Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 26

Ariya Pariyesanā Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][bit][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Atha kho Bhagavā pubbaṇha-samayaṁ nivāsetvā patta-cīvaraṁ ādāya Sāvatthīṁ piṇḍāya pāvisi.|| ||

Atha kho sambahulā bhikkhū yen'āyasmā Ānando ten'upasaṅkamiṁsu.|| ||

Upasaṅkamitvā āyasmantaṁ Ānandaṁ etad avocuṁ:|| ||

"Cira-s-sutā no āvuso Ānanda Bhagavato sammukhā dhammī kathā.|| ||

Sādhu mayaṁ āvuso Ānanda labheyyāma Bhagavato sammukhā dhammiṁ kathaṁ savaṇāyā" ti.|| ||

Tenahāyasmanto yena Rammakassa brāhmaṇassa assamo ten'upasaṅkamatha.|| ||

App'eva nāma labheyyātha Bhagavato sammukhā dhammiṁ kathaṁ savaṇāyāti.|| ||

"Evam āvuso" ti kho te bhikkhū āyasmato Ānandassa paccassosuṁ.|| ||

3. Atha kho Bhagavā Sāvatthīyaṁ piṇḍāya caritvā pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda yena pubbārāmo Migāra-mātu pāsādo ten'upasaṅkamissāma divā vihārāyā" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

[161] Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubbārāmo Migāra-mātu pāsādo ten'upasaṅkami divā-vihārāya.|| ||

Atha kho Bhagavā sāyaṇha-samayaṁ paṭisallānā vuṭṭhito āyasmantaṁ Ānandaṁ āmantesi:|| ||

"Āyām Ānanda yena pubbakoṭṭhako ten'upasaṅkamissāma gattāni parisiñcitun" ti.|| ||

"Evaṁ bhante" ti kho āyasmā Ānando Bhagavato paccassosi.|| ||

Atha kho Bhagavā āyasmatā Ānandena saddhiṁ yena pubbakoṭṭhako ten'upasaṅkami gattāni parisiñcituṁ.|| ||

Pubbakoṭṭhake gattāni parisiñcitvā pacc'uttaritvā eka-cīvaro aṭṭhāsi gattāni pubb-ā-paya-māno.|| ||

Atha kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||

"Ayaṁ bhante Rammakassa brāhmaṇassa assamo avidūre.|| ||

Rāmaṇīyo bhante Rammakassa brāhmaṇassa assamo pāsādiko bhante Rammakassa brāhmaṇassa assamo.|| ||

Sādhu bhante Bhagavā yena Rammakassa brāhmaṇassa assamo ten'upasaṅkamatu anukampaṁ upādāyā" ti.|| ||

Adhivāsesi Bhagavā tuṇhī-bhāvena.|| ||

4. Atha kho Bhagavā yena Rammakassa brāhmaṇassa assamo ten'upasaṅkami.|| ||

Tena kho pana samayena sambahulā bhikkhū Rammakassa brāhmaṇassa assame dhammiyā kathāya sanni-sinnā honti.|| ||

Atha kho Bhagavā bahi-dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaṁ āgamayamāno.|| ||

Atha kho Bhagavā kathā-pariyosānaṁ viditvā ukkāsitvā aggaḷaṁ ākoṭesi.|| ||

Vivariṁsu kho te bhikkhū Bhagavato dvāraṁ.|| ||

Atha kho Bhagavā Rammakassa brāhmaṇassa assamaṁ pavisitvā paññattena āsane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:|| ||

"Kāya nu'ttha bhikkhave etarahi kathāya sanni-sinnā,||
kā ca pana vo antarā kathā vippakatā" ti.|| ||

"Bhagavantam eva kho no bhante||
ārabbha dhammī kathā vippakatā,||
atha Bhagavā anuppatto' ti.|| ||

Sādhu bhikkhave,||
etaṁ kho bhikkhave tumhākaṁ paṭirūpaṁ kula-puttānaṁ saddhā agārasmā anagāriyaṁ pabba-jitānaṁ||
yaṁ tumhe dhammiyā kathāya sannisīdeyyātha.|| ||

Sannipatitānaṁ vo bhikkhave dvayaṁ karaṇīyaṁ: Dhammī vā kathā,||
ariyo vā tuṇhī-bhāvo.|| ||

5. Dve'mā bhikkhave pariyesanā:||
ariyā ca pariyesanā||
anariyā ca pariyesanā.|| ||

Katamā ca bhikkhave anariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo samāno jāti-dhammaṁ yeva pariyesati,||
attanā jarā-dhammo samāno [162] jarā-dhammaṁ yeva pariyesati,||
attanā vyādhi-dhammo samāno vyādhi-dhammaṁ yeva pariyesati,||
attanā maraṇa-dhammo samāno maraṇa-dhammaṁ yeva pariyesati,||
attanā soka-dhammo samāno sekādhammaṁ yeva pariyesati,||
attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṁ yeva pariyesati.|| ||

