Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga
Sutta 21
Kakac'Ūpama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
[2] Tena kho pana samayen'āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharati.|| ||
Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati:|| ||
Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karoti.|| ||
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||
Evaṁ saṁsaṭṭho āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati.|| ||
[3] Atha kho aññataro bhikkhu||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho so bhikkhu Bhagavantaṁ etad avoca:|| ||
"Āyasmā bhante Moliyaphagguno||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharati.|| ||
Evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno||
bhikkhunīhi saddhiṁ viharati:|| ||
Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati,||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karonti.|| ||
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati,||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||
Evaṁ saṁsaṭṭho bhante āyasmā Moliyaphagguno||
bhikkhunīhī saddhiṁ viharatī" ti.|| ||
[4] Atha kho Bhagavā aññataraṁ bhikkhuṁ āmantesi:|| ||
"Ehi [123] tvaṁ bhikkhu mama vacanena Moliyaphaggunaṁ bhikkhuṁ āmantehi:|| ||
'Satthā taṁ āvuso Phagguna āmantetī' ti.|| ||
"Evaṁ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā||
yen'āyasmā Moliyaphagguno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Moliyaphaggunaṁ etad avoca:|| ||
"Satthā taṁ āvuso Phagguna āmantetī" ti.|| ||
"Evam āvuso" ti kho āyasmā Moliyaphagguno tassa bhikkhuno paṭi-s-sutvā||
yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Moliyaphaggunaṁ Bhagavā etad avoca:|| ||
[5] "Saccaṁ kira tvaṁ Phagguna||
bhikkhunīhi saddhiṁ ati-velaṁ saṁsaṭṭho viharasi?|| ||
Evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasi:|| ||
Sace koci bhikkhu āyasmato Moliyaphaggunassa sammukhā||
tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāsati,||
ten'āyasmā Moliyaphagguno||
kupito||
anatta-mano||
adhikaraṇam pi karonti.|| ||
Sace pana koci bhikkhu tāsaṁ bhikkhunīnaṁ sammukhā||
āyasmato Moliyaphaggunassa avaṇṇaṁ bhāsati,||
tena tā bhikkhuniyo||
kupitā||
anatta-manā||
adhikaraṇam pi karonti.|| ||
Evaṁ saṁsaṭṭho kira tvaṁ Phagguna bhikkhunīhi saddhiṁ viharasī" ti?|| ||
"Evaṁ bhante."|| ||
"Nanu tvaṁ Phagguna kula-putto saddhā agārasmā anagāriyaṁ pabba-jito" ti?|| ||
"Evaṁ bhante" ti.|| ||
[6] "Na kho te etaṁ Phagguna paṭirūpaṁ,||
kula-puttassa saddhā agārasmā anagāriyaṁ pabba-jitassa,||
yaṁ tvaṁ bhikkhunīhī saddhiṁ ati-velaṁ saṁsaṭṭho vihareyyāsi.|| ||
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ avaṇṇaṁ bhāseyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||
[1] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||
'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||
Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||
Tasmātiha Phagguna tava ce pi koci sammukhā tāsaṁ bhikkhunīnaṁ pāṇinā pahāraṁ dadeyya,||
leḍḍunā pahāraṁ dadeyya,||
daṇḍena pahāraṁ dadeyya,||
satthena pahāraṁ dadeyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||
[2] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||
'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||
Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||
Tasmātiha Phagguna tava ce pi koci sammukhā avaṇṇaṁ bhāseyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||
[3] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||
