Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga

Sutta 20

Vitakka-Saṇṭhāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[118]

[1][chlm][pts][than][soma][ntbb][upal][pnji] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" [119] ti||
te bhikkhu Bhagavato paccassosuṁ
Bhagavā etad avoca:|| ||

[2][pts][than][soma][ntbb][upal] Adhicittam-anuyuttena bhikkhave bhikkhunā||
pañca nimittāni kālena kālaṁ mana-sikātabbāni.

Katamāni pañca?|| ||

[3][pts][than][soma][ntbb][upal] Idha bhikkhave bhikkhuno
yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā||
aññaṁ nimittaṁ mana-sikātabbaṁ kusal'ūpasaṁhitaṁ.|| ||

Tassa tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto kusal'ūpasaṁhitaṁ,||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ santiṭṭhati sannisīdati ekodi hoti,||
samādhiyati.|| ||

Seyyathā pi, bhikkhave, dakkho palagaṇḍo vā||
palagaṇḍantevāsī vā||
sukhumāya āṇiyā oḷārikaṁ āṇiṁ||
abhinīhaneyya||
abhinīhareyya||
abhinivajjeyya,||
evam eva kho, bhikkhave,||
bhikkhuno yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ mana-sikātabbaṁ kusal'ūpasaṁhitaṁ.|| ||

Ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[4][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto||
kusal'ūpasaṁhitaṁ uppajjant'eva||
pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upapari-k-khitabbo:|| ||

'Iti p'ime vitakkā akusalā,||
iti p'ime vitakkā sāvajjā,||
iti p'ime vitakkā dukkha-vipākā' ti.|| ||

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave,||
itthī vā||
puriso vā daharo yuvā maṇḍanaka-jātiko ahikuṇapena vā||
kukkura-kuṇapena vā||
manussa- [120] kuṇapena vā||
kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto kusal'ūpasaṁhitaṁ uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upapari-k-khitabbo:|| ||

'Iti pime vitakkā akusalā,||
iti pime vitakkā sāvajjā,||
iti pime vitakkā dukkha-vipākā' ti.|| ||

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[5][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesaṁ pi vitakkānaṁ ādīnavaṁ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati-amana-sikāro āpajjitabbo.|| ||

Tassa tesaṁ vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassana-kāmo assa,||
so nimīleyya vā||
aññena vā apalokeyya.|| ||

Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṁ ādīnavaṁ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati amana-sikāro āpajjitabbo.|| ||

Tassa tesaṁ vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādiyati.|| ||

[6][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ manasi kātabbaṁ.|| ||

Tassa tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, puriso sīghaṁ gaccheyya,||
tassa evam assa:|| ||

'Kin nu kho ahaṁ sīghaṁ gacchāmi,||
yan nūn-ā-haṁ saṇikaṁ gaccheyyan' ti?|| ||

So saṇikaṁ gaccheyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṁ saṇikaṁ gacchāmi,||
yan nūn-ā-haṁ tiṭṭheyyan' ti?|| ||

So tiṭṭheyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṁ ṭhito yan nūn-ā-haṁ nisīdeyyan' ti?|| ||

So nisīdeyya.|| ||

Tassa evam assa:|| ||

'Kin nu kho ahaṁ nisinno,||
yan nūn-ā-haṁ nipajjeyyan' ti?|| ||

So nipajjeyya.|| ||

Evaṁ hi so bhikkhave puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhini-vajchetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya.|| ||

Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikātabbaṁ.|| ||

Tassa tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[7][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhitabbaṁ||
abhinippīḷetabbaṁ||
abhi- [121] santāpetabbaṁ.|| ||

Tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||

Te abbhatthaṁ gacchantī.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Seyyathā pi, bhikkhave, balavā puriso||
dubbalataraṁ purisaṁ||
sīse vā gahetvā khandhe vā gahetvā||
abhiniggaṇheyya abhinippīḷeyya||
abhisantāpeyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhitabbaṁ||
abhinippīḷetabbaṁ||
abhisantāpetabbaṁ.|| ||

Tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti|| ||

Te abbhatthaṁ gacchantī.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

[8][pts][than][soma][ntbb][upal] Yato kho bhikkhave bhikkhuno||
yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto uppajjanti pāpakā akusalā dhammā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tassa tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto||
kusal'ūpasaṁhitaṁ ye pāpakā||
akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||

Dantehi danta-m-ādhāya jivahāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||

Te abbhatthaṁ gacchanti.|| ||

Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi [122] hoti samādhiyati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu vasī vitakka-pariyāya-pathesu:|| ||

Yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati,||
yaṁ vitakkaṁ n'ākaṅkhissati||
na taṁ vitakkaṁ vitakkessati,||
acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassāti" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Vitakka-Saṇṭhāna Suttaṁ


Contact:
E-mail
Copyright Statement