Namo Tassa Bhagavato Arahato Sammāsambuddhassa
Kudakkha Nikāya
Khuddaka-Pāṭha
Adapted from the Pāḷi Text Society's
The Khuddakapāṭha
wherin it is stated:
"taken verbaatim from Childer's editio princeps
(J.R.A.S. 1869, N.S vol iv, 309-324)
by Helmer Smith.
Contents
THE MINOR READINGS
(Khuddakapāṭha)
I. Saranagamana | 1 |
II. Dasa Sikkhapada | 1 |
III. Dvattiṁsakār | 2 |
IV. Kumāra Pañha | 2 |
V. Mangala Suttaṁ | 2 |
VI. Ratana Suttaṁ | 3 |
VII. Tirokuḍḍa Suttaṁ | 6 |
VIII. Nidhi Kaṇḍa Suttaṁ | 7 |
IX. Metta Suttaṁ | 8 |
Saraṇagamana
Buddhaṁ sarṇaṁm gacchāmi
Dhammaṁ sarṇaṁm gacchāmi
Saṅghaṁ sarṇaṁm gacchāmi.
Dutiyam pi Buddhaṁ sarṇaṁ gacchāmi
dutiyam pi Dhammaṁ sarṇaṁm gacchāmi
dutiyam pi Saṅghaṁ sarṇaṁm gacchāmi.
Tatiyam pi Buddhaṁ sarṇaṁm gacchāmi
tatiyam pi Dhammaṁ sarṇaṁm gacchāmi
tatiyam pi Saṅghaṁ sarṇaṁm gacchāmi.
§
Dasa Sikkhāpada
[1.] Pāṇātipātā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[2.] Adinnādānā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[3.] Abrahmacariyā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[4.] Musāvādā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[5.] Surāmerayamajjapamādaṭṭhānā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[6.] Vikālabhojanā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[7.] Naccagitavāditavisūkadassanā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[8.] Mālāgandhavilepanadhāraṇa-manḍanavibhūsanaṭṭhānā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[9.] Uccāsayanāmahāsayanā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
[10.] [2] Jātarūparajatapaṭiggahaṇā veramaṇī-sikkhāpadaṁ samādiyāmi.|| ||
§
Dvattiṁsākāra
Atthi imasmiṁ kāye||
[1.] kesā,||
[2.] lomā,||
[3.] nakhā,||
[4.] taco,||
[5.] maṁsaṁ,||
[6.] nahāru,||
[7.] aṭṭhi,||
[8.] aṭṭhimiñjā,||
[9.] vakkaṁ,||
[10.] hadayaṁ,||
[11.] yakanaṁ,||
[12.] kilomakaṁ,||
[13.] pihakaṁ,||
[14.] papphāsaṁ,||
[15.] antaṁ,||
[16.] antaguṇaṁ,||
[17.] udariyaṁ,||
[18.] karīīsaṁ,,||
[19.] pittaṁ,||
[20.] semhaṁ,||
[21.] pubbo,||
[22.] lohitaṁ,||
[23.] sedo,||
[24.] medo,||
[25.] assu,||
[26.] vasā,||
[27.] kheḷo,||
[28.] siṅghānikā,||
[29.] lasikā,||
[30.] muttaṁ,||
[31.] matthake,||
[32.] matthaluṅgaṁ.|| ||
§
Kumāra Pañha
[1.] Eka nāma kim?|| ||
Sabbe sattā āhāraṭṭhitikā.|| ||
[2.] Dve nāma kim?|| ||
Dve nāmañ ca rūpañ ca.|| ||
[3.] Tiṇi nāma kim?|| ||
Tiṇi tisso vedanā.|| ||
[4.] Cattari nāma kim?|| ||
Cattāri ariyasaccāni.|| ||
[5.] Pañca nāma kim?|| ||
Pañc'upādānakkhandhā.|| ||
[6.] Cha nāma kim?|| ||
Cha ajjhattikāni ayatanāni.|| ||
[7.] Satta nāma kim?|| ||
Satta bojjhaṅgā.|| ||
[8.] Attha nāma kim?|| ||
Ariyo aṭṭhaṅgiko maggo.|| ||
[9.] Nava nāma kim?|| ||
Nava sattāvāsā.|| ||
[10.] Dasa nāma kim?|| ||
Dasah'aṅgehi samannāgato arahā ti vuccati.|| ||
§
Maṅgala Suttaṁ
Evam me sutaṁ:|| ||
