Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

Majjhima Nikāya||
1. Mūla-Paṇṇāsa||
1. Mūla-Pariyāya Vagga

Sutta 7

Vatth'Ūpama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[36]

[1][chlm][pts][nypo][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

[2] "Seyyathā pi, bhikkhave,||
vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ,||
tam enaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya,||
yadi nīlakāya||
yadi pītakāya||
yadi lohitakāya||
yadi mañjeṭṭhakāya,||
du-ratta-vaṇṇam-ev'assa,||
a-parisuddha-vaṇṇam-ev'assa.|| ||

Taṁ kissa hetu?|| ||

Aparisuddhattā bhikkhave vatthassa.|| ||

Evam eva kho bhikkhave||
citte saṅkiliṭṭhe du-g-gati pāṭikaṅkhā.|| ||

[3] Seyyathā pi, bhikkhave, vatthaṁ parisuddhaṁ pariyodātaṁ,||
tam enaṁ rajako yasmiṁ yasmiṁ raṅgajāte upasaṁhareyya,||
yadi nīlakāya||
yadi pītakāya||
yadi lohitakāya||
yadi mañjeṭṭhakāya,||
su-ratta-vaṇṇam-ev'assa,||
parisuddha-vaṇṇam-ev'assa.|| ||

Taṁ kissa hetu?|| ||

Parisuddhattā bhikkhave vatthassa.|| ||

Evam eva kho bhikkhave||
citte asaṅkiliṭṭhe sugati pāṭikaṅkhā.|| ||

[4] Katame ca bhikkhave cittassa upakkilesā?

Abhijjhā-visama-lobho cittassa upakkileso,||
vyāpādo cittassa upakkileso,||
kodho cittassa upakkileso,||
upanāho cittassa upakkileso,||
makkho cittassa upakkileso,||
palāso cittassa upakkileso,||
issā cittassa upakkileso,||
macchariyaṁ cittassa upakkileso,||
māyā cittassa upakkileso,||
sāṭheyyaṁ cittassa upakkileso,||
thambho cittassa upakkileso,||
sārambho cittassa upakkileso,||
māno cittassa upakkileso,||
ati-māno cittassa upakkileso,||
mado [37] cittassa upakkileso,||
pamādo cittassa upakkileso.|| ||

[5] Sa kho so bhikkhave bhikkhu:||
|| ||

'Abhijjhā-visama-lobho cittassa upakkileso' ti||
iti viditvā abhijjh-ā-visama-lobhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'vyāpādo cittassa upakkileso' ti||
iti viditvā vyāpādaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'kodho cittassa upakkileso' ti||
iti viditvā kodhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'upanāho cittassa upakkileso' ti||
iti viditvā upanāhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'makkho cittassa upakkileso' ti||
iti viditvā makkhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'palāso cittassa upakkileso' ti||
iti viditvā palāsaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'issā cittassa upakkileso' ti||
iti viditvā issaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'macchariyaṁ cittassa upakkileso' ti||
iti viditvā macchariyaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'māyā cittassa upakkileso' ti||
iti viditvā māyaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'sāṭheyyaṁ cittassa upakkileso' ti||
iti viditvā sāṭheyyaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'thambho cittassa upakkileso' ti||
iti viditvā thambhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'sārambho cittassa upakkileso' ti||
iti viditvā sārambhaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'māno cittassa upakkileso' ti||
iti viditvā mānaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'ati-māno cittassa upakkileso' ti||
iti viditvā ati-mānaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'mado cittassa upakkileso' ti||
iti viditvā madaṁ||
cittassa upakkilesaṁ pajahati,|| ||

'pamādo cittassa upakkileso' ti||
iti viditvā pamādaṁ||
cittassa upakkilesaṁ pajahati.|| ||

[6] Yato kho bhikkhave bhikkhuno:|| ||

'Abhijjhā-visama-lobho cittassa upakkileso' ti||
iti viditvā abhijjhā-visama-lobho cittassa upakkileso pahīno hoti,|| ||

'vyāpādo cittassa upakkileso' ti||
iti viditvā vyāpādo cittassa upakkileso pahīno hoti,|| ||

'kodho cittassa upakkileso' ti||
iti viditvā kodho cittassa upakkileso pahīno hoti,|| ||

'upanāho cittassa upakkileso' ti||
iti viditvā upanāho cittassa upakkileso pahīno hoti,|| ||

'makkho cittassa upakkileso' ti||
iti viditvā makkho cittassa upakkileso pahīno hoti,|| ||

'palāso cittassa upakkileso' ti||
iti viditvā palāso cittassa upakkileso pahīno hoti,|| ||