'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto na dos'antaro' ti.|| ||
Evaṁ hi te Phagguna sikkhitabbaṁ.|| ||
Tasmātiha Phagguna tava ce pi koci pāṇinā pahāraṁ dadeyya,||
leḍḍunā pahāraṁ dadeyya,||
daṇḍena pahāraṁ dadeyya,||
satthena pa- [124] hāraṁ dadeyya,||
tatrā pi tvaṁ Phagguna ye geha-sitā chandā||
ye geha-sitā vitakkā te pajaheyyāsi.|| ||
[4] Tatrā pi te Phagguna evaṁ sikkhitabbaṁ:|| ||
'Na c'eva me cittaṁ vipariṇataṁ bhavissati,||
na ca pāpikaṁ vācaṁ nicchāressāmi,||
hit-ā-nukampī ca viharissāmi,||
metta-citto||
na dos'antaro' ti.|| ||
Evaṁ hi te Phagguna sikkhitabbaṁ" ti.|| ||
§
[7] Atha kho Bhagavā bhikkhu āmantesi:|| ||
"Ārādhayiṁsu vata me bhikkhave||
bhikkhū ekaṁ samayaṁ cittaṁ.|| ||
Idh'āhaṁ bhikkhave bhikkhū āmantesiṁ:|| ||
'Ahaṁ kho bhikkhave ek'āsana-bhojanaṁ bhuñjāmi.|| ||
Ek'āsana-bhojanaṁ kho||
ahaṁ bhikkhave bhuñjamāno||
app'ābādhatañ ca sañjānāmi||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ ca.|| ||
Etha tumhe pi bhikkhave||
ek'āsana bhojanaṁ bhuñjatha.|| ||
Ek'āsana-bhojanaṁ kho bhikkhave||
tumhe pi bhuñjamānā||
app'ābādhatañ ca sañjānissatha||
app'ātaṅkatañ ca||
lahu-ṭ-ṭhānañ ca||
balañ ca||
phāsu-vihārañ cā' ti.|| ||
Na me bhikkhave tesu bhikkhūsu||
anusāsanī karaṇīyā ahosi.|| ||
Sat'uppāda-karaṇīyam'eva me bhikkhave tesu bhikkhusu ahosi.|| ||
Seyyathā pi, bhikkhave, su-bhūmiyaṁ||
cātu-m-mahā-pathe||
ājañña-ratho yutto assa ṭhito||
odhasta-patodo,||
tam enaṁ dakkho yogg-ā-cariyo assa-damma-sārathī||
abhirūhitvā vāmena hatthena rasmiyo gahetvā||
dakkhiṇena hatthena patodaṁ gahetvā||
yen'icchakaṁ yad'icchakaṁ sāreyyā pi||
paccāsāreyyā pi,||
evam eva kho, bhikkhave,||
na me tesu bhikkhusu anusāsanī karaṇīyā ahosi.|| ||
Sat'uppāda-karaṇīyam'eva me bhikkhave tesu bhikkhusu ahosi.|| ||
Tasmātiha bhikkhave tumhe akusalaṁ pajahatha||
kusalesu dhammesu āyogaṁ karotha.|| ||
Evaṁ hi tumhe pi imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatha.|| ||
[8] Seyyathā pi, bhikkhave, gāmassa vā||
nigamassa vā||
avidūre mahantaṁ sāla-vanaṁ,||
tañ c'assa elaṇḍehi sañchannaṁ,||
tassa koci'd'eva puriso uppajjeyya atthakāmo hitakāmo yoga-k-khemakāmo,||
so yā tā sāla-laṭṭhiyo kuṭilā ojā-paharaṇīyo tā tacchetvā bahiddhā nīhareyya,||
antovanaṁ su-visodhitaṁ visodheyya,||
yā pana tā sāla-laṭṭhiyo ujukā sujātā tā sammā parihareyya,||
evaṁ h'etaṁ bhikkhave sāla-vanaṁ aparena samayena vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyya.|| ||
Evam eva kho bhikkhave tumhe akusalaṁ pajahatha||
kusalesu dhammesu āyogaṁ karotha.|| ||
[125] Evaṁ hi tumhe pi imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjissatha.|| ||
[9] Bhūta-pubbaṁ bhikkhave imissā yeva Sāvatthīyā||
Vedehikā nāma gahipatānī ahosi.|| ||
Vedehikāya bhikkhave gahapatāniyā||
evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
'Soratā Vedehikā gahapatānī,||
nivātā Vedehikā gahapatānī,||
upasantā Vedehikā gahapatānī' ti.|| ||
Vedehikāya kho pana bhikkhave||
gahapatāniyā Kāḷī nāma dāsī ahosi,||
dakkhā analasā||
su-saṁvihita-kammantā.|| ||
Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||
'Mayhaṁ kho ayyāya evaṁ kalyāṇo kitti-saddo abbhu-g-gato:|| ||
"Soratā Vedehikā gahapatānī,||
nivātā Vedehikā gahapatānī,||
upasantā Vedehikā gahapatānī" ti.|| ||
Kin nu kho me ayyā santaṁ yeva nu kho ajjhattaṁ kopaṁ||
na pātu-karoti?|| ||
Udāhu asantaṁ?|| ||
Udāhu mayh'ev'ete kammantā susaṁvihitā,||
yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ na pātu-karoti?|| ||
No asantaṁ?|| ||
Yan nūn-ā-haṁ ayyaṁ vīmaṁseyyan' ti?|| ||
