Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga
Sutta 2
Sabb'Āsava Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][rhyt][pts][ntbb][than][upal][olds] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṁ
Bhagavā etad avoca:|| ||
[2] "Sabb'āsava-saṁvara-pariyā'yaṁ vo bhikkhave desissāmi.|| ||
Taṁ su- [7] ṇātha||
sādhukaṁ manasi-karotha||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[3] "Jānato ahaṁ bhikkhave passato||
āsavānaṁ khayaṁ vadāmi,||
no ajānato||
no apassato.|| ||
Kiñ ca bhikkhave jānato||
kiṁ passato||
āsavānaṁ khayo hoti?|| ||
Yoniso ca mana-sikāraṁ||
a-yoniso ca mana-sikāraṁ.|| ||
A-yoniso bhikkhave mana-sikaroto||
anuppannā c'eva āsavā uppajjanti||
uppannā ca āsavā pavaḍḍhanti.|| ||
Yoniso ca kho bhikkhave mana-sikaroto||
anuppannā c'eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||
[4] Atthi bhikkhave āsavā dassanā pahātabbā,||
atthi āsavā saṁvarā pahātabbā,||
atthi āsavā paṭisevanā pahātabbā,||
atthi āsavā adhivāsanā pahātabbā,||
atthi āsavā parivajjanā pahātabbā,||
atthi āsavā vinodanā pahātabbā,||
atthi āsavā bhāvanā pahātabbā.|| ||
[5][rhyt][pts][than][upal] Katame ca bhikkhave āsavā dassanā pahātabbā?|| ||
Idha, bhikkhave, a-s-sutavā puthujjano||
ariyānaṁ adassāvī||
ariya-Dhammassa akovido||
ariya-Dhamme avinīto||
sappurisānaṁ adassāvī||
sappurisa-Dhammassa akovido||
sappurisa-Dhamme avinīto||
mana-sikaraṇīye dhamme na-p-pajānāti||
a-mana-sikaraṇīye dhamme na-p-pajānāti.|| ||
So mana-sikaraṇīye dhamme a-p-pajānanto||
a-mana-sikaraṇīye dhamme a-p-pajānanto||
ye dhammā na mana-sikaraṇīyā||
te dhamme mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme na mana-sikaroti.|| ||
[6] Katame ca bhikkhave||
dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||
Y'assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām'āsavo uppajjati,||
uppanno vā kām'āsavo pavaḍḍhati,||
anuppanno vā bhav'āsavo uppajjati,||
uppanno vā bhav'āsavo pavaḍḍhati,||
anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||
Ime dhammā na mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||
Katame ca bhikkhave dhammā||
mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||
Y'assa bhikkhave||
dhamme manasi karoto||
anuppanno vā kām'āsavo||
na uppajjati,||
uppanno vā kām'āsavo pahīyati,||
anuppanno vā bhav'āsavo||
na uppajjati,||
uppanno vā bhav'āsavo pahīyati,||
anuppanno vā avijj-ā-savo||
na uppajjati,||
uppanno vā avijj-ā-savo||
pahīyati.|| ||
Ime dhammā mana-sikaraṇīyā||
ye dhamme na mana-sikaroti.|| ||
Tassa a-manasi- [8] karaṇīyānaṁ dhammānaṁ mana-sikārā||
mana-sikaraṇīyānaṁ dhammānaṁ||
a-manasi-kārā anuppannā c'eva āsavā uppajjanti,||
uppannā ca āsavā pavaḍḍhanti.|| ||
[7] So evaṁ a-yoniso mana-sikaroti:|| ||
'Ahosiṁ-nu kho ahaṁ atītam-addhānaṁ?|| ||
Na-nu kho ahosiṁ atītam-addhānaṁ?|| ||
Kin-nu kho ahosiṁ atītam-addhānaṁ?|| ||
Kathan-nu kho ahosiṁ atītam-addhānaṁ?|| ||
Kiṁ hutvā||
kiṁ ahosiṁ||
nu kho ahaṁ atītam-addhānaṁ?|| ||
Bhavissāmi-nu kho ahaṁ anāgatam-addhānaṁ?|| ||
Na-nu kho bhavissāmi anāgatam-addhānaṁ?|| ||
Kin-nu kho bhavissāmi anāgatam-addhānaṁ?|| ||
Kathan-nu kho bhavissāmi anāgatam-addhānaṁ?|| ||
Kiṁ hutvā||
kiṁ bhavissāmi||
nu kho ahaṁ anāgatam-addhānan' ti?|| ||
Etarahi vā pacc'uppannaṁ addhānaṁ-ajjhattaṁ kathaṁ-kathī hoti:|| ||
