Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
3. Tatiya Vagga

Sutta 30

Cūḷa Sār'Opama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[198]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samasaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Piṅgalakoccho brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammādanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka mantaṁ nisinno kho Piṅgalakoccho brāhmaṇo Bhagavantaṁ etad avoca:|| ||

2. "Ye'me bho Gotama samaṇa-brāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā sādhusammatā bahu-janassa,||
seyyath'īdaṁ: Pūraṇo Kassapo,||
Makkhalī Gosālo,||
Ajito Kesakambalo,||
Pakudho Kacchāyano,||
Sañjayo Belaṭṭhiputto,||
Nigaṇṭho Nātaputto,||
sabbe te sakāya paṭiññāya abbhaññaṁsu:||
sabb'eva nābbhaññaṁsu,||
udāhu ekacce abbhaññaṁsu,||
ekacce na abbhaññaṁsū" ti.|| ||

3. "Alaṁ brāhmaṇa, tiṭṭhate taṁ:||
'Sabbe te sakāya paṭiññāya abbhaññaṁsu,||
sabb'eva nābbhaññaṁsu,||
udāhu ekacce abbhaññaṁsu,||
ekacce na abbhaññaṁsū' ti.|| ||

Dhammaṁ te brāhmaṇa desissāmi,||
taṁ suṇāhi,||
sādhukaṁ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṁ bho" ti kho Piṅgalakoccho brāhmaṇo Bhagavato paccassosi Bhagavā etad avoca:|| ||

4. Seyyathā pi brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
ati-k-kamma tacaṁ||
ati-k-kamma papaṭikaṁ||
sākhāpalāsaṁ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno,||
tam enaṁ cakkhumā puriso disvā evaṁ vadeyya:|| ||

'Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ,||
na aññāsi phegguṁ,||
na aññāsi tacaṁ,||
na aññāsi papaṭikaṁ,||
na aññāsi sākhāpalāsaṁ,||
tathā h'ayaṁ bhavaṁ puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
ati-k-kamma tacaṁ||
ati-k-kamma papaṭikaṁ||
sākhāpalāsaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissatī' ti.|| ||

5. Seyyathā pi vā pana brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
ati-k-kamma [199] tacaṁ||
papaṭikaṁ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno,||
tam enaṁ cakkhumā puriso disvā evaṁ vadeyya:|| ||

'Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ,||
na aññāsi phegguṁ,||
na aññāsi tacaṁ,||
na aññāsi papaṭikaṁ,||
na aññāsi sākhāpalāsaṁ,||
tathā h'ayaṁ bhavaṁ puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
ati-k-kamma tacaṁ||
papaṭikaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissatī' ti.|| ||

6. Seyyathā pi vā pana brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
tacaṁ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno,||
tam enaṁ cakkhumā puriso disvā evaṁ vadeyya:|| ||

'Na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ,||
na aññāsi phegguṁ,||
na aññāsi tacaṁ,||
na aññāsi papaṭikaṁ,||
na aññāsi sākhāpalāsaṁ,||
tathā h'ayaṁ bhavaṁ puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
tacaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissatī' ti.|| ||

7. Seyyathā pi vā pana brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
phegguṁ chetvā ādāya pakkameyya||
'sāran' ti mañña-māno,||
tam enaṁ cakkhumā puriso disvā evaṁ vadeyya: na vatāyaṁ bhavaṁ puriso aññāsi sāraṁ,||
na aññāsi phegguṁ,||
na aññāsi tacaṁ,||
na aññāsi papaṭikaṁ,||
na aññāsi sākhāpalāsaṁ,||
tathā h'ayaṁ bhavaṁ puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
phegguṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissatī' ti.|| ||

8. Seyyathā pi vā pana brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
sāraṁ yeva chetvā ādāya pakkameyya||
'sāran' ti jānamāno,||
tam enaṁ cakkhumā puriso disvā evaṁ vadeyya:|| ||

'Aññāsi vatāyaṁ bhavaṁ puriso sāraṁ,||
aññāsi phegguṁ,||
aññāsi tacaṁ,||
aññāsi papaṭikaṁ,||
aññāsi sākhāpalāsaṁ,||
tathā h'ayaṁ bhavaṁ puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
sāraṁ yeva chetvā [200] ādāya pakkanto||
'sāran' ti jānamāno||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ anubhavissatī' ti.|| ||

9. Evam eva kho brāhmaṇa idh'ekacco puggalo saddhā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkho tiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena atta-mano hoti paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena attān'ukkaṁseti paraṁ vambheti:|| ||

'Aham asmi lābhī silokavā,||
ime pan'aññe bhikkhū appaññātā appesakkhā' ti.|| ||

Lābha-sakkāra-silokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya na chandaṁ janeti na vāyamati,||
olīnavuttiko ca hoti sāthaliko.|| ||

Seyyathā pi so brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma pheggu||
ati-k-kamma tacaṁ||
ati-k-kamma papaṭikaṁ||
sākhāpalāsaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissa' ti,||
tath'ūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.|| ||

10. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti,||
lābha-sakkāra-silokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So sīla-sampadaṁ ārādheti,||
so tāya sīla-sampadāya atta-mano hoti paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya attān'ukkaṁseti paraṁ vambheti:|| ||

'Aham asmi sīlavā kalyāṇa-dhammo,||
ime pan'aññe bhikkhū du-s-sīlā pāpa-dhammā' ti,||
sīla-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ [201] dhammānaṁ sacchi-kiriyāya na chandaṁ janeti na vāyamati.|| ||

Olīnavuttiko ca hoti sāthaliko.|| ||

Seyyathā pi so brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
ati-k-kamma tacaṁ||
papaṭikaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissati,||
tath'ūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.|| ||

11. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti,||
lābha-sakkāra-silokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So sīla-sampadaṁ ārādheti,||
so tāya sīla-sampadāya atta-mano hoti||
no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya attān'ukkaṁseti na paraṁ vambheti:||
sīla-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So samādhi-sampadaṁ ārādheti,||
so tāya samādhi-sampadāya atta-mano hoti paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya attān'ukkaṁseti paraṁ vambheti:|| ||

'Aham asmi samāhito ek'agga-citto,||
ime pan'aññe bhikkhū asamāhitā vibbhanta-cittā' ti||
samādhi-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya na chandaṁ janeti na vāyamati,||
olīnavuttiko ca hoti sāthaliko.|| ||

Seyyathā pi so brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
ati-k-kamma phegguṁ||
tacaṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ||
tañ c'assa atthaṁ nānubhavissati,||
tath'ūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.|| ||

12. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena [202] sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethā' ti.|| ||

So evaṁ pabba-jito samāno lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti,||
lābha-sakkāra-silokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So sīla-sampadaṁ ārādheti,||
so tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān'ukkaṁseti na paraṁ vambheti||
sīla-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So ñāṇa-dassanaṁ ārādheti,||
so tena ñāṇa-dassanena atta-mano hoti paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena attān'ukkaṁseti paraṁ vambheti:|| ||

'Aham asmi jānaṁ passaṁ viharāmi||
Ime pan'aññe bhikkhū ajānaṁ apassaṁ viharantī' ti,||
ñāṇa-dassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya na chandaṁ janeti na vāyamati,||
olīnavuttiko ca hoti sāthaliko.|| ||

Seyyathā pi so brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
ati-k-kamm'eva sāraṁ||
phegguṁ chetvā ādāya pakkanto||
'sāran' ti mañña-māno,||
yañ c'assa sārena sārakaraṇīyaṁ tañ c'assa atthaṁ nānubhavissati,||
tath'ūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.|| ||

13. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṁ pabba-jito hoti:|| ||

'Otiṇṇo'mhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
dukkh'otiṇṇo dukkha-pareto,||
app'eva nāma imassa kevalassa dukkha-k-khandhassa antakiriyā paññāyethāti.|| ||

So evaṁ pabba-jito [203] samāno lābha-sakkāra-silokaṁ abhinibbatteti,||
so tena lābha-sakkāra-silokena na atta-mano hoti na paripuṇṇa-saṅkappo,||
so tena lābha-sakkāra-silokena na attān'ukkaṁseti na paraṁ vambheti,||
lābha-sakkāra-silokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So sīla-sampadaṁ ārādheti,||
so tāya sīla-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya sīla-sampadāya na attān'ukkaṁseti na paraṁ vambheti:||
sīla-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So samādhi-sampadaṁ ārādheti,||
so tāya samādhi-sampadāya atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tāya samādhi-sampadāya na attān'ukkaṁseti na paraṁ vambheti:||
samādhi-sampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
anolīnavuttiko ca hoti asāthaliko.|| ||

So ñāṇa-dassanaṁ ārādheti,||
so tena ñāṇa-dassanena atta-mano hoti no ca kho paripuṇṇa-saṅkappo,||
so tena ñāṇa-dassanena na attān'ukkaṁseti na paraṁ vambheti,||
ñāṇa-dassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṁ dhammānaṁ sacchi-kiriyāya chandaṁ janeti vāyamati,||
Anolīnavuttiko ca hoti asāthaliko.|| ||

14. Katame ca brāhmaṇa dhammā ñāṇa-dassanena uttaritarā ca paṇītatarā ca?|| ||

Idha brāhmaṇa bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītatarā ca.|| ||

15. Puna ca paraṁ brāhmaṇa bhikkhu vitakka-vicārānaṁ vūpasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

16. Puna ca paraṁ brāhmaṇa bhikkhu||
pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṁvedeti||
yantaṁ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Ayam pi [204] kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

17. Puna ca paraṁ brāhmaṇa bhikkhu||
sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

18. Puna ca paraṁ brāhmaṇa bhikkhu||
sabbaso rūpa-saññānaṁ samatikkamā||
paṭigha-saññānaṁ attha-gamā||
nānatta-saññānaṁ amanasikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

19. Puna ca paraṁ brāhmaṇa bhikkhu||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma||
'Anantaṁ viññāṇan' ti||
Viññāṇañ-c'āyatanaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

20. Puna ca paraṁ brāhmaṇa bhikkhu||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

21. Puna ca paraṁ brāhmaṇa bhikkhu||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma||
N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

22. Puna ca paraṁ brāhmaṇa bhikkhu||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma||
saññā-vedayita-nirodhaṁ upasampajja viharati||
paññāya c'assa disvā āsavā parikkhīṇā honti.|| ||

Ayam pi kho brāhmaṇa dhammo ñāṇa-dassanena uttaritaro ca paṇītataro ca.|| ||

Ime kho brāhmaṇa dhammā ñāṇa-dassanena uttaritarā ca paṇītatarā ca.|| ||

Seyyathā pi so brāhmaṇa puriso sāratthiko||
sāragavesī||
sārapariyesanaṁ||
caramāno mahato rukkhassa tiṭṭhato sāravato||
sāraṁ yeva chetvā ādāya pakkanto||
'sāran' ti jānamāno,||
yañ c'assa sārena sārakaraṇīyaṁ tañ c'assa atthaṁ anubhavissati,||
tath'ūpamāhaṁ brāhmaṇa imaṁ puggalaṁ vadāmi.|| ||

23. Iti kho brāhmaṇa na-y-idaṁ Brahma-cariyaṁ lābha-sakkāra-silokānisaṁsaṁ,||
na sīla-sampadānisaṁsaṁ,||
na samādhi-sampadānisaṁsaṁ,||
na ñāṇa-dassