Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga
Sutta 17
Vana-Pattha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][chlm][ntbb][upal][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
[2] "Vana-pattha-pariyā'yaṁ vo bhikkhave desissāmi,||
taṁ suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
§
[3] "Idha, bhikkhave, bhikkhu aññataraṁ vana-patthaṁ upanissāya viharati.|| ||
Tassa taṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti [105] paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ vana-patthaṁ upanissāya viharāmi.|| ||
Tassa taṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
tamhā vana-patthā pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
§
[4] Idha pana bhikkhave bhikkhu aññataraṁ vana-patthaṁ upanissāya viharati.|| ||
Tassa taṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā,||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ vana-patthaṁ upanissāya viharāmi.|| ||
Tassa me imaṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu||
agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu||
agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu||
agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu||
agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tamhā vana-patthā pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
§
[5] Idha pana bhikkhave bhikkhu aññataraṁ vana-patthaṁ upanissāya viharati.|| ||
Tassa taṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañ- [106] cikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ vana-patthe vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
§
[6] Idha pana bhikkhave bhikkhu aññataraṁ vana-pattha upanissāya viharati.|| ||
Tassa taṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ vana-patthaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṁ vana-patthe vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
§
[7] [1] "Idha, bhikkhave, bhikkhu aññataraṁ gāmaṁ upanissāya viharati.|| ||
Tassa taṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi.|| ||
Tassa taṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
tamhā gāmaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[2] Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati.|| ||
Tassa taṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ gāmaṁ upanissāya viharāmi.|| ||
Tassa me imaṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tamhā gāmaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[3] Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati.|| ||
Tassa taṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ gāmaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
■
[4] Idha pana bhikkhave bhikkhu aññataraṁ gāmaṁ upanissāya viharati.|| ||
Tassa taṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ gāmaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṁ gāmaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
[8] [1] "Idha, bhikkhave, bhikkhu aññataraṁ nigamaṁ upanissāya viharati.|| ||
Tassa taṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi.|| ||
Tassa taṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
tamhā nigamaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[2] Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati.|| ||
Tassa taṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nigamaṁ upanissāya viharāmi.|| ||
Tassa me imaṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tamhā nigamaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[3] Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati.|| ||
Tassa taṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ nigamaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
■
[4] Idha pana bhikkhave bhikkhu aññataraṁ nigamaṁ upanissāya viharati.|| ||
Tassa taṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nigamaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṁ nigamaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
[9] [1] "Idha, bhikkhave, bhikkhu aññataraṁ nagaraṁ upanissāya viharati.|| ||
Tassa taṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi.|| ||
Tassa taṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
tamhā nagaraṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[2] Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati.|| ||
Tassa taṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nagaraṁ upanissāya viharāmi.|| ||
Tassa me imaṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tamhā nagaraṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[3] Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati.|| ||
Tassa taṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ nagaraṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
■
[4] Idha pana bhikkhave bhikkhu aññataraṁ nagaraṁ upanissāya viharati.|| ||
Tassa taṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ nagaraṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṁ nagaraṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
[10] [1] "Idha, bhikkhave, bhikkhu aññataraṁ jana-padaṁ upanissāya viharati.|| ||
Tassa taṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ jana-padaṁ upanissāya viharāmi.|| ||
Tassa taṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
tamhā jana-padaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[2] Idha pana bhikkhave bhikkhu aññataraṁ jana-padaṁ upanissāya viharati.|| ||
Tassa taṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ jana-padaṁ upanissāya viharāmi.|| ||
Tassa me imaṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tamhā jana-padaṁ pakkamitabbaṁ,||
na vatthabbaṁ.|| ||
■
[3] Idha pana bhikkhave bhikkhu aññataraṁ jana-padaṁ upanissāya viharati.|| ||
Tassa taṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi tasmiṁ jana-padaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
■
[4] Idha pana bhikkhave bhikkhu aññataraṁ jana-padaṁ upanissāya viharati.|| ||
Tassa taṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ jana-padaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi tasmiṁ jana-padaṁ vatthabbaṁ,||
na pakkamitabbaṁ.|| ||
[11] [1] "Idha, bhikkhave, bhikkhu aññataraṁ puggalaṁ upanissāya viharati.|| ||
Tassa taṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi.|| ||
Tassa taṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye c'ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti' ti.|| ||
Tena bhikkhave bhikkhunā ratti-bhāgaṁ vā||
divasa-bhāgaṁ vā||
so puggalo anāpucchā pakkamitabbo,||
na bandhitabho.|| ||
■
[2] Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati.|| ||
Tassa taṁ puggalaṁ upanissāya viharato||
[107] anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ puggalaṁ upanissāya viharāmi.|| ||
Tassa me imaṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti,||
asamāhitañ ca cittaṁ||
na samādhiyati,||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāti,||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
na upaṭṭhāti||
asamāhitañ ca cittaṁ||
na samādhiyati||
apari-k-khīṇā ca āsavā||
na parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ nānupāpuṇāmī' ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anāpucchā pakkamitabbo,||
nānubandhitabbo.|| ||
■
[3] Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati.|| ||
Tassa taṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te kasirena samudāgacchanti.|| ||
Na kho panāhaṁ cīvara-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na piṇḍa-pāta-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na sen'āsana-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Na gilāna-paccaya-bhesajja-parikkhāra-hetu agārasmā anagāriyaṁ pabba-jito.|| ||
Atha ca pana me imaṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti" ti.|| ||
Tena bhikkhave bhikkhunā saṅkhā pi so puggalo anubandhitabbo,||
na pakkamitabbaṁ.|| ||
■
[4] Idha pana bhikkhave bhikkhu aññataraṁ puggalaṁ upanissāya viharati.|| ||
Tassa taṁ puggalaṁ upanissāya viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti.|| ||
■
Tena bhikkhave bhikkhunā iti paṭisañcikkhitabbaṁ:|| ||
'Ahaṁ kho imaṁ puggalaṁ upanissāya [108] viharato||
anupaṭṭhitā c'eva sati||
upaṭṭhāti,||
asamāhitañ ca cittaṁ||
samādhiyati||
apari-k-khīṇā ca āsavā||
parikkhayaṁ gacchanti||
ananuppattañ ca anuttaraṁ yoga-k-khemaṁ anupāpuṇāti||
ye ca kho ime pabba-jitena jīvita-parikkhārā samudānetabbā:||
cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārā,||
te appakasirena samudāgacchanti" ti.|| ||
Tena bhikkhave bhikkhunā yāva-jīvam pi so puggalo anubandhitabbo,||
na pakkamitabbaṁ,||
api panujjamānena pīti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Vana-Pattha Suttaṁ