[85] Yo ca mohaṁ pahatvāna||
mohaneyye na muyhati,||
Mohaṁ vihanti so sabbaṁ||
ādicco v'udayaṁ taman" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Devadatta Suttaṁ
[89.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tīhi bhikkhave asad'Dhammehi abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Katamehi tīhi?.|| ||
Pāpicchāya bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Pāpa-mittatāya bhikkhave abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho.|| ||
Sati ko pana uttarīkaraṇiye oramatta-kena visesādhi-gamena antarā vosānaṁ āpādīti.|| ||
Imehi kho bhikkhave tīhi asad'Dhammehi abhibhūto pariyādinna-citto Devadatto āpāyiko nerayiko kappaṭṭho atekiccho ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
89.2. "Mā jātu koci lokasmiṁ||
pāpiccho upapajjatha,||
Tadaminā pi jānātha pāpicchānaṁ yathā gati.|| ||
[86] Paṇḍito ti samaññāto||
bhāvitatto ti sammato,||
Jalaṁ va yasasā aṭṭhā||
Devadatto ti me sutaṁ.|| ||
So pamāṇam-anuciṇṇo||
āpajja naṁ Tathāgataṁ,||
Avīci-Nirayaṁ patto||
catudvāraṁ bhayānakaṁ.|| ||
Aduṭṭhassa hi yo dubbhe||
pāpa-kammaṁ akubbato,||
Tam-eva pāpaṁ phūsati||
duṭṭha-cittaṁ anādaraṁ.|| ||
Samuddaṁ visakumbhena||
yo maññeyya padūsituṁ,||
Na so tena padūseyya||
tasmā hi uddhī mahā.|| ||
Evam-etam Tathāgataṁ||
yo vādena vihiṁsati,||
[87] SaMaggataṁ santa-cittaṁ||
vādo tamhi na rūhati.|| ||
Tādisaṁ mittaṁ kubbetha||
tañ ca seveyya paṇḍito,||
Yassa maggānugo bhikkhu||
khayaṁ dukkhassa pāpuṇe" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Catutthe Vaggo
Pañcamo vaggo
Agga-p-pasāda Suttaṁ
[90.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave aggappasādā.|| ||
Katame tayo?|| ||
Yāvatā bhikkhave sattā apadā vā||
dīpadā vā||
catu-p-padā vā||
bahu-p-padā vā||
rūpino vāarūpino vā||
saññino vā asaññino vā||
n'eva-saññinā-saññino vā,||
Tathāgato tesaṁ aggam-akkhāyati yad-idaṁ arahaṁ [88] Sammā-SamBuddho.|| ||
Ye bhikkhave Buddhe pasannā agge te pasannā.|| ||
Agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
Yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā virāgo tesaṁ aggam-akkhāyati yad-idaṁ madanim-madano pipāsa-vinayo ālaya-samugghāto vaṭṭu-pacchedo taṇha-k-khayo virāgo nirodho nibbāṇaṁ.|| ||
Ye bhikkhave virāge dhamme pasannā agge te pasannā.|| ||
Agge kho pana pasannānaṁ aggo vipāko hoti.|| ||
Yāvati bhikkhave saṅghā vā gaṇā va Tathāgata-sāvaka-saṅgho tesaṁ aggam-akkhāyati.|| ||
Yad-idaṁ cattāri purisa-yugāni aṭṭha-purisa-puggalā.|| ||
Esa Bhagavato sāvaka-saṅgho āhuneyyo pāhuneyyo dakkhiṇeyyo añjali-karaṇīyo anuttaraṁ puñña-k-khettaṁ lokassa.|| ||
Ye bhikkhave saṅghe pasannā||
agge te pasannā||
agge kho pana pasannānaṁ||
aggo vipāko hoti.|| ||
Ime ko bhikkhave tayo aggappasādā' ti.|| ||
Etam atthaṁ Bhagavā avecā.|| ||
Tatth'etaṁ iti vuccati:|| ||
90.2. "Aggato ve pasannānaṁ||
aggaṁ dhammaṁ vijānataṁ,||
Agge Buddhe pasannānaṁ||
dakkhiṇeyye anuttare.|| ||
Agge dhamme pasannānaṁ||
virāgupasame sukhe,||
Agge saṅghe pasannānaṁ||
puñña-k-khette anuttare.|| ||
[89] Aggasmiṁ dānaṁ dadataṁ||
aggaṁ puññaṁ pavaḍḍhati,||
Aggaṁ āyu ca vaṇṇo ca||
yaso kitti sukaṁ balaṁ.|| ||
Aggassa dātā medhāvi agga-dhamma-samāhito,||
Devabhūto manusso vā||
aggappatto pamodatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Jivikā Suttaṁ
[91.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Antam-idaṁ bhikkhave jivikānaṁ yad-idaṁ piṇḍolyaṁ,||
abhilāpāyaṁ bhikkhave lokasmiṁ piṇḍolo vicarasi pattapāṇīti.|| ||
Tañ ca ko etaṁ bhikkhave kula-puttā upenti attavasikā||
attavasaṁ paṭicca,||
neva rājābhinūtā||
na corābhinītā||
na iṇaṭṭhā||
na bhayaṭṭhā||
na ājivika pakatā.|| ||
Api ca kho otiṇṇamhā jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhābhikiṇṇā dukkha-paretā app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā ti.|| ||
Evaṁ pabba-jito c'āyaṁ bhikkhave kula-putto [90] so ca hoti abhijjhālū kāmesu tibba-sārāgo vyāpanna-citto paduṭṭhamana-saṅkappo muṭṭha-s-sati asampajāno asamāhito vibbhanta-citto pākat-indriyo.|| ||
Seyyathā pi bhikkhave chavālātaṁ ubhato padittaṁ majjhe gutha-gataṁ neva gāme kaṭṭhatthaṁ pharati na araññe,||
tath'ūpamāhaṁ bhikkhave imaṁ puggalaṁ vadāmi gihībhogā ca parihīno sāmaññ'atthañ ca na paripūretī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
91.2. "Gihībhogā ca parihīno||
