Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga
Sutta 3
Dhamma-Dāyāda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evam me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṁ
Bhagavā etad avoca:|| ||
[2] "Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā.|| ||
Atthi me tumhesu anukampā:|| ||
'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṁ||
no āmisa-dāyādā' ti?|| ||
Tumhe ca me bhikkhave āmisa-dāyādā bhaveyy-ā-tha||
no Dhamma-dāyādā||
tumhe pi tena ādissā bhaveyy-ā-tha:|| ||
'Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā' ti.|| ||
Aham pi tena ādisso bhaveyyaṁ:|| ||
'Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā' ti.|| ||
Tumhe ca me bhikkhave Dhamma-dāyādā bhaveyy-ā-tha||
no āmisa-dāyādā||
tumhe pi tena na ādissā bhaveyy-ā-tha:|| ||
'Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā' ti.|| ||
Aham pi tena na ādisso bhaveyyaṁ:|| ||
'Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā' ti.|| ||
Tasmātiha me bhikkhave Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||
[3] Atthi me tumhesu anukampā:|| ||
'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṁ||
no āmisa-dāyādā' ti?|| ||
Idh'āhaṁ bhikkhave bhuttāvī assaṁ||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho||
siyā ca me piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo||
atha dve bhikkhū āgaccheyyuṁ||
[13] jigha-c-chā-du-b-balya-paretā.|| ||
Tyāhaṁ evaṁ vadeyyaṁ:|| ||
'Ahaṁ kho'mhi bhikkhave bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
atthi ca me ayaṁ piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||
Sace ākaṅkhatha bhuñjatha.|| ||
Sace tumhe na bhuñjissatha||
idānāhaṁ appaharite vā chaḍḍessāmi||
appāṇake vā udake opilāpessāmī' ti.|| ||
[4] Tatr'ekassa bhikkhuno evam assa:|| ||
'Bhagavā kho bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
Atthi c'āyaṁ Bhagavato piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||
Sace mayaṁ na bhuñjissāma||
idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||
Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||
"Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā" ti.|| ||
Āmisaññataraṁ kho pan'etaṁ||
yad idaṁ piṇḍāpāto.|| ||
Yan'nūn-ā-haṁ imaṁ piṇḍa-pātaṁ abhuñjitvā||
iminā jigha-c-chā-du-b-balyena||
evaṁ imaṁ rattin-divaṁ vītināmeyyan' ti?|| ||
So taṁ piṇḍa-pātaṁ abhuñjitvā||
ten'eva jigha-c-chā-du-b-balyena||
evaṁ taṁ rattin-divaṁ vītināmeyya.|| ||
[5] Atha dutiyassa bhikkhuno evam assa:|| ||
'Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāva-dattho||
atthi c'āyaṁ Bhagavato piṇḍa-pāto atireka-dhammo chaḍḍiya-dhammo||
sace mayaṁ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||
Yan'nūn-ā-haṁ imaṁ piṇḍa-pātaṁ bhuñjitvā jigha-c-chā-du-b-balyaṁ paṭivinetvā||
evaṁ imaṁ rattin-divaṁ vītināmeyyan? ti?|| ||
So naṁ piṇḍa-pātaṁ bhuñjitvā jigha-c-chā-du-b-balyaṁ paṭivinetvā||
evaṁ rattin-divaṁ vītināmeyya.|| ||
[6] Kiñ cāpi so bhikkhave bhikkhu||
taṁ piṇḍa-pātaṁ bhuñjitvā||
jigha-c-chā-du-b-balyaṁ paṭivinetvā||
evaṁ taṁ rattin-divaṁ vītināmeyya,||
atha kho asu yeva me purimo bhikkhu||
pujjataro ca||
pāsaṁsataro ca.|| ||
Taṁ kissa hetu?|| ||
Taṁ hi tassa bhikkhave bhikkhuno dīgha-rattaṁ appicchatāya||
santuṭṭhiyā||
sallekhāya||
subharatāya||
viriy'ārambhāya saṁvattissati.|| ||
[7] Tasmātiha bhikkhave||
Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||
Atthi me tumhesu anukampā:|| ||
'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṁ,||
no āmisa-dāyādā' ti" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato uṭṭhāy āsanā vihāraṁ pāvisi.|| ||
[8] Tatra kho āyasmā Sāriputto||
acira-pakkantassa Bhagavato||
bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho [14] te bhikkhū āyasmato Sāriputtassa paccassosuṁ||
āyasmā Sāriputto etad avoca:|| ||
"Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṁ n'ānu-sikkhanti,||
kittāvatā ca pana Satthu pavivittassa viharato||
sāvakā vivekaṁ ānu-sikkhantī" ti?|| ||
[9] "Dūrato pi kho mayaṁ āvuso āgaccheyyāma||
āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṁ.|| ||
Sādhu vatāya-smantaṁ yeva Sāriputtaṁ paṭibhātu etassa bhāsitassa attho.|| ||
Āyasmato Sāriputtassa sutvā bhikkhū dhāressantī" ti.|| ||
"Tena h'āvuso suṇātha||
sādhukaṁ manasi karotha||
bhāsissāmī" ti.|| ||
"Evam āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ||
āyasmā Sāriputto etad avoca:|| ||
[10] "Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṁ n'ānu-sikkhanti?|| ||
Idh'āvuso Satthu pavivittassa viharato||
