Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 21

Kakac'Ūpama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[122]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

[2] Tena kho pana samayen'āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharati.|| ||

Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati:|| ||

Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karoti.|| ||

Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||

Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati.|| ||

[3] Atha kho aññataro bhikkhu||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||

"Āyasmā bhante Moliyaphagguno||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharati.|| ||

Evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati:|| ||

Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati,||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karonti.|| ||

Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati,||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||

Evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno||
bhikkhunīhī saddhiṁ viharatī" ti.|| ||

[4] Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||

"Ehi [123] tvaṁ bhikkhu mama vacanena Moliyaphaggunaṁ bhikkhuṁ āmantehi:|| ||

'Satthā taṁ āvuso Phagguna āmantetī' ti.|| ||

"Evaṁ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā||
yen'āyasmā Moliyaphagguno ten'upasaṅkami.|| ||

Upasaṅkamitvā āyasmantaṁ Moliyaphaggunaṁ etad avoca:|| ||

"Satthā taṁ āvuso Phagguna āmantetī" ti.|| ||

"Evam āvuso" ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭi-s-sutvā||
yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Moliyaphaggunaṁ Bhagavā etad avoca:|| ||

[5] "Saccaṁ kira tvaṁ Phagguna||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharasi?|| ||

Evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasi:|| ||

Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati,||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karonti.|| ||

Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati,||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||

Evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasī" ti?|| ||

"Evaṁ bhante."|| ||

"Nanu tvaṁ Phagguna kula-putto saddhā agārasmā anagāriyaṁ pabba-jito" ti?|| ||

"Evaṁ bhante" ti.|| ||

[6] "Na kho te etaṁ Phagguna paṭirūpaṁ,||
kula-puttassa saddhā agārasmā anagāriyaṁ pabba-jitassa,||
yaṁ tvaṁ bhikkhunīhī saddhiṁ ati-velaṁ saṁsaṭṭho vihareyyāsi.|| ||

Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||

[1] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||

'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||

Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||

Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya,||
leḍḍunā pahāraṁ dadeyya,||
daṇḍena pahāraṁ dadeyya,||
satthena pahāraṁ dadeyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||

[2] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||

'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||

Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||

Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṁ bhāseyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||

[3] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||

'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||

Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||

Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṁ dadeyya,||
leḍḍunā pahāraṁ dadeyya,||
daṇḍena pahāraṁ dadeyya,||
satthena pa- [124] hāraṁ dadeyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||

[4] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||

'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto||
na dos'antaro' ti.|| ||

Evaṁ hi te Phagguna sikkhitabbaṁ" ti.|| ||

 

§

 

[7] Atha kho Bhagavā bhikkhu āmantesi:|| ||

"Ārādhayiṁsu vata me bhikkhave||
bhikkhū ekaṁ samayaṁ cittaṁ.|| ||

Idh'āhaṁ bhikkhave bhikkhū āmantesiṁ:|| ||

'Ahaṁ kho bhikkhave ek'āsana-bhojanaṁ bhuñjāmi.|| ||

Ek'āsana-bhojanaṁ kho||
ahaṁ bhikkhave bhuñjamāno||
app'ābādhatañ ca sañjānāmi||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||

Etha tumhe pi bhikkhave||
ek'āsana bhojanaṁ bhuñjatha.|| ||

Ek'āsana-bhojanaṁ kho bhikkhave||
tumhe pi bhuñjamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||

Na me bhikkhave tesu bhikkhūsu||
anusāsanī karaṇīyā ahosi.|| ||

Sat'uppāda-karaṇīyam'eva me bhikkhave tesu bhikkhusu ahosi.|| ||

Seyyathā pi, bhikkhave, su-bhūmiyaṁ||
cātu-m-mahā-pathe||
ājañña-ratho yutto assa ṭhito||
odhasta-patodo,||
tam enaṁ dakkho yogg-ā-cariyo assa-damma-sārathī||
abhirūhitvā vāmena hatthena rasmiyo gahetvā||
dakkhiṇena hatthena patodaṁ gahetvā||
yen'icchakaṁ yad'icchakaṁ sāreyyā pi||
paccāsāreyyā pi,||
evam eva kho, bhikkhave,||
na me tesu bhikkhusu anusāsanī karaṇīyā ahosi.|| ||

Sat'uppāda-karaṇīyam'eva me bhikkhave tesu bhikkhusu ahosi.|| ||

Tasmātiha bhikkhave tumhe akusalaṁ pajahatha||
kusalesu dhammesu āyogaṁ karotha.|| ||