sāmaññ'atthañ ca dubaṅgo,||
Paridhaṁsamāno pakireti||
chavālātaṁ va nassati.|| ||
[Kāsāvakaṇṭhā pahavo||
pāpa-dhammā asaññatā,||
Pāpā pāpehi kammehi||
Nirayaṁ te upapajjare.][ed1]|| ||
Seyyo ayoguḷo bhutto||
tatto aggīsukhūpamo,||
Yañ ce bhuñjeyya du-s-sīlo||
raṭṭha-piṇḍaṁ asaññato" ti.|| ||
Ayam pi attho vutetā Bhagavatā. Iti me sutan ti.|| ||
Saṅghāṭikaṇṇa Suttaṁ
[92.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Saṅghāṭikaṇṇe ce pi bhikkhave bhik- [91] khave bhikkhu gahetvā piṭṭhito anubandho assa,||
pāde pādaṁ nikkhipanto.|| ||
So ca hoti abhijjhālū kāmesu tibba-sārāgo vyāpanna-citto paduṭṭhamana-saṅkappo muṭṭha-s-sati asampajāno asamāhito vibbhanta-citto pākat'indriyo.|| ||
Atha kho so ārakā va mayhaṁ,||
ahaṁ ca tassa.|| ||
Taṁ kissa hetu?|| ||
Dhammaṁ hi so bhikkhave bhikkhu na passati dhammaṁ apassanto na maṁ passati.|| ||
Yojana-sate ce pi so bhikkhave bhikkhu vihareyya,||
so ca hoti anabhijjhālū kāmesu na tibba-sārāgo avyāpanna-citto appaduṭṭhamana-saṅkappo upatthika-sati sampajāno amāhito ek'agga-citto saṁvut'indriyo.|| ||
Atha kho so santike va mayhaṁ ahaṁ ca tassa.|| ||
Taṁ kissa hetu?|| ||
Dhammaṁ hi so bhikkhave bhikkhū passati,||
dhammaṁ passanto maṁ passatī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
92.2. "Anubaddho pi ce assa||
mahiccho va vighātavā,||
Ejānugo anejassa||
nibbutassa anibbuto,||
Giddho so vītagedhassa||
passa yāvañ ca ārakā.|| ||
Yo ca dhammam-abhiññāya||
dhammam-aññāya paṇḍito,||
[92] Rahado va nivato ca||
anejo vūpasammati.|| ||
Anejo so anejassa||
nibbutassa ca nibbuto,||
Agiddho vītagedhassa||
passa yāvañ ca santike" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Aggi Suttaṁ
[93.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tayo-me bhikkhave aggī.|| ||
Katame tayo?|| ||
Rāg'aggi||
dos'aggi||
moh'aggi.|| ||
Ime kho bhikkhave tayo aggī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
93.2. "Rāg'aggi dahati macce||
ratte kāmesu mucchite,||
Dosaggi pana vyāpanne||
nare pāṇānipātino.|| ||
Moh'aggi pana sammūḷhe||
ariya-dhamme akovide,||
Ete aggī ajānanti||
sakkāyābhiratā pajā.|| ||
Te vaḍḍhayanti Nirayaṁ||
tiracchānañ ca yoniyo,||
[93] Asuraṁ petti-visayañ ca||
amuttā Māra-bandhanā.|| ||
Ye ca rattiṁ divā yuttā||
Sammā-Sambuddha-sāsane,||
Te nibbāpenti rāg'aggiṁ||
niccaṁ asubha-saññino.|| ||
Dosaggiṁ pana mettāya||
nibbāpenti naruttamā,||
Mohaggiṁ pana paññāya||
yāyaṁ nibbedhagāminī.|| ||
Te nibbāpetvā nipakā||
rattin-divam-atanditā,||
Asesaṁ parinibbanti||
asesaṁ dukkham-accaguṁ.|| ||
Ariyaddasā vedaguno||
sammad-aññāya paṇḍitā.||
Jātikkhayam-abhiññāya||
nāga-c-chanti puna-b-bhavan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Upaparikkha Suttaṁ
[94.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tathā tathā bhikkhave bhikkhū upa- [94] parikkheyya,||
yathā yathā upapari-k-khāto bahiddhā cassa vīññāṇaṁ avikkhittaṁ hoti avisaṭaṁ,||
ajjhattaṁ asaṇṭhitaṁ anupādāya aparitassato āyatiṁ jāti-jarāma-raṇadukkha-samudaya-sambhavo na hotī ti.|| ||
[Pahiddhā cassa bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṁ asaṇṭhite anupādāya aparitassato āyatiṁ jāti jarā-maraṇa dukkha-samudaya-sambhavo na hotī' ti.][ed1]|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
94.2. "Satta-saṅga-pahīṇassa||
netticchinnassa bhikkhuno,||
Vikkhīṇo jāti-saṁsāro||
n'atthi tassa puna-b-bhavo" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kāmūpapatti Suttaṁ
[95.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Tisso imā bhikkhave kāmuppattiyo.|| ||
Katamā sisso?|| ||
Paccupatthikakāmā,||
nimmānaratino,||
paranimmita-vasavattino.|| ||
Imā kho bhikkhave tisso kāmuppattiyo' ti.|| ||
Etam atthaṁ Bhagavā aveca.|| ||
Tatth'etaṁ iti vuccati:|| ||
95.2. "Paccupatthikakāmā ca||
ye devā vasavattino,||
Nimmāna-ratino devā||
ye c'aññe kāma-bhogino.|| ||
Ittha-bhāvañña-thābhāvaṁ||
[saṁsāraṁ nāti-vattare,||
Etamādīnavaṁ ñatvā][ed1]||
kāma-bhogesu paṇḍito,||
Sabbe pariccaje kāme||
ye dibbā ye ca mānusā.|| ||
[95] Piyarūpasātagadhitaṁ||
chetvā sotaṁ duraccayaṁ,||
Asseṁ parinibbanti||
asesaṁ dukkham-accaguṁ.|| ||
Ariyaddasā vedaguno||
sammad-aññāya paṇḍitā,||
Jātikkhayam-abhiññāya||
nāga-c-chanti puna-b-bhavan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kāma-Yoga Suttaṁ
