Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 5

An-Aṅgaṇa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[24]

[1][chlm][pts][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso Bhikkhavo" ti.|| ||

"Āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

[2] "Cattāro'me āvuso puggalā||
santo saṃvijj'amānā lokasmiṃ.|| ||

Katame cattāro?|| ||

Idh'āvuso ekacco puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Idha pan'āvuso ekacco puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

Idh'āvuso ekacco puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti.|| ||

Idha pan'āvuso ekacco puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti.|| ||

 

§

 

[3] Tatr'āvuso yvāyaṃ puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ s'āṅgaṇānaṃ||
yeva sataṃ hīna-puriso akkhāyati.|| ||

Tatr'āvuso yvāyaṃ puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ s'āṅgaṇānaṃ||
yeva sataṃ seṭṭha-puriso akkhāyati.|| ||

Tatr'āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
[25] 'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ hīna-puriso akkhāyati.|| ||

Tatr'āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
ayaṃ imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ seṭṭha-puriso akkhāyatī" ti.|| ||

 

§

 

[4] Evaṃ vutte||
āyasmā Mahā Moggallāno||
āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

"Ko nu kho āvuso Sāriputta hetu||
ko paccayo,||
yen'imesaṃ dvinnaṃ puggalānaṃ s'āṅgaṇānaṃ||
yeva sataṃ eko hīna-puriso akkhāyati?||
eko seṭṭha-puriso akkhāyati?|| ||

Ko pan'āvuso Sāriputta hetu||
ko paccayo,||
yen'imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ||
yeva sataṃ eko hīna-puriso akkhāyati?||
eko seṭṭha-puriso akkhāyatī" ti?|| ||

[5] Tatr'āvuso yvāyaṃ puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti
yathā-bhūtaṃ na-p-pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Na chandaṃ janessati,||
na vāyamissati,||
na viriyaṃ ārabhissati||
tass'aṅgaṇassa pahānāya,||
so sarāgo||
sadoso||
samoho||
s'āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
rajena ca||
malena ca pariyonaddhā,||
tam enaṃ sāmikā na c'eva paribhuñjeyyuṃ,||
na ca pariyodapeyyuṃ,||
rajā-pathe ca naṃ nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
saṅkiliṭṭhatarā assa malaggahītā" ti?|| ||

"Evam āvuso" ti.|| ||

"Evam eva kho āvuso||
yvāyaṃ puggalo s'āṅgaṇo va samāno:
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Na chandaṃ janessati,||
na vāyamissati,||
na viriyaṃ ārabhissati||
tass'aṅgaṇassa pahānāya||
so sarāgo||
sadoso||
samoho||
s'āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

[6] Tatr'āvuso yvāyaṃ puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Chandaṃ janessati,||
vāyamissati||
viriyaṃ ārabhissati||
tass'aṅgaṇassa pahānāya||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
rajena ca||
malena ca pariyonaddhā,||
tam-enaṃ sāmikā paribhuñjeyyuñ||
c'eva pariyodapeyyuñ ca,||
na ca naṃ rajā-pathe nikkhipeyyuṃ||
[26] evaṃ hi sā āvuso kaṃsapāti aparena samayena||
parisuddhā assa pariyodātā" ti?|| ||

"Evam āvuso" ti.|| ||

"Evam eva kho āvuso||
yvāyaṃ puggalo s'āṅgaṇo va samāno:||
'Atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Chandaṃ janessati,||
vāyamissati,||
viriyaṃ ārabhissati tass'aṅgaṇassa pahānāya,||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

[7] Tatr'āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ manasi karissati,||
tassa subha-nimittassa mana-sikārā||
rāgo cittaṃ anuddhaṃsessati,||
so sarāgo||
sadoso||
samoho||
s'āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā parisuddhā pariyodātā,||
tam enaṃ sāmikā na c'eva paribhuñjeyyuṃ,||
na ca pariyodapeyyuṃ,||
rajā-pathe ca naṃ nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
saṅkiliṭṭhā assa malaggahītā" ti?|| ||

"Evam āvuso" ti.|| ||

"Evam eva kho āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ na-p-pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ manasi karissati||
tassa subha-nimittassa mana-sikārā||
rāgo cittaṃ anuddhaṃsessati,||
so sarāgo||
sadoso||
samoho||
s'āṅgaṇo||
saṅkiliṭṭha-citto kālaṃ karissati.|| ||

