Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 8

Sallekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[40]

[1][chlm][pts][ntbb][nypo][olds][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Mahā Cundo||
sāyaṇha-samayaṃ paṭisallānā||
vuṭṭhito yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā||
eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho||
āyasmā Mahā Cundo Bhagavantaṃ etad avoca:|| ||

[2] "Yā imā bhante aneka-vihitā diṭṭhiyo loke uppajjanti||
atta-vāda-paṭi-saṃyuttā vā||
loka-vāda-paṭi-saṃyuttā vā,||
ādim-eva nu kho bhante||
bhikkhuno manasi-karoto||
evam-etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,||
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hotī" ti?|| ||

[3] Yā imā Cunda aneka-vihitā diṭṭhiyo loke uppajjanti
atta-vāda-paṭi-saṃyuttā vā||
loka-vāda-paṭi-saṃyuttā vā,||
yattha c'etā diṭṭhiyo uppajjanti,||
yattha c'etā anusenti,||
yattha c'etā samud'ācaranti,||
taṃ 'n'etaṃ mama',||
'n'eso'ham asmi',||
'na me'so attā' ti||
evam etaṃ yathā-bhūtaṃ samma-p-paññāya passato
evam etāsaṃ diṭṭhīnaṃ pahānaṃ hoti,||
evam-etāsaṃ diṭṭhīnaṃ paṭinissaggo hoti.|| ||

[4] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā||
[41] ete ariyassa vinaye vuccanti.|| ||

[5] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā||
ete ariyassa vinaye vuccanti.|| ||

[6] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
pītiyā ca virāgā||
upekkhako ca vihareyya||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṃvedeyya||
yan taṃ ariyā āci-k-khanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||

[7] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||

Puna ca paraṃ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||

[8] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
sabbaso rūpa-saññānaṃ samati-k-kamma||
paṭigha-saññānaṃ attha-gamā||
nānatta-saññānaṃ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[9] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma||
'Anantaṃ viññāṇan' ti||
Viññāṇañ-c'āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[10] Ṭhānaṃ kho pan'etaṃ Cunda vijjati - yaṃ idh'ekacco bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

[11] Ṭhānaṃ kho pan'etaṃ Cunda vijjati -||
yaṃ idh'ekacco bhikkhu||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja vihareyya.|| ||

Tassa evam assa:|| ||

'Sallekhena viharāmī' ti.|| ||

[42] Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||

Santā ete vihārā ariyassa vinaye vuccanti.|| ||

 

§

 

[12] Sallekha-Pariyāyo

Idha kho pana vo Cunda sallekho karaṇīyo:|| ||

[1] 'Pare vihiṃsakā bhavissanti,||
mayam-ettha avihiṃsakā bhavissāmā' ti sallekho karaṇīyo.|| ||

[2] 'Pare pāṇ-ā-tipātī bhavissanti,||
mayam-ettha pāṇ-ā-tipātā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[3] 'Pare adinn'ādāyī bhavissanti,||
mayam-ettha adinn'ādānā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[4] 'Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā' ti sallekho karaṇīyo.|| ||

[5] 'Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[6] 'Pare pisuṇa-vācā bhavissanti,||
mayam-ettha pisuṇā vācā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[7] 'Pare pharusā-vācā bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[8] 'Pare sampha-p-palāpī bhavissanti,||
mayam-ettha sampha-p-palāpā paṭiviratā bhavissāmā' ti sallekho karaṇīyo.|| ||

[9] 'Pare abhijjhālu bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā' ti sallekho karaṇīyo.|| ||

[10] 'Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā' ti sallekho karaṇīyo.|| ||

[11] 'Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi bhavissāmā' ti sallekho karaṇīyo|| ||

[12] 'Pare micchā-saṅkappā bhavissanti,||
mayam-ettha sammā-saṅkappā bhavissāmā' ti sallekho karaṇīyo.|| ||

[13] 'Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā' ti sallekho karaṇīyo.|| ||

[14] 'Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā' ti sallekho karaṇīyo.|| ||

[15] 'Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā' ti sallekho karaṇīyo.|| ||

[16] 'Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā' ti sallekho karaṇīyo.|| ||

[17] 'Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā' ti sallekho karaṇīyo.|| ||

[18] 'Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā' ti sallekho karaṇīyo.|| ||

[19] 'Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā' ti sallekho karaṇīyo.|| ||

[20] 'Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā' ti sallekho karaṇīyo.|| ||

[21] 'Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigata-thīna-middhā bhavissāmā' ti sallekho karaṇīyo.|| ||

[22] 'Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā' ti sallekho karaṇīyo.|| ||

[23] 'Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā' ti sallekho karaṇīyo.|| ||

[24] 'Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā' ti sallekho karaṇīyo.|| ||