[96.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Kāma-yoga-yutto bhikkhave bhava-yoga-yutto āgāmī hoti āgantā itthattaṁ.|| ||
Kāma-yoga-visaññūtto bhikkhave bhava-yoga-yutto Anāgāmī hoti anāgantā itthattaṁ.|| ||
Kāma-yoga-visaññūtto bhikkhave bhava-yoga-visaññutto arahaṁ hoti khīṇ'āsavo' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
96.2. "Kāma-yogena saṁyuttā||
bhava-yogena cūbhayaṁ,||
[96] Sattā gacchanti saṁsāraṁ||
jāti-maraṇa-gāmino.|| ||
Ye ca kāme pahātvāna||
appattā āsava-k-khayaṁ,||
bhava-yogena saṁyuttā||
Anāgāmīti vuccare.|| ||
Ye ca kho chinnasaṁsayā||
khīṇamāna-puna-b-bhavā,||
Te ve pāraṁ gatā loke||
ye pattā āsava-k-khayan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kalyāṇa-Sīla Suttaṁ
[97.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Kalyāṇa-sīlo bhikkhave bhikkhu kalyāṇa-dhammo kalyāṇa-pañño imasmiṁ Dhamma-Vinaye kevalī vūsitavā uttama-puriso' ti vuccati.|| ||
Kathañ ca bhikkhave bhikkhū kalyāṇa-sīlo hoti?|| ||
Idha bhikkhave bhikkhū sīlavā hoti||
Pātimokkha-saṁvara-saṁvuto viharati,||
ācāra-gocara-sampanno anumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||
Evaṁ kho bhikkhave bhikkhū kalyāṇa-sīlo hoti.|| ||
Iti kalyāṇa-sīlo.|| ||
Kalyāṇa-dhammo ca kathaṁ hoti?|| ||
Idha bhikkhave bhikkhu sattannaṁ bodhi-pakkhiyānaṁ dhammānaṁ bhāvanānuyogam-anuyutto viharati.|| ||
Evaṁ kho bhikkhave bhikkhū kalyāṇa-dhammo hoti.|| ||
Iti kalyāṇa-sīlo kalyāṇa-dhammo.|| ||
Kalyāṇa-pañño ca kathaṁ [97] hoti?|| ||
Idha bhikkhave bhikkhū āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Evaṁ kho bhikkhave bhikkhu kalyāṇa-pañño hoti.|| ||
Iti kalyāṇa-sīlo kalyāṇa-dhammo kalyāṇa-pañño imasmiṁ Dhamma-Vinaye kevalī vusitavā uttama-puriso' ti vuccatī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
97.2. "Yassa kāyena vācāya||
manasā n'atthi dukkaṭaṁ,||
Taṁ ve kalyāṇa-sīlo' ti||
āhu bhikkhuṁ hirīm-ataṁ.|| ||
Yassa dhammā subhāvitā||
patta-sambodhigāmino,||
Taṁ ve kalyāṇa-dhammo' ti||
āhu bhikkhuṁ anussadaṁ.|| ||
Yo dukkhassa pajānāti||
idh eva khayam-attano,||
Taṁ ve kalyāṇa-pañño' ti||
āhu bhikkhuṁ anāsavaṁ.|| ||
Tehi dhammehi sampannaṁ||
anīghaṁ chinna-saṁsayaṁ,||
Asitaṁ sabba-lokassa||
āhu sabbappahāyinan" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Dāna Suttaṁ
[98.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dve'māni bhikkhave dānāni āmisa-dānañ ca dhamma-dānañ ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ dānānaṁ yad-idaṁ dhamma-dānaṁ.|| ||
Dve-me bhikkhave saṁvibhāgā āmisa-saṁvibhāge ca damma-saṁvibhāgo ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ saṁvibhāgānaṁ yad-idaṁ dhamma-saṁvibhāgo.|| ||
Dve-me bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ anuggahānaṁ yad-idaṁ dhammānuggaho ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
98.2. "Yam āhu dānaṁ paramaṁ anuttaraṁ||
Yaṁ saṁvibhāgaṁ Bhagavā avaṇṇayī,||
Aggamhi khettamhī pasanna-citto||
Viññū pajānaṁ ko na yajetha kāle.|| ||
Ye c'eva bhāsanti suṇanti cūbhayaṁ||
Pasanna-cittā Sugatassa sāsane,||
Tesaṁ so attho paramo visujjhati||
Ye appamattā Sugatassa sāsane" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Tevijja Suttaṁ
[99.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Dhammen-ā-haṁ bhikkhave tevijjaṁ brāhmaṇaṁ paññā-pemi,||
nāññaṁ lapita-lāpana-mattena.|| ||
Kathañ cahaṁ bhikkhave dhammena tevijjaṁ brāhmaṇaṁ paññā-pemi nāññaṁ lapita-lāpana-mattena?|| ||
Idha bhikkhave bhikkhū aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
[99] Seyyath'īdaṁ:|| ||
Ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyayo,||
tiṁsam pi jātiya,||
cattāḷisam pi jātiyo,||
paññāsam pi,||
jātiyo-jāti-satam pi,||
jāti-sahassam pi,||
jiti-sata-sahassam pi,||
aneke pi saṁvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṁvaṭṭa-vivaṭṭa-kappe,||
amutrāsaṁ evaṁ nāmo,||
evaṁ gotto,||
evaṁ vaṇṇo,||
evam āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedi,||
evam āyupariyanto.|| ||
So tato cuto amutra upapādiṁ.|| ||
Tatrāpāsiṁ evaṁ nāmo,||
evaṁ gotto,||
evaṁ vaṇṇo,||
evam āhāro,||
evaṁ sukha-dukkha-paṭisaṁvedī,||
evam āyupariyanto.|| ||
So tato cuto idh'ūpapanno ti.|| ||
Itī sākāraṁ sauddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Ayam-assa paṭhamā vijjā adhigatā hoti,||
avijjā vihatā vijjā uppannā,||