6. Kiñ ca bhikkhave jāti-dhammaṁ vadetha?|| ||

Puttabhariyaṁ bhikkhave jāti-dhammaṁ,||
dāsidāsaṁ jāti-dhammaṁ,||
ajeḷakaṁ jāti-dhammaṁ,||
kukkuṭasūkaraṁ jāti-dhammaṁ,||
hatthi-gavāssavaḷavaṁ jāti-dhammaṁ,||
jāta-rūpa-rajataṁ jāti-dhammaṁ.|| ||

Jāti-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṁ gathito mucchito ajjhāpanno attanā jāti-dhammo samāno||
jāti-dhammaṁ yeva pariyesati.|| ||

7. Kiñ ca bhikkhave jarā-dhammaṁ vadetha?|| ||

Putta-bhariyaṁ bhikkhave jarā-dhammaṁ,||
dāsidāsaṁ jarā-dhammaṁ,||
ajeḷakaṁ jarā-dhammaṁ,||
kukkuṭasūkaraṁ jarā-dhammaṁ,||
hatthi-gavāssavaḷavaṁ jarā-dhammaṁ,||
jāta-rūpa-rajataṁ jarā-dhammaṁ.|| ||

Jarā-dhammā-hete bhikkhave upadhayo.|| ||

Etthāyaṁ gathito mucchito ajjhāpanno attanā jarā-dhammo samāno jarā-dhammaṁ yeva parisesati.|| ||

8. Kiñ ca bhikkhave vyādhi-dhammaṁ vadetha?|| ||

Puttabhariyaṁ bhikkhave vyādhi-dhammaṁ,||
dāsidāsaṁ vyādhi-dhammaṁ,||
ajeḷakaṁ vyādhi-dhammaṁ,||
kukkuṭasūkaraṁ vyādhi-dhammaṁ,||
hatthi-gavāssavaḷavaṁ vyādhi-dhammaṁ.|| ||

Byādhi-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṁ gathito mucchito ajjhāpanno attanā vyādhi-dhammo samāno vyādhi-dhammaṁ yeva pariyesati.|| ||

9. Kiñ ca bhikkhave maraṇa-dhammaṁ vadetha?|| ||

Puttabhariyaṁ bhikkhave maraṇa-dhammaṁ,||
dāsidāsaṁ maraṇa-dhammaṁ,||
ajeḷakaṁ maraṇa-dhammaṁ,||
kukkuṭa sūkaraṁ maraṇa-dhammaṁ,||
hatthi-gavāssavaḷavaṁ maraṇa-dhammaṁ.|| ||

Maraṇa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṁ gathito mucchito ajjhāpanno attanā maraṇa-dhammo samāno maraṇa-dhammaṁ yeva pariyesati.|| ||

10. Kiñ ca bhikkhave soka-dhammaṁ vadetha?|| ||

Puttabhariyaṁ bhikkhave soka-dhammaṁ,||
dāsidāsaṁ soka-dhammaṁ,||
ajeḷakaṁ soka-dhammaṁ,||
kukkuṭasūkaraṁ soka-dhammaṁ,||
hatthi-gavāssavaḷavaṁ soka-dhammaṁ.|| ||

Soka-dhammā hete bhikkhave upadhayo etthāyaṁ gathito mucchito ajjhāpanno attanā soka-dhammo samāno soka-dhammaṁ yeva pariyesati.|| ||

11. Kiñ ca bhikkhave saṅkilesa-dhammaṁ vadetha?|| ||

Puttabhariyaṁ bhikkhave saṅkilesa-dhammaṁ,||
dāsidāsaṁ saṅkilesa-dhammaṁ,||
ajeḷakaṁ saṅkilesa-dhammaṁ,||
kukkuṭasūkaraṁ saṅkilesa-dhammaṁ,||
hatthi-gavāssavaḷavaṁ saṅkilesa-dhammaṁ,||
jāta-rūpa-rajataṁ saṅkilesa-dhammaṁ.|| ||

Saṅkilesa-dhammā hete bhikkhave upadhayo.|| ||

Etthāyaṁ gatito mucchito ajjhāpanno attanā saṅkilesa-dhammo samāno saṅkilesa-dhammaṁ yeva pariyesati.|| ||

Ayaṁ bhikkhave anariyā pariyesanā.|| ||

12. Katamā ca bhikkhave ariyā pariyesanā?|| ||

Idha, bhikkhave, ekacco attanā jāti-dhammo||
sāmāno jāti-dhamme||
ādīnavaṁ [163] viditvā ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṁ viditvā ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṁ viditvā amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṁ viditvā asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesati.|| ||

Ayaṁ bhikkhave ariyā pariyesanā.|| ||

13. Aham pi sudaṁ bhikkhave pubbe va sambodhā anabhi-sambuddho bodhisattova samāno||
attanā jāti-dhammo||
samāno jāti-dhammaṁ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṁ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṁ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṁ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṁ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṁ||
yeva pariyesāmi.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

