Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 27

Cūḷa Hatthi-Pad'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[175]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

2. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthīyā niyyāti divā divassa.|| ||

Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaṃ paribbājakaṃ dūrato va āga-c-chantaṃ,||
disvāna Pilotikaṃ paribbājakaṃ etad avoca:|| ||

"Handa kuto nu bhavaṃ Vacchāyano āgacchati divā divassā" ti?|| ||

"Ito hi kho ahaṃ bho āgacchāmi samaṇassa Gotamassa santikā" ti.|| ||

"Taṃ kiṃ maññati bhavaṃ Vacchāyano?|| ||

Samaṇassa Gotamassa paññā-veyyattiyaṃ,||
paṇḍito maññe" ti?|| ||

"Ko c'āhaṃ bho,||
ko ca samaṇassa Gotamassa paññā-veyyattiyaṃ jānissāmi;||
so pi nūn'assa tādiso va yo samaṇassa Gotamassa paññā-veyyattiyaṃ jāneyyā" ti.|| ||

"Uḷārāya khalu bhavaṃ Vacchāyano samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatī" ti.|| ||

"Ko vāhaṃ bho,||
ko ca samaṇaṃ Gotamaṃ pasaṃsissāmi;||
pasattha-pasattho va so bhavaṃ Gotamo,||
seṭṭho deva-manussānan" ti.|| ||

"Kampana bhavaṃ Vacchāyano attha-vasaṃ||
sampassamāno samaṇe Gotame evaṃ abhi-p-pasanno" ti.|| ||

3. Seyyathā pi bho kusalo nāgavaniko nāgavanaṃ paviseyyā,||
so passeyya nāgavane ma- [176] hantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ,||
so niṭṭhaṃ gaccheyya:|| ||

'Mahā vata bho nāgo' ti.|| ||

Evam eva kho ahaṃ bho yato addasaṃ samaṇe Gotame cattāri padāni,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā Dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho'" ti.|| ||

Katamāni cattāri?|| ||

4. Idh'āhaṃ bho passāmi ekacce khattiya-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni:|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osarissatī' ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ'ce no puṭṭho evaṃ vyākarissati,||
evam'assa mayaṃ vādaṃ āropessāma.|| ||

Evañ'ce pi no puṭṭho||
evaṃ vyākarissati,||
evam pi'ssa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Samaṇo Gotamo ten'upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp'ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut'assa vādaṃ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||

Yadā'haṃ bho samaṇe Gotame imaṃ paṭhamaṃ padaṃ addasaṃ,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

5. Puna ca parāhaṃ bho passāmi idh'ekacce brāhmaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osarissatī' ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ'ce no puṭṭho evaṃ vyākarissati,||
evam'assa mayaṃ vādaṃ āropessāma.|| ||

Evañ'ce pi no puṭṭho evaṃ vyākarissati,||
evam pi'ssa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā||
nigamaṃ vā osaṭo' ti.|| ||

Te yena Samaṇo Gotamo ten'upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp'ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut'assa vādaṃ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||

Yadā'haṃ bho samaṇe Gotame imaṃ dutiyaṃ padaṃ addasaṃ,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

6. Puna ca parāhaṃ bho passāmi idh'ekacce gahapati-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatī' ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ'ce no puṭṭho evaṃ vyākarissati,||
evam'assa mayaṃ vādaṃ āropessāma.|| ||

Evañ'ce pi no puṭṭho evaṃ vyākarissati,||
evam pi'ssa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Samaṇo Gotamo ten'upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp'ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut'assa vādaṃ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||

Yadā'haṃ bho samaṇe Gotame imaṃ tatiyaṃ padaṃ addasaṃ,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

7. Puna ca parāhaṃ bho passāmi idh'ekacce samaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ [177] nāma gāmaṃ vā nigamaṃ vā osarissatī' ti.|| ||

Te pañhaṃ abhisaṅkhāronti:||
imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṅkamitvā pucchissāma;||
evañ'ce no puṭṭho evaṃ vyākarissati,||
evam'assa mayaṃ vādaṃ āropessāma.|| ||

Evañ'ce pi no puṭṭho evaṃ vyākarissati,||
evam pi'ssa mayaṃ vādaṃ āropessāmā' ti.|| ||

Te suṇanti:|| ||

'Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo' ti.|| ||

Te yena Samaṇo Gotamo ten'upasaṅkamanti.|| ||

Te Samaṇo Gotamo dhammiyā kathāya sandasseti sam-ā-dapeti samuttejeti samp'ahaṃseti.|| ||

Te samaṇena Gotamena dhammiyā kathāya sanda-s-sitā samāda-pitā samutte-jitā samp'ahaṃsitā na c'eva samaṇaṃ Gotamaṃ pañhaṃ pucchanti,||
kut'assa vādaṃ āropessanti,||
aññadatthu samaṇañ ñeva Gotamaṃ okāsaṃ yā canti agārasmā anagāriyaṃ pabbajjāya.|| ||