tamo vihato āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Puna ca paraṁ bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate,||
yathā-kamm'ūpage satte pajānāti:|| ||
Ime vata bhento sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī-sucaritena samannāgatā,||
mano-sucari- [100] tena samannāgatā,||
ariyānaṁ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param-maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇite suvaṇṇe dubbaṇṇe sugate duggate.|| ||
Yathā-kamm'ūpage satte pajānāti.|| ||
Ayam-assa dutiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
Puna ca paraṁ bhikkhave bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va-dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Ayam-assa tatiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahītattassa viharato.|| ||
Evaṁ kho ahaṁ bhikkhave dhammena tevijjaṁ brāhmanaṁ paññā-pemi nāññaṁ lapitalāpanamattenā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tattheta iti vuccati.|| ||
99.2. ["Pubbe-nivāsaṁ yo vedi||
saggāpāyañ ca brāhmaṇṁ,||
paññā-pemi na ca aññaṁ||
lapita-lāpana-mattena]|| ||
Pubbe-nivāsaṁ yo vedi||
saggāpāyañ ca passati||
Atha jātikkhayaṁ patto||
abhiññā vosito muni.|| ||
[101] Etāhi tīhi vijjāhi||
tevijjo hoti brāhmaṇo.||
Tam ahaṁ vadāmi tevijjaṁ||
nāññaṁ lapitalāpanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Pañcame Vaggo
Tikanipāto Niṭṭhito
Catukka Nipato
Brāhmaṇa Suttaṁ
[100.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Aham-asmi bhikkhave brāhmaṇo yā cayogo sadā payata-pāṇī antimadehadharo anuttaro bhisakko salla-katto.|| ||
Tassa me tumhe puttā orasā mukhato jātā dhammajā dhamma-nimmitā dhamma-dāyādā no āmisa-dāyādā.|| ||
Dve'māni bhikkhave dānāni āmisa- [102] dānañ ca dhamma-dānañ ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ dānānaṁ yad-idaṁ dhamma-dānaṁ.|| ||
Dve'me bhikkhave saṁvibhāgā āmisa-saṁvibhāgo ca dhamma-saṁvibhāgo ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ saṁvibhāgānaṁ yad-idaṁ dhamma-saṁvibhāgo.|| ||
Dve'me bhikkhave anuggahā āmisānuggaho ca dhammānuggaho ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ anuggahānaṁ yad-idaṁ dhammānuggaho.|| ||
Dve'me bhikkhave yāgā,||
āmisayāgo ca dhamma-yāgo ca.|| ||
Etad-aggaṁ bhikkhave imesaṁ dvinnaṁ yāgānaṁ yad-idaṁ dhamma-yāgoti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
100.2. "Yo dhamma-yāgaṁ ayaji amaccharī||
Tathāgato sabba-bhūtānukampī,||
Taṁ tādisaṁ deva-manussa-seṭṭhaṁ||
Sattā namassanti bhavassa pāragun" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Caturanavajja Suttaṁ
[101.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Cattāri-māni bhikkhave appāni c'eva sulabhāni ca tāni ca anavajjāni.|| ||
Katamāni cattāri?|| ||
Paṁsukulaṁ bhikkhave cīvarānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ.|| ||
Piṇḍiyālopo bhikkhave bhojanānaṁ appañ ca sulabhañ ca tañ cā anavajjaṁ.|| ||
Rukkha-mūlaṁ bhik- [103] khave senāsānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ.|| ||
Pūtimuttaṁ bhikkhave bhesajjānaṁ appañ ca sulabhañ ca tañ ca anavajjaṁ.|| ||
Imāni kho bhikkhave cattāri appāni c'eva sulabhāni ca tāni ca anavajjāni.|| ||
Yato kho bhikkhave bhikkhu appena ca tuṭṭho hoti sulabhena ca.|| ||
Imassāhaṁ aññataraṁ sāmaññaṅgan ti vadāmī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
101.2. "Anavajjena tuṭṭhassa||
appena sulabhena ca,||
Na sen'āsanam-ārabbha||
cīvaraṁ pānabhojanaṁ,||
Vighāto hoti cittassa||
disā na-ppaṭihaññati.|| ||
Ye cassa dhammā akkhātā||
sāmaññassānulomikā,||
Adhiggahītā tuṭṭhassa||
appamattassa bhikkhuno" ti.|| ||
Ayam pi attho vutte Bhagavatā iti me sutan ti.|| ||
Āsavakkhaya Suttaṁ
[102.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Jānato'haṁ bhikkhave passato āsavānaṁ khayaṁ vadāmi,||
no ajānato apassato.|| ||
Kiñ ca bhikkhave jānato||
kiṁ passato||
āsavānaṁ khayo hoti?|| ||
Idaṁ dukkhan ti bhikkhave jānato passato āsavānaṁ [104] khayo hoti.|| ||
Ayaṁ dukkha-samudayo ti bhikkhave jānato passato āsavānaṁ khayo hoti.|| ||
Ayaṁ dukkha-nirodho ti bhikkhave jānato passato āsavānaṁ khayo hoti.|| ||
Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti bhikkhave jānato passato āsavānaṁ khayo hoti.|| ||
Evaṁ kho bhikkhave jānato evaṁ passato āsavānaṁ khayo hotī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
102.2. "Sekhassa sukkha-mānassa||
uju-maggānusārino,||
Khayasmiṁ paṭhamaṁ ñāṇaṁ||
tato aññā anuttarā.|| ||
Tato aññā vumuttassa||
vimutti-ñāṇam-uttamaṁ,||
Uppajjati khaye ñāṇaṁ||
khīṇā saṁyojanā iti.|| ||
Na tvevidaṁ kusītena||
bālena-m avijānatā,||
Nibbānaṁ adhigantabbaṁ||
sabba-gantha-pamocanan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Samaṇa-Brāhmaṇa Suttaṁ
[103.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Ye hi keci bhikkhāve samaṇā vā [105] brāhmaṇā vā idaṁ dukkhan-ti yathā-bhūtaṁ na-ppajānanti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ na-ppajānanti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ na-ppajānanti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ na-ppajānanti,||
na te me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu vā samaṇa-sammatā brāhmaṇesu vā brāhmaṇa-sammatā,||
na ca pan-ete āyasmanto sāmaññ'atthaṁ vā brahmaññ'atthaṁ vā diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharanti.|| ||
Ye ca kho keci samaṇā vā brāhmaṇā vā idaṁ dukkhan-ti yathā-bhūtaṁ pajānanti||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānanti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānanti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānanti.|| ||
Te kho'me bhikkhave samaṇā vā brāhmaṇā vā samaṇesu ce va samaṇa-sammatā brāhmaṇesu ca brāhmaṇa-sammatā.|| ||
Te ca pan-āyasmanto sāmaññ'atthañ ca buhmaññatthañ ca diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharantī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
[106] 103.2. "Ye dukkhaṁ na-ppajānanti||
atho dukkhassa-sambhavaṁ,||
Yattha ca sabbaso dukkhaṁ||
asesaṁ uparujjhati|| ||
Tañ ca Maggaṁ na jānanti||
dukkh'ūpasama-gāminaṁ||
ceto-vimuttihīnā te||
atho paññā-vimuttiyā,||
Abhabbā te antakiriyāya||
te ve jāti-jar'ūpagā|| ||
Ye ca dukkhaṁ pajānanti||
atho dukkhassa sambhavaṁ,||
Yattha ca sabbaso dukkhaṁ||
asseṁ uparujjhati|| ||
Tañ ca Maggaṁ pajānanti||
dukkh'ūpasama-gāminaṁ||
Ceto-vimutti-sampannā||
atho paññā-vimuttiyā,||
Bhabbā te antakiriyāya||
na te jāti-jar'ūpagā" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sīla-Sampanna Suttaṁ
[104.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Ye te bhikkhave bhikkhū sīla-sampannā [107] samādhi-sampannā paññā-sampannā vīmutti-sampannā vimutti-ñāṇa-dassana-sampannā ovādakā viññāpakā sandassakā samādapakā samuttejakā sampahaṁ-sakā alaṁ samakkhātāro Sad'Dhammassa.|| ||
Dassanam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmi.|| ||
Savaṇam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmi.|| ||
Upasaṅkamanam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmi.|| ||
Payirupāsanam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmi.|| ||
Anussaraṇam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmi.|| ||
Anupabbajjam-pahaṁ bhikkhave tesaṁ bhikkhūnaṁ bahū-pakāraṁ vadāmu.|| ||
Taṁ kissa hetu?|| ||
Tathārūpe bhikkhave bhikkhū sevako bhajato payirupāsato aparipūro pi sīla-k-khandho bhāvanā-pāripūriṁ gacchati.|| ||
Aparipūro pi samādhi-k-khandho bhāvanā-pāripūriṁ gacchāti.|| ||
[108] Aparipūro pi paññā-k-khandho bhāvanā-pāripūriṁ gacchati.|| ||
Aparipūro pi vimutti-khandho bhāvanā-pāripūriṁ gacchati.|| ||
Aparipūro pi vumutti-ñāṇa-dassana-k-khandho bhāvanā-pāripūriṁ gacchati.|| ||
Eva-rūpā ca te bhikkhave,||
bhikkhū Satthāro ti pi vuccanti,||
satthavāhā ti pi vuccanti,||
raṇañjahā ti pi vuccanti,||
tamonudā ti pi vuccanti,||
ālokakarā ti pi vuccanti,||
obhāsakarā ti pi vuccanti,||
pajjotakarā ti pi vuccanti,||
ukkādhārā ti pi vuccanti,||
pabhaṅkarā ti pi vuccanti,||
ariyā ti pi vuccanti,||
cakkhu-manto ti pi vuccantī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
104.2. "Pāmujja-karaṇanaṁ ṭhānaṁ||
evaṁ hoti vijānataṁ,||
Yad-idaṁ bhāvit'attāṇaṁ||
ariyānaṁ dhamma-jivinaṁ.|| ||
ṄTe jotayanti Sad'Dhammaṁ||
bhāsayanti pabhaṅkarā,||
ālokakaraṇā dhīrā||
cakkhu-manto raṇañjahā.|| ||
Yesaṁ ve sāsanaṁ sutvā||
sammad-aññāya paṇḍitā,||
[109] Jātikkhayam abhiññāya||
nāga-c-chanti puna-b-bhavan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Taṇh'uppāda Suttaṁ
[105.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Cattāro'me bhikkhave tanh'uppādā yattha bhikkhuno tanhā uppajjamānā uppajjati.|| ||
Katame cattāro?.|| ||