[8] Tatr'āvuso yvāyaṃ puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ na manasi karissati||
tassa subha-nimittassa amanasikārā||
rāgo cittaṃ nānuddhaṃsessati||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā parisuddhā pariyodātā,||
tam enaṃ sāmikā paribhuñjeyyuñ c'eva pariyodapeyyuñ ca,||
na ca naṃ rajā-pathe nikkhipeyyuṃ,||
evaṃ hi sā āvuso kaṃsapāti aparena samayena||
parisuddhatarā assa pariyodātā" ti?|| ||

"Evam āvuso" ti.|| ||

"Evam eva kho āvuso||
yvāyaṃ puggalo an-aṅgaṇo va samāno:||
'N'atthi me ajjhattaṃ aṅgaṇan' ti||
yathā-bhūtaṃ pajānāti,||
tass'etaṃ pāṭikaṅkhaṃ:|| ||

Subha-nimittaṃ na manasi karissati,||
tassa subha-nimittassa amanasikārā||
rāgo cittaṃ nānuddhaṃsessati,||
so arāgo||
adoso||
amoho||
an-aṅgaṇo||
asaṅkiliṭṭha-citto kālaṃ karissati.|| ||

Ayaṃ kho āvuso [27] Moggallāna hetu,||
ayaṃ paccayo,||
yen'imesaṃ dvinnaṃ puggalānaṃ s'āṅgaṇānaṃ yeva sataṃ||
eko hīna-puriso akkhāyati,||
eko seṭṭha-puriso akkhāyati.|| ||

Ayaṃ pan'āvuso Moggallāna hetu,||
ayaṃ paccayo,||
yen'imesaṃ dvinnaṃ puggalānaṃ an-aṅgaṇānaṃ yeva sataṃ||
eko hīna-puriso akkhāyati,||
eko seṭṭha-puriso akkhāyatī" ti.|| ||

[9] "'Aṅgaṇaṃ aṅgaṇan' ti āvuso vuccati,||
kissa nu kho etaṃ āvuso adhivacanaṃ||
yad idaṃ aṅgaṇan" ti?|| ||

"Pāpakānaṃ kho etaṃ āvuso||
akusalānaṃ icch-ā-vacarānaṃ adhivacanaṃ||
yad idaṃ aṅgaṇanaṃ.|| ||

[10] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'eka-c-cassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Āpattiñ ca vata āpanno assaṃ,||
na ca maṃ bhikkhū jāneyyuṃ:|| ||

"Āpattiṃ āpanno"' ti.

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ taṃ bhikkhuṃ bhikkhū jāneyyuṃ:|| ||

'Āpattiṃ āpanno' ti,||
jānanti maṃ bhikkhū:|| ||

'Āpattiṃ āpanno' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam||
etaṃ aṅgaṇaṃ.|| ||

[11] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Āpattiñ ca vata āpanno assaṃ,||
anuraho maṃ bhikkhū codeyyuṃ,||
no Saṅgha-majjhe' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ taṃ bhikkhuṃ bhikkhū Saṅgha-majjhe codeyyuṃ,||
no anuraho,|| ||

'Saṅghamajjhe maṃ bhikkhū codenti,||
no anuraho' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[12] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Āpattiñ ca vata āpanno assaṃ,||
s'appaṭi-puggalo maṃ codeyya,||
no appaṭi-puggalo' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati||
yaṃ taṃ bhikkhuṃ appaṭi-puggalo codeyya,||
no s'appaṭi-puggalo,|| ||

'Appaṭi-puggalo maṃ codeti,||
no s'appaṭi-puggalo' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[13] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

"Aho vata mam eva Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya,||
na aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyyā" ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya,||
na taṃ [28] bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseyya.|| ||

"Aññaṃ bhikkhuṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ deseti||
na maṃ Satthā paṭipucchitvā||
paṭipucchitvā bhikkhūnaṃ Dhammaṃ desetī" ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[14] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

"Aho vata mam eva bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ,||
na aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyun" ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ,||
na taṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya paviseyyuṃ.|| ||

'Aññaṃ bhikkhuṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya pavisanti,||
na maṃ bhikkhū purakkhatvā||
purakkhatvā gāmaṃ bhattāya pavisantī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[15] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham-eva labheyyaṃ bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ,||
na añño bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍan' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ,||
na so bhikkhu labheyya bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ.|| ||