sāvakā vivekaṁ n'ānu-sikkhanti.|| ||
Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme na-p-pajahanti.|| ||
Bāhulikā ca honti||
sāthalikā,||
okkamane pubbaṅgamā||
paviveke nikkhitta-dhurā.|| ||
[11] Tatr'āvuso therā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||
'Satthu pavivittassa viharato||
sāvakā vivekaṁ nānusikkhantī' ti,||
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti,||
iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||
'Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||
Therā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||
[12] Tatr'āvuso majjhimā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||
'Satthu pavivittassa viharato||
sāvakā vivekaṁ nānusikkhantī' ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti||
iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||
'Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||
Majjhimā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||
[13] Tatr'āvuso navā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||
'Satthu pavivittassa viharato||
sāvakā vivekaṁ nānusikkhantī' ti||
iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti||
iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||
'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||
Navā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||
Ettāvat'āvuso Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti.|| ||
[14] Kittāvatā ca pana Satthu pavivittassa viharato sāvakā [15] vivekaṁ ānu-sikkhanti?|| ||
Idh'āvuso Satthu pavivittassa viharato||
sāvakā vivekaṁ nānu-sikkhanti.|| ||
Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme pajahanti||
Na ca bāhulikā honti||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā.|| ||
[15] Tatr'āvuso therā bhikkhū||
tīhi ṭhānehi pāsaṁsā bhavanti:|| ||
'Satthu pavivittassa viharato sāvakā vivekaṁ ānu-sikkhantī' ti||
iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti.|| ||
'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti.|| ||
Therā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.|| ||
[16] Tatr'āvuso majjhimā bhikkhū||
tīhi ṭhānehi pāsaṁsā bhavanti:|| ||
'Satthu pavivittassa viharato sāvakā vivekaṁ nānu-sikkhantī' ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti.|| ||
'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena majjhimā bhikkhū pāsaṁsā bhavanti.|| ||
Majjhimā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.|| ||
[17] Tatr'āvuso navā bhikkhū||
tīhi ṭhānehi pāsaṁsā bhavanti:|| ||
'Satthu pavivittassa viharato sāvakā vivekaṁ nānu-sikkhantī' ti||
iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti.|| ||
'Yesañ ca dhammānaṁ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti.|| ||
'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti.|| ||
Navā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti.|| ||
Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṁ nānu-sikkhanti.|| ||
[18] Tatr'āvuso lobho ca pāpako,||
doso ca pāpako,||
lobhassa ca pahānāya||
dosassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[19] Tatr'āvuso kodho ca pāpako,||
upanāho ca pāpako,||
kodhassa ca pahānāya||
upanāhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[20] Tatr'āvuso makkho ca pāpako,||
palāso ca pāpako,||
makkhassa ca pahānāya||
palāsassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[21] Tatr'āvuso issā ca pāpikā,||
maccherañca ca pāpakaṁ,||
issāya ca pahānāya||
maccherassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[22] Tatr'āvuso māyā ca pāpikā||
sāṭheyyañ ca pāpakaṁ,||
māyāya ca pahānāya||
sāṭheyyassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[23] Tatr'āvuso thambho ca pāpako||
[16] sārambho ca pāpako,||
thambhassa ca pahānāya||
sārambhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[24] Tatr'āvuso māno ca pāpako,||
ati-māno ca pāpako,||
mānassa ca pahānāya||
ati-mānassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
[25] Tatr'āvuso mado ca pāpako,||
pamādo ca pāpako,||
madassa ca pahānāya||
pamādassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭati.|| ||
Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṁvaṭṭati?|| ||
Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṁ:|| ||
Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||
Ayaṁ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṁvaṭṭa" ti.|| ||
Idam avoca āyasmā Sāriputto.|| ||
Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṁ abhinandunti.
Dhamma-Dāyāda Suttaṁ