Ekam samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anathapiṇḍikassa ārāme.|| ||
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ Jetavanaṁ obhāsetvā yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.|| ||
Ekamantaṁ ṭhita kho sā devatā Bhagavantam gāthāya ajjhabhāsi:|| ||
[3] "Bahū devā manussā ca maṅgalāni acintayuṁ ākaṅkhamāna sotthānaṁ,||
brūhi maṅgalam uttamaṁ."|| ||
"Asevanā ca bālānaṁ paṇḍitānañ ca sevanā pūja ca pūjaneyyānaṁ,||
etam maṅgalam uttamaṁ.|| ||
Patirūpadesavāso ca pubbe ca katapuññatā attasammāpaṇidhi ca,||
etam maṅgalam uttamaṁ.|| ||
Bāhusaccañ ca sippañ ca vinayo ca susikkhito subhāsita ca yā vācā,||
etam maṅgalam uttamaṁ.|| ||
Mātāpitu'upaṭṭhānaṁ puttadārassa saṅgaho anākulā ca kammanta,||
etam maṅgalam uttamaṁ.|| ||
Dānañ ca dhammacariyā ca ñātakānañ ca saṅgaho anavajjāni kammāni,||
etam maṅgalam uttamaṁ.|| ||
Ārati viratl pāpā majjapānā ca saññamo appamādo ca dhammesu,||
etam maṅgalam uttamaṁ.|| ||
Gāravo ca nivāto ca santuṭṭhī ca kataññutā kāṁena dhammasavanam,||
etam maṅgalam uttamaṁ.|| ||
Khanti ca sovācāssatā samaṇānañ ca daesanaṁ kālena dhammasākacchā,||
etam maṅgalam uttamaṁ.|| ||
Tapo ca brahmacariyañ ca ariyasaccāna dassanaṁ nibbānasacchikiriyāā ca,||
etam maṅgalam uttamaṁ.|| ||
Phuṭṭhassa lokadhammehi cittaṁ yassa na kampati asokaṁ virajaṁ khemaṁ,||
etam maṅgalam uttamaṁ.|| ||
Etādisāni katvāna sabbattha-m-aparājitā sabbattha sotthiṁ gacchanti,||
taṁ tesaṁ maṅgalam uttamaṁ."
§
Ratana Suttaṁ
Yānidha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
sabbe vā bhūtā sumanā bhavantu||
atho pi sakkacca suṇantu bhāsitaṁ.||
Tasmā hi bhūtā nisāmetha sabbe||
mettaṁ karotha mānusiyā pajāya,||
divā ca ratto ca haranti ye balim,||
tasma hi ne rakkhatha appamattā.|| ||
Yam kiñci vittam idha vā huram vā||
[4] saggesu vā yaṁ ratanaṁ paṇītaṁ||
na no samaṁ atthi Tathāgatena, —||
idam pi Buddhe ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.|| ||
Khayaṁ virāgaṁ amataṁ paṇītaṁ||
yad ajjhagā Sakyamuni samāhito,||
na tena dhammena sam'atthi kiñci, —||
idam pi Dhamme ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.||
Yam buddhaseṭṭho parivaṇṇayī suciṁ||
samādhim ānantarikañ ñam āhu,||
samādhinā tena samo na vijjati, —||
idam pi Dhamme ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.|| ||
Ye puggalā aṭṭha satam pasatthā,||
cattāri etāni yugāni honti,||
te dakkhiṇeyyā Sugatassa sāvakā,||
etesu dinnāni mahapphalāni, —||
idam pi Saṅghe ratanaṁ paṇīaṁ,||
etena saccena suvatthi hotu.||
Ye suppayuttā manasā daḷhena||
nikkāmino Gotamasānamhi,||
te pattipattā amataṁ vigayha||
laddhā mudhā nibbutiṁ bhunjamānā, —||
idam pi Saṅghe ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.||
Yath'indakhīlo paṭhavim sito siyā||
catubbhi vātehi asampakampiyo,||
tathūpamaṁ sappurisaṁ vadāmi,||
yo ariyasaccāni avecca passati, —||
idam pi Saṅghe ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.||