'Añño bhikkhu labhati bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍaṃ||
n-ā-haṃ labhāmi bhattagge||
aggāsanaṃ||
aggodakaṃ||
aggapiṇḍan' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[16] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham-eva bhattagge bhuttāvī||
anumodeyyaṃ,||
na añño bhikkhu bhattagge bhuttāvī||
anumodeyyā' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu bhattagge bhuttāvī||
anumodeyya,||
na so bhikkhu bhattagge bhuttāvī||
anumodeyya.|| ||

'Añño bhikkhu bhattagge bhuttāvī||
anumodati,||
n-ā-haṃ bhattagge bhuttāvī||
anumodāmī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[17] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyyā' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyya,||
na so bhikkhu [29] ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseyya.|| ||

'Añño bhikkhu ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ bhikkhūnaṃ||
Dhammaṃ desemī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[18] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyaṃ||
na añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyā' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseyyā' ti.|| ||

'Añño bhikkhu ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ bhikkhunīnaṃ||
Dhammaṃ desemī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[19] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyyā' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseyya.|| ||

'Añño bhikkhu ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ upāsakānaṃ||
Dhammaṃ desemī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[20] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyyaṃ,||
na añño bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyyā' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyya,||
na so bhikkhu ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseyya.|| ||

'Añño bhikkhū ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ deseti,||
n-ā-haṃ ārāma-gatānaṃ upāsikānaṃ||
Dhammaṃ desemī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[21] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata mam eva bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ bhikkhū||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

'Aññaṃ bhikkhuṃ bhikkhū||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ bhikkhū||
sakkaronti||
garu-karonti||
mānenti||
pūjentī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[22] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata mam eva bhikkhuniyo||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuniṃ bhikkhunī||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

'Aññaṃ bhikkhuniṃ bhikkhunī||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ bhikkhunī||
sakkaronti||
garu-karonti||
mānenti||
pūjentī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[23] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata mam eva upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ upāsakā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

'Aññaṃ bhikkhuṃ upāsakā||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ upāsakā||
sakkaronti||
garu-karonti||
mānenti||
pūjentī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[24] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno evaṃ icchā uppajjeyya:|| ||

'Aho vata mam eva upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na aññaṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyun' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ aññaṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ,||
na taṃ bhikkhuṃ upāsikā||
sakkareyyuṃ||
garu-kareyyuṃ||
māneyyuṃ||
pūjeyyuṃ.|| ||

'Aññaṃ bhikkhuṃ upāsikā||
sakkaronti||
garu-karonti||
mānenti||
pūjenti,||
na maṃ upāsikā||
sakkaronti||
garu-karonti||
mānenti||
pūjentī' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[25] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva lābhī||
assaṃ paṇītānaṃ cīvarānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ cīvarānan' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ [30] añño bhikkhu lābhī||
assa paṇītānaṃ cīvarānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ cīvarānaṃ.|| ||

'Añño bhikkhu lābhī||
paṇītānaṃ cīvarānaṃ,||
n-ā-haṃ lābhī||
paṇītānaṃ cīvarānan' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[26] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva lābhī||
assaṃ paṇītānaṃ piṇḍa-pātānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānan' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ piṇḍa-pātānaṃ.|| ||

'Añño bhikkhu lābhī||
paṇītānaṃ piṇḍa-pātānaṃ||
n-ā-haṃ lābhī||
paṇītānaṃ piṇḍa-pātānan' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[27] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva lābhī||
assaṃ paṇītānaṃ sen'āsanānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ sen'āsanaṃ' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ sen'āsanānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ sen'āsanānaṃ.|| ||

'Añño bhikkhu lābhī||
paṇītānaṃ sen'āsanānaṃ,||
n-ā-haṃ lābhī||
paṇītānaṃ sen'āsanan' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

[28] Ṭhānaṃ kho pan'etaṃ āvuso vijjati -||
yaṃ idh'ekaccassa bhikkhuno||
evaṃ icchā uppajjeyya:|| ||

'Aho vata aham eva lābhī||
assaṃ paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
na añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ' ti.|| ||

Ṭhānaṃ kho pan'etaṃ āvuso vijjati||
yaṃ añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
na so bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

'Añño bhikkhu lābhī||
assa paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ,||
n-ā-haṃ lābhī assaṃ||
paṇītānaṃ gilāna-paccaya-bhesajja-parikkhārānaṃ' ti,||
iti so kupito hoti appatīto.|| ||

Yo c'eva kho āvuso kopo||
yo ca appaccayo ubhayam etaṃ aṅgaṇaṃ.|| ||

Imesaṃ kho etaṃ āvuso||
pāpakānaṃ||
akusalānaṃ||
icch-ā-vacarānaṃ adhivacanaṃ||
yad idaṃ aṅgaṇan" ti.|| ||