Evaṁ hi tumhe pi imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatha.|| ||

[8] Seyyathā pi, bhikkhave, gāmassa vā||
nigamassa vā||
avidūre mahantaṁ sāla-vanaṁ,||
tañ c'assa elaṇḍehi sañchannaṁ,||
tassa koci'd'eva puriso uppajjeyya atthakāmo hitakāmo yoga-k-khemakāmo,||
so yā tā sāla-laṭṭhiyo kuṭilā ojā-paharaṇīyo tā tacchetvā bahiddhā nīhareyya,||
antovanaṁ su-visodhitaṁ visodheyya,||
yā pana tā sāla-laṭṭhiyo ujukā sujātā tā sammā parihareyya,||
evaṁ h'etaṁ bhikkhave sāla-vanaṁ aparena samayena vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||

Evam eva kho bhikkhave tumhe akusalaṁ pajahatha||
kusalesu dhammesu āyogaṁ karotha.|| ||

[125] Evaṁ hi tumhe pi imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatha.|| ||

[9] Bhūta-pubbaṁ bhikkhave imissā yeva Sāvatthīyā||
Vedehikā nāma gahipatānī ahosi.|| ||

Vedehikāya bhikkhave gahapatāniyā||
evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

'Soratā Vedehikā gahapatānī,||
nivātā Vedehikā gahapatānī,||
upasantā Vedehikā gahapatānī' ti.|| ||

Vedehikāya kho pana bhikkhave||
gahapatāniyā Kāḷī nāma dāsī ahosi,||
dakkhā analasā||
su-saṁvihita-kammantā.|| ||

Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||

'Mayhaṁ kho ayyāya evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||

"Soratā Vedehikā gahapatānī,||
nivātā Vedehikā gahapatānī,||
upasantā Vedehikā gahapatānī" ti.|| ||

Kin nu kho me ayyā santaṁ yeva nu kho ajjhattaṁ kopaṁ||
na pātu-karoti?|| ||

Udāhu asantaṁ?|| ||

Udāhu mayh'ev'ete kammantā susaṁvihitā,||
yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ na pātu-karoti?|| ||

No asantaṁ?|| ||

Yan nūn-ā-haṁ ayyaṁ vīmaṁseyyan' ti?|| ||

Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi.|| ||

Atha kho bhikkhave Vedehikā gahapatānī||
Kāḷiṁ dāsiṁ etad avoca:|| ||

'He je Kāḷī' ti.|| ||

'Kiṁ ayye' ti?|| ||

'Kiṁ je divā uṭṭhāsī' ti?|| ||

'Na kho ayye kiñcī' ti.|| ||

'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā bhākuṭiṁ akāsi.|| ||

Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||

'Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ.|| ||

Mayh'ev'ete kammantā susaṁvihitā,||
yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ?|| ||

Yan nūn-ā-haṁ bhiyyoso-mattāya ayyaṁ vīmaṁseyyan' ti?|| ||

Atha kho bhikkhave Kāḷīdāsī divātaraṁ uṭṭhāsi.|| ||

Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ etad avoca:|| ||

'He je Kāḷī' ti.|| ||

'Kiṁ ayye' ti?|| ||

'Kiṁ je divā uṭṭhāsī' ti?|| ||

'Na kho ayye kiñcī' ti.|| ||

'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā anatta-manavācaṁ nicchāresi.|| ||

Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||

'Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ na pātu-karoti no asantaṁ.|| ||

Mayh'ev'ete kammantā susaṁvihitā||
yena me ayyā santaṁ||
yeva ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ.|| ||

Yan nūn-ā-haṁ bhiyyoso-mattāya ayyaṁ vīmaṁseyyan' ti.|| ||

Atha kho bhikkhave Kāḷī dāsī divātaraṁ yeva uṭṭhāsi.|| ||

Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ [126] etad avoca:|| ||

'He je Kāḷī' ti.|| ||

'Kiṁ ayye' ti?|| ||

'Kiṁ je divā uṭṭhāsī' ti?|| ||

'Na kho ayye kiñcī' ti.|| ||

'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā aggaḷasūciṁ gahetvā sīse pahāraṁ adāsi,||
sīsaṁ vobhindi.|| ||

Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṁ ujjhāpesi:|| ||

'Passath'ayyā, soratāya kammaṁ.|| ||

Passath'ayyā, nivātāya kammaṁ.|| ||

Passath'ayyā, upasantāya kammaṁ.|| ||

Kathaṁ hi nāma ekadāsikāya:||
'Divā uṭṭhāsī' ti||
kupitā anatta-manā aggaḷasūciṁ gahetvā sīse pahāraṁ dassati,||
sīsaṁ vobhindissatī' ti?|| ||

Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena||
evaṁ pāpako kitti-saddo abbhuggañchi:|| ||

'Caṇḍī Vedehikā gahapatānī,||
anivātā Vedehikā gahapatānī,||
anupasantā Vedehikā gahapatānī' ti.|| ||

Evam eva kho bhikkhave idh'ekacco bhikkhu tāva'd'eva sorata-sorato hoti||
nivāta-nivāto hoti||
upasantupasanto hoti||
yāva na amanāpā vacana-pathā phusanti.|| ||

Yato ca kho bhikkhave bhikkhuṁ amanāpā vacana-pathā phusanti,||
atha bhikkhu||
'sorato' ti veditabbo||
'nivāto' ti veditabbo,||
'upasanto' ti veditabbo.|| ||

[10] Nāhaṁ taṁ bhikkhave bhikkhuṁ||
'suvaco' ti vadāmi,||
yo cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāra-hetu suvaco hoti,||
sovacassataṁ āpajjati.|| ||

Taṁ kissa hetu?|| ||

Taṁ hi so bhikkhave bhikkhu cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ alabha-māno||
na suvaco hoti,||
na sovacassataṁ āpajjati.|| ||

Yo ca kho bhikkhave bhikkhu dhammaṁ||
yeva sakkaronto dhammaṁ||
garu-karonto dhammaṁ||
apacāyamāno suvaco hoti||
sovacassataṁ āpajjati,||
tam ahaṁ 'suvaco' ti vadāmi.|| ||

Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||

Dhammaṁ yeva sakkarontā||
dhammaṁ garu-karontā||
dhammaṁ apacāyamānā suvacā bhavissāma,||
sovacassataṁ āpajjissāmāti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[11] Pañc'ime bhikkhave vacana-pathā||
yehi vo pare vadamānā vadeyyuṁ:|| ||

[1] Kālena vā||
akālena vā,||
[2] bhūtena vā||
abhūtena vā,||
[3] saṇhena vā||
pharusena vā,||
[4] attha-saṁhitena vā||
anattha-saṁhitena vā,||
[5] metta-cittā vā||
dos'antarā vā.|| ||

Kālena vā bhikkhave pare vadamānā vadeyyuṁ||
akālena vā.|| ||

Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||

Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||

Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ||
[127] anattha-saṁhitena vā.|| ||

Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||

Tatrā pi kho bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma,||
hit-ā-nukampī ca viharissāma metta-cittā na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma.|| ||

Tadārammaṇañ ca sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[12] Seyyathā pi, bhikkhave, puriso āgaccheyya kuddāla-piṭakaṁ ādāya,||
so evaṁ vadeyya:|| ||

Ahaṁ imaṁ mahā-paṭhaviṁ apaṭhaviṁ karissāmīti,||
so tatra tatra khaṇeyya,||
tatra tatra vikireyya,||
tatra tatra oṭṭhubheyya,||
tatra tatra omutteyya:||
'Apaṭhavī bhavasi,||
apaṭhavī bhavasī' ti.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu so puriso imaṁ mahā-paṭhaviṁ||
apaṭhaviṁ kareyyā" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Ayaṁ hi bhante mahā-paṭhavī gambhīrā appameyyā.|| ||

Sā na sukarā apaṭhaviṁ kātuṁ.|| ||

Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||

[13] "Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:|| ||

Kālena vā||
akālena vā,||
bhūtena vā||
abhūtena vā,||
saṇhena vā||
pharusena vā,||
attha-saṁhitena vā||
anattha-saṁhitena vā,||
metta-cittā vā||
dos'antarā vā.|| ||

Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā||
bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||

Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||

Attha-saṁhitena vā bhikkhave pare vadamānā||
vadeyyuṁ anattha-saṁhitena vā.|| ||

Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||

Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||

Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[14] Seyyathā pi, bhikkhave, puriso āgaccheyya lākhaṁ vā haliddiṁ vā nīlaṁ vā mañjiṭṭhaṁ vā ādāya.|| ||

So evaṁ vadeyya:|| ||

'Ahaṁ imasmiṁ ākāse rūpāni likhissāmi rūpapātu-bhāvaṁ karissāmīti.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu so puriso imasmiṁ ākāse rūpāni likheyya rūpapātu-bhāvaṁ kareyyāti?|| ||