Te Samaṇo Gotamo pabbājeti.|| ||

Te tattha pabba-jitā samānā eko vūpakaṭṭhā appamattā ātāpino pahit'attā viharantā nacirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti.|| ||

Tad anuttaraṃ Brahma-cariya-pariyosānaṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharanti.|| ||

Te evam āhaṃsu:|| ||

'Manaṃ vata bho anassāma,||
manaṃ vata bho panassāma,||
mayaṃ hi pubbe assamaṇā va samānā samaṇ'amhāti paṭijānimha,||
abrāhmaṇā va samānā brāhmaṇ'amhāti paṭijānimha,||
anArahanto va samānā Arahant'amhāti paṭijānimha.|| ||

Idāni kho'mha samaṇā.|| ||

Idāni kho'mha brāhmaṇā.|| ||

Idāni kho'mha Arahanto' ti.|| ||

Yadā'haṃ bho samaṇe Gotame imaṃ catutthaṃ padaṃ addasaṃ,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho'" ti.|| ||

"Yato kho ahaṃ bho samaṇe Gotame imāni cattāri padāni addasaṃ,||
ath'āhaṃ niṭṭham-agamaṃ:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭinno Bhagavato sāvaka-saṅgho'" ti.|| ||

8. Evaṃ vutte Jāṇussoṇi brāhmaṇo sabba-setā vaḷabhīrathā orohitvā ekaṃsaṃ uttarā-saṅgaṃ karitvā yena Bhagavā ten'añjaliṃ paṇāmetvā ti-k-khattuṃ udānaṃ udānesi.|| ||

"Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

Namo tassa Bhagavato arahato Sammā Sambuddhassa.|| ||

App'eva nāma mayaṃ kadāci [178] karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma,||
app'eva nāma siyā koci-d-eva kathā-sallāpo" ti.|| ||

9. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiṃ kathā-sallāpo,||
taṃ sabbaṃ Bhagavato ārocesi.|| ||

Evaṃ vutte Bhagavā Jāṇussoṇiṃ brāhmaṇaṃ etad avoca:|| ||

"Na kho brāhmaṇa, ettāvatā hatthi-padopamo vitthārena paripūro hoti.|| ||

Api ca brāhmaṇa, yathā hatthi-padopamo vitthārena paripūro hoti,||
taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

10. "Seyyathā pi brāhmaṇa,||
nāgavaniko nāgavanaṃ paviseyya,||
so passeyya nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ;||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaṃ gacchati:|| ||

'Mahā vata bho nāgo' ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā,||
tāsam p'etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ uccā ca nisevitaṃ;||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaṃ gacchati:|| ||

'Mahā vata bho nāgo' ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā,||
tāsam p'etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ tiriyañ ca vitthataṃ uccā ca nisevitaṃ||
uccā ca dantehi ārañjitāni,||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaṃ gacchati:|| ||

'Mahā vata bho nāgo' ti.|| ||

Taṃ kissa hetu?|| ||

Santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā,||
tāsam p'etaṃ padaṃ assāti.|| ||

So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaṃ hatthi-padaṃ dīghato ca āyataṃ,||
tiriyañ ca vitthataṃ,||
uccā ca nisevitaṃ,||
uccā ca dantehi ārañjitāni,||
uccā ca sākhābhaṅgaṃ,||
tañ ca nāgaṃ passati rukkha-mūla-gataṃ vā||
abbhokāsagataṃ vā||
gacchantaṃ vā||
ṭhitaṃ vā||
nisinnaṃ vā||
nipannaṃ vā;||
so niṭṭhaṃ gacchati:|| ||

'Ayaṃ va so mahānāgo' ti.|| ||

11. Evam eva [179] kho brāhmaṇa,||
idha Tathāgato loke uppajjati:||
arahaṃ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathī||
Satthā deva-manussānaṃ||
Buddho||
Bhagavā.|| ||

So imaṃ lokaṃ sa-devakaṃ sa-Mārakaṃ sa-brahmakaṃ sa-s-samaṇa-brāhmaṇiṃ pajaṃ sa-deva-manussaṃ sayaṃ abhiññā sacchi-katvā pavedeti.|| ||

So dhammaṃ deseti:|| ||

Ādi-kalyāṇaṃ||
majjhe-kalyāṇaṃ||
pariyosāna-kalyāṇaṃ||
sātthaṃ sabyañjanaṃ,||
kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Taṃ dhammaṃ suṇāti gahapati vā gahapati-putto vā aññatarasmiṃ vā kule paccājāto.|| ||