Cīvara-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Piṇḍapāta-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Senāsana-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Iti-bhav-ā-bhava-hetu vā bhikkhave bhikkhuno taṇhā uppajjamānā uppajjati.|| ||
Ime kho bhikkhave cattāro taṇah'uppādā yattha bhikkhuno taṇhā uppajjamānā uppajjatīti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
105.2. "Taṇhā-dutiyo puriso||
dīgham-addhāna saṁsaraṁ,||
Ittham-bhāvaññathā-bhāvaṁ saṁsāraṁ nāti-vattati.|| ||
Evam-ādīnavaṁ ñatvā||
tanhaṁ dukkhassa sambhavaṁ,||
Vīta-taṇho ānādāno||
sato bhikkhu paribbaje" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sa-Brahmaka Suttaṁ
[106.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Sa-brahmakāni bhikkhave' tāni kulāni yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
[110] Sa-pubba-devakāni bhikkhave,||
tāni kulāni yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti,||
sa-pubbā-cariyakāni bhikkhave,||
tāni kulāni yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
Sāhuneyyakāni bhikkhave,||
tāni kulāni yesaṁ puttānaṁ mātā-pitaro ajjhāgāre pūjitā honti.|| ||
'Brahmā' ti bhikkhave,||
mātā-pitunna etaṁ adhivacanaṁ.|| ||
'Pubba-devā' ti bhikkhave,||
mātā-pitunnaṁ etaṁ adhivacānaṁ.|| ||
'Pubbācariyā' ti bhikkhave,||
mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
'āhuneyyā' ti bhikkhave,||
mātā-pitunnaṁ etaṁ adhivacanaṁ.|| ||
Taṁ kissa hetu?.|| ||
Bahūpakārā bhikkhave mātā-pitaro puttānaṁ āpādakā posakā imissa lokassa dassetāro' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
106.2. "Brahmā ti mātā-pitaro||
pubbā-cariyā ti vuccare,||
āhuneyyā ca puttānaṁ||
pajāya anukampakā.|| ||
Tasmā hi ne namasseyya||
sakkaheyyā ca paṇḍito,||
[111] Annena atho pānena||
vatthena sayanena ca,||
Ucchādanena na hāpanena||
pādānaṁ dhovanena ca.|| ||
Tāya naṁ pāricariyāya||
mātā-pitusu paṇḍitā,||
Idh'eva naṁ pasaṁ-santi||
pecca sagge ca medatī" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Bahu-Kāra Suttaṁ
[107.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Bahū-kārā bhikkhave brāhmaṇa-gahapatikā tumhākaṁ,||
ye te pacc'upaṭṭhitā cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi.|| ||
Tumhe pi bhikkhave bahū-pakārā brāhmaṇa-gahapatikānaṁ yaṁ nesaṁ dhammaṁ desetha ādi-kalyāṇaṁ majjhe-kalyāṇaṁ pariyesāna-kalyāṇaṁ,||
sātthaṁ sa-vyañjanaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsetha.|| ||
Evam idaṁ bhikkhave aññam-aññaṁ nissāya Brahma-cariyaṁ vussati oghassa nittharaṇatthāya sammā dukkhassa antakiriyāyā' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
107.2. "Sā-gārā ana-gārā ca||
ubho aññoññanissitā,||
ārādhayanti Sad'Dhammaṁ||
yoga-k-khemaṁ-anuttaraṁ.|| ||
[112] Sā-gāresu ca cīvaraṁ||
paccayaṁ sayanāsanaṁ,||
Anāgārā paṭicchanti||
parissaya-vinodanaṁ.|| ||
Sugataṁ pana nissāya||
gaha-ṭ-ṭhā gharam-esino,||
Saddahānā arahataṁ||
ariya-paññāya jhāyino.|| ||
Idha dhammaṁ caritvana||
Maggaṁ sugati-gāminaṁ,||
Nandino deva-lokasmiṁ||
modanti kāma-kāmino" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Kuha Suttaṁ
[108.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
ḷYe kecā bhikkhave bhikkhū kuhā thaddhā lapā siṅgī unnaḷā asamāhitā,||
na me te bhikkhave bhikkhū māmakā,||
apagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||
Na ca te bhikkhave bhikkhū imasmiṁ [113] Dhamma-Vinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjanti.|| ||
Ye ca kho bhikkhave bhikkhū nikkuhā nillapā dhīrā atthaddhā susamāhitā,||
te kho me bhikkhave bhikkhū māmākā,||
anapagatā ca te bhikkhave bhikkhū imasmā Dhamma-Vinayā.|| ||
Te ca bhikkhave bhikkhū imasmiṁ Dhamma-Vinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjantī' ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
108.2. "Kuhā thaddhā lapā siṅgī||
unnaḷā asamāhitā,||
Na te dhamme virūhanti||
Sammā-Sambuddha desite.|| ||
Nikkuhā nillapā dhīrā||
atthaddhā susamāhitā,||
Te ve dhamme virūhanti||
Sammā-Sambuddha desite" ti.|| ||
Ayam pi atthe vutto Bhagavatā iti me sutan ti.|| ||
Purisa-Piya-Rūpa Suttaṁ
[109.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Seyyathā pi bhikkhave,||
puriso nadiyā [114] sotena ovuyheyya piyarūpa-sātarūpena.|| ||
Tam-enaṁ cakkhūmā puriso tīre ṭhito disvā evaṁ vadeyya:|| ||
"Kiñ cāpi kho tvaṁ ambho purisa nadiyā sotena ovuyhasi piyarūpa-sātarūpena.|| ||