Ye ariyasaccāni vibhāvayanti||
gambīrapaññena sudesitāni,||
kiñcapi te honti bhusappamattā,||
na te bhavaṁ aṭṭhamaṁ ādiyanti, —||
idam pi Saṅghe ratanaṁ paṇītaṁ,||
etena saccena suvatthi hotu.||
[5] Saha v'assa dassanasampadāya||
tayas su dhamma jahitā bhavanti:||
sakkāyadiṭṭhi vicikicchitañ ca||
silabbataṁ vā pi yad atthi kiñci||
catūh'apāyehi ca vippamutto||
cha cabhiṭhānāni abhabbo kātuṁ, —||
idam pi Saṅghe ratanaṁ paṇītam,||
etena saccena suvatthi hotu.||
Kiñcāpi so kammaṁ karoti pāpakam||
kāyena vācā uda cetasā vā,||
abhabbo so tassa paṭicchādāya,||
abhabbatā diṭṭhapadassa vuttā, —||
idam pi Saṅghe ratanaṁ paṇītam,||
etena saccena suvatthi hotu.|| ||
Vanappagumbe yathā phussitagge||
gimhāna māse paṭhamasṁm adesayi||
nibbānagāmiṁ paramaṁhitāya, —||
idam pi Buddhe ratanaṁ paṇītam,||
etena saccena suvatthi hotu.||
Varo varaññū varado varāharo||
anuttaro dhammavaraṁ adesayi, —||
idam pi Buddhe ratanaṁ paṇītam,||
etena saccena suvatthi hotu.|| ||
'Khīṇaṁ purāṇam, navaṁ n'atthi-sambhavaṁ'||
virattacittā āyatike bhavasmiṁ||
te khīṇabījā avirūḷhichandā||
nibbanti dhīrā yathāyam padīpo, —||
idam pi Saṅghe ratanaṁ paṇītam,||
etena saccena suvatthi hotu.|| ||
Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni vā antalikkhe,||
tathāgataṁ devamanussapūjitaṁ||
Buddhaṁ namassāma, suvatthi hotu.||
Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
tathāgataṁ devamanussapūjitam||
[6] Dhammaṁ nāmassāma, suvatthi hotu.||
Yānīdha bhūtāni samāgatāni||
bhummāni vā yāni va antalikkhe,||
tathāgataṁ devamanussapūjitam||
Saṅghaṁ namassāma, suvatthi hotu.|| ||
§
Tirokuḍḍa Suttaṁ
Tiro-kuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca||
dvārabābāsu tiṭṭhanti āgantvāna sakaṁ gharaṁ,||
pahūte annapānamhi khajjabhojje upaṭṭhite||
na tesaṁ koci sarati sattānaṁ kammapaccayā.||
Evam dadanti ñātīnaṁ ye honti anukampakā||
suciṁ paṇītaṁ kālena kappiyaṁ pānabhojanaṁ:||
'idaṁ vo ñātinaṁ hotu, sukhitā hontu ñātayo'||
Te ca tattha samāgantvā ñātipetā samāgata||
pahūte annapānamhi sakkaccaṁ anumodare:||
'ciraṁ jīvantu no ñātī, yesaṁ hetu labhāmase;||
amhākañ ca katā pūjā dāyaka ca anipphalā.'|| ||
Na hi tattha kasī atthi, gorakkh'ettha na vijjati,||
vaṇijja tādisī n'atthi hiraññena kayakkayaṁ,||
ito dinnena yāpenti petā kālagatā tahiṁ.||
Unname udakaṁ vaṭṭaṁ yathā ninnam pavattati,||
evam eva ito dinnaṁ petānaṁ upakappati.||
Yathā vārivahā pūrā paripūrenti sāgaraṁ,||
evam eva ito dinnam petānaṁ upakappati.||
'Adāsi me, akāsi me, ñātimittā sakhā ca me'||
petānaṁ dakkhiṇaṁ dajjā pubbe katam anussaraṁ.||
Na hi runnaṁ vā soko vā yā c'aññā paridevanā,||
na taṁ petānaṁ atthaya: evaṁ tiṭṭhanti ñātayo.||
Ayañ ca kho dakkhinā dinnā saṅghaṁhi suppatiṭṭhitā||
dīgharattaṁ hitāy'assa thānaso upakappati.|| ||
So ñātidhammo ca ayaṁ nīdassito,||
petānaṁ pūjā ca katā uḷara,||