 


 

[29] Yassa kassaci āvuso bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c'eva sūyanti ca,||
kiñ cāpi so hoti āraññako pantasen'āsano||
piṇḍa-pātiko sapadānacārī,||
paṃsu-kūliko lūkha-cīvara-dharo,||
atha kho naṃ sabrahma-cārī n'eva sakkaronti,||
na garu-karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c'eva sūyanti ca.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā
kammāra-kulā vā||
parisuddhā||
pariyodātā,||
tam enaṃ sāmikā ahi-kuṇapaṃ vā||
kukkura-kuṇapaṃ vā||
manussa-kuṇapaṃ vā||
racayitvā aññissā kaṃsapātiyā paṭikujjitvā||
antarāpaṇaṃ paṭipajjeyyuṃ.|| ||

Tam enaṃ jano disvā evaṃ vadeyya:|| ||

'Ambho kim-ev'idaṃ||
harīyati||
jañña-jaññaṃ viyā' ti.|| ||

Tam enaṃ uṭṭhahitvā avāpuritvā olokeyya,||
tassa saha dassanena||
amanāpatā ca saṇṭhaheyya||
paṭikkūlatā ca saṇṭhaheyya||
jigucchatā ca saṇṭhaheyya||
jighacchitānam pi na bhottu-kamyatā assa,||
pageva suhitānaṃ.|| ||

Evam eva kho āvuso||
yassa kassaci bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c'eva sūyanti ca,||
kiñ cāpi so hoti āraññako pantasen'āsano,||
piṇḍa-pātiko sapadānacārī,||
paṃsu-kūliko lūkha-cīvara-dharo,||
atha kho naṃ sabrahma-cārī||
n'eva sakkaronti,||
na garu- [31] karonti,||
na mānenti,||
na pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
a-p-pahīnā dissanti||
c'eva sūyantī ca.|| ||

[30] Yassa kassaci āvuso bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c'eva sūyanti ca,||
kiñ cāpi so hoti gāmanta-vihārī nemantaniko||
gahapati-cīvara-dharo,||
atha kho naṃ sabrahma-cārī sakkaronti,||
garu-karonti,||
mānenti,||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c'eva sūyanti ca.|| ||

Seyyathā pi āvuso||
kaṃsapāti ābhatā āpaṇā vā||
kammāra-kulā vā||
parisuddhā||
pariyodātā,||
tam enaṃ sāmikā||
sālīnaṃ||
odanaṃ vicita-kāḷakaṃ||
aneka-sūpaṃ aneka-vyañjanaṃ||
racayitvā aññissā kaṃsapātiyā paṭikujjitvā||
antarāpaṇaṃ paṭipajjeyyuṃ.|| ||

Tam enaṃ jano disvā evaṃ vadeyya:|| ||

'Ambho kimevidaṃ||
harīyati||
jañña-jaññaṃ viyā' ti.|| ||

Tam enaṃ uṭṭhahitvā avāpuritvā olokeyya,||
tassa saha dassanena||
manāpatā ca saṇṭhaheyya,||
appaṭikulyatā ca saṇṭhaheyya,||
ajegucchitā ca saṇṭhaheyya,||
suhitānam pi bhottu-kamyatā assa,||
pageva jighacchitānaṃ.|| ||

Evam eva kho āvuso||
yassa kassaci bhikkhuno||
ime pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c'eva sūyanti ca,||
kiñ cāpi so hoti gāmanta-vihārī nemantaniko gahapati-cīvara-dharo,||
atha kho naṃ sabrahma-cārī sakkaronti||
garu-karonti||
mānenti||
pūjenti.|| ||

Taṃ kissa hetu?|| ||

Te hi tassa āyasmato||
pāpakā akusalā icch-ā-vacarā||
pahīnā dissanti||
c'eva sūyanti cā" ti.|| ||

[31] Evaṃ vutte||
āyasmā Mahā Moggallāno||
āyasmantaṃ Sāriputtaṃ||
etad avoca:|| ||

"Upamā maṃ āvuso Sāriputta paṭibhātī" ti.|| ||

"Paṭibhātu taṃ āvuso Moggallānā" ti.|| ||

"Ekam idāhaṃ āvuso||
samayaṃ Rājagahe viharāmi||
Giribbaje.|| ||

Atha khv'āhaṃ āvuso||
pubbaṇha-samayaṃ nivāsetvā||
patta-cīvaram ādāya||
Rājagahaṃ piṇḍāya pāvisiṃ.|| ||