Atha kho bhikkhave Kāḷī dāsī divā uṭṭhāsi.|| ||
Atha kho bhikkhave Vedehikā gahapatānī||
Kāḷiṁ dāsiṁ etad avoca:|| ||
'He je Kāḷī' ti.|| ||
'Kiṁ ayye' ti?|| ||
'Kiṁ je divā uṭṭhāsī' ti?|| ||
'Na kho ayye kiñcī' ti.|| ||
'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā bhākuṭiṁ akāsi.|| ||
Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||
'Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ.|| ||
Mayh'ev'ete kammantā susaṁvihitā,||
yena me ayyā santaṁ yeva ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ?|| ||
Yan nūn-ā-haṁ bhiyyoso-mattāya ayyaṁ vīmaṁseyyan' ti?|| ||
Atha kho bhikkhave Kāḷīdāsī divātaraṁ uṭṭhāsi.|| ||
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ etad avoca:|| ||
'He je Kāḷī' ti.|| ||
'Kiṁ ayye' ti?|| ||
'Kiṁ je divā uṭṭhāsī' ti?|| ||
'Na kho ayye kiñcī' ti.|| ||
'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā anatta-manavācaṁ nicchāresi.|| ||
Atha kho bhikkhave Kāḷiyā dāsiyā etad ahosi:|| ||
'Santaṁ yeva kho me ayyā ajjhattaṁ kopaṁ na pātu-karoti no asantaṁ.|| ||
Mayh'ev'ete kammantā susaṁvihitā||
yena me ayyā santaṁ||
yeva ajjhattaṁ kopaṁ||
na pātu-karoti||
no asantaṁ.|| ||
Yan nūn-ā-haṁ bhiyyoso-mattāya ayyaṁ vīmaṁseyyan' ti.|| ||
Atha kho bhikkhave Kāḷī dāsī divātaraṁ yeva uṭṭhāsi.|| ||
Atha kho bhikkhave Vedehikā gahapatānī Kāḷiṁ dāsiṁ [126] etad avoca:|| ||
'He je Kāḷī' ti.|| ||
'Kiṁ ayye' ti?|| ||
'Kiṁ je divā uṭṭhāsī' ti?|| ||
'Na kho ayye kiñcī' ti.|| ||
'No vata re kiñci pāpi dāsī,||
divā uṭṭhāsī' ti||
kupitā anatta-manā aggaḷasūciṁ gahetvā sīse pahāraṁ adāsi,||
sīsaṁ vobhindi.|| ||
Atha kho bhikkhave Kāḷī dāsī bhinnena sīsena lohitena gaḷantena paṭivissakānaṁ ujjhāpesi:|| ||
'Passath'ayyā, soratāya kammaṁ.|| ||
Passath'ayyā, nivātāya kammaṁ.|| ||
Passath'ayyā, upasantāya kammaṁ.|| ||
Kathaṁ hi nāma ekadāsikāya:||
'Divā uṭṭhāsī' ti||
kupitā anatta-manā aggaḷasūciṁ gahetvā sīse pahāraṁ dassati,||
sīsaṁ vobhindissatī' ti?|| ||
Atha kho bhikkhave Vedehikāya gahapatāniyā aparena samayena||
evaṁ pāpako kitti-saddo abbhuggañchi:|| ||
'Caṇḍī Vedehikā gahapatānī,||
anivātā Vedehikā gahapatānī,||
anupasantā Vedehikā gahapatānī' ti.|| ||
Evam eva kho bhikkhave idh'ekacco bhikkhu tāva'd'eva sorata-sorato hoti||
nivāta-nivāto hoti||
upasantupasanto hoti||
yāva na amanāpā vacana-pathā phusanti.|| ||
Yato ca kho bhikkhave bhikkhuṁ amanāpā vacana-pathā phusanti,||
atha bhikkhu||
'sorato' ti veditabbo||
'nivāto' ti veditabbo,||
'upasanto' ti veditabbo.|| ||
[10] Nāhaṁ taṁ bhikkhave bhikkhuṁ||
'suvaco' ti vadāmi,||
yo cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāra-hetu suvaco hoti,||
sovacassataṁ āpajjati.|| ||
Taṁ kissa hetu?|| ||
Taṁ hi so bhikkhave bhikkhu cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ alabha-māno||
na suvaco hoti,||
na sovacassataṁ āpajjati.|| ||
Yo ca kho bhikkhave bhikkhu dhammaṁ||
yeva sakkaronto dhammaṁ||
garu-karonto dhammaṁ||
apacāyamāno suvaco hoti||
sovacassataṁ āpajjati,||
tam ahaṁ 'suvaco' ti vadāmi.|| ||
Tasmātiha bhikkhave evaṁ sikkhitabbaṁ:|| ||
Dhammaṁ yeva sakkarontā||
dhammaṁ garu-karontā||
dhammaṁ apacāyamānā suvacā bhavissāma,||
sovacassataṁ āpajjissāmāti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[11] Pañc'ime bhikkhave vacana-pathā||
yehi vo pare vadamānā vadeyyuṁ:|| ||
[1] Kālena vā||
akālena vā,||
[2] bhūtena vā||
abhūtena vā,||
[3] saṇhena vā||
pharusena vā,||
[4] attha-saṁhitena vā||
anattha-saṁhitena vā,||
[5] metta-cittā vā||
dos'antarā vā.|| ||
Kālena vā bhikkhave pare vadamānā vadeyyuṁ||
