Majjhima Nikāya
1. Mūla-Paṇṇāsa
2. Sīhanāda Vagga
Sutta 20
Vitakka-Saṇṭhāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][soma][ntbb][upal][pnji] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhu āmantesi|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" [119] ti||
te bhikkhu Bhagavato paccassosuṁ
Bhagavā etad avoca:|| ||
[2][pts][than][soma][ntbb][upal] Adhicittam-anuyuttena bhikkhave bhikkhunā||
pañca nimittāni kālena kālaṁ mana-sikātabbāni.
Katamāni pañca?|| ||
[3][pts][than][soma][ntbb][upal] Idha bhikkhave bhikkhuno
yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā||
aññaṁ nimittaṁ mana-sikātabbaṁ kusal'ūpasaṁhitaṁ.|| ||
Tassa tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto kusal'ūpasaṁhitaṁ,||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ santiṭṭhati sannisīdati ekodi hoti,||
samādhiyati.|| ||
Seyyathā pi, bhikkhave, dakkho palagaṇḍo vā||
palagaṇḍantevāsī vā||
sukhumāya āṇiyā oḷārikaṁ āṇiṁ||
abhinīhaneyya||
abhinīhareyya||
abhinivajjeyya,||
evam eva kho, bhikkhave,||
bhikkhuno yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto||
uppajjanti pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tamhā nimittā aññaṁ nimittaṁ mana-sikātabbaṁ kusal'ūpasaṁhitaṁ.|| ||
Ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
[4][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto||
kusal'ūpasaṁhitaṁ uppajjant'eva||
pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upapari-k-khitabbo:|| ||
'Iti p'ime vitakkā akusalā,||
iti p'ime vitakkā sāvajjā,||
iti p'ime vitakkā dukkha-vipākā' ti.|| ||
Tassa tesaṁ vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Seyyathā pi, bhikkhave,||
itthī vā||
puriso vā daharo yuvā maṇḍanaka-jātiko ahikuṇapena vā||
kukkura-kuṇapena vā||
manussa- [120] kuṇapena vā||
kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto kusal'ūpasaṁhitaṁ uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ ādīnavo upapari-k-khitabbo:|| ||
'Iti pime vitakkā akusalā,||
iti pime vitakkā sāvajjā,||
iti pime vitakkā dukkha-vipākā' ti.|| ||
Tassa tesaṁ vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
[5][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesaṁ pi vitakkānaṁ ādīnavaṁ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati-amana-sikāro āpajjitabbo.|| ||
Tassa tesaṁ vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Seyyathā pi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassana-kāmo assa,||
so nimīleyya vā||
aññena vā apalokeyya.|| ||
Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṁ ādīnavaṁ upapari-k-khato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ asati amana-sikāro āpajjitabbo.|| ||
Tassa tesaṁ vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādiyati.|| ||
[6][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ manasi kātabbaṁ.|| ||
Tassa tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Seyyathā pi, bhikkhave, puriso sīghaṁ gaccheyya,||
tassa evam assa:|| ||
'Kin nu kho ahaṁ sīghaṁ gacchāmi,||
yan nūn-ā-haṁ saṇikaṁ gaccheyyan' ti?|| ||
So saṇikaṁ gaccheyya.|| ||
Tassa evam assa:|| ||
'Kin nu kho ahaṁ saṇikaṁ gacchāmi,||
yan nūn-ā-haṁ tiṭṭheyyan' ti?|| ||
So tiṭṭheyya.|| ||
Tassa evam assa:|| ||
'Kin nu kho ahaṁ ṭhito yan nūn-ā-haṁ nisīdeyyan' ti?|| ||
So nisīdeyya.|| ||
Tassa evam assa:|| ||
'Kin nu kho ahaṁ nisinno,||
yan nūn-ā-haṁ nipajjeyyan' ti?|| ||
So nipajjeyya.|| ||
Evaṁ hi so bhikkhave puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhini-vajchetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya.|| ||
Evam eva kho bhikkhave tassa ce bhikkhuno tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikātabbaṁ.|| ||
Tassa tesaṁ vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
[7][pts][than][soma][ntbb][upal] Tassa ce bhikkhave bhikkhuno tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhitabbaṁ||
abhinippīḷetabbaṁ||
abhi- [121] santāpetabbaṁ.|| ||
Tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti.|| ||
Te abbhatthaṁ gacchantī.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Seyyathā pi, bhikkhave, balavā puriso||
dubbalataraṁ purisaṁ||
sīse vā gahetvā khandhe vā gahetvā||
abhiniggaṇheyya abhinippīḷeyya||
abhisantāpeyya,||
evam eva kho, bhikkhave, tassa ce bhikkhuno tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto uppajjant'eva pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tena bhikkhave bhikkhunā dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhitabbaṁ||
abhinippīḷetabbaṁ||
abhisantāpetabbaṁ.|| ||
Tassa dantehi danta-m-ādhāya jivhāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi||
te pahīyanti|| ||
Te abbhatthaṁ gacchantī.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
[8][pts][than][soma][ntbb][upal] Yato kho bhikkhave bhikkhuno||
yaṁ nimittaṁ āgamma||
yaṁ nimittaṁ mana-sikaroto uppajjanti pāpakā akusalā dhammā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi,||
tassa tamhā nimittā||
aññaṁ nimittaṁ mana-sikaroto||
kusal'ūpasaṁhitaṁ ye pāpakā||
akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Tesam pi vitakkānaṁ ādīnavaṁ upapari-k-khato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Tesam pi vitakkānaṁ asati-amana-sikāraṁ āpajjato ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Tesam pi vitakkānaṁ vitakka-saṅkhāra-saṇṭhānaṁ mana-sikaroto ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi hoti samādhiyati.|| ||
Dantehi danta-m-ādhāya jivahāya tāluṁ āhacca cetasā cittaṁ||
abhiniggaṇhato||
abhinippīḷayato||
abhisantāpayato||
ye pāpakā akusalā vitakkā||
chand'ūpasaṁhitā pi||
dos'ūpasaṁhitā pi||
moh'ūpasaṁhitā pi te pahīyanti.|| ||
Te abbhatthaṁ gacchanti.|| ||
Tesaṁ pahānā ajjhattam'eva cittaṁ||
santiṭṭhati||
sannisīdati||
ekodi [122] hoti samādhiyati.|| ||
Ayaṁ vuccati bhikkhave bhikkhu vasī vitakka-pariyāya-pathesu:|| ||
Yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati,||
yaṁ vitakkaṁ n'ākaṅkhissati||
na taṁ vitakkaṁ vitakkessati,||
acchecchi taṇhaṁ,||
vāvattayi saṁyojanaṁ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassāti" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Vitakka-Saṇṭhāna Suttaṁ