Tena kho pana samayena Sāmīti yānakāra-putto rathassa nemiṃ tacchati.|| ||

Tam enaṃ Paṇḍuputto ājīvako purāṇayānakāra-putto pacc'upaṭṭhito hoti.|| ||

Atha kho āvuso Paṇḍuputtassa ājīvakassa purāṇayānakāra-puttassa||
evaṃ cetaso parivitakko udapādi:|| ||

'Aho vatāyaṃ Sāmīti yānakāra-putto imissā||
nemiyā imañ ca||
vaṅkaṃ imañ ca||
jimhaṃ imañ ca||
dosaṃ taccheyya,||
evāyaṃ nemi apagatavaṅkā apagatajimhā apagata-dosā suddhā'ssa sāre patiṭ- [32] ṭhitā' ti.|| ||

Yathā yathā kho āvuso Paṇḍuputtassa ājīvakassa purāṇayānakāra-puttassa cetaso parivitakkitaṃ hoti,||
tathā tathā Sāmīti yānakāra-putto tassā||
nemiyā tañ ca||
vaṅkaṃ tañ ca||
jimhaṃ tañ ca||
dosaṃ tacchati.|| ||

Atha kho āvuso Paṇḍuputto ājīvako purāṇayānakāra-putto atta-mano atta-mana-vācaṃ nicchāresi:|| ||

'Hadayā hadayaṃ maññe aññāya tacchatī' ti.|| ||

Evam eva kho āvuso ye te puggalā assaddhā jīvikatthā na saddhā agārasmā anagāriyaṃ pabba-jitā,||
saṭhā māyāvino keṭubhino,||
uddhatā uṇṇaḷā,||
capalā mukharā vikiṇṇa-vācā,||
indriyesu agutta-dvārā,||
bhojane amattaññuno,||
jāgariyaṃ ananuyuttā,||
sāmaññe anapekkhavanto,||
sikkhāya na tibba-gāravā,||
bāhulikā sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā,||
kusītā hīna-viriyā,||
muṭṭhassatī asampajānā,||
asamāhitā vibbhanta-cittā,||
duppaññā ela-mūgā,||
tesaṃ āyasmā Sāriputto iminā dhamma-pariyāyena hadayā hadayaṃ maññe aññāya tacchati.|| ||

Ye pana te kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino,||
anuddhatā anuṇṇaḷā,||
acapalā amukharā avikiṇṇa-vācā,||
indriyesu gutta-dvārā,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttā,||
sāmaññe apekkhavanto,||
sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā,||
āraddha-viriyā pahit'attā,||
upatthikasatī sampajānā,||
samāhitā ek'agga-cittā,||
paññā'vanto anela-mūgā,||
te āyasmato Sāriputtassa imaṃ dhamma-pariyā'yaṃ sutvā pipanti maññe ghasanti maññe vacasā c'eva manasā ca,||
sādhu vata bho sabrahma-cārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpeti.|| ||

34. Seyyathā pi āvuso itthī vā puriso vā daharo yuvā maṇḍanaka-jātiko sīsaṃ nahāto uppalamālaṃ vā vassikamālaṃ vā atimuttakamālaṃ vā labhitvā ubhohi hatthehi paṭiggahetvā uttamaṅge sirasmiṃ patiṭṭhāpeyya.|| ||

Evam eva kho āvuso ye te kula-puttā saddhā agārasmā anagāriyaṃ pabba-jitā,||
asaṭhā amāyāvino akeṭubhino,||
anuddhatā anuṇṇaḷā,||
acapalā amukharā avikiṇṇa-vācā,||
indriyesu gutta-dvārā,||
bhojane mattaññuno,||
jāgariyaṃ anuyuttā,||
sāmaññe apekkhavanto,||
sikkhāya tibba-gāravā,||
na bāhulikā na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā,||
āraddha-viriyā pahit'attā,||
upatthikasatī sampajānā,||
samāhitā ek'agga-cittā,||
paññā'vanto anela-mūgā,||
te āyasmato Sāriputtassa imaṃ dhamma-pariyā'yaṃ sutvā pivanti maññe ghasanti maññe vacasā c'eva manasā ca,||
sādhu vata bho sabrahma-cārī akusalā vuṭṭhāpetvā kusale patiṭṭhāpetī" ti.|| ||

Iti ha te ubho mahā-nāgā añña-maññassa su-bhāsitaṃ samanumodiṃsūti.|| ||

An-Aṅgaṇa Suttaṃ


Contact:
E-mail
Copyright Statement