Kin nu kho ahaṁ||
attanā jāti-dhammo||
samāno jāti-dhammaṁ||
yeva pariyesāmi,||
attanā jarā-dhammo||
samāno jarā-dhammaṁ||
yeva pariyesāmi,||
attanā vyādhi-dhammo||
samāno vyādhi-dhammaṁ||
yeva pariyesāmi,||
attanā maraṇa-dhammo||
samāno maraṇa-dhammaṁ||
yeva pariyesāmi,||
attanā soka-dhammo||
samāno soka-dhammaṁ||
yeva pariyesāmi,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhammaṁ||
yeva pariyesāmi|| ||

Yan nūn-ā-haṁ||
attanā jāti-dhammo||
samāno jāti-dhamme||
ādīnavaṁ viditvā ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyaṁ,||
attanā jarā-dhammo||
samāno jarā-dhamme||
ādīnavaṁ viditvā ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyaṁ,||
attanā vyādhi-dhammo||
samāno vyādhi-dhamme||
ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyaṁ,||
attanā maraṇa-dhammo||
samāno maraṇa-dhamme||
ādīnavaṁ viditvā amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyaṁ,||
attanā soka-dhammo||
samāno soka-dhamme||
ādīnavaṁ viditvā asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyaṁ,||
attanā saṅkilesa-dhammo||
samāno saṅkilesa-dhamme||
ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyeseyyan" ti.|| ||

14. So kho ahaṁ bhikkhave aparena samayena daharo va samāno susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaṁ mātā-pitunnaṁ assumukhānaṁ rudantānaṁ,||
kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajiṁ.|| ||

15. So evaṁ pabba-jito samāno kiṅkusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Āḷāro Kālāmo ten'upasaṅkamiṁ,||
upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avocaṁ:|| ||

'Icchām'ahaṁ āvuso Kālāma imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun' ti.|| ||

Evaṁ vutte bhikkhave Āḷāro Kālāmo maṁ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṁ dhammo yattha viññū [164] puriso nacirass'eva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṁ bhikkhave nacirass'eva khippam'eva taṁ dhammaṁ pariyāpuṇiṁ.|| ||

So kho ahaṁ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena||
ñāṇa-vādañ ca||
vadāmi Theravādañ ca,||
jānāmi passāmīti ca||
paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Na kho Āḷāro Kālāmo imaṁ dhammaṁ kevalaṁ saddhā-mattakena:||
sayaṁ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti||
addhā Āḷāro Kālāmo imaṁ dhammaṁ jānaṁ passaṁ viharatī' ti.|| ||

Atha khv'āhaṁ bhikkhave yena Āḷāro Kālāmo ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avoca:|| ||

'Kittāvatā no āvuso Kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṁ vutte bhikkhave Āḷāro Kālāmo Ākiñcaññ'āyatanaṁ pavedesi.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Na kho Āḷārass'eva Kālāmassa atthi saddhā,||
mayham p'atthi saddhā,||
na kho Āḷārass'eva Kālāmassa atthi viriyaṁ,||
mayham p'atthi viriyaṁ,||
na kho Āḷārass'eva Kālāmassa atthi sati,||
mayham p'atthi sati,.|| ||

Na kho Āḷārass'eva Kālāmassa atthi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Āḷārass'eva Kālāmassa atthi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṁ yaṁ dhammaṁ Āḷāro Kālāmo:|| ||

'Sayaṁ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti tassa Dhammassa sacchi-kiriyāya padaheyyan' ti.|| ||

So kho ahaṁ bhikkhave nacirass'eva khippam'eva taṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihāsiṁ.|| ||

Atha khv'āhaṁ bhikkhave yena Āḷāro Kālāmo ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā Āḷāraṁ Kālāmaṁ etad avocaṁ:|| ||

'Ettāvatā no āvuso Kālāma imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Ettāvatā kho ahaṁ āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemī' ti.|| ||

"Aham pi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmī" ti.|| ||

"Lābhā no āvuso,||
su-laddhaṁ no āvuso,||
ye mayaṁ āyasmantaṁ tādisaṁ sabrahma-cāriṁ passāma.|| ||

Iti yāhaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemi,||
taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṁ [165] tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedemi.|| ||

Iti yāhaṁ dhammaṁ jānāmi,||
taṁ tvaṁ dhammaṁ jānāsi.|| ||

Yaṁ tvaṁ dhammaṁ jānāsi,||
tam ahaṁ dhammaṁ jānāmi.|| ||

Iti yādiso ahaṁ,||
tādiso tvaṁ.|| ||

Yādiso tvaṁ,||
tādiso ahaṁ.|| ||

Ehi dāni āvuso,||
ubho va santā imaṁ gaṇaṁ pariharāmā' ti.|| ||

Iti kho bhikkhave Āḷāro Kālāmo ācariyo me samāno antevāsiṁ maṁ samānaṁ attano samasamaṁ ṭhapesi,||
uḷārāya ca maṁ pūjāya pūjesi.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṁvaṭṭati,||
yāva-d-eva Ākiñ caññ'āyatanūpapattiyā' ti.|| ||

So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.|| ||

16. So kho ahaṁ bhikkhave kiṁ kusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno yena Uddako Rāmaputto ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ:|| ||

