Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga
Sutta 18
Madhu-Piṇḍika Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sakkesu viharati||
Kapilavatthusmiṁ||
Nigrodhārāme.|| ||
[2] Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā||
patta-cīvaram ādāya||
Kapilavatthuṁ piṇḍāya pāvisi.|| ||
Kapilavatthusmiṁ piṇḍāya caritvā||
pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena Mahāvanaṁ ten'upasaṅkami||
divā-vihārāya.|| ||
Mahāvanaṁ ajjhoga-hetvā||
beluva-laṭṭhikāya mūle||
divā-vihāraṁ nisīdi.|| ||
Daṇḍapāṇī pi kho Sakko||
jaṅghā-vihāraṁ||
anucaṅkamamāno||
anuvicaramāno||
yena Mahāvanaṁ ten'upasaṅkami.|| ||
Mahāvanaṁ ajjhoga-hetvā||
yena beluva-laṭṭhikā||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā||
daṇḍam-olubbha eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho||
Daṇḍapāṇī Sakko Bhagavantaṁ etad avoca:|| ||
"Kiṁ vādī samaṇo,||
kim akkhāyī" ti?|| ||
"Yathā-vādī kho āvuso||
sa-devake loke||
sa-Mārake||
sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sa-deva-manussāya||
na kenaci loke viggayha tiṭṭhati,||
yathā ca pana kāmehi||
visaṁyuttaṁ||
viharantaṁ||
taṁ brāhmaṇaṁ akathaṁ-kathiṁ||
chinna-kukkuccaṁ||
bhav-ā-bhave||
vīta-taṇhaṁ saññā nānusenti.|| ||
Evaṁ vādī kho ahaṁ āvuso||
evam akkhāyī" ti.|| ||
Evaṁ vutte Daṇḍapāṇī Sakko||
sīsaṁ okam- [109] petvā||
jivhaṁ nillāḷetvā||
tivisākhaṁ nalāṭikaṁ nalāṭe||
vuṭṭhāpetvā daṇḍam-olubbha pakkāmi.|| ||
§
[3] Atha kho Bhagavā sāyaṇha-samayaṁ||
patisallāṇā vuṭṭhito||
yena Nigrodhārāmo ten'upasaṅkami.|| ||
Upasaṅkamitvā paññatte āsane nisīdi.|| ||
Nisajja kho Bhagavā bhikkhū āmantesi:|| ||
"Idh'āhaṁ bhikkhave pubbaṇha-samayaṁ nivāsetvā||
patta-cīvaraṁ ādāya||
Kapilavatthuṁ piṇḍāya pāvisiṁ.|| ||
Kapilavatthusmiṁ piṇḍāya caritvā||
pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto||
yena Mahāvanaṁ ten'upasaṅkamiṁ||
divā-vihārāya.|| ||
Mahāvanaṁ ajjhoga-hetvā||
beluva-laṭṭhikāya mūle||
divā-vihāraṁ nisīdiṁ.|| ||
Daṇḍapāṇī pi kho bhikkhave Sakko||
jaṅghā-vihāraṁ||
anucaṅkamamāno||
anuvicaramāno||
yena Mahāvanaṁ ten'upasaṅkami.|| ||
Mahāvanaṁ ajjhoga-hetvā||
yena beluva-laṭṭhikā||
yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā mama saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇiyaṁ vīti-sāretvā||
daṇḍam-olubbha eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho bhikkhave||
Daṇḍapāṇī Sakko maṁ etad avoca:|| ||
"Kiṁ vādī samaṇo,||
kim akkhāyī" ti?|| ||
Evaṁ vutte ahaṁ bhikkhave||
Daṇḍapāṇiṁ Sakkaṁ etad avocaṁ:|| ||
"Yathā-vādī kho āvuso||
sa-devake loke||
sa-Mārake||
sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
na kenaci loke viggayha tiṭṭhati,||
yathā ca pana kāmehi||
visaṁyuttaṁ||
viharantaṁ||
taṁ brāhmaṇaṁ akathaṁ-kathiṁ||
chinna-kukkuccaṁ||
bhav-ā-bhave||
vīta-taṇhaṁ saññā nānusenti.|| ||
Evaṁ vādī kho ahaṁ āvuso||
evam akkhāyī" ti.|| ||
Evaṁ vutte bhikkhave||
Daṇḍapāṇī Sakko sīsaṁ okampetvā||
jivhaṁ nillāḷetvā||
tivisākhaṁ nalāṭikaṁ nalāṭe||
vuṭṭhāpetvā daṇḍam-olubbha pakkāmī" ti.|| ||
§
[4] Evaṁ vutte aññataro bhikkhu||
Bhagavantaṁ etad avoca:|| ||
"Kiṁ vādī pana bhante Bhagavā||
sa-devake loke||
sa-Mārake||
sa-brahmake,||
sa-s-samaṇa-brāhmaṇiyā pajāya||
sadeva-manussāya||
na kenaci loke viggayha tiṭṭhati?|| ||
Kathañ ca pana bhante Bhagavantaṁ kāmehi||
visaṁyuttaṁ||
viharantaṁ||
taṁ brāhmaṇaṁ akathaṁ-kathiṁ||
chinna-kukkuccaṁ||
bhav-ā-bhave||
vīta-taṇhaṁ saññā nānusentī" ti?|| ||
[5] "Yato nidānaṁ bhikkhu||
purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ||
abhivaditabbaṁ||
ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto [110] diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ.|| ||
Etth'ete pāpakā akusalā dhammā||
aparisesā nirujjhantī" ti.|| ||
Idam avoca Bhagavā.|| ||
Idaṁ vatvā Sugato||
uṭṭhāy'āsanā vihāraṁ pāvisi.|| ||
§