Atthi cettha heṭṭhā rahado saūmī sāvaṭṭo sagaho sarakkhaso,||
yaṁ tvaṁ ambho purisa,||
pāpuṇitvā maraṇaṁ vā nigacchasi maraṇa-mattaṁ vā dukkhan" ti.|| ||
Atha kho so bhikkhave puriso tassa purisassa saddaṁ sutvā hatthehi ca pādehi ca paṭisotaṁ vāyameyya.|| ||
Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya.|| ||
Ayaṁ cettha attho:|| ||
'Nadiyā soto' ti kho bhikkhave,||
taṇhāyetaṁ adhivacanaṁ.|| ||
'Piyarūpasātarūpan' ti kho bhikkhave chann'etaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ.|| ||
'Heṭṭhā rahado' ti kho bhikkhave,||
pañcannaṁ oram-bhāgiyānaṁ saṁyojanānaṁ adhivacanaṁ.|| ||
'Saummī' ti kho bhikkhave,||
kodhūpāyāsassetaṁ adhivacanaṁ.|| ||
'Sāvaṭṭo' ti kho bhikkhave,||
pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||
'Sagaho sarakkhaso' ti kho bhikkhave mātu-gāmassetaṁ adhivacanaṁ.|| ||
'Paṭisoto' [115] ti kho bhikkhave,||
nekkhammassetaṁ adhivacānaṁ hatthehi ca pādehi ca vāyāmo' ti kho bhikkhave,||
viriy'ārambhassetaṁ adhivacanaṁ.|| ||
'Cakkhumā puriso tīre ṭhito' ti kho bhikkhave,||
Tathāgatassetaṁ adhivacanaṁ arahato Sammā-Sambuddhassā ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
109.2. "Sahāpi dukkhena jaheyya kāme||
Yoga-k-khemaṁ āyati patthayāno||
Sammappajāno su-vimutta-citto||
Vimuttiyā phassaye tattha tattha|| ||
Sa vedagū vusita-brahma-cariyo||
Lokantagū pāragato' ti vuccatī" ti|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Cara Suttaṁ
[110.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū adhivāseti na pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti,||
caram pi bhikkhave bhikkhū evaṁ bhūto anātāpī anot- [116] tappī satataṁ samitaṁ kusīto hīna-viriyo' ti vuccati.|| ||
Ṭhitassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū adhivāseti na pajahati||
na vinodeti||
na byantīkahoti||
na anabhāvaṁ gameti,||
ṭhito pi bhikkhave bhikkhū evam bhūto anātāpī anottapī satataṁ samitaṁ kusīto hīna-viriyo' ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū adhivāseti na pajahati||
na vinodeti||
na byantīkahoti||
na anabhāvaṁ gameti,||
nisinno pi kho bhikkhave bhikkhū evam bhūto anātāpī anottapī satataṁ samitaṁ kusīto hīna-viriyo' ti vuccati.|| ||
Sayānasasa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū adhivāseti na pajahati||
na vinodeti||
na byantīkahoti||
na anabhāvaṁ gameti,||
sayāno pi bhikkhave bhikkhū jāgaro evamabhūto anātāpī anottapī satataṁ samitaṁ kusīto hīna-viriyo ti vuccati.|| ||
Carato ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū nādhivāseti pajahati||
na vinodeti||
na byantīkahoti||
na anabhāvaṁ gameti,||
caram pi bhikkhave bhikkhū evaṁ bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Ṭhitasasa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
ṭhito pi bhikkhave bhikkhū evam bhūto [117] ātāpī ottapī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
nisinno pi bhikkhave bhikkhū evaṁ bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Sayānasasa ce pi bhikkhave bhikkhuno jāgarassa uppajjati kāma-vitakko vā||
vyāpāda-vitakko vā||
vihiṁsā-vitakko vā.|| ||
Tañ ce bhikkhave bhikkhū nādhivāseti pajahati vinodeti vyantī-karoti anabhāvaṁ gameti,||
sayāno pi bhikkhave bhikkhū jāgaro e vamabhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Etam attha Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
110.2. "Caraṁ vā yadi vā tiṭṭhaṁ||
nisinno uda vā sayaṁ,||
Yo vitakkaṁ vitakketi||
pāpakā gehanissitaṁ.|| ||
Kummaggaṁ paṭipanno so||
mohaneyyesu mucchito,||
Abhabbo tādiso bhikkhu||
phuṭṭhuṁ sambodhim-uttamaṁ.|| ||
Yo caraṁ vā yo tiṭṭhaṁ vā||
nisinno uda vā sayaṁ,||
Vitakkaṁ samayitvāna||
[118] vitakk'ūpasame rato,||
Bhabbo so tādiso bikkhū||
phuṭṭhuṁ sambodhim-uttaman" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Sampanna-Sīla Suttaṁ
[111.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
111.2. Sampanna-sīlā bhikkhave viharatha,||
sampanna-Pātimokkhā.|| ||
Pākimokkha-saṁvara-saṁvutā viharatha,||
ācāra-gocara-sampannā anumattesu vajjesu bhaya-dassāvī,||
samādāya sikkhatha sikkhā-padesu.|| ||
Sampanna-sīlānaṁ bhikkhave viharataṁ,||
sampanna-Pātimokkhānaṁ Pātimokkha-saṁvara-saṁvutānaṁ viharataṁ,||
ācāra-gocara-sampannānaṁ anumattesu vajjesu bhaya-dassāvīnaṁ samādāya sikkhataṁ sikkhā-padesu,||
kiñ cassa bhikkhave uttari karaṇīyaṁ?|| ||