'Icchām'ahaṁ āvuso imasmiṁ Dhamma-Vinaye Brahma-cariyaṁ caritun' ti.|| ||

Evaṁ vutte bhikkhave Uddako Rāmaputto maṁ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṁ dhammo yattha viññū puriso nacirass'eva sakaṁ ācariyakaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṁ bhikkhave nacirass'eva khippam'eva taṁ dhammaṁ pariyāpuṇiṁ.|| ||

So kho ahaṁ bhikkhave tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañ ca||
'jānāmi, passāmī' ti ca paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Na kho Rāmo imaṁ dhammaṁ kevalaṁ saddhā-mattakena:||
sayaṁ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
addhā Rāmo imaṁ dhammaṁ jānaṁ passaṁ vihāsīti.|| ||

Atha khv'āhaṁ bhikkhave yena Uddako Rāmaputto ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ:|| ||

'Kittāvatā no āvuso Rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṁ vutte bhikkhave Uddako Rāmaputto N'eva-saññā-nā-saññ'āyatanaṁ pavedesi.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Na kho Rāmass'eva ahosi saddhā,||
mayham p'atthi saddhā.|| ||

Na kho Rāmass'eva ahosi [166] viriyaṁ,||
mayham p'atthi viriyaṁ.|| ||

Na kho Rāmass'eva ahosi sati,||
mayham p'atthi sati.|| ||

Na kho Rāmass'eva ahosi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Rāmass'eva ahosi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṁ yaṁ dhammaṁ Rāmo:||
sayaṁ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||

So kho ahaṁ bhikkhave nacirass'eva khippam'eva taṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja vihāsiṁ.|| ||

Atha khv'āhaṁ bhikkhave yena Uddako Rāmaputto ten'upasaṅkamiṁ.|| ||

Upasaṅkamitvā Uddakaṁ Rāmaputtaṁ etad avocaṁ:|| ||

'Ettāvatā no āvuso Rāmo imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

'Ettāvatā kho Rāmo āvuso imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Aham pi kho āvuso ettāvatā imaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||

Lābhā no āvuso,||
su-laddhaṁ no āvuso,||
ye mayaṁ āyasmantaṁ tādisaṁ sabrahma-cāriṁ passāma.|| ||

Iti yaṁ dhammaṁ Rāmo sayaṁ abhiññā sacchi-katvā upasampajja pavedesi,||
taṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṁ tvaṁ dhammaṁ sayaṁ abhiññā sacchi-katvā upasampajja viharasi,||
taṁ dhammaṁ Rāmo sayaṁ abhiññā sacchi-katvā upasampajja pavedesi.|| ||

Iti yaṁ dhammaṁ Rāmo aññāsi,||
taṁ tvaṁ dhammaṁ jānāsi||
yaṁ tvaṁ dhammaṁ jānāsi||
taṁ dhammaṁ Rāmo aññāsi.|| ||

Iti yādiso Rāmo ahosi,||
tādiso tvaṁ,||
yādiso tvaṁ,||
tādiso Rāmo ahosi.|| ||

Ehi dāni āvuso,||
tvaṁ imaṁ gaṇaṁ pariharā' ti.|| ||

Iti kho bhikkhave Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne va maṁ ṭhapesi||
uḷārāya ca maṁ pūjāya pūjesi.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Nāyaṁ dhammo nibbidāya na virāgāya na nirodhāya na Nibbānāya saṁvaṭṭati,||
yāva-d-eva N'eva-saññā-nā-saññ-ā-yatan'ūpapattiyā' ti.|| ||

So kho ahaṁ bhikkhave taṁ dhammaṁ analaṅkaritvā tasmā dhammā nibbijja apakkamiṁ.|| ||

17. So kho ahaṁ bhikkhave kiṁ kusalagavesī anuttaraṁ santivarapadaṁ pariyesamāno Magadhesu anupubbena cārikaṁ caramāno yena Uruvelā senānigamo tad'avasariṁ.|| ||

[167] Tatth'addasaṁ rāmaṇīyaṁ bhūmi-bhāgaṁ,||
pāsādikañ ca vana-saṇḍaṁ,||
nadiñ ca sandantiṁ setakaṁ supatitthaṁ Rāmaṇīyaṁ,||
samantā ca gocaragāmaṁ.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

'Rāmaṇīyo vata bhūmibhāgo pāsādiko ca vana-saṇḍo,||
nadī ca sandati setakā supatitthā rāmaṇīyā,||
samantā ca gocaragāmo;||
alaṁ vat'idaṁ kula-puttassa padhān'atthikassa padhānāyā" ti.|| ||

So kho ahaṁ bhikkhave tatth'eva nisīdiṁ alam'idaṁ padhānāyāti.|| ||

18. So kho ahaṁ bhikkhave attanā jāti-dhammo samāno jāti-dhamme ādīnavaṁ viditvā ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Attanā jarā-dhammo samāno jarā-dhamme ādīnavaṁ viditvā ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Attanā vyādhi-dhammo samāno vyādhi-dhamme ādīnavaṁ viditvā abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Attanā maraṇa-dhammo samāno maraṇa-dhamme ādīnavaṁ viditvā amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Attanā soka-dhammo samāno soka-dhamme ādīnavaṁ viditvā asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Attanā saṅkilesa-dhammo samāno saṅkilesa dhamme ādīnavaṁ viditvā asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamāno asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁ.|| ||