[6] Atha kho tesaṁ bhikkhūnaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā||
saṅkhittena uddesaṁ uddisitvā||
vitthārena atthaṁ avibhajitvā||
uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
'Yato nidānaṁ bhikkhu||
purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ||
abhivaditabbaṁ||
ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ.|| ||
Etth'ete pāpakā akusalā dhammā||
aparisesā nirujjhantī' ti.|| ||
"Ko nu kho imassa Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ avibhattassa||
vitthārena atthaṁ vibhajeyyā" ti?|| ||
[7] Atha kho tesaṁ bhikkhūnaṁ etad ahosi:|| ||
"Ayaṁ kho āyasmā Mahā Kaccāno||
Satthu c'eva saṁvaṇṇito||
sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ.|| ||
Pahoti c'āyasmā Mahā Kaccāno||
imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ avibhattassa||
vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ||
etam atthaṁ paṭipuccheyyāmā" ti?|| ||
■
[8] Atha kho te bhikkhū yen'āyasmā Mahā Kaccāno ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā āyasmatā Mahā Kaccānena saddhiṁ sammodiṁsu.|| ||
Samamodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū āyasmantaṁ Mahā Kaccānaṁ etad avocuṁ:|| ||
"Idaṁ kho no āvuso Kaccāna Bhagavā||
saṅkhittena uddesaṁ uddisitvā||
vitthārena atthaṁ avibhajitvā||
uṭṭhāy'āsanā vihāraṁ paviṭṭho.|| ||
'Yato nidānaṁ bhikkhu||
purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ||
abhivaditabbaṁ||
ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ.|| ||
Etth'ete pāpakā akusalā dhammā||
aparisesā nirujjhantī' ti.|| ||
Tesaṁ no āvuso Kaccāna amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
'Idaṁ kho no āvuso Bhagavā||
saṅkhittena uddesaṁ uddisitvā||
vitthārena atthaṁ avibhajitvā||
uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
"Yato nidānaṁ bhikkhu||
purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ||
abhivaditabbaṁ||
ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ.|| ||
Etth'ete pāpakā akusalā dhammā||
aparisesā nirujjhantī' ti.|| ||
Ko nu kho imassa Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ vibhajeyyā' ti?|| ||
Tesaṁ no āvuso Kaccāna amhākaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito||
sambhāvito ca viññūnaṁ sabrambhacārīnaṁ,||
[111] pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ avibhattassa||
vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipuccheyyāmā' ti?|| ||
Vibhajatāyasmā Mahā Kaccāno" ti.|| ||
§
[9] "Seyyathā pi āvuso puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato||
sāravato ati-k-kamm'eva||
mūlaṁ ati-k-kamma||
khandhaṁ sākhāpalāse sāraṁ pariyesitabbaṁ maññeyya,||
evaṁ sampadam-idaṁ āyasmantānaṁ,||
Satthari sammukhī-bhūte||
taṁ Bhagavantaṁ atisitvā amhe||
etam atthaṁ paṭipucchitabbaṁ maññatha.|| ||
So h'āvuso Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto,||
vattā pavattā,||
atthassa ninnetā amatassa dātā,||
dhammassāmi,||
Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naṁ dhāreyyāthā" ti.|| ||
■
[10] "Addh'āvuso Kaccāna Bhagavā jānaṁ jānāti,||
passaṁ passati,||
cakkhu-bhūto||
ñāṇa-bhūto||
dhamma-bhūto||
brahma-bhūto,||
vattā pavattā,||
atthassa ninnetā amatassa dātā,||
dhammassāmi,||
Tathāgato.|| ||
So c'eva pan'etassa kālo ahosi yaṁ Bhagavantaṁ yeva etam atthaṁ paṭipuccheyyāma.|| ||
Yathā no Bhagavā vyākareyya,||
tathā naṁ dhāreyyāma.|| ||
Api c'āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ,||
pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ avibhattassa||
vitthārena atthaṁ vibhajituṁ.|| ||
Vibhajat'āyasmā Mahā Kaccāno agarukatvā" ti.|| ||
§
[11] "Tena h'āvuso suṇātha,||
sādhukaṁ manasi karotha,||
bhāsisasāmī" ti.|| ||
"Evam āvuso" ti kho te bhikkhū āyasmato Mahā Kaccānassa paccassosuṁ||
āyasmā Mahā Kaccāno etad avoca:|| ||
"Yaṁ kho no āvuso Bhagavā||
saṅkhittena uddesaṁ uddisitvā||