akālena vā.|| ||
Bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||
Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||
Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ||
[127] anattha-saṁhitena vā.|| ||
Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||
Tatrā pi kho bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma,||
hit-ā-nukampī ca viharissāma metta-cittā na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma.|| ||
Tadārammaṇañ ca sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[12] Seyyathā pi, bhikkhave, puriso āgaccheyya kuddāla-piṭakaṁ ādāya,||
so evaṁ vadeyya:|| ||
Ahaṁ imaṁ mahā-paṭhaviṁ apaṭhaviṁ karissāmīti,||
so tatra tatra khaṇeyya,||
tatra tatra vikireyya,||
tatra tatra oṭṭhubheyya,||
tatra tatra omutteyya:||
'Apaṭhavī bhavasi,||
apaṭhavī bhavasī' ti.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu so puriso imaṁ mahā-paṭhaviṁ||
apaṭhaviṁ kareyyā" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Ayaṁ hi bhante mahā-paṭhavī gambhīrā appameyyā.|| ||
Sā na sukarā apaṭhaviṁ kātuṁ.|| ||
Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||
[13] "Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:|| ||
Kālena vā||
akālena vā,||
bhūtena vā||
abhūtena vā,||
saṇhena vā||
pharusena vā,||
attha-saṁhitena vā||
anattha-saṁhitena vā,||
metta-cittā vā||
dos'antarā vā.|| ||
Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā||
bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||
Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||
Attha-saṁhitena vā bhikkhave pare vadamānā||
vadeyyuṁ anattha-saṁhitena vā.|| ||
Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||
Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||
Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[14] Seyyathā pi, bhikkhave, puriso āgaccheyya lākhaṁ vā haliddiṁ vā nīlaṁ vā mañjiṭṭhaṁ vā ādāya.|| ||
So evaṁ vadeyya:|| ||
'Ahaṁ imasmiṁ ākāse rūpāni likhissāmi rūpapātu-bhāvaṁ karissāmīti.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu so puriso imasmiṁ ākāse rūpāni likheyya rūpapātu-bhāvaṁ kareyyāti?|| ||
'No h'etaṁ bhante'|| ||
Taṁ kissa hetu?|| ||
Ayaṁ hi bhante ākāso arūpī anidassano.|| ||
Tattha na sukaraṁ rūpaṁ likhituṁ rūpapātu-bhāvaṁ kātuṁ.|| ||
Yāva'd'eva ca [128] pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||
[15] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:|| ||
Kālena vā||
akālena vā,||
bhūtena vā||
abhūtena vā||
saṇhena vā||
pharusena vā,||
attha-saṁhitena vā||
anattha-saṁhitena vā,||
metta-cittā vā||
dos'antarā vā.|| ||
Kālena vā bhikkhave pare vadamānā vadeyyuṁ||
akālena vā||
bhūtena vā bhikkhave pare vadamānā vadeyyuṁ||
abhūtena vā.|| ||
Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ||
pharusena vā.|| ||
Attha-saṁhitena vā bhikkhave pare vadamānā||
vadeyyuṁ anattha-saṁhitena vā.|| ||
Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ||
dos'antarā vā.|| ||
Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||
Hitānukampī ca viharissāma metta-cittā||
na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[16] Seyyathā pi, bhikkhave, puriso āgaccheyya ādittaṁ tiṇukkaṁ ādāya,||
so evaṁ vadeyya:|| ||
'Ahaṁ imāya ādittāya tiṇukkāya Gaṅgaṁ nadiṁ santāpessāmi samaparitāpessāmī' ti.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu so puriso ādittāya tiṇukkāya gaṅgaṁ nadiṁ santāpeyya samparitāpeyyā" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Gaṅgā hi bhante nadī gambhīrā appameyyā.|| ||