Āṇañ ca pana me dassanaṁ udapādi:||
akuppā me vimutti.|| ||

Ayamantimā jāti.|| ||

N'atthi dāni puna-b-bhavo' ti.|| ||

19. Tassa mayhaṁ bhikkhave etad ahosi:|| ||

Adhigato kho myā'yaṁ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo.|| ||

Ālayarāmā kho panāyaṁ pajā ālaya-ratā ālaya-sammuditā.|| ||

Ālayarāmāya kho pana pajāya ālaya-ratāya ālaya-sammuditāya duddasaṁ idaṁ ṭhānaṁ||
yad idaṁ ida-p-paccayatāpaṭicca-samuppādo.|| ||

Idam pi kho ṭhānaṁ duddasaṁ||
yad idaṁ sabba-saṅkhāra-samatho sabb'ūpadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānaṁ.|| ||

[168] Ahañ c'eva kho pana Dhammaṁ deseyyaṁ pare ca me na ājāneyyuṁ,||
so mam'assa kilamatho,||
sā mam'assa vihesāti.|| ||

Api'ssu maṁ bhikkhave imā anacchariyā gāthā paṭibhaṁsu pubbe a-s-suta-pubbā:|| ||

Kiccena me adhigataṁ halandāni pakāsituṁ,||
rāga-dosa-paretehi nāyaṁ dhammo su-sambudho.||
Paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,||
rāga-rattā na dakkhinti tamokkhandhena āvaṭāti.|| ||

Iti ha me bhikkhave paṭisañcikkhato appossukkatāya cittaṁ namati,||
no Dhamma-desanāya.|| ||

20. Atha kho bhikkhave brahmuno Sahampatissa mama cetasā ceto-parivitakkam-aññāya etad ahosi:|| ||

"Nassati vata bho loko,||
vinassati vata bho loko,||
yatra hi nāma Tathāgatassa arahato Sammā Sambuddhassa appossukkatāya cittaṁ namati,||
no Dhamma-desanāyāti.|| ||

Atha kho bhikkhave Brahmā Sahampati seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya,||
evam evaṁ Brahma-loke antara-hito mama purato pātu-r-ahosi.|| ||

Atha kho bhikkhave Brahmā Sahampati ekaṁsaṁ uttarā-saṅgaṁ karitvā yenāhaṁ ten'añjaliṁ paṇāmetvā maṁ etad avoca:|| ||

"Desetu bhante Bhagavā dhammaṁ.|| ||

Desetu Sugato dhammaṁ.|| ||

Sanni sattā apparajakkhajātikā,||
assavaṇatā Dhammassa parihāyanti.|| ||

Bhavissanti Dhammassa aññātāro" ti.|| ||

Idam avoca bhikkhave Brahmā Sahampati.|| ||

Idaṁ vatvā athāparaṁ etad avoca:|| ||

Pāturahosi Magadhesu pubbe,||
Dhammo asuddho samalehi cintito.||
Avāpuretaṁ amatassa dvāraṁ.||
Suṇantu dhammaṁ||
vimalenānuBuddhaṁ.|| ||

Sele yathā pabbatamuddhaniṭṭhito,||
Yathā pi passe janataṁ samantato,||
Tath'ūpamaṁ dhammamayaṁ||
su medha,||
Pāsādamāruyha samantacakkhu,||
Sokāvatiṇṇaṁ janatamapetasoko,||
Avekkhassu jāti-jarābhibhūtaṁ|| ||

[169] Uṭṭhehi vīra vijita-saṅgāma satthavāha anaṇa vicara loke,||
Desassu Bhagavā dhammaṁ||
aññātāro bhavissantī" ti.|| ||

21. Atha khv'āhaṁ bhikkhave brahmuno ca||
ajjhesanaṁ viditvā sattesu ca||
kāruññataṁ paṭicca Buddhacakkhunā lokaṁ volokesiṁ.|| ||

Addasaṁ kho ahaṁ bhikkhave Buddhacakkhunā lokaṁ volokento satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre dvākāre suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
(app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Seyyathā pi nāma uppaliniyaṁ vā paduminiyaṁ vā||
puṇḍarīkiniyaṁ vā||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṁvaddhāni udakānuggatāni antonimuggaposīni,||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṁvaddhāni samodakaṁ ṭhitāni,||
app'ekaccāni uppalāni vā||
padumāni vā||
puṇḍarīkāni vā||
udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti anupalittāni udakena.|| ||

Evam eva kho ahaṁ bhikkhave Buddhacakkhunā lokaṁ volokento addasaṁ satte apparajakkhe mahārajakkhe,||
tikkhindriye mudindriye,||
svākāre (dvākāre),||
suviññāpaye (duviññāpaye),||
app'ekacce paralokavajjabhaya-dassāvine viharante,||
(app'ekacce na paralokavajjabhaya-dassāvine viharante).|| ||