[25] 'Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā' ti [43] sallekho karaṇīyo.|| ||

[26] 'Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā' ti sallekho karaṇīyo.|| ||

[27] 'Pare palāsī bhavissanti,||
mayam-ettha apalāsī bhavissāmā' ti sallekho karaṇīyo.|| ||

[28] 'Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā' ti sallekho karaṇīyo.|| ||

[29] 'Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā' ti sallekho karaṇīyo.|| ||

[30] 'Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā' ti sallekho karaṇīyo.|| ||

[31] 'Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā' ti sallekho karaṇīyo.|| ||

[32] 'Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā' ti sallekho karaṇīyo.|| ||

[33] 'Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā' ti sallekho karaṇīyo.|| ||

[34] 'Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā' ti sallekho karaṇīyo.|| ||

[35] 'Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā' ti sallekho karaṇīyo.|| ||

[36] 'Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā' ti sallekho karaṇīyo.|| ||

[37] 'Pare assaddhā bhavissanti||
mayam-ettha saddhā bhavissāmā' ti sallekho karaṇīyo.|| ||

[38] 'Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā' ti sallekho karaṇīyo.|| ||

[39] 'Pare an-ottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā' ti sallekho karaṇīyo.|| ||

[40] 'Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā' ti sallekho karaṇīyo.|| ||

[41] 'Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā' ti sallekho karaṇīyo.|| ||

[42] 'Pare muṭṭhassatī bhavissanti,||
mayam-ettha upatthikasatī bhavissāmā' ti sallekho karaṇīyo.|| ||

[43] 'Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā' ti sallekho karaṇīyo.|| ||

[44] 'Pare sandiṭṭhi-parāmāsī ādhānagāhī du-p-paṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggī bhavissāmā' ti sallekho karaṇīyo. || ||

 

§

 

[13] Citt'Uppāda-Pariyāyo:

Citt'uppādam pi kho ahaṃ Cunda kusalesu dhammesu bahukāraṃ vadāmi.|| ||

Ko pana vādo kāyena vācāya anuvidhīyanāsu.|| ||

Tasmātiha Cunda:|| ||

[1] 'Pare vihiṃsakā bhavissanti,||
mayam-ettha avihiṃsakā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[2] 'Pare pāṇ-ā-tipātī bhavissanti,||
mayam-ettha pāṇ-ā-tipātā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[3] 'Pare adinn'ādāyī bhavissanti,||
mayam-ettha adinn'ādānā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[4] 'Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[5] 'Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[6] 'Pare pisuṇā-vācā bhavissanti,||
mayam-ettha pisuṇā-vācā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[7] 'Pare pharusā-vācā1 bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[8] 'Pare sampha-p-palāpī bhavissanti,||
mayam-ettha sampha-p-palāpā paṭiviratā bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[9] 'Pare abhijjhālū bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[10] 'Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[11] 'Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi5 bhavissāmā' ti||
cittaṃ uppādetabbaṃ|| ||

[12] 'Pare micchā-saṅkappā bhavissanti,||
mayam-ettha sammā-saṅkappā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[13] 'Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[14] 'Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[15] 'Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[16] 'Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[17] 'Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[18] 'Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[19] 'Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[20] 'Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[21] 'Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigata-thīna-middhā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[22] 'Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[23] 'Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[24] 'Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[25] 'Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[26] 'Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[27] 'Pare palāsī bhavissanti,||
mayam-ettha apalāsī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[28] 'Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[29] 'Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[30] 'Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[31] 'Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[32] 'Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[33] 'Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[34] 'Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[35] 'Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[36] 'Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[37] 'Pare assaddhā bhavissanti,||
mayam-ettha saddhā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[38] 'Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[39] 'Pare an-ottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[40] 'Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[41] 'Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[42] 'Pare muṭṭhassatī bhavissanti,||
mayam-ettha upatthikasatī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[43] 'Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

[44] 'Pare sandiṭṭhi-parāmāsī ādhānagāhī duppaṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggī bhavissāmā' ti||
cittaṃ uppādetabbaṃ.|| ||

 

§

 

[14] Parikkamana-Pariyāyo:

Seyyathā pi Cunda visamo Maggo,||
tassā'ssa añño samo Maggo parikkamanāya,||
seyyathā pi pana Cunda visamaṃ titthaṃ,||
tassā'ssa aññaṃ samaṃ titthaṃ parikkamanāya.|| ||

[44] Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti parikkamanāya|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti parikkamanāya.|| ||

[3] Adinn'ādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti parikkamanāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti parikkamanāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti parikkamanāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti parikkamanāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti parikkamanāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti parikkamanāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti parikkamanāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti parikkamanāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti parikkamanāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti parikkamanāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti parikkamanāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti parikkamanāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā-ājīvo hoti parikkamanāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti parikkamanāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti parikkamanāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti parikkamanāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti parikkamanāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti parikkamanāya.|| ||