'issā cittassa upakkileso' ti||
iti viditvā issā cittassa upakkileso pahīno hoti,|| ||

'macchariyaṁ cittassa upakkileso' ti||
iti viditvā macchariyaṁ cittassa upakkileso pahīno hoti,|| ||

'māyā cittassa upakkileso' ti||
iti viditvā māyā cittassa upakkileso pahīno hoti,|| ||

'sāṭheyyaṁ cittassa upakkileso' ti||
iti viditvā sāṭheyyaṁ cittassa upakkileso pahīno hoti,|| ||

'thambho cittassa upakkileso' ti||
iti viditvā thambho cittassa upakkileso pahīno hoti,|| ||

'sārambho cittassa upakkileso' ti||
iti viditvā sārambho cittassa upakkileso pahīno hoti,|| ||

'māno cittassa upakkileso' ti||
iti viditvā māno cittassa upakkileso pahīno hoti,|| ||

'ati-māno cittassa upakkileso' ti||
iti viditvā ati-māno cittassa upakkileso pahīno hoti,|| ||

'mado cittassa upakkileso' ti||
iti viditvā mado cittassa upakkileso pahīno hoti,|| ||

'pamādo cittassa upakkileso' ti||
iti viditvā pamādo cittassa upakkileso pahīno hoti,|| ||

[7] so Buddhe avecca-p-pasādena samannāgato hoti:|| ||

'Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū||
anuttaro purisa-damma-sārathī||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā' ti.|| ||

[8] Dhamme avecca-p-pasādena samannāgato hoti:|| ||

'Svākkhāto Bhagavatā dhammo||
sandiṭṭhiko||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī' ti.|| ||

[9] Saṅghe avecca-p-pasādena samannāgato hoti:|| ||

'Su-paṭipanno Bhagavato sāvakasaṅgho,||
uju-paṭipanno Bhagavato sāvakasaṅgho,||
ñāya-paṭipanno Bhagavato sāvakasaṅgho,||
sāmīci-paṭipanno Bhagavato sāvakasaṅgho,||
yadidaṁ cattāri purisa-yugāni aṭṭha purisa-puggalā,||
esa Bhagavato sāvakasaṅgho āhuneyyo pāhuṇeyyo dakkhiṇeyyo añjali-karaṇīyo,||
anuttaraṁ puñña-k-khettaṁ lokassā' ti.|| ||

[10] Yathodhi kho pan'assa cattaṁ hoti||
vantaṁ||
muttaṁ||
pahīnaṁ||
paṭinissaṭṭhaṁ.|| ||

[11] So:|| ||

'Buddhe avecca-p-pasādena samannāgato'mahī' ti||
labhati attha-vedaṁ,||
labhati Dhamma-vedaṁ,||
labhati Dhamm'ūpasaṁhitaṁ pāmujjaṁ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

[12] 'Dhamme avecca-p-pasādena samannāgato'mhī' ti||
labhati attha-vedaṁ,||
labhati Dhamma-vedaṁ,||
labhati Dhamm'ūpasaṁhitaṁ pāmujjaṁ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhi- [38] yati.|| ||

[13] 'Saṅghe avecca-p-pasādena samannāgato'mahī' ti||
labhati attha-vedaṁ,||
labhati Dhamma-vedaṁ,||
labhati Dhamm'ūpasaṁhitaṁ pāmujjaṁ,||
pamuditassa pīti jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

[14] 'Yathodhi kho pana me cattaṁ vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhan' ti||
labhati attha-vedaṁ,||
labhati Dhamma-vedaṁ,||
labhati Dhamm'ūpasaṁhitaṁ pāmujjaṁ,||
pamuditassa pīti, jāyati,||
pīti-manassa kāyo passambhati,||
passaddha-kāyo sukhaṁ vedeti,||
sukhino cittaṁ samādhiyati.|| ||

[15] Sa kho so bhikkhave bhikkhu||
evaṁ sīlo||
evaṁ Dhammo||
evaṁ pañño||
sālīnañ ce pi piṇḍa-pātaṁ bhuñjati||
vicita-kāḷakaṁ||
aneka-sūpaṁ||
aneka-vyañjanaṁ,||
n'ev'assa taṁ hoti antarāyāya.|| ||

[16] Seyyathā pi, bhikkhave,||
vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ||
acchaṁ udakaṁ āgamma parisuddhaṁ hoti pariyodātaṁ,||
ukkā-mukhaṁ vā pan'āgamma jāta-rūpaṁ parisuddhaṁ hoti pariyodātaṁ,||
evam eva kho, bhikkhave, bhikkhu||
evaṁ sīlo||
evaṁ Dhammo||
evaṁ pañño||
sālīnañ ce pi piṇḍa-pātaṁ bhuñjati||
vicita-kāḷakaṁ||
aneka-sūpaṁ||
aneka-vyañjanaṁ,||
n'ev'assa naṁ hoti antarāyāya.|| ||