Atha khv'āhaṁ bhikkhave Brahmānaṁ Sahampatiṁ gāthāya paccabhāsiṁ:|| ||

Dakkhiṇaṁ jāṇumaṇḍalaṁ puthuviyaṁ nihantvā yenāhaṁ,||
mahāvaggaPāli.|| ||

Apārutā tesaṁ amatassa dvārā||
Ye sotavanto pamuñcantu saddhaṁ||
Vihiṁsasaññi paguṇaṁ nabhāsiṁ,||
Dhammaṁ paṇītaṁ manujesu brahme ti.|| ||

Atha kho bhikkhave Brahmā Sahampati:||
katāvakāso kho'mhi Bhagavatā Dhamma-desanāyāti maṁ abhivādetvā padakkhiṇaṁ katvā tatth'evantara-dhāyi.|| ||

22. Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṁ paṭhamaṁ dhammaṁ desayyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Ayaṁ kho Āḷāro Kālāmo paṇḍito vyatto medhāvī,||
dīgha-rattaṁ apparajakkhajātiko.|| ||

Yan'nūn-ā-haṁ Āḷārassa [170] Kālāmassa paṭhamaṁ Dhammaṁ deseyyaṁ,||
so imaṁ dhammaṁ khippam'eva ājānissatī' ti.|| ||

Atha kho maṁ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

"Sattāhakāla-kato bhante Āḷāro Kālāmo" ti.|| ||

Āṇañca pana me dassanaṁ udapādi:||
sattāhakāla-kato Āḷāro Kālāmo' ti.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Mahājāniyo kho Āḷāro Kālāmo.|| ||

Sace hi so imaṁ dhammaṁ suṇeyya khippam'eva ājāneyyā' ti.|| ||

23. Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Ayaṁ kho Uddako Rāmaputto paṇḍito vyatto medhāvī,||
dīgha-rattaṁ apparajakkhajātiko.|| ||

Yan'nūn-ā-haṁ Uddakassa Rāmaputtassa paṭhamaṁ Dhammaṁ deseyyaṁ,||
so imaṁ dhammaṁ khippam'eva ājānissatī' ti.|| ||

Atha kho maṁ bhikkhave devatā upasaṅkamitvā etad avoca:|| ||

"Abhidosakāla-kato bhante Uddako Rāmaputtoti.|| ||

Āṇañca pana me dassanaṁ udapādi:|| ||

Abhidosakāla-kato Uddako Rāmaputto' ti.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

Mahājāniyo kho Uddako Rāmaputto.|| ||

Sace hi so imaṁ dhammaṁ suṇeyya khippam'eva ājāneyyā' ti.|| ||

24. Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Kassa nu kho ahaṁ paṭhamaṁ Dhammaṁ deseyyaṁ,||
ko imaṁ dhammaṁ khippam'eva ājānissatī" ti?|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Bahukārā kho me pañca-vaggiyā bhikkhū ye maṁ padhānapahit'attaṁ upaṭṭhahiṁsu.|| ||

Yan'nūn-ā-haṁ pañca-vaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyan" ti.|| ||

Tassa mayhaṁ bhikkhave etad ahosi:|| ||

"Kahannukho etarahi pañca-vaggiyā bhikkhū viharantī" ti?|| ||

Addasaṁ kho ahaṁ bhikkhave dibbena cakkhunā visuddhena atikkanta-mānusakena pañca-vaggiye bhikkhū Bārāṇasiyaṁ viharante Isipatane Migadāye.|| ||

25. Atha khv'āhaṁ bhikkhave uruvelāyaṁ yath-ā-bhirantaṁ viharitvā yena Bārāṇasī tena cārikaṁ pakkamiṁ.|| ||

Addasā kho maṁ bhikkhave Upako ājīvako antarā ca Gayaṁ antarā ca bodhiṁ addhāna-magga-paṭipannaṁ||
disvāna maṁ etad avoca:|| ||

"Vi-p-pasannāni kho te āvuso indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||

Kaṁ si tvaṁ āvuso uddissa pabba-jito?|| ||

Ko vā te Satthā?|| ||

Kassa vā tvaṁ dhammaṁ [171] rocesī" ti?|| ||

Evaṁ vutte ahaṁ bhikkhave Upakaṁ ājīvakaṁ gāthāhi ajjhabhāsiṁ:|| ||

Sabbāhibhū sabba-vidūhamasmī||
Sabbesu dhammesu anūpalitto,||
Sabbañjaho taṇha-k-khaye vimutto||
Sayaṁ abhiññāya kamuddiseyyaṁ?|| ||

Na me ācariyo atthi sadiso me na vijjati,||
Sadevakasmiṁ lokasmiṁ n'atthi me paṭipuggalo.|| ||

Ahaṁ hi arahā loke ahaṁ Satthā anuttaro,||
Ekho'mhi Sammā Sambuddho sītibhūtosmi nibbuto.|| ||

