Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 25

Nivāpa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][chlm][pts][ntbb][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. "Na bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ:|| ||

'Imaṁ me nivāpaṁ nivuttaṁ migajātā paribhuñjantā dīghā-yukā vaṇṇa-vanto ciraṁ dīgham-addhānaṁ yāpentu' ti.|| ||

Evañ ca kho bhikkhave nevāpiko nivāpaṁ nivapati migajātānaṁ:|| ||

'Imaṁ me nivāpaṁ nivuttaṁ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti,||
anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajji-s-santi,||
mattā samānā pamādaṁ āpajji-s-santi,||
pamattā samānā yathā-kāma-karaṇīyā bhavissanti imasmiṁ nivāpe' ti.|| ||

 

§

 

3. Tatra, bhikkhave, paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te bhikkhave paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

 

§

 

4. Tatra, bhikkhave, dutiyā migajātā evaṁ samacintesuṁ:|| ||

'Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā [152] yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā' ti.|| ||

Te sabbaso nivāpabhojanā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te bhikkhave dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

 

§

 

5. Tatra, bhikkhave, tatiyā migajātā evaṁ samacintesuṁ:|| ||

'Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Ye pi te dutiyā migajātā evaṁ samacintesuṁ:|| ||

"Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā' ti.|| ||

Te sabbaso nivāpabhojanā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te bhikkhave dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa [153] upanissāya āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa||
ananupakhajja amucchitā bhojanāni bhuñjissāma,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā-kāma-karaṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe" ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu,||
te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu,||
amattā samānā na pamādaṁ āpajjiṁsu,||
appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Tatra, bhikkhave, nevāpikassa ca nevāpika-parisāya ca etad ahosi:|| ||

'Saṭha'ssu nām'ime tatiyā migajātā keṭubhino,||
iddhimantas'su nām'ime tatiyā migajātā parajanā,||
imañ ca nāma nivāpaṁ nivuttaṁ paribhuñjanti||
na ca n'esaṁ jānāma āgatiṁ vā gatiṁ vā;||
yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma,||
app'eva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun' ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.|| ||

Addasāsuṁ kho bhikkhave nevāpiko ca nevāpika-parisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu.|| ||

Evaṁ hi te bhikkhave tatiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

 

§

 

6. Tatra, bhikkhave, catutthā migajātā evaṁ samacintesuṁ:|| ||

'Yo kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Ye pi te dutiyā migajātā evaṁ samacintesuṁ:|| ||

'Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā' ti.|| ||

Te sabbaso nivāpabhojanā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te bhikkhave dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Ye pi te tatiyā migajātā evaṁ samacintesuṁ:|| ||

'Ye kho te pa- [154] ṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Ye pi te dutiyā migajātā evaṁ samacintesuṁ:|| ||

"Ye kho te paṭhamā migajātā amuṁ nivāpaṁ nivuttaṁ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ te paṭhamā migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā' ti.|| ||

Te sabbaso nivāpabhojanā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne tam-eva nivāpaṁ nivuttaṁ nevāpikassa paccāgamiṁsu.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Evaṁ hi te bhikkhave dutiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa||
ananupakhajja amucchitā bhojanāni bhuñjissāma,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā-kāma-karaṇīyā bhavissāma nevāpikassa amusmiṁ nivāpe" ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ nevāpikassa upanissāya āsayaṁ kappayiṁsu,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu,||
te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu,||
amattā samānā na pamādaṁ āpajjiṁsu,||
appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Tatra, bhikkhave, nevāpikassa ca nevāpika-parisāya ca etad ahosi:|| ||

'Saṭha'ssu nām'ime tatiyā migajātā keṭubhino,||
iddhimantas'su nām'ime tatiyā migajātā parajanā,||
imañ ca nāma nivāpaṁ nivuttaṁ paribhuñjanti||
na ca n'esaṁ jānāma āgatiṁ vā gatiṁ vā;||
yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma,||
app'eva nāma tatiyānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun' ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.|| ||

Addasāsuṁ kho bhikkhave nevāpiko ca nevāpika-parisā ca tatiyānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ agamaṁsu.|| ||