'Ahaṁ-nu kho'smi?|| ||
No-nu kho'smi?|| ||
Kin-nu kho'smi?|| ||
Kathaṁ-nu kho'smi?|| ||
Ayaṁ nu kho satto kuto āgato,||
so kuhiṁ-gāmī bhavissatī' ti?|| ||
[8] Tassa evaṁ a-yoniso manasi karoto||
channaṁ diṭṭhīnaṁ||
aññatarā diṭṭhi uppajjati:|| ||
'Atthi me attā' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'N'atthi me attā' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Attanā va attāṇaṁ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Attanā va anattāṇaṁ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati,||
'Anattanā va attāṇaṁ sañjānāmī' ti||
vā'ssa saccato thetato diṭṭhi uppajjati.|| ||
Atha vā pana'ssa evaṁ diṭṭhi hoti:|| ||
Yo me ayaṁ attā||
vado||
vedeyyo tatra tatra||
kalyāṇa-pāpakānaṁ kammānaṁ vipākaṁ paṭisaṁvedeti.|| ||
So kho pana me ayaṁ attā||
nicco||
dhuvo||
sassato||
avipariṇāma-dhammo||
sassata-samaṁṁ tath'eva ṭhassatī' ti.|| ||
Idaṁ vuccati bhikkhave||
diṭṭhi-gataṁ||
diṭṭhi-gahanaṁ||
diṭṭhi-kantāraṁ||
diṭṭhi-visūkaṁ||
diṭṭhi-vi-p-phanditaṁ||
diṭṭhi-saṁyojanaṁ.|| ||
Diṭṭhi-saṁyojana-saṁyutto bhikkhave||
a-s-sutavā puthujjano na parimuccati||
jātiyā||
jarāya||
maraṇena||
sokehi||
paridevehi dukkhehi domanassehi upāyāsehi||
'na parimuccati dukkhasmā' ti vadāmi.|| ||
[9] Sutavā ca kho bhikkhave ariya-sāvako||
ariyānaṁ dassāvī||
ariya-Dhammassa kovido||
ariya-Dhamme suvinīto||
sappurisānaṁ dassāvī||
sappurisa-Dhammassa kovido||
sappurisa-Dhamme suvinīto||
mana-sikaraṇīye dhamme pajānāti||
a-mana-sikaraṇīye dhamme pajānāti.|| ||
So mana-sikaraṇīye dhamme pajānanto||
amana-sikaraṇīye dhamme pajānanto||
ye dhammā [9] na mana-sikaraṇīyā te dhamme||
na mana-sikaroti,||
ye dhammā mana-sikaraṇīyā||
te dhamme mana-sikaroti.|| ||
[10] Katame ca bhikkhave dhammā||
na mana-sikaraṇīyā||
ye dhamme na mana-sikaroti?|| ||
Y'assa bhikkhave dhamme manasi-karoto||
anuppanno vā kām'āsavo uppajjati,||
uppanno vā kām'āsavo pavaḍḍhati.|| ||
Anuppanno vā bhav'āsavo uppajjati,||
uppanno vā bhav'āsavo pavaḍḍhati.|| ||
Anuppanno vā avijj-ā-savo uppajjati,||
uppanno vā avijj-ā-savo pavaḍḍhati.|| ||
Ime dhammā na mana-sikaraṇīyā ye dhamme na mana-sikaroti.|| ||
Katame ca bhikkhave dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti?|| ||
Yassa bhikkhave dhamme manasi karoto||
anuppanno vā kām'āsavo na uppajjati,||
uppanno vā kām'āsavo pahīyati.|| ||
Anuppanno vā bhav'āsavo na uppajjati,||
uppanno vā bhav'āsavo pahīyati.|| ||
Anuppanno vā avijj-ā-savo na uppajjati,||
uppanno vā avijj-ā-savo pahīyati.|| ||
Ime dhammā mana-sikaraṇīyā||
ye dhamme mana-sikaroti.|| ||
Tassa a-mana-sikaraṇīyānaṁ dhammānaṁ||
a-manasi-kārā mana-sikaraṇīyānaṁ dhammānaṁ||
mana-sikārā anuppannā c'eva āsavā na uppajjanti,||
uppannā ca āsavā pahīyanti.|| ||
[11] So:||
'Idaṁ dukkhan' ti||
yoniso mana-sikaroti;||
'Ayaṁ dukkha-samudayo' ti||
yoniso mana-sikaroti;||
'Ayaṁ dukkha-nirodho' ti||
yoniso mana-sikaroti;||
'Ayaṁ dukkha-nirodha-gāminī-paṭipadā' ti||
yoniso mana-sikaroti.|| ||
Tassa evaṁ mana-sikaroto tīṇi saṁyojanāni pahīyanti:||
sakkāya-diṭṭhi||
vicikicchā||
sīla-b-bata-parāmāso.|| ||
Ime vuccanti bhikkhave āsavā dassanā pahātabbā.|| ||
§
[12][rhyt][pts][than][upal] Katame ca bhikkhave āsavā saṁvarā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