vitthārena atthaṁ avibhajitvā||
uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
'Yato nidānaṁ bhikkhu purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaṁ āvuso Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa||
vitthārena atthaṁ avibhattassa||
evaṁ vitthārena atthaṁ ājānāmi:|| ||
[12] [1] Cakkhuñ c'āvuso paṭicca rūpe ca uppajjati cakkhu-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ [112] sañjānāti,||
yaṁ sañjānāti taṁ vitakketi||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tato nidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
cakkhu-viññeyyesu rūpesu.|| ||
■
[2] Sotañ c'āvuso paṭicca sadde ca uppajjati sota-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ sañjānāti,||
yaṁ sañjānāti taṁ vitakketi,||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tato nidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
sota-viññeyyesu saddesu.|| ||
■
[3] Ghānañ c'āvuso paṭicca gandhe ca uppajjati ghāna-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ sañjānāti,||
yaṁ sañjānāti taṁ vitakketi,||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tato nidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
ghāna-viññeyyesu gandhesu.|| ||
■
[4] Jivhañ c'āvuso paṭicca rase ca uppajjati jivhā-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ sañjānāti,||
yaṁ sañjānāti taṁ vitakketi,||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tato nidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
jivhā-viññeyyesu rasesu.|| ||
■
[5] Kāyañ c'āvuso paṭicca phoṭṭhabbe ca uppajjati kāya-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ sañjānāti,||
yaṁ sañjānāti taṁ vitakketi,||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tato nidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
kāya-viññeyyesu phoṭṭhabbesu.|| ||
■
[6] Manañ c'āvuso paṭicca dhamme ca uppajjati mano-viññāṇaṁ,||
tiṇṇaṁ saṅgati phasso,||
phassa-paccayā vedanā,||
yaṁ vedeti taṁ sañjānāti,||
yaṁ sañjānāti taṁ vitakketi,||
yaṁ vitakketi taṁ papañceti,||
yaṁ papañceti tatonidānaṁ purisaṁ||
papañca-saññā-saṅkhā samud'ācaranti||
atīt-ā-nāgata-pacc'uppannesu||
mano-viññeyyesu dhammesu.|| ||
§
[13] [1] So vat'āvuso cakkhusmiṁ sati||
rūpe sati||
cakkhu-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
■
[2] So vat'āvuso sotasmiṁ sati||
sadde sati||
sota-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
■
[3] So vat'āvuso ghānasmiṁ sati||
gandhe sati||
ghāna-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
■
[4] So vat'āvuso jivhāya sati||
rase sati||
jivhā-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
■
[5] So vat'āvuso kāyasmiṁ sati||
phoṭṭhabbe sati||
kāya-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
■
[6] So vat'āvuso manasmiṁ sati||
dhamme sati||
mano-viññāṇe sati||
'Phassa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Phassa-paññattiyā sati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vedanā-paññattiyā sati||
'Saññā-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Saññā-paññattiyā sati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
Vitakka-paññattiyā sati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
ṭhānam etaṁ vijjati.|| ||
§
[14] [1] So vat'āvuso cakkhusmiṁ asati||
rūpe asati||
cakkhu-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[2] So vat'āvuso sotasmiṁ asati||
sadde asati||
sota-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[3] So vat'āvuso ghānasmiṁ asati||
gandhe asati||
ghāna-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[4] So vat'āvuso jivhāya asati||
rase asati||
jivhā-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[5] So vat'āvuso kāyasmiṁ asati||
phoṭṭhabbe asati||
kāya-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[6] So vat'āvuso manasmiṁ asati||
dhamme asati||
mano-viññāṇe asati||