Dhamma-cakkaṁ pavattetuṁ gacchāmi kāsinaṁ puraṁ,||
andha-bhūtasmiṁ lokasmiṁ āhañchaṁ amatadundubhinti.|| ||

Yathā kho tvaṁ āvuso paṭijānāsi anantajino' ti?|| ||

Mādisā ve jinā honti ye pattā āsava-k-khayaṁ,||
Jitā me pāpakā dhammā tasmāhaṁ upakā jino" ti.|| ||

Evaṁ vutte bhikkhave Upako ājīvako huveyyapāvuso'ti vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.|| ||

26. Atha khv'āhaṁ bhikkhave anupubbena cārikaṁ caramāno yena Bārāṇasī Isipatanaṁ Migadāyo yena pañca-vaggiyā bhikkhū ten'upasaṅkamiṁ.|| ||

Addasāsuṁ kho maṁ bhikkhave pañca-vaggiyā bhikkhū dūrato va āga-c-chantaṁ.|| ||

Disvāna añña-maññaṁ saṇṭhapesuṁ:||
ayaṁ kho āvuso Samaṇo Gotamo āgacchati bāhuliko padhāna-vibbhanto āvatto bāhullāya.|| ||

So n'eva abhivādetabbo,||
na paccuṭṭhātabbo nāssa patta-cīvaraṁ paṭiggahetabbaṁ.|| ||

Api ca kho āsanaṁ ṭhapetabbaṁ sace ākaṅkhissati nisīdissatī' ti||
yathā yathā kho ahaṁ bhikkhave upasaṅkamāmi,||
tathā tathā pañca-vaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ.|| ||

App'ekacce maṁ paccuggantvā patta-cīvaraṁ paṭiggahesuṁ.|| ||

App'ekacce āsanaṁ paññāpesuṁ.|| ||

Appekacca pādodakaṁ upaṭṭhapesuṁ.|| ||

Api ca kho maṁ nāmena ca||
āvusovādena ca samud'ācaran" ti.|| ||

27. Evaṁ vutte ahaṁ bhikkhave pañca-vaggiye bhikkhū etad avocaṁ:|| ||

"Mā bhikkhave Tathāgataṁ nāmena ca||
āvuso-vādena ca samudācarittha.|| ||

Arahaṁ bhikkhave Tathāgato Sammā [172] Sambuddho.|| ||

Odahatha bhikkhave sotaṁ.|| ||

Amatamadhigataṁ.|| ||

Ahamanusāsāmi.|| ||

Ahaṁ Dhammaṁ desemi.|| ||

Yath'ānusiṭṭhaṁ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Evaṁ vutte bhikkhave pañca-vaggiyā bhikkhū maṁ etad avocuṁ:|| ||

Tāya pi kho tvaṁ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ.|| ||

Kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesanti.|| ||

Evaṁ vutte ahaṁ bhikkhave pañca-vaggiye bhikkhū etad avocaṁ:||
na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṁ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṁ.|| ||

Amata-madhigataṁ.|| ||

Ahamanusāsāmi.|| ||

Ahaṁ Dhammaṁ desemi.|| ||

Yath'ānusiṭṭhaṁ tathā paṭijānamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Dutiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṁ etad avocuṁ:|| ||

Tāya pi kho tvaṁ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ.|| ||

Kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti?|| ||

Dutiyam pi kho ahaṁ bhikkhave pañca-vaggiye bhikkhū etad avocaṁ:|| ||

"Na bhikkhave Tathāgato bāhuliko||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṁ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṁ.|| ||

Amatamadhigataṁ.|| ||

Ahamanusāsāmi.|| ||

Ahaṁ Dhammaṁ desemi.|| ||

Yath'ānusiṭṭhaṁ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissathā" ti.|| ||

Tatiyam pi kho bhikkhave pañca-vaggiyā bhikkhū maṁ etad avocuṁ:|| ||

"Tya pi kho tvaṁ āvuso Gotama iriyāya||
tāya paṭipadāya||
tāya du-k-kara-kāri-kāya nājjhagamā uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṁ.|| ||

Kim pana tvaṁ etarahi bāhuliko padhāna-vibbhanto āvatto bāhullāya adhigamissasi uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-visesan" ti?|| ||

28. Evaṁ vutte ahaṁ bhikkhave pañca-vaggiye bhikkhū etad avocaṁ:|| ||

"Abhijānātha me no tumhe bhikkhave ito pubbe eva-rūpaṁ vabbhāvitametan"ti.|| ||

"No h'etaṁ bhante" ti.|| ||

"Na bhikkhave Tathāgato bāhuliko,||
na padhāna-vibbhanto,||
na āvatto bāhullāya.|| ||

Arahaṁ bhikkhave Tathāgato Sammā Sambuddho.|| ||

Odahatha bhikkhave sotaṁ.|| ||

Amatamadhigataṁ.|| ||

Ahamanusāsāmi.|| ||

Ahaṁ Dhammaṁ desemi.|| ||

Yath'ānusiṭṭhaṁ tathā paṭipajjamānā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṁ pabbajanti,||
tad anuttaraṁ Brahma-cariya-pariyosānaṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi- [173] katvā upasampajja viharissathā" ti.|| ||

