Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 28

Mahā Hatthi-Pad'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[184]

[1][chlm][pts][than][ntbb][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuṁ.|| ||

Āyasmā Sāriputto etad avoca:|| ||

2. "Seyyathā pi āvuso yāni kānici jaṅgamānaṁ pāṇānaṁ pada-jātāni sabbāni tāni hatthi-pade samodhānaṁ gacchanti,||
hatthi-padaṁ tesaṁ aggam akkhāyati yad idaṁ mahattanena.|| ||

Evam eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariya-saccesu saṅgahaṁ gacchanti.|| ||

Katamesu catusu?|| ||

Dukkhe [185] ariya-sacce,||
dukkha-samudaye ariya-sacce,||
dukkha-nirodhe ariya-sacce,||
dukkha-nirodha-gāminiyā paṭipadāya ariya-sacce.|| ||

3. Katamañ c'āvuso dukkhaṁ ariyaccaṁ?|| ||

Jāti pi dukkhā,||
jarā pi dukkhā,||
maraṇam pi dukkhaṁ,||
soka-parideva-dukkha-domanass'upāyāsā pi dukkhā,||
yam p'icchaṁ na labhati tam pi dukkhaṁ,||
saṅkhittena pañc'upādāna-k-khandhā dukkhā.|| ||

4. Katame c'āvuso pañc'upādāna-k-khandho?|| ||

Seyyath'īdaṁ rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||

5. Katamo c'āvuso rūp'ūpādāna-k-khandho?|| ||

Cattārī ca mahā-bhūtāni catunnañ ca mahā-bhūtānaṁ upādāya rūpaṁ.|| ||

Katame c'āvuso cattāro mahā-bhūtā?|| ||

Paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātu.|| ||

6. Katamā c'āvuso paṭhavī-dhātu?|| ||

Paṭhavī-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||

Katamā c'āvuso ajjhattikā paṭhavī-dhātu?|| ||

Yaṁ ajjhattaṁ||
paccattaṁ||
kakkhaḷaṁ||
kharigataṁ||
upādinnaṁ:||
seyyath'īdaṁ||
kesā||
lomā||
nakhā||
dantā||
taco||
maṁsaṁ||
nahāru||
aṭṭhi||
aṭṭhimiñjaṁ||
vakkaṁ||
hadayaṁ||
yakanaṁ||
kilomakaṁ||
pihakaṁ||
pa-p-phāsaṁ||
antaṁ||
antaguṇaṁ||
udariyaṁ||
karīsaṁ,||
yaṁ vā pan'aññam pi kiñci ajjhattaṁ||
paccattaṁ||
kakkhaḷaṁ||
kharigataṁ||
upādinnaṁ,||
ayaṁ vuccat'āvuso ajjhattikā paṭhavī-dhātu.|| ||

Yā c'eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu paṭhavī-dhātur'ev'esā.|| ||

'Taṁ:|| ||

'N'etaṁ mama,||
n'eso'ham-asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati,||
paṭhavī-dhātuyā cittaṁ virājeti.|| ||

7. Hoti kho so āvuso samayo yaṁ bāhirā āpo-dhātu pakuppati,||
antara-hitā tasmiṁ samaye bāhirā paṭhavī-dhātu hoti.|| ||

Tassā hi nāma āvuso bāhirāya paṭhavī-dhātuyā tāva mahallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
vipariṇāma-dhammatā paññāyissati.|| ||

Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||

8. Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaṁ pajānāti:|| ||

'Uppannā kho me ayaṁ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||

Kiṁ paṭicca?|| ||

[186] Phassaṁ paṭicca.|| ||

So: 'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'saṅkhārā aniccā' ti passati,||
'viññāṇaṁ aniccan' ti passati.|| ||

Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.|| ||

9. Tañ ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaṁ pajānāti:|| ||

'Tathābhūto kho ayaṁ kāyo||
yathā-bhūtasmiṁ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā Kakacūpamovāde:|| ||

'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||

Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Kāmaṁ dāni imasmiṁ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaṁ Buddhānaṁ sāsanan' ti.|| ||

10. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||

So tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

11. Seyyathā pi āvuso suṇisā sAsuraṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

12. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena [187] atta-mano hoti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

13. Katamā c'āvuso āpo-dhātu?|| ||

Āpo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||

Katamā c'āvuso ajjhattikā āpo-dhātu?|| ||

Yaṁ ajjhattaṁ paccattaṁ āpo||
āpogataṁ||
upādinnaṁ:||
seyyath'īdaṁ:||
pittaṁ,||
semhaṁ,||
pubbo,||
lohitaṁ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo||
siṅghāṇikā||
lasikā||
muttaṁ,||
yaṁ vā pan'aññam pi kiñci ajjhattaṁ paccattaṁ āpo||
āpogataṁ||
upādinnaṁ -||
ayaṁ vuccat'āvuso ajjhattikā āpo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā āpo-dhātu||
yā ca bāhirā āpo-dhātu āpo-dhātur'ev'esā.|| ||