So taṃ dhammaṃ sutvā Tathāgate saddhaṃ paṭilabhati.|| ||

So tena saddhā-paṭilābhena samannāgato iti paṭisañcikkhati:|| ||

Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā,||
na-y-idaṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddaṃ saṅkhalikhitaṃ Brahma-cariyaṃ carituṃ,||
yan nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti.|| ||

So aparena samayena appaṃ vā bhoga-k-khandhaṃ pahāya mahantaṃ vā bhoga-k-khandhaṃ pahāya,||
appaṃ vā ñāti-parivaṭṭaṃ pahāya||
mahantaṃ vā ñāti-parivaṭṭaṃ pahāya||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.|| ||

So evaṃ pabba-jito samāno bhikkhūnaṃ sikkhā-sājiva-samāpanno pāṇ-ā-tipātaṃ pahāya||
pāṇ-ā-tipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajji dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||

Adinn'ādānaṃ pahāya||
adinn'ādānā paṭivirato hoti,||
dinn'ādāyī dinna-pāṭikaṅkhī athenena suci-bhūtena attanā viharati.|| ||

Abrahma-cariyaṃ pahāya||
brahma-cārī hoti ārā-cārī,||
virato methunā gāma-dhammā.|| ||

Musā-vādaṃ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaṃvādako lokassa.|| ||

Pisunaṃ vācaṃ pahāya||
pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaṃ bhedāya,||
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya,||
iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā,||
samagg'ārāmo samaggarato samagga-nandi samagga-karaṇiṃ vācaṃ bhāsitā hoti.|| ||

Pharusaṃ vācaṃ pahāya||
pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṃgamā porī bahu-jana-kantā bahu-jana- [180] manāpā,||
tathā-rūpaṃ vācaṃ bhāsitā hoti.|| ||

Sampha-p-palāpaṃ pahāya||
sampha-p-palāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyanta-vatiṃ attha-saṃhitaṃ.|| ||

So bījagāma-bhūta-gāma-samārambhā paṭivirato hoti.|| ||

Eka-bhattiko hoti ratt'ūparato,||
virato vikāla-bhojanā.|| ||

Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||

Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||

Uccā-sayana-mahā-sayanā paṭivirato hoti.|| ||

Jātarūpa-rajatapaṭiggahanā paṭivirato hoti.|| ||

Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||

Āmakamaṃsapaṭiggahanā paṭivirato hoti.|| ||

Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||

Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||

Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||

Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||

Hatthi-gavāssa-vaḷavāpaṭiggahanā paṭivirato hoti.|| ||

Khetta-vatthupaṭiggahanā paṭivirato hoti.|| ||

Dūteyyapahīnagaman-ā-nuyogā paṭivirato hoti.|| ||

Kaya-vikkayā paṭivirato hoti.|| ||

Tulā-kūṭa-kaṃsakuṭa-mānakūṭā paṭivirato hoti.|| ||

Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti.|| ||

Chedana-vadha-bandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.

So santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
so yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||

Seyyathā pi nāma pakkhi sakuṇo yena yen'eva ḍeti,||
sapattabhāro va ḍeti.|| ||

Evam evaṃ bhikkhu santuṭṭho hoti kāya-parihārikena cīvarena,||
kucchi-parihārikena piṇḍa-pātena,||
yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||

So iminā ariyena sīla-k-khandhena samannāgato ajjhattaṃ anavajja-sukhaṃ paṭisaṃvedeti.|| ||

So cakkhunā rūpaṃ disvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇam-enaṃ cakkhu'ndriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṃ,||
cakkhu'ndriye saṃvaraṃ āpajjati.

So sotena saddaṃ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ sot'indriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati sot'indriyaṃ,||
sotendriye saṃvaraṃ āpajjati.|| ||

So ghānena gandhaṃ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ ghānendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati ghānendriyaṃ,||
ghān'endriye saṃvaraṃ āpajjati.

So jivhāya rasaṃ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ jivhendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati jivhendriyaṃ,||
jivhendriye saṃvaraṃ āpajjati.

So kāyena phoṭṭhabbaṃ phūsitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ kāyendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvarāya paṭipajjati,||
rakkhati kāyendriyaṃ,||
kāyendriye saṃvaraṃ āpajjati.