cakkhu'ndriya-saṁvara-saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave cakkhu'ndriya saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
cakkhu'ndriya saṁvaraṁ saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Paṭisaṅkhā yoniso||
sot'indriya saṁvara saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave sot'indriya-saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
sot'indriya saṁvara saṁvutassa] viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Paṭisaṅkhā yoniso||
ghān'indriya saṁvara saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave ghān'indriya-saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
ghān'indriya saṁvara saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Paṭisaṅkhā yoniso||
jivh'indriya saṁvara saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave jivh'indriya-saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
jivh'indriya saṁvara saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Paṭisaṅkhā yoniso||
kāy'indriya saṁvara saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave kāy'indriya-saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
kāy'indriya saṁvara saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Paṭisaṅkhā yoniso||
man'indriya saṁvara saṁvuto viharati.|| ||
Yaṁ hi'ssa bhikkhave man'indriya-saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā||
man'indriya saṁvara saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Yaṁ hi'ssa bhikkhave saṁvaraṁ asaṁvutassa viharato||
uppajjeyyuṁ āsavā [10] vighāta-pariḷāhā||
saṁvara-saṁvutassa viharato||
evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā saṁvarā pahātabbā.|| ||
§
[13][rhyt][pts][than][upal] Katame ca bhikkhave āsavā paṭisevanā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
cīvaraṁ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa paṭighātāya||
ḍaṁsamakasa-vāt'ātapa-siriṁsapa-samphassānaṁ paṭighātāya,||
yāva-d-eva hirik'opīna-paṭi-c-chādanatthaṁ.|| ||
[14] Paṭisaṅkhā yoniso piṇḍa-pātaṁ paṭisevati,||
n'eva davāya||
na madāya||
na maṇḍanāya||
na vibhūsanāya||
yāva-d-eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariy'ānu-g-gahāya.|| ||
'Iti purāṇañ ca vedanaṁ paṭihaṅkhāmi||
navañ ca vedanaṁ||
na uppādessāmi,||
yātrā ca me bhavissati||
anavajjatā ca||
phāsu-vihāro cā' ti.|| ||
[15] Paṭisaṅkhā yoniso sen'āsanaṁ paṭisevati,||
yāva-d-eva sītassa paṭighātāya uṇhassa||
paṭighātāya ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ paṭighātāya,||
yāva-d-eva utu-parissaya-vinodanaṁ paṭisallān'ārāmatthaṁ.|| ||
[16] Paṭisaṅkhā yoniso gilāna-paccaya-bhesajja-parikkhāraṁ paṭisevati,||
yāva-d-eva uppannānaṁ veyyābādhikānaṁ vedanānaṁ paṭighātāya avyāpajjha-paramatāya.|| ||
[17] Yaṁ hi'ssa bhikkhave apaṭisevato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
paṭisevato evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbā.|| ||
§
[18][rhyt][pts][than][upal] Katame ca bhikkhave āsavā adhivāsanā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
khamo hoti||
sītassa uṇhassa||
jigha-c-chāya||
pipāsāya||
ḍaṁsa-makasa-vāt'ātapa-siriṁsapa-samphassānaṁ,||
duruttānaṁ||
durāgatānaṁ||
vacana-pathānaṁ,||
uppannānaṁ||
sārīrikānaṁ||
vedanānaṁ||
dukkhānaṁ||
tippānaṁ||
kharānaṁ||
kaṭukānaṁ||