Taṁ:|| ||

'N'etaṁ mama,||
n'eso'ham-asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā āpo-dhātuyā nibbindati,||
āpo-dhātuyā cittaṁ virājeti.|| ||

14. Hoti kho so āvuso samayo yaṁ bāhirā āpo-dhātu pakuppati.|| ||

Sā gāmam pi vahati,||
nigamam pi vahati,||
nagaram pi vahati,||
jana-padam pi vahati,||
jana-pada-padesam pi vahati.|| ||

Hoti kho so āvuso samayo yaṁ mahā-samudde||
yojana-satikāni pi udakāni ogacchanti,||
dvi-yojana-satikāni pi udakāni ogacchanti,||
ti-yojana-satikāni pi udakāni ogacchanti,||
catu-yojana-satikāni pi udakāni ogacchanti,||
pañca-yojana-satikāni pi udakāni ogacchanti,||
cha-yojana-satikāni pi udakāni ogacchanti,||
satta-yojana-satikāni pi udakāni ogacchanti.|| ||

Hoti kho so āvuso samayo yaṁ mahā-samudde||
satta-tālam pi udakaṁ saṇṭhāti,||
cha-tālam pi udakaṁ saṇṭhāti,||
pañca-tālam pi udakaṁ saṇṭhāti,||
catu-tālam pi udakaṁ saṇṭhāti,||
ti-tālam pi udakaṁ saṇṭhāti,||
dvi-tālam pi udakaṁ saṇṭhāti,||
tālam pi udakaṁ saṇṭhāti.|| ||

Hoti kho so āvuso samayo yaṁ mahā-samudde||
satta-porisam pi udakaṁ saṇṭhāti,||
cha-porisam pi udakaṁ saṇṭhāti,||
pañca-porisam pi udakaṁ saṇṭhāti,||
catu-porisam pi udakaṁ saṇṭhāti,||
ti-porisam pi udakaṁ saṇṭhāti,||
dvi-porisam pi udakaṁ saṇṭhāti,||
porisam pi udakaṁ saṇṭhāti.|| ||

Hoti kho so āvuso samayo yaṁ mahā-samudde||
addha-porisam pi udakaṁ saṇṭhāti,||
kaṭi-mattam pi udakaṁ saṇṭhāti,||
jaṇṇu-mattam pi udakaṁ saṇṭhāti,||
gopphaka-mattam pi udakaṁ saṇṭhāti.|| ||

Hoti kho so āvuso samayo yaṁ mahā-samudde||
aṅguli-pabbate-mana-mattam pi udakaṁ na hoti.|| ||

Tassā hi nāma āvuso bāhirāya āpo-dhātuyā tāva mahallikāya [188] aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
vipariṇāma-dhammatā paññāyissati.|| ||

Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||

Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaṁ pajānāti:|| ||

'Uppannā kho me ayaṁ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||

Kiṁ paṭicca?|| ||

Phassaṁ paṭicca.|| ||

So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'saṅkhārā aniccā' ti passati,||
'viññāṇaṁ aniccan' ti passati.|| ||

Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.|| ||

Tañ ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaṁ pajānāti:|| ||

'Tathābhūto kho ayaṁ kāyo||
yathā-bhūtasmiṁ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā Kakacūpamovāde:|| ||

'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||

Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Kāmaṁ dāni imasmiṁ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaṁ Buddhānaṁ sāsanan' ti.|| ||

Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||

So tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

Seyyathā pi āvuso suṇisā sAsuraṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

16. Katamā c'āvuso tejo-dhātu?|| ||

Tejo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||

Katamā c'āvuso ajjhattikā tejo-dhātu?|| ||

Yaṁ ajjhattaṁ paccattaṁ tejo||
tejogataṁ||
upādinnaṁ -||
seyyath'īdaṁ:||
yena ca santappati,||
yena ca jarīyati,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyitasāyitaṁ sammā pariṇāmaṁ gacchati,||
yaṁ vā pan'aññam pi kiñci ajjhattaṁ paccattaṁ tejo||
tejogataṁ||
upādinnaṁ -||
ayaṁ vuccat'āvuso ajjhattikā tejo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā tejo-dhātu yā ca bāhirā tejo-dhātu tejo-dhātur'ev'esā.|| ||