Evaṁ hi te bhikkhave tatiyā pi migajātā na parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ yattha āgati nevāpikassa ca nevāpika-parisāya ca,||
tatr'āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā- [155] kāma-karaṇīyā bhavissāma nevāpikassa amuṁ nivāpe" ti.|| ||

Te yattha agati nevāpikassa ca nevāpika-parisāya ca tatrāyaṁ kappayiṁsu.|| ||

Tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṁsu.|| ||

Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ ājjiṁsu.|| ||

Amattā samānā na pamādaṁ āpajjiṁsu appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ nevāpikassa amusmiṁ nivāpe.|| ||

Tatra, bhikkhave, nevāpikassa ca nevāpika-parisāya ca etad ahosi:|| ||

"Saṭha-ssu nām'ime catutthā migajātā keṭubhino.|| ||

Iddhi-mantas-su nām'ime catutthā migajātā parajanā.|| ||

Imañ ca nāma nivāpaṁ nivuttaṁ paribhuñjanti.|| ||

Na ca n'esaṁ jānāma āgatiṁ vā gatiṁ vā.|| ||

Yan-nūna mayaṁ imaṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāreyyāma app'eva nāma catutthānaṁ migajātānaṁ āsayaṁ passeyyāma yattha te gāhaṁ gaccheyyun" ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ mahatīhi daṇḍavākarāhi samantā sappadesaṁ anuparivāresuṁ.|| ||

N'eva kho bhikkhave addasāsuṁ nevāpiko ca nevāpika-parisā ca catutthānaṁ migajātānaṁ āsayaṁ yattha te gāhaṁ gaccheyyuṁ.||
Tatra, bhikkhave, nevāpikassa ca nevāpika-parisāya ca etad ahosi: sace kho mayaṁ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭessanti.|| ||

Te pi ghaṭṭitā aññe ghaṭṭessanti.|| ||

Evaṁ imaṁ nivāpaṁ nivuttaṁ sabbaso migajātā riñcissanti.|| ||

Yan-nūna mayaṁ catutthe migajāte ajjh'upekkheyyāmā'ti ajjh'upekkhiṁsu kho bhikkhave nevāpiko ca nevāpika-parisā ca catutthe migajāte.|| ||

Evaṁ hi te bhikkhave catutthā migajātā parimucciṁsu nevāpikassa iddhānubhāvā.|| ||

 

§

 

7. Upamā kho me ayaṁ bhikkhave katā atthassa viññāpanāya,||
ayañ c'ev'ettha attho:|| ||

'Nivāpo' ti kho bhikkhave pañcann'etaṁ kāma-guṇānaṁ adhivacanaṁ.|| ||

'Nevāpiko' ti kho bhikkhave Mārass'etaṁ pāpimato adhivacanaṁ.|| ||

'Nevāpikaparisā' ti kho bhikkhave Māra-parisāy'etaṁ adhivacanaṁ.|| ||

'Migajātā' ti kho bhikkhave samaṇa-brāhmaṇān'etaṁ adhivacanaṁ.|| ||

8. Tatra, bhikkhave, paṭhamā samaṇa-brāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja [156] mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te bhikkhave paṭhamā samaṇa-brāhamaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Seyyathā pi te bhikkhave paṭhamā migajātā,||
tath'ūpame ahaṁ ime paṭhame samaṇa-brāhmaṇe vadāmi.|| ||

 

§

 

9. Tatra, bhikkhave, dutiyā samaṇa-brāhmaṇā evaṁ samacintesuṁ:|| ||

Ye kho te paṭhamā samaṇa-brāhamaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te paṭhamā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā" ti.|| ||

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu,||
te tattha sākabhakkhā pi ahesuṁ,||
sāmāka-bhakkhā pi ahesuṁ,||
nīvara-bhakkhā pi ahesuṁ,||
daddula-bhakkhā pi ahesuṁ,||
haṭa-bhakkhā pi ahesuṁ,||
kaṇa-bhakkhā pi ahesuṁ,||
ācāma-bhakkhā pi ahesuṁ,||
piññākabhakkhāpi ahesuṁ,||
tiṇa-bhakkhā pi ahesuṁ,||
gomayabhakkhā pi ahesuṁ,||
vana-mūla-phalāhārā yāpesuṁ pavatta-phala-bhojī.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodaka-saṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne ceto-vimutti parihāyi.|| ||