Sā na sukarā ādittāya tiṇukkāya santāpetuṁ samparitāpetuṁ.|| ||
Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||
[17] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:||
kālena vā akālena vā,||
bhūtena vā abhūtena vā||
saṇhena vā pharusena vā,||
attha-saṁhitena vā anattha-saṁhitena vā,||
metta-cittā vā dos'antarā vā.|| ||
Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā.|| ||
Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā.|| ||
Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anattha-saṁhitena vā.|| ||
Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ dos'antarā vā.|| ||
Tatrāpi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||
Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[18] Seyyathā pi, bhikkhave, biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnababbharā,||
atha puriso āgaccheyya kaṭṭhaṁ vā kaṭhalaṁ vā ādāya,||
so evaṁ vadeyya:|| ||
'Ahaṁ imaṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadaditaṁ mudukaṁ tūliniṁ chinnasassaraṁ chinnababbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ karissāmi bharabharaṁ karissāmī' ti.|| ||
Taṁ kiṁ maññatha bhikkhave?|| ||
Api nu so puriso amuṁ biḷārabhastaṁ madditaṁ sumadditaṁ suparimadditaṁ mudukaṁ tuliniṁ chinnasassaraṁ chinnabhabbharaṁ kaṭṭhena vā kaṭhalena vā sarasaraṁ kareyya bharabharaṁ kareyyā" ti?|| ||
"No h'etaṁ bhante.|| ||
Taṁ kissa hetu?|| ||
Asu hi bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā,||
sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṁ kātuṁ bharabharaṁ kātuṁ.|| ||
Yāva'd'eva ca pana so puriso kilamathassa vighātassa bhāgī assā' ti.|| ||
[19] Evam eva kho bhikkhave pañc'ime vacana-pathā,||
yehi vo pare vadamānā vadeyyuṁ:||
kālena [129] vā akālena vā,||
bhūtena vā abhūtena vā||
saṇhena vā pharusena vā,||
attha-saṁhitena vā anattha-saṁhitena vā,||
metta-cittā vā dos'antarā vā.|| ||
Kālena vā bhikkhave pare vadamānā vadeyyuṁ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṁ abhūtena vā.|| ||
Saṇhena vā bhikkhave pare vadamānā vadeyyuṁ pharusena vā.|| ||
Attha-saṁhitena vā bhikkhave pare vadamānā vadeyyuṁ anattha-saṁhitena vā.|| ||
Metta-cittā vā bhikkhave pare vadamānā vadeyyuṁ dos'antarā vā.|| ||
Tatrā pi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||
Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma -||
tadārammaṇañ ca sabbā-vantaṁ lokaṁ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharissāmāti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[20] Ubhatodaṇḍakena pi ce bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrāpi yo mano padūseyya,||
na me so tena sāsanakaro.|| ||
Tatrāpi vo bhikkhave evaṁ sikkhitabbaṁ:|| ||
'Na c'eva no cittaṁ vipariṇataṁ bhavissati.|| ||
Na ca pāpikaṁ vācaṁ nicchāressāma.|| ||
Hitānukampī ca viharissāma metta-cittā na dos'antarā.|| ||
Tañ ca puggalaṁ mettā-saha-gatena cetasā pharitvā viharissāma.|| ||
Tadārammaṇañ ca sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyābajjhena pharitvā viharissāmā' ti.|| ||
Evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||
[21] Imañ ca tumhe bhikkhave kakacūpamaṁ ovādaṁ abhikkhaṇaṁ mana-sikareyyātha.|| ||
Passatha no tumhe bhikkhave taṁ vacana-pathaṁ aṇuṁ vā thūlaṁ vā yaṁ tumhe nādhivāseyyathā" ti?|| ||
"No h'etaṁ bhante".|| ||
"Tasmātiha bhikkhave imaṁ kakacūpamaṁ ovāda abhikkhaṇaṁ manasi karotha.|| ||
Taṁ vo bhavissati dīgha-rattaṁ hitāya sukhāyā" ti.|| ||
Idam avoca Bhagavā.
Atta-manā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Kakac'Ūpama Suttaṁ