'Phassa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Phassa-paññattiyā asati||
'Vedanā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Vedanā-paññattiyā asati||
'Saññā-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
Saññā-paññattiyā asati||
'Vitakka-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati|| ||
Vitakka-paññattiyā asati||
'Papañca-saññā-saṅkhā-samudā-caraṇa-paññattiṁ paññā-pessatī' ti||
n'etaṁ ṭhānaṁ vijjati.|| ||
■
[15] Yaṁ kho no āvuso Bhagavā||
saṇ- [113] khittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
'Yato nidānaṁ bhikkhu purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti,|| ||
imassa kho ahaṁ āvuso Bhagavatā||
saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa||
evaṁ vitthārena atthaṁ ājānāmi.|| ||
Ākaṅkha-mānā ca pana tumhe āyasmanto Bhagavantaṁ yeva upasaṅkamitvā||
etam atthaṁ paṭipuccheyyātha.|| ||
Yathā no Bhagavā vyākaroti||
tathā naṁ dhāreyyāthā" ti.|| ||
§
[16] Atha kho te bhikkhū āyasmato Mahā Kaccānassa bhāsitaṁ||
abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā||
yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnā kho te bhikkhū Bhagavantaṁ etad avocuṁ:|| ||
[17] "Yaṁ kho no bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
Idaṁ kho no āvuso bhante Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
'Yato nidānaṁ bhikkhu purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Tesaṁ no bhante amhākaṁ acira-pakkantassa Bhagavato etad ahosi:|| ||
"Idaṁ kho no āvuso Bhagavā saṅkhittena uddesaṁ uddisitvā vitthārena atthaṁ avibhajitvā uṭṭhāy'āsanā vihāraṁ paviṭṭho:|| ||
'Yato nidānaṁ bhikkhu purisaṁ papañca-saññā-saṅkhā samud'ācaranti,||
ettha ce n'atthi abhinanditabbaṁ abhivaditabbaṁ ajjhosetabbaṁ,||
es'ev'anto rāg-ā-nusayānaṁ,||
es'ev'anto paṭigh-ā-nusayānaṁ,||
es'ev'anto diṭṭh'ānusayānaṁ,||
es'ev'anto vicikicch-ā-nusayānaṁ,||
es'ev'anto mān-ā-nusayānaṁ,||
es'ev'anto bhava-rāg-ā-nusayānaṁ,||
es'ev'anto avijj-ā-nusayānaṁ,||
es'ev'anto daṇḍ'ādāna-Satth'ādāna-kalaha-viggaha-vivāda-tuvantuva-pesuñña-musā-vādānaṁ,||
etth'ete pāpakā akusalā dhammā aparisesā nirujjhantī' ti.|| ||
Ko nu kho imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajeyyā" ti?|| ||
"Tesaṁ no bhante amhākaṁ etad ahosi:|| ||
'Ayaṁ kho āyasmā Mahā Kaccāno Satthu c'eva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahma-cārīnaṁ pahoti c'āyasmā Mahā Kaccāno imassa Bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ vibhajituṁ.|| ||
Yan nūna mayaṁ yen'āyasmā Mahā Kaccāno ten'upasaṅkameyyāma,||
upasaṅkamitvā āyasmantaṁ Mahā Kaccānaṁ etam atthaṁ paṭipuccheyyāmā' ti?|| ||
[18] Atha kho mayaṁ bhante yen'āyasmā Mahā Kaccāno ten'upasaṅkamimha,||
upasaṅkamitvā āyasmantaṁ [114] Mahā Kaccānaṁ etam atthaṁ paṭipucchimha.|| ||
Tesaṁ no bhante āyasmatā Mahā Kaccānena||
imehi ākārehi||
imehi padehi||
vyañjanehi attho vibhatto" ti.|| ||
[19] "Paṇḍito bhikkhave Mahā Kaccāno,||
mahā-pañño bhikkhave Mahā Kaccāno.|| ||
Mañ'ce pi tumhe bhikkhave etam atthaṁ paṭipuccheyyātha,||
aham pi taṁ evam evaṁ vyākareyyaṁ,||
yathā taṁ Mahā Kaccānena vyākataṁ eso c'ev'etassa attho,||
evañ ca naṁ dhārethā" ti.|| ||
[20] Evaṁ vutte āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
Seyyathā pi bhante puriso jigha-c-chā-du-b-balyapareto madhupiṇḍikaṁ adhigaccheyya,||
so yato yato sāyeyya labhetha sāduṁ rasaṁ asecanakaṁ,||
evam eva kho bhante cetaso bhikkhu dabbajātiko yato yato imassa dhamma-pariyāyassa paññāya atthaṁ upapari-k-kheyya labheth'eva atta-manataṁ,||
labhetha cetaso pasādaṁ.|| ||
Ko nāmo ayaṁ bhante dhamma-pariyāyo" ti?|| ||
"Tasmātiha tvaṁ Ānanda,||
imaṁ dhamma-pariyā'yaṁ Madhupiṇḍikapariyāyo t'eva naṁ dhārehī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Ānando Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Madhu-Piṇḍika Suttaṁ