balañ ca bhikkhūnam anuppadinnaṁ,||
tumhehi puññaṁ pasutaṁ anappakaṁ.|| ||
§
Nidhi Kaṇḍa Suttaṁ
Nidhiṁ nidheti puriso gambhīre odakantike:||
'atthe kicce samuppanne atthāya me bhavissati||
rajato vā duruttassa corato pīḷitassa vā,||
iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā||
etadatthāya lokasmiṁ nidhi nāma nidhīyate.||
Tāva-sunihito santo gambhīre odakantike||
na sabbo sabbadā eva tassa taṁ upakappati:||
nidhi vā ṭhānā cavati, saññā vaesa vimuyhaii,||
nāgā vā apanāmenti yakkha vā pi haranti naṁ||
appiya vā pi dāyādā uddharanti apassato;||
yadā puññakkhayo hoti, sabbam etaṁ vinassati.||
Yassa dānena sīlena saṁyamena damena ca||
nidhī sunihito hoti itthiyā purisassa vā||
cetiyamhi va saṅghe vā puggale atithīsu vā||
mātari pitari vā pi atho jeṭṭhamhi bhātari,||
eso nidhi sunihito ajeyyo anugāmiko,||
pahāya gamanīyesu etaṁ ādāya gacchati||
asādhāranam aññesaṁ: acorāharaṇo nidhi;||
kayiratha dhīro puññāni, yo nidhi anugāmiko.||
Esa devamanussānaṁ sabbakāmadado nidhi,||
yaṁ yad evābhipatthenti, sabbam etena labbhati:||
suvaṇṇatā sussaratā susaṇṭhānasurūpatā||
adhipaccaparivāro, sabbam etena labbhati,||
padesarajjam issariyaṁ cakkavattisukham pi yaṁ||
devarajjaṁ pi dibbesu, sabbam etena labbhati,||
mānusikā ca sampatti devaloke ca yā rati||
yā ca nibbānasampatti, sabbam etena labbhati,||
mittasampadam āgamma yoniso ve payuñjato||
vijjā vimutti vasībhāvo, sabbam etena labbhati,||
patisambhidā vimokkhā ca yā ca sāvakapāramī||
paccekabodhi buddhabhūmi, sabbam etena labbhati;||
evaṁ mahatthikā esā yadidaṁ puññasampadā,||
tasmā dhīrā pasaṁsanti paṇḍita katapuññataṁ.|| ||
§
Metta Sutta
Karaṇiyam atthakusalena||
yan taṁ santaṁ padaṁ abhisamecca||
sakko ujū ca sūjū ca||
suvaco c'assa mudu anatimāni||
santussako ca subharo ca||
appakicco ca sallahukavutti||
santindriyo ca nipako ca||
appagabbho kulesu ananugiddho,||
na ca khuddam samācare kiñci||
yena viññū pare upavadeyyum.|| ||
Sukhino vā khemino hontu||
sabbe sattā bhavantu sukhitattā:||
ye keci pāṇabhūt'atthi||
tasā vā thāvarā vā anavasesā||
dīghā vā ye mahantā vā||
majjhimā rassakā aṇukathūlā,||
diṭṭhā vā ye vā addiṭṭhā||
ye ca dūre vasanti aviaūre,||
bhūtā vā sambhavesī vā;||
sabbe sattā bhavantu sukhitattā.|| ||
Na paro paraṁ nikubbetha||
nātimaññetha katthacinaṁ kañci,||
vyārosanā paṭighasaññā||
naññamaññassa dukkham iccheyya.|| ||
Mata yathā niyaṁ puttaṁ||
āyusa ekaputtam anurakkhe,||
evam pi sabbabhūtesu||
mānasam bhāvaye aparimāṇaṁ.|| ||
Mettañ ca sabbalokasmiṁ||
mānasam bhāvaye aparimāṇaṁ||
uddhaṁ adho ca tiriyañ ca||
asambādhaṁ averaṁ asapattam.|| ||
Tiṭṭhaṁ caraṁ nisinno vā||
sayāno vā yāvat'assa vigatamiddho,||
etaṁ satiṁ adhiṭṭheyya;||
brahmam etam vihāraṁ idha-m-āhu.|| ||
Ditthiñ ca anupagamma||
sīlavā dassanena sampanno||
kāmesu vineyya gedhaṁ||
na hi jātu gabbhaseyyaṁ punar eti.|| ||
KHUDDAKAPĀṬHAPPAKARAṆAṀ NIṬṬHIṬAM