Carato ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti,||
vyāpādo vigato hoti,||
thīna-middhaṁ vigataṁ hoti,||
ud- [119] dhacca-kukkuccaṁ vigataṁ hoti,||
vicikicchā pahīṇā hoti||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ,||
caram pi bhikkhave bhikkhū evam bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriyo pahit'atto' ti vuccati.|| ||
Ṭhitassa ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti,||
vyāpādo vigato hoti,||
thīna-middhaṁ vigataṁ hoti,||
uddhacca-kukkuccaṁ vigataṁ hoti,||
vicikicchā pahīṇā hoti||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ,||
ṭhito pi bhikkhave bhikkhū evam bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriye pahit'atto' ti vuccati.|| ||
Nisinnassa ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti,||
vyāpādo vigato hoti,||
thīna-middhaṁ vigataṁ hoti,||
uddhacca-kukkuccaṁ vigataṁ hoti,||
vicikicchā pahīṇā hoti||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ,||
nisinno pi bhikkhave bhikkhū evaṁ bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriye pahit'atto' ti vuccati.|| ||
Sayānassa [120] ce pi bhikkhave bhikkhuno abhijjhā vigatā hoti,||
vyāpādo vigato hoti,||
thīna-middhaṁ vigataṁ hoti,||
uddhacca-kukkuccaṁ vigataṁ hoti,||
vicikicchā pahīṇā hoti||
āraddhaṁ hoti viriyaṁ asallīnaṁ,||
upaṭṭhitā sati asammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ,||
sayāno pi bhikkhave bhikkhū evam bhūto ātāpī ottapī satataṁ samitaṁ āraddha-viriye pahit'atto' ti vuccati.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
111.2. "Yataṁ care yataṁ tiṭṭhe||
yataṁ acche yataṁ saye,||
Yataṁ sammiñjaye bhikku||
yatam-enaṁ pasāraye.|| ||
Uddhaṁ tiriyaṁ apācīnaṁ||
yāvatā jagato gati,||
Samavekkhitā va dhammānaṁ||
khandhānaṁ udayabbayaṁ.|| ||
[121] Evaṁ vihārim-ātāpiṁ||
santa-vuttim-anuddhataṁ,||
Ceto-samatha-sāmīciṁ||
sikkhamānaṁ sadā sataṁ,||
Satataṁ pahit'atto ti||
āhu bhikhuṁ tathāvidhan" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Lokā-Vabodha Suttaṁ
[112.1][than][irel][pts] Vuttaṁ h'etaṁ Bhagavatā vuttam-arahatā ti me sutaṁ:|| ||
112.2. Loko bhikkhave Tathāgatena abhisambuddho.|| ||
Lokasmā Tathāgato visaññūtto:|| ||
Loka-samudayo bhikkhave Tathāgatena abisambuddho,||
loka-samudayo Tathāgatassa pahīno.|| ||
Loka-nirodho bhikkhave Tathāgatena abhisambuddho.|| ||
Loka-nirodho Tathāgatassa sacchi-kato.|| ||
Loka-nirodha-gāminī paṭipadā bhikkhave Tathāgatena abhisambuddhā.|| ||
Loka-nirodha-gāminī paṭipadā Tathāgatassa bhavitā.|| ||
Yaṁ bhikkhave sa-devakassa lokassa sa-Mārakassa sa-brahmakassa,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ anuvicaritaṁ manasā,||
yasmā taṁ Tathāgatena abhisambuddhaṁ,||
tasmā Tathāgato' ti vuccati.|| ||
Yañ ca bhikkhave rattiṁ Tathāgato anuttaraṁ sammā-sambodhiṁ abhisambujjhati,||
yañ ca rattiṁ anupādisesāya Nibbāna-dhātuyā parinibbāyati,||
yaṁ etasmiṁ antare bhāsati [122] lapati niddisati,||
sabbaṁ taṁ tatheva hoti||
no aññathā||
'Tasmā Tathāgato' ti vuccati.|| ||
Yathāvādi bhikkhave Tathāgato tathākārī.|| ||
Yathākārī Tathāgato tathāvādī.|| ||
Iti yathā-vādī tathākārī,||
yathākārī tathāvādī||
'Tasmā Tathāgato' ti vuccati.|| ||
Sadevake bhikkhave loke sa-Mārake sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya Tathāgato Abhibhu anabhibhūto||
aññadatthudaso vasavattī||
'Tasmā Tathāgato' ti vuccatī ti.|| ||
Etam atthaṁ Bhagavā avoca.|| ||
Tatth'etaṁ iti vuccati:|| ||
112.2. "Sabba-lokaṁ abiññāya||
sabba-loke yathā-tathaṁ,||
Sabba-loka-visaṁyutto||
sabba-loke anūpamo.|| ||
Sabbe sabbābhibhu dhīro||
sabba-ganthappamocano,||
Phuṭṭhassa paramā santi||
Nibbānaṁ akutohayaṁ.|| ||
[123] Esa khīṇ'āsavo Buddho||
anīgho chinna-saṁsayo,||
Sabba-kamma-k-khayaṁ patto||
vimutto upadhi-saṅkhaye.|| ||
Esa so Bhagavā Buddho||
esa sīho anuttaro,||
Sa-devakassa lokassa||
brahma-cakkaṁ pavattayī.|| ||
Iti devā manussā ca||
ye Buddhaṁ saraṇaṁ gatā,||
Saṅgamma taṁ namassanti||
mahantaṁ vītasāradaṁ.|| ||
Danto damayataṁ seṭṭho||
santo samayataṁ isi,||
Mutto mocayataṁ aggo||
tiṇṇo tārayataṁ varo.|| ||
Iti h'etaṁ namassanti||
mahantaṁ vītasāradaṁ,||
Sadevakasmiṁ lokasmiṁ||
n'atthi te paṭipuggalo" ti.|| ||
Ayam pi attho vutto Bhagavatā iti me sutan ti.|| ||
Catukka Nipāto Niṭṭhitoba
Itivutta Kapāḷi niṭṭhitā
[ed1] Not in PTS.