[21] Thīna-middha-pariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti parikkamanāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti parikkamanāya.|| ||

[23] Vecikicchi'ssa purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti parikkamanāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti parikkamanāya.|| ||

[25] Upanāhi'ssa purisa-puggalassa||
anupanāho hoti parikkamanāya.|| ||

[26] Makkhi'ssa purisa-puggalassa||
amakkho hoti parikkamanāya.|| ||

[27] Pa'āsissa purisa-puggalassa||
apaḷāso hoti parikkamanāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā2 hoti parikkamanāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti parikkamanāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti parikkamanāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti parikkamanāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti parikkamanāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti parikkamanāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti parikkamanāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti parikkamanāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti parikkamanāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti parikkamanāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti parikkamanāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti parikkamanāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti parikkamanāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy'ārambho hoti parikkamanāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti parikkamanāya.|| ||

[43] Duppaññassa purisa-puggalassa||
paññā-sampadā hoti parikkamanāya.|| ||

[44] Sandiṭṭhi-parāmā siādhānagāhi duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmā sianādhānagāhi suppaṭi-nissaggitā hoti parikkamanāya.|| ||

 

§

 

[15] Upari-bhāva-Pariyāyo:

Seyyathā pi Cunda ye keci akusalā dhammā||
sabbe te adho-bhāvaṃ gamanīyā||
yo keci kusalā dhammā||
sabbe te upari-bhāvaṃ gamanīyā.|| ||

Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti upari-bhāvāya.|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti upari-bhāvāya.|| ||

[3] Adinn'ādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti upari-bhāvāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti upari-bhāvāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti upari-bhāvāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti upari-bhāvāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti upari-bhāvāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti upari-bhāvāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti upari-bhāvāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti upari-bhāvāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti upari-bhāvāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti upari-bhāvāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti upari-bhāvāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti upari-bhāvāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti upari-bhāvāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti upari-bhāvāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti upari-bhāvāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti upari-bhāvāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti upari-bhāvāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti upari-bhāvāya.|| ||

[21] Thīna-middha-pariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti upari-bhāvāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti upari-bhāvāya.|| ||

[23] Vecikicchi'ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti upari-bhāvāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti upari-bhāvāya.|| ||

[25] Upanāhi'ssa purisa-puggalassa||
anupanāho hoti upari-bhāvāya.|| ||

[26] Makkhi'ssa purisa-puggalassa||
amakkho hoti upari-bhāvāya.|| ||

[27] Pa'āsissa purisa-puggalassa||
apaḷāso hoti upari-bhāvāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā hoti upari-bhāvāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti upari-bhāvāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti upari-bhāvāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti upari-bhāvāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti upari-bhāvāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti upari-bhāvāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti upari-bhāvāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti upari-bhāvāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti upari-bhāvāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti upari-bhāvāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti upari-bhāvāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti upari-bhāvāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti upari-bhāvāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy'ārambho hoti upari-bhāvāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti upari-bhāvāya.|| ||

[43] Duppaññassa purisa-puggalassa||
paññā-sampadā hoti upari-bhāvāya.|| ||

[44] Sandiṭṭhi-parāmāsi ādhānagāhi duppaṭi-nissaggissa [45] purisa-puggalassa||
asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggitā hoti upari-bhāvāya.|| ||

 

§

 

[16] Parinibbāna-Pariyāyo:

[1] So vata Cunda,||
'Attanā palipapalipanno paraṃ palipapalipannaṃ uddharissatī' ti||
n'etaṃ ṭhānaṃ vijjati.|| ||

[2] So vata Cunda,||
'Attanā apalipapalipanno paraṃ palipapalipannaṃ uddharissatī' ti||
ṭhāname taṃ vijjati.|| ||

[3] So vata Cunda,||
'Attanā adanto avinīto aparinibbuto paraṃ damessati vinessati parinibbāpessatīti n'etaṃ ṭhānaṃ vijjati.|| ||

[4] So vata Cunda,||
'Attanā danto vinīto parinibbuto paraṃ damessati vinessati parinibbāpessatī' ti||
ṭhāname taṃ vijjati.|| ||

Evam eva kho Cunda:|| ||

[1] Vihiṃsakassa purisa-puggalassa||
avihiṃsā hoti pariNibbānāya.|| ||

[2] Pāṇ-ā-tipātissa purisa-puggalassa||
pāṇ-ā-tipātā veramaṇī hoti pariNibbānāya.|| ||

[3] Adinn'ādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti pariNibbānāya.|| ||