Taṁ:|| ||

'N'etaṁ mama,||
n'eso'ham-asmi,||
na meso attā' ti.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā tejo-dhātuyā nibbindati,||
tejo dhātuyā cittaṁ virājeti.|| ||

17. Hoti kho so āvuso samayo yaṁ bāhirā tejo-dhātu pakuppati.|| ||

Sā gāmam pi ḍahati,||
nigamam pi ḍahati,||
nagaram pi ḍahati,||
jana-padam pi ḍahati,||
jana-pada-padesam pi ḍahati.|| ||

Sā haritantaṁ vā||
panthantaṁ vā||
selantaṁ vā||
udakantaṁ vā||
ramaṇīyaṁ vā bhūmi-bhāgaṁ āgamma an-āhārā nibkhāyati.|| ||

Hoti kho so āvuso samayo yaṁ kukkuṭapattena pi nahārudaddulena pi aggiṁ gavesanti.|| ||

Tassā hi nāma āvuso bāhirāya tejo-dhātuyā tāva Mallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
vipariṇāma-dhammatā paññāyissati.|| ||

Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||

Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaṁ pajānāti:|| ||

'Uppannā kho me ayaṁ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||

Kiṁ paṭicca?|| ||

Phassaṁ paṭicca.|| ||

So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'saṅkhārā aniccā' ti passati,||
'viññāṇaṁ aniccan' ti passati.|| ||

Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.|| ||

Tañ ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaṁ pajānāti:|| ||

'Tathābhūto kho ayaṁ kāyo||
yathā-bhūtasmiṁ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā Kakacūpamovāde:|| ||

'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||

Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Kāmaṁ dāni imasmiṁ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaṁ Buddhānaṁ sāsanan' ti.|| ||

Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||

So tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

Seyyathā pi āvuso suṇisā sAsuraṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

19. Katamā c'āvuso vāyo-dhātu?|| ||

Vāyo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||

Katamā c'āvuso ajjhattikā vāyo-dhātu?|| ||

Yaṁ ajjhattaṁ paccattaṁ vāyo||
vāyogataṁ||
upādinnaṁ -||
seyyath'īdaṁ:||
uddhaṅgamā vātā,||
adhogamā vātā,||
kucchisayā vātā,||
koṭṭhasayā vātā,||
aṅgamaṅgānusārino vātā,||
assāso passāso,||
iti vā,||
yaṁ vā pan'aññam pi kiñci ajjhattaṁ paccattaṁ vāyo vāyogataṁ upādinnaṁ -||
ayaṁ vuccat'āvuso ajjhattikā vāyo-dhātu.|| ||

Yā c'eva kho pana ajjhattikā vāyo-dhātu yā ca bāhirā vāyo-dhātu vāyo-dhātur'ev'esā.|| ||

Taṁ:|| ||

'N'etaṁ mama,||
n'eso'ham-asmi,||
na meso attā' ti||
evam etaṁ yathā-bhūtaṁ samma-p-paññāya daṭṭhabbaṁ.|| ||

Evam etaṁ yathā-bhūtaṁ samma-p-paññāya disvā vāyo-dhātuyā nibbindati,||
vāyo-dhātuyā cittaṁ virājeti.|| ||

[189] 20. Hoti kho so āvuso samayo yaṁ bāhirā vāyo-dhātu pakuppati,||
sā gāmam pi vahati,||
nigamam pi vahati,||
nagaram pi vahati,||
jana-padam pi vahati,||
jana-pada-padesam pi vahati.|| ||

Hoti kho so āvuso samayo yaṁ gimhānaṁ pacchime māse tālavaṇṭena pi||
vidhūpanena pi vātaṁ pariyesanti,||
ossāvane pi tiṇāni na icchanti.|| ||

Tassā hi nāma āvuso bāhirāya vāyo-dhātuyā tāva mahallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
vipariṇāma-dhammatā paññāyissati.|| ||

Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||

21. Tañ-ce āvuso bhikkhuṁ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaṁ pajānāti:|| ||

'Uppannā kho me ayaṁ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||

Kiṁ paṭicca?|| ||

Phassaṁ paṭicca.|| ||

So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'saṅkhārā aniccā' ti passati,||
'viññāṇaṁ aniccan' ti passati.|| ||

Tassa dhātārammaṇam-eva cittaṁ pakkhandati pasīdati santiṭṭhati adhimuccati.|| ||

22. Tañ ce āvuso bhikkhuṁ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaṁ pajānāti:|| ||

'Tathābhūto kho ayaṁ kāyo||
yathā-bhūtasmiṁ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā Kakacūpamovāde:|| ||

'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aṅgamaṅgāni okanteyyuṁ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||

Āraddhaṁ kho pana me viriyaṁ bhavissati asallīnaṁ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaṁ cittaṁ ek'aggaṁ.|| ||