'No h'etaṁ bhante'|| ||

Taṁ kissa hetu?|| ||

Ayaṁ hi bhante ākāso arūpī anidassano.|| ||

Tattha na sukaraṁ rūpaṁ likhituṁ rūpapātu-bhāvaṁ kātuṁ.|| ||

Yāva'd'eva ca [128] pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||

[15] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:|| ||

Kālena vā||
akālena vā,||
bhūtena vā||
abhūtena vā||
saṇhena vā||
pharusena vā,||
attha-saṁhitena vā||
anattha-saṁhitena vā,||
metta-cittā vā||
dos'antarā vā.|| ||

Kālena vā bhikkhave pare vadamānā vadeyyuṁ||
akālena vā||
bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||

Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||

Attha-saṁhitena vā bhikkhave pare vadamānā||
vadeyyuṁ anattha-saṁhitena vā.|| ||

Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||

Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||

Hitānukampī ca viharissāma metta-cittā||
na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[16] Seyyathā pi, bhikkhave, puriso āgaccheyya ādittaṁ tiṇukkaṁ ādāya,||
so evaṁ vadeyya:|| ||

'Ahaṁ imāya ādittāya tiṇukkāya Gaṅgaṁ nadiṁ santāpessāmi samaparitāpessāmī' ti.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu so puriso ādittāya tiṇukkāya gaṅgaṁ nadiṁ santāpeyya samparitāpeyyā" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Gaṅgā hi bhante nadī gambhīrā appameyyā.|| ||

Sā na sukarā ādittāya tiṇukkāya santāpetuṁ samparitāpetuṁ.|| ||

Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||

[17] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:||
kālena vā akālena vā,||
bhūtena vā abhūtena vā||
saṇhena vā pharusena vā,||
attha-saṁhitena vā anattha-saṁhitena vā,||
metta-cittā vā dos'antarā vā.|| ||

Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā.|| ||

Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā.|| ||

Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anattha-saṁhitena vā.|| ||

Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ dos'antarā vā.|| ||

Tatrāpi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||

Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[18] Seyyathā pi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnababbharā,||
atha puriso āgaccheyya kaṭṭhaṁ vā kaṭhalaṁ vā ādāya,||
so evaṁ vadeyya:|| ||

'Ahaṁ imaṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadaditaṁ mudukaṁ tūliniṁ chinnasassaraṁ chinnababbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ karissāmi bharabharaṁ karissāmī' ti.|| ||

Taṁ kiṁ maññatha bhikkhave?|| ||

Api nu so puriso amuṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ mudukaṁ tuliniṁ chinnasassaraṁ chinnabhabbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ kareyya bharabharaṁ kareyyā" ti?|| ||

"No h'etaṁ bhante.|| ||

Taṁ kissa hetu?|| ||

Asu hi bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā,||
sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṁ kātuṁ bharabharaṁ kātuṁ.|| ||

Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||

[19] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:||
kālena [129] vā akālena vā,||
bhūtena vā abhūtena vā||
saṇhena vā pharusena vā,||
attha-saṁhitena vā anattha-saṁhitena vā,||
metta-cittā vā dos'antarā vā.|| ||

Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā.|| ||

Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā.|| ||

Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anattha-saṁhitena vā.|| ||

Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ dos'antarā vā.|| ||

Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||

Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[20] Ubhatodaṇḍakena pi ce bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrāpi yo mano padūseyya,||
na me so tena sāsanakaro.|| ||

Tatrāpi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||

'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||

Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||

Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||

Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma.|| ||

Tadārammaṇañ ca sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyābajjhena pharitvā viharissāmā' ti.|| ||

Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

[21] Imañ ca tumhe bhikkhave kakacūpamaṁ ovādaṁ abhikkhaṇaṁ mana-sikareyyātha.|| ||

Passatha no tumhe bhikkhave taṁ vacana-pathaṁ aṇuṁ vā thūlaṁ vā yaṁ tumhe nādhivāseyyathā" ti?|| ||

"No h'etaṁ bhante".|| ||

"Tasmātiha bhikkhave imaṁ kakacūpamaṁ ovāda abhikkhaṇaṁ manasi karotha.|| ||

Taṁ vo bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||

Idam avoca Bhagavā.

Atta-manā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Kakac'Ūpama Suttaṁ


Contact:
E-mail
Copyright Statement