29. Asakkhiṁ kho ahaṁ bhikkhave pañca-vaggiye bhikkhū saññāpetuṁ.|| ||

Dve pi sudaṁ bhikkhave ovadāmi.|| ||

Tayo bhikkhū piṇḍāya caranti.|| ||

Yaṁ tayo bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema tayo pi sudaṁ bhikkhave bhikkhū ovadāmi.|| ||

Dve bhikkhū piṇḍāya caranti.|| ||

Yaṁ dve bhikkhū piṇḍāya caritvā āharanti,||
tena chabbaggā yāpema.|| ||

30. Atha kho bhikkhave pañca-vaggiyā bhikkhū mayā evaṁ ovadiyamānā||
evaṁ anusāsiyamānā||
attanā jāti-dhammā samānā jāti-dhamme ādīnavaṁ viditvā||
ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
ajātaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Attanā jarā-dhammā samānā jarā-dhamme ādīnavaṁ viditvā||
ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
ajaraṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Attanā vyādhi-dhammā samānā vyādhi-dhamme ādīnavaṁ viditvā||
abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
abyādhiṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Attanā maraṇa-dhammā samānā maraṇa-dhamme ādīnavaṁ viditvā||
amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
amataṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Attanā soka-dhammā samānā soka-dhamme ādīnavaṁ viditvā||
asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
asokaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Attanā saṅkilesa-dhammā samānā saṅkilesa-dhamme ādīnavaṁ viditvā||
asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ pariyesamānā||
asaṅkiliṭṭhaṁ anuttaraṁ yoga-k-khemaṁ Nibbānaṁ ajjhagamaṁsu.|| ||

Āṇañca pana n'esaṁ dassanaṁ udapādi:|| ||

"Akuppā no vimutti,||
ayamantimā jāti,||
n'atthi-dāni puna-b-bhavo" ti.|| ||

31. Pañc'ime bhikkhave kāma-guṇā katame pañca?|| ||

Cakkhu-viññeyyā rūpā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
sota-viññeyyā saddā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
ghāna-viñañeyyā gandhā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
jivhā-viññeyyā rasā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā,||
kāya-viññeyyā phoṭṭhabbā||
iṭṭhā kantā manāpā piya-rūpā kām'ūpasaṁ-hitā rajanīyā.|| ||

Ime kho bhikkhave pañca kāma-guṇā.|| ||

32. Ye hi keci, bhikkhave,||
samaṇā vā brāhmaṇā vā ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo baddho pāsarāsiṁ adhisayeyya,||
so evam assa veditabbo:||
anayamāpanno vyasanamāpanno yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde na yena kāmaṁ pakkamissatī" ti.|| ||

Evam eva kho bhikkhave||
ye hi keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇa-paññā paribhuñjanti.|| ||

Te evamassu veditabbā:||
anayamā-pannā vyasanamā-pannā yathā-kāma-karaṇīyā pāpimato.|| ||

33. Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nis- [174] saraṇapaññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

Seyyathā pi, bhikkhave,||
āraññako migo abaddho pāsarāsiṁ adhisayeyya,||
so evam assa veditabbo:||
na anayamāpanno||
na vyasanamāpanno||
na yathā-kāma-karaṇīyo luddassa,||
āga-c-chante ca pana ludde yena kāmaṁ pakkamissatī ti.|| ||

Evam eva kho bhikkhave||
ye keci samaṇā vā brāhmaṇā vā||
ime pañca kāma-guṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇa-paññā paribhuñjanti,||
te evamassu veditabbā:||
na anayamā-pannā||
na vyasanamā-pannā||
na yathā-kāma-karaṇīyā pāpimato.|| ||

34. Seyyathā pi, bhikkhave,||
āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṁ kappeti.|| ||

Taṁ kissa hetu?|| ||

Anāpāthagato bhikkhave luddassa.|| ||

Evam eva kho bhikkhave bhikkhu||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

35. Puna ca paraṁ bhikkhave bhikkhu||
vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

36. Puna ca paraṁ bhikkhave bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti||
yan taṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

37. Puna ca paraṁ bhikkhave bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

38. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

39. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu 'andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato'.|| ||

40. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

41. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ [175] samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato.|| ||

42. Puna ca paraṁ bhikkhave bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
Saññā-Vedayita-Nirodhaṁ upasampajja viharati.|| ||

Paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayaṁ vuccati bhikkhave bhikkhu andhamakāsi Māraṁ,||
apadaṁ vadhitvā Māra-cakkhuṁ adassanaṁ gato pāpimato,||
tiṇṇo loke visattikaṁ.|| ||

So vissattho gacchati,||
vissattho tiṭṭhati,||
vissattho nisīdati,||
vissattho seyyaṁ kappeti.|| ||

Taṁ kissa hetu?|| ||

Anāpāthagato bhikkhave pāpimato" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Ariya Pariyesanā Suttaṁ


Contact:
E-mail
Copyright Statement