Ceto-vimuttiyā parihīnāya tam-eva nivāpaṁ nivuttaṁ Mārassa paccāgamiṁsu tāni ca lokāmisāni.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te bhikkhave dutiyā pi samaṇa-brāhmaṇā na parimucciṁsu Mā- [157] rassa iddhānubhāvā.|| ||

Seyyathā pi te bhikkhave dutiyā migajātā tath'ūpame ahaṁ ime dutiye samaṇa-brāhmaṇe vadāmi.|| ||

 

§

 

10. Tatra, bhikkhave, tatiyā samaṇa-brāhmaṇā evaṁ samacintesuṁ:|| ||

'Ye kho te paṭhamā samaṇa-brāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.'|| ||

Evaṁ hi te paṭhamā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

9. Tatra, bhikkhave, dutiyā samaṇa-brāhmaṇā evaṁ samacintesuṁ:|| ||

Ye kho te paṭhamā samaṇa-brāhamaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te paṭhamā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā" ti.|| ||

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu,||
te tattha sākabhakkhā pi ahesuṁ,||
sāmāka-bhakkhā pi ahesuṁ,||
nīvara-bhakkhā pi ahesuṁ,||
daddula-bhakkhā pi ahesuṁ,||
haṭa-bhakkhā pi ahesuṁ,||
kaṇa-bhakkhā pi ahesuṁ,||
ācāma-bhakkhā pi ahesuṁ,||
piññākabhakkhāpi ahesuṁ,||
tiṇa-bhakkhā pi ahesuṁ,||
gomayabhakkhā pi ahesuṁ,||
vana-mūla-phalāhārā yāpesuṁ pavatta-phala-bhojī.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodaka-saṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne ceto-vimutti parihāyi.|| ||

Ceto-vimuttiyā parihīnāya tam-eva nivāpaṁ nivuttaṁ Mārassa paccāgamiṁsu tāni ca lokāmisāni.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te dutiyā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā-kāma-karaṇīyā bhavissāma Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise' ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu||
te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu||
amattā samānā na pamādaṁ āpajjiṁsu,||
appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñca lokāmise.|| ||

Api ca kho evaṁ diṭṭhikā ahesuṁ:|| ||

Sassato loko iti pi,||
asassato loko iti pi,||
antavā loko iti pi,||
anantavā loko iti pi,||
taṁ jīvaṁ taṁ sarīraṁ iti pi,||
aññaṁ jīvaṁ aññaṁ sarīra iti pi,||
hoti Tathāgato param maraṇā iti pi,||
na hoti Tathāgato param maraṇā iti pi,||
n'eva bhoti na na hoti Tathāgato param maraṇā [158] iti pi.|| ||

Evaṁ hi te bhikkhave tatiyā pi samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Seyyathā pi te bhikkhave tatiyā migajātā tath'ūpame ahaṁ ime tatiye samaṇa-brāhmaṇe vadāmi.|| ||

 

§

 

11. Tatra, bhikkhave, catutthā samaṇa-brāhmaṇā evaṁ samacintesuṁ:|| ||

'Ye kho te paṭhamā samaṇa-brāhmaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te paṭhamā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

9. Tatra, bhikkhave, dutiyā samaṇa-brāhmaṇā evaṁ samacintesuṁ:|| ||

Ye kho te paṭhamā samaṇa-brāhamaṇā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te paṭhamā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma,||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihareyyāmā" ti.|| ||

Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṁsu||
bhayabhogā paṭiviratā araññāyatanāni ajjhoga-hetvā vihariṁsu,||
te tattha sākabhakkhā pi ahesuṁ,||
sāmāka-bhakkhā pi ahesuṁ,||
nīvara-bhakkhā pi ahesuṁ,||
daddula-bhakkhā pi ahesuṁ,||
haṭa-bhakkhā pi ahesuṁ,||
kaṇa-bhakkhā pi ahesuṁ,||
ācāma-bhakkhā pi ahesuṁ,||
piññākabhakkhāpi ahesuṁ,||
tiṇa-bhakkhā pi ahesuṁ,||
gomayabhakkhā pi ahesuṁ,||
vana-mūla-phalāhārā yāpesuṁ pavatta-phala-bhojī.|| ||

Tesaṁ gimhānaṁ pacchime māse tiṇodaka-saṅkhaye adhimattakasimānaṁ patto kāyo hoti,||
tesaṁ adhimattakasimānaṁ pattakāyānaṁ balaviriyaṁ parihāyi,||
balaviriye parihīne ceto-vimutti parihāyi.|| ||

Ceto-vimuttiyā parihīnāya tam-eva nivāpaṁ nivuttaṁ Mārassa paccāgamiṁsu tāni ca lokāmisāni.|| ||

Te tattha anupakhajja mucchitā bhojanāni bhuñjiṁsu,||
te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṁ āpajjiṁsu,||
mattā samānā pamādaṁ āpajjiṁsu,||
pamattā samānā yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te dutiyā samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā-kāma-karaṇīyā bhavissāma Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise' ti.|| ||

Te amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni upanissāya āsayaṁ kappayiṁsu||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu||
te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu||
amattā samānā na pamādaṁ āpajjiṁsu,||
appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñca lokāmise.|| ||

Api ca kho evaṁ diṭṭhikā ahesuṁ:|| ||

Sassato loko iti pi,||
asassato loko iti pi,||
antavā loko iti pi,||
anantavā loko iti pi,||
taṁ jīvaṁ taṁ sarīraṁ iti pi,||
aññaṁ jīvaṁ aññaṁ sarīra iti pi,||
hoti Tathāgato param maraṇā iti pi,||
na hoti Tathāgato param maraṇā iti pi,||
n'eva bhoti na na hoti Tathāgato param maraṇā iti pi.|| ||

Evaṁ hi te bhikkhave tatiyā pi samaṇa-brāhmaṇā na parimucciṁsu Mārassa iddhānubhāvā.|| ||

Yan-nūna mayaṁ yattha agati Mārassa ca Māra-parisāyā ca tatr'āsayaṁ kappeyyāma,||
tatr'āsayaṁ kappetvā amuṁ nivāpaṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāmā,||
ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjissāma,||
amattā samānā na pamādaṁ āpajjissāma,||
appamattā samānā na yathā-kāma-karaṇīyā bhavissāma Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise' ti.|| ||

Te yattha agati Mārassa ca Māra-parisāya ca tatr'āsayaṁ kappayiṁsu;||
tatr'āsayaṁ kappetvā amuṁ nivā- [159] paṁ nivuttaṁ Mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṁsu||
te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṁ āpajjiṁsu,||
amattā samānā na pamādaṁ āpajjiṁsu,||
appamattā samānā na yathā-kāma-karaṇīyā ahesuṁ Mārassa amusmiṁ nivāpe amusmiñ ca lokāmise.|| ||

Evaṁ hi te bhikkhave catutthā samaṇa-brāhmaṇā pamucciṁsu Mārassa iddhānubhāvā.|| ||

Seyyathā pi te bhikkhave catutthā migajātā tath'ūpame ahaṁ ime catutthe samaṇa-brāhmaṇe vadāmi.|| ||

 

§

 

12. Kathañ ca bhikkhave agati Mārassa ca Māra-parisāya ca?|| ||

Idha, bhikkhave, bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehī||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

13. Puna ca paraṁ bhikkhave bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

14. Puna ca paraṁ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

15. Puna ca paraṁ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

16. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

17. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

18. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ [160] samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

19. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato.|| ||

20. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati||
paññāya c'assa disvā||
āsavā parikkhīṇā honti.|| ||

Ayaṁ vuccati bhikkhave bhikkhu:||
'andham-akāsi Māraṁ',||
apadaṁ vadhitvā Māra-cakkhuṁ||
adassanaṁ gato pāpimato,||
tiṇṇo loke visattikan" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Nivāpa Suttaṁ


Contact:
E-mail
Copyright Statement