[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti pariNibbānāya.|| ||

[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti pariNibbānāya.|| ||

[6] Pisuṇa-vācassa purisa-puggalassa||
pisuṇāya vācāya veramaṇī hoti pariNibbānāya.|| ||

[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti pariNibbānāya.|| ||

[8] Samphappalāpissa purisa-puggalassa||
sampha-p-palāpā veramaṇī hoti pariNibbānāya.|| ||

[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti pariNibbānāya.|| ||

[10] Byāpanna-cittassa purisa-puggalassa||
avyāpādo hoti pariNibbānāya.|| ||

[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti pariNibbānāya.|| ||

[12] Micchā-saṅkappassa purisa-puggalassa||
sammā-saṅkappo hoti pariNibbānāya.|| ||

[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti pariNibbānāya.|| ||

[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti pariNibbānāya.|| ||

[15] Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti pariNibbānāya.|| ||

[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti pariNibbānāya.|| ||

[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti pariNibbānāya.|| ||

[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti pariNibbānāya.|| ||

[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaṃ hoti pariNibbānāya.|| ||

[20] Micchā-vimuttissa purisa-puggalassa||
sammā-vimutti hoti pariNibbānāya.|| ||

[21] Thīna-middhapariyuṭṭhitassa purisa-puggalassa||
vigata-thīna-middhatā hoti pariNibbānāya.|| ||

[22] Uddhatassa purisa-puggalassa||
anuddhaccaṃ hoti pariNibbānāya.|| ||

[23] Vecikicchi'ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti pariNibbānāya.|| ||

[24] Kodhanassa purisa-puggalassa||
akkodho hoti pariNibbānāya.|| ||

[25] Upanāhi'ssa purisa-puggalassa||
anupanāho hoti pariNibbānāya.|| ||

[26] Makkhi'ssa purisa-puggalassa||
amakkho hoti pariNibbānāya.|| ||

[27] Pa'āsissa purisa-puggalassa||
apaḷāso hoti pariNibbānāya.|| ||

[28] Issukissa purisa-puggalassa||
anissā2 hoti pariNibbānāya.|| ||

[29] Maccharissa purisa-puggalassa||
amacchariyaṃ hoti pariNibbānāya.|| ||

[30] Saṭhassa purisa-puggalassa||
asāṭheyyaṃ hoti pariNibbānāya.|| ||

[31] Māyāvissa purisa-puggalassa||
amāyā hoti pariNibbānāya.|| ||

[32] Thaddhassa purisa-puggalassa||
attha-d-dhiyaṃ hoti pariNibbānāya.|| ||

[33] Atimānissa purisa-puggalassa||
anati-māno hoti pariNibbānāya.|| ||

[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti pariNibbānāya.|| ||

[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti pariNibbānāya.|| ||

[36] Pamattassa purisa-puggalassa||
appamādo hoti pariNibbānāya.|| ||

[37] A-s-saddhassa purisa-puggalassa||
saddhā hoti pariNibbānāya.|| ||

[38] Ahirikassa purisa-puggalassa||
hiri hoti pariNibbānāya.|| ||

[39] An-ottāpissa purisa-puggalassa||
ottappaṃ hoti pariNibbānāya.|| ||

[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaṃ hoti pariNibbānāya.|| ||

[41] Kusītassa purisa-puggalassa||
viriy'ārambho hoti pariNibbānāya.|| ||

[42] Muṭṭha-s-satissa purisa-puggalassa||
upatthika-satitā hoti pariNibbānāya.|| ||

[43] Duppaññassa [46] purisa-puggalassa||
paññā-sampadā hoti pariNibbānāya.|| ||

[44] Sandiṭṭhi-parāmāsiādhānagāhi-duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmāsianādhānagāhi-suppaṭi-nissaggitā hoti pariNibbānāya.|| ||

 

§

 

[17] Iti kho Cunda desito mayā sallekha-pariyāyo.|| ||

Desito cittuppāda-pariyāyo.|| ||

Desito parikkamana-pariyāyo.|| ||

Desito uparibhāva-pariyāyo.|| ||

Desito pari-Nibbāna-pariyāyo.|| ||

Yaṃ kho Cunda Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampa-kena anukampaṃ upādāya, kataṃ vo taṃ mayā.|| ||

Etāni Cunda rukkha-mūlāni, etāni suññ-ā-gārāni.|| ||

Jhāyatha Cunda mā pamādattha.|| ||

Mā pacchā vippaṭi-sārino ahuvattha.|| ||

Ayaṃ vo amhākaṃ anusāsanī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamano āyasmā Mahā Cundo Bhagavato bhāsitaṃ 'abhinandī' ti.|| ||

Sallekha Suttaṃ


Contact:
E-mail
Copyright Statement