asātānaṁ||
amanāpānaṁ||
pāṇaharānaṁ||
adhivāsaka-jātiko hoti.|| ||
Yaṁ hi'ssa bhikkhave an-adhivāsayato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
adhivāsayato evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā adhivāsanā pahātabbā.|| ||
§
[19][rhyt][pts][than][upal] Katame ca bhikkhave āsavā parivajjanā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
caṇḍaṁ hatthiṁ parivajjeti,||
caṇḍaṁ assaṁ parivajjeti,||
caṇḍaṁ goṇaṁ parivajjeti,||
caṇḍaṁ kukkuraṁ parivajjeti,||
ahiṁ||
khāṇuṁ||
kaṇṭa- [11] kādhānaṁ||
sobbhaṁ||
papātaṁ||
candanikaṁ||
oligallaṁ.|| ||
Yathā-rūpe anāsane nisinnaṁ||
yathā-rūpe agocare carantaṁ||
yathā-rūpe pāpake mitte bhajantaṁ||
viññū sabrahma-cārī pāpakesu ṭhānesu okappeyyuṁ.|| ||
So tañ ca anāsanaṁ||
tañ ca agocaraṁ||
te ca pāpake mitte||
paṭisaṅkhā yoniso parivajjeti.|| ||
Yaṁ hi'ssa bhikkhave a-parivajjayato||
uppajjeyyuṁ āsavā vighāta-pariḷāhā.|| ||
Parivajjayato evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā parivajjanā pahātabbā.|| ||
§
[20][rhyt][pts][than][upal] Katame ca bhikkhave āsavā vinodanā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
uppannaṁ kāma-vitakkaṁ nādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṁ gameti.|| ||
Uppannaṁ vyāpāda-vitakkaṁ nādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṁ gameti.|| ||
Uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṁ gameti.|| ||
Uppannuppanne pāpake akusale dhamme nādhivāseti||
pajahati||
vinodeti||
vyantī-karoti||
anabhāvaṁ gameti.|| ||
Yaṁ hi'ssa bhikkhave avinodayato uppajjeyyuṁ āsavā vighāta-pariḷāhā.|| ||
Vinodayato evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā vinodanā pahātabbā.|| ||
§
[21][rhyt][pts][than][upal] Katame ca bhikkhave āsavā bhāvanā pahātabbā?|| ||
Idha, bhikkhave, bhikkhu paṭisaṅkhā yoniso||
sati-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso dhamma-vicaya-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso viriya-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso pīti-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso passaddhi-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso samādhi-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Paṭisaṅkhā yoniso upekkhā-sambojjhaṅgaṁ bhāveti||
viveka-nissitaṁ||
virāga-nissitaṁ||
nirodha-nissitaṁ||
vossagga-pariṇāmiṁ.|| ||
Yaṁ hi'ssa bhikkhave abhāvayato uppajjeyyuṁ āsavā vighāta-pariḷāhā,||
bhāvayato evaṁ-sa te āsavā vighāta-pariḷāhā na honti.|| ||
Ime vuccanti bhikkhave āsavā bhāvanā pahātabbā.|| ||
§
[22][rhyt][pts][than][upal] Yato ca bhikkhave bhikkhuno ye āsavā dassanā pahātabbā||
te dassanā pahīnā honti;|| ||
ye āsavā saṁvarā pahātabbā||
te saṁvarā pahīnā honti;|| ||
ye āsavā paṭisevanā pahātabbā||
te paṭisevanā pahīnā honti;|| ||
ye āsavā adhivāsanā pahātabbā||
te adhivāsanā pahīnā honti;|| ||
ye āsavā parivajjanā [12] pahātabbā||
te parivajjanā pahīnā honti;|| ||
ye āsavā vinodanā pahātabbā||
te vinodanā pahīnā honti;|| ||
ye āsavā bhāvanā pahātabbā||
te bhāvanā pahīnā honti;|| ||
ayaṁ vuccati bhikkhave bhikkhu sabb'āsava-saṁvara-saṁvuto viharati,||
acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mān-ā-bhisamayā||
antam akāsi dukkhassā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Sabb'Āsava Suttaṁ