Kāmaṁ dāni imasmiṁ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaṁ Buddhānaṁ sāsanan' ti.|| ||

23. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||

So tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ [190] Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

24. Seyyathā pi āvuso suṇisā sAsuraṁ disvā saṁvijjati saṁvegaṁ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saṁvijjati,||
saṁvegaṁ āpajjati:|| ||

'Alābhā vata me,||
na vata me lābhā,||
dulladdhaṁ vata me,||
na vata me su-laddhaṁ,||
yassa me evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||

25. Tassa ce āvuso bhikkhuno evaṁ Buddhaṁ anussarato||
evaṁ dhammaṁ anussarato||
evaṁ Saṅghaṁ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

26. Seyyathā pi āvuso kaṭṭhañ ca||
paṭicca valliñ ca||
paṭicca tiṇañ ca||
paṭicca mattikañ ca||
paṭicca ākāso parivārito agāran't'eva saṅkhaṁ gacchati,||
evam eva kho āvuso aṭṭhiñ ca||
paṭicca nahāruñ ca||
paṭicca maṁsañ ca||
paṭicca cammañ ca||
paṭicca ākāso parivārito rūpan't'eva saṅkhaṁ gacchati.|| ||

Ajjhattikañ ce āvuso cakkhuṁ aparibhinnaṁ hoti,||
bāhirā ca rūpā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattikañ ce āvuso cakkhuṁ aparibhinnaṁ hoti,||
bāhirā ca rūpā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattikañ ce cakkhuṁ aparibhinnaṁ hoti,||
bāhirā ca rūpā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ [191] passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Ajjhattikañ ce āvuso sotaṁ aparibhinnaṁ hoti,||
bāhirā ca saddā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattikañ ce āvuso sotaṁ aparibhinnaṁ hoti,||
bāhirā ca saddā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattikañ ce sotaṁ aparibhinnaṁ hoti.|| ||

Bāhirā ca saddā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Ajjhattikañ ce āvuso ghānaṁ aparibhinnaṁ hoti,||
bāhirā ca gandhā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattikañ ce āvuso ghānaṁ aparibhinnaṁ hoti,||
bāhirā ca gandhā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattikañ ce ghānaṁ aparibhinnaṁ hoti.|| ||

Bāhirā ca gandhā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Ajjhattikā ce āvuso jivhā aparibhinnā hoti,||
bāhirā ca rasā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattikā ce āvuso jivhā aparibhinnā hoti,||
bāhirā ca rasā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattikā ce jivhā aparibhinnā hoti.|| ||

Bāhirā ca rūpā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Ajjhattiko ce āvuso kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattiko ce āvuso kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattiko ce kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Ajjhattiko ce āvuso mano aparibhinno hoti.|| ||

Bāhirā ca dhammā na āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Ajjhattiko ce āvuso mano aparibhinno hoti,||
bāhirā ca dhammā āpāthaṁ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yato ca kho āvuso ajjhattiko ce1 mano aparibhinno hoti,||
bāhirā ca dhammā āpāthaṁ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaṁ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||

Yaṁ tathā-bhūtassa rūpaṁ,||
taṁ rūp'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Yā tathā-bhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ya tathā-bhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

Ye tathā-bhūtassa saṅkhārā,||
te saṅkhār'ūpādāna-k-khandhe saṅgahaṁ gacchanti.|| ||

Yaṁ tathā-bhūtassa viññāṇaṁ,||
taṁ viññāṇ'ūpādāna-k-khandhe saṅgahaṁ gacchati.|| ||

So evaṁ pajānāti:|| ||

'Evaṁ kira'mesaṁ pañcannaṁ upādāna-k-khandhānaṁ saṅgaho sannipāto samavāyo hotī' ti.|| ||

Vuttaṁ kho pan'etaṁ Bhagavatā:|| ||

'Yo paṭicca-samuppādaṁ passati||
so dhammaṁ passati.|| ||

Yo dhammaṁ passati||
so paṭicca-samuppādaṁ passatī' ti.|| ||

Paṭicca-samuppannā kho pan'ime||
yad idaṁ pañc'upādāna-k-khandhā.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaṁ,||
so dukkha-samudayo.|| ||

Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaṁ,||
so dukkha-nirodho' ti.|| ||

Ettāvatā pi kho āvuso bhikkhuno bahu-kataṁ hoti.|| ||

Idam avoc'āyasmā Sāriputto.|| ||

Attamanā te bhikkhu āyasmato Sāriputtassa bhāsitaṁ abhinandunti.|| ||

Mahā Hatthi-Pad'Opama Suttaṁ


Contact:
E-mail
Copyright Statement