 

§

 

[17] So mettā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[18] Karuṇā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[19] Muditā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

[20] Upekkhā-saha-gatena cetasā||
ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ,||
iti uddham-adho tiriyaṁ sabbadhi||
sabbattatāya||
sabbā-vantaṁ||
lokaṁ mettā-saha-gatena||
cetasā vipulena||
mahaggatena||
appamāṇena||
averena||
abyābajjena||
pharitvā viharati.|| ||

 

§

 

[21] So:|| ||

'Atthi idaṁ,||
atthi hīnaṁ,||
atthi paṇītaṁ,||
atthi imassa saññā-gatassa uttariṁ nissaraṇan' ti pajānāti.|| ||

[22] Tassa evaṁ jānato||
evaṁ passato||
kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj'āsavā pi cittaṁ vimuccati,||
vimuttasmiṁ vimuttam iti ñāṇaṁ hoti:|| ||

'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pa- [39] jānāti.|| ||

Ayaṁ vuccati bhikkhave bhikkhu sināto||
antarena sinānenāti.|| ||

 

§

 

[23] Tena kho pana samayena Sundarika-Bhāradvājo brāhmaṇo||
Bhagavato avidūre nisinno hoti.|| ||

Atha kho Sundarika-Bhāradvājo brāhmaṇo||
Bhagavantaṁ etad avoca:|| ||

"Gacchati pana bhavaṁ Gotamo||
Bāhukaṁ nadiṁ sināyitun" ti?|| ||

"Kiṁ brāhmaṇa Bāhukāya nadiyā?|| ||

Kiṁ Bāhukā nadī karissatī" ti?|| ||

"Mokkha-sammatā hi bho Gotama||
Bāhukā nadī bahu-janassa.|| ||

Puñña-sammatā hi bho Gotama||
Bāhukā nadī bahu-janassa.|| ||

Bāhukāya ca pana nadiyā||
bahu-jano pāpakaṁ kataṁ||
kammaṁ pavāhetī" ti.|| ||

[24] Atha kho Bhagavā Sundarika-Bhāradvājaṁ brāhmaṇaṁ||
gāthāhi ajjhabhāsi:|| ||

"Bāhukaṁ Adhikakkañ ca,||
Gayaṁ Sundarikām apī,||
Sarassatiṁ Payāgañ ca||
atho Bāhumatiṁ nadiṁ.||
Niccam pi bālo pakkhanno||
kaṇhakammo na sujjhati,||
Kiṁ Sundarikā karissati,||
kiṁ Payāgo kiṁ Bāhukā nadī,||
Veriṁ kata-kibbisaṁ naraṁ||
na hi naṁ sodhaye pāpa-kamminaṁ;||
Suddhassa ve sadā phaggu,||
suddhass'uposatho sadā,||
Suddhassa sucikammassa||
sadā sampajjate vataṁ.|| ||

Idh'eva sināhi brāhmaṇa,||
sabba-bhūtesu karohi khemataṁ;||
sace musā na bhaṇasi,||
sace pāṇaṁ na hiṁsasi,||
Sace adinnaṁ n'ādiyasi,||
saddahāno amaccharī,||
Kiṁ kāhasi Gayaṁ gantvā,||
udapāno pi te Gayā" ti.|| ||

[25] Evaṁ vutte Sundarika-Bhāradvājo brāhmaṇo||
Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama.|| ||

Abhikkantaṁ bho Gotama.|| ||

Seyyathā pi bho Gotama||
nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya:||
'Cakkhu-manto rūpāni dakkhintī' ti,||
evam evaṁ bhotā Gotamena||
aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ||
Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Labheyy'āhaṁ bhoto Gotamassa||
santike pabbajjaṁ||
labheyyaṁ upasampadanti.|| ||

[26] Alattha kho Sundarika-Bhāradvājo brāhmaṇo Bhagavato santike pabbajjaṁ.|| ||

Alattha upasampadaṁ acir'ū [40] pasampanno kho pan'āyasmā Bhāradvājo eko vūpakaṭṭho appamatto ātāpī pahit'atto viharanto na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihāsi:|| ||

'Khīṇā jāti||
Vusitaṁ Brahma-cariyaṁ||
Kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti abbhaññāsi.|| ||

Aññataro kho pan'āyasmā Bhāradvājo arahataṁ ahosīti.|| ||

Vatth'Ūpama Suttaṁ


Contact:||
E-mail||
Copyright Statement