So manasā dhammaṃ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṃ manendriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā-dhammā anvāssaveyyuṃ,||
tassa saṃvaraṃ paṭipajjati,||
[181] rakkhati manendriyaṃ,||
manendriye saṃvaraṃ āpajjati.|| ||

So iminā ariyena indriya-saṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.|| ||

So abhikkante paṭikkante sampajāna-kārī hoti,||
ālokite vilokite sampajāna-kārī hoti,||
sammiñjite pasārite sampajāna-kārī hoti,||
saṅghāṭipatta-cīvaradhāraṇe sampajāna-kārī hoti,||
asite pīte khāyite sāyite sampajāna-kārī hoti,||
uccāra-passāvakamme sampajāna-kārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhī-bhāve sampajāna-kārī hoti.|| ||

So iminā ca ariyena sīla-k-khandhena samannāgato iminā ca ariyena indriya-saṃvarena samannāgato iminā ca ariyena sati-sampajaññena samannāgato vivittaṃ sen'āsanaṃ bhajati,||
araññaṃ rukkha-mūlaṃ pabbataṃ kandaraṃ giri-guhaṃ susānaṃ vana-pattaṃ abbhokāsaṃ palālapuñjaṃ.|| ||

So pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṃ ābhujitvā,||
ujuṃ kāyaṃ panidhāya,||
parimukhaṃ satiṃ upaṭṭha-petvā.|| ||

So abhijjhaṃ loke pahāya||
vigat-ā-bhijjhena cetasā viharati,||
abhijjhāya cittaṃ parisodheti.|| ||

Vyāpāda-padosaṃ pahāya||
avyāpanna-citto viharati,
sabba-pāṇa-bhūta-hit-ā-nukampī||
Vyāpāda-padosā cittaṃ parisodheti.|| ||

Thīna-middaṃ pahāya||
vigatatīnamiddo viharati,||
āloka-saññi sato sampajāno||
thīna-middā cittaṃ parisodheti.|| ||

Uddhacca-kukkuccaṃ pahāya||
anuddhato viharati,||
ajjhattaṃ vūpasanta-citto,||
uddhacca-kukkuccā cittaṃ parisodheti.|| ||

Vici-kicchaṃ pahāya||
tiṇṇa-vici-kiccho viharati,||
akathaṃ-kathi kusalesu dhammesu,||
vicikicchāya cittaṃ parisodheti.|| ||

So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalī-karaṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Puna ca paraṃ, brāhmaṇa,||
bhikkhu vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya- [182] sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti||
yantaṃ ariyā ācikkhanti:|| ||

'Upekkhako satimā sukha-vihārī'|| ||

ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānu-s-satiñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati,||
seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiṃsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe||
aneke pi vivaṭṭa-kappe||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe||
amutr'āsiṃ evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiṃ||
tatrā p'āsiṃ||
evaṃ-nāmo||
evaṃ-gotto||
evaṃ-vaṇṇo||
evam-āhāro||
evaṃ-sukha-dukkha-paṭisaṃvedi||
evamāyupariyanto||
so tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

[183] So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattāṇaṃ cūtupapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kammupage satte pajānāti:|| ||

"Ime vata bhonte sattā kāya-du-c-caritena samannāgatā||
vacī-du-c-caritena samannāgatā||
mano-du-c-caritena samannāgatā||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā;||
ime vā pana bhonto sattā kāya-sucaritena samannāgatā||
vacī-sucaritena samannāgatā||
mano-sucaritena samannāgatā||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upannā" ti.|| ||

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So "idaṃ dukkhan" ti||
yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-samudayo" ti||
yatā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodho" ti||
yatā-bhūtaṃ pajānāti.|| ||

"Ayaṃ dukkha-nirodha-gāmiṇīpaṭipadā" ti||
yathā-bhūtaṃ pajānāti.|| ||

"Ime āsavā" ti||
yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava samudayo" ti||
yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodho" ti||
yathā-bhūtaṃ pajānāti.|| ||

"Ayaṃ āsava-nirodha-gāminī-paṭipadā" ti||
yathā-bhūtaṃ pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Na tv'eva tāva ariya-sāvako niṭṭhaṃ gacchati:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Tassa evañ jānato evam passato kām'āsavā pi cittaṃ [184] vimuccati.|| ||

Bhavāsavā pi cittaṃ vimuccati.|| ||

Avijjāsavā pi cittaṃ vimuccati.|| ||

Vimuttasmiṃ vimuttam iti ñāṇaṃ hoti:|| ||

Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā ti pajānāti.|| ||

Idam pi vuccati brāhmaṇa,||
Tathāgatapadaṃ iti pi,||
Tathāgatanisevitaṃ iti pi,||
Tathāgatārañjitaṃ iti pi.|| ||

Ettāvatā kho brāhmaṇa,||
ariya-sāvako niṭṭhaṃ gato hoti:|| ||

'Sammā Sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno Bhagavato sāvaka-saṅgho' ti.|| ||

Ettāvatā kho brahmaṇa,||
hatthi-padopamo vitthārena paripūro hotī" ti.|| ||

27. Evaṃ vutte Jāṇussoṇi brāhmaṇo Bhagavantaṃ etad avoca:|| ||

"Abhikkantaṃ bho Gotama!|| ||

Abhikkantaṃ bho Gotama!|| ||

Seyyathā pi bho Gotama,||
nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya: 'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito es'āhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

Cūḷa Hatthi-Pad'Opama Suttaṃ


Contact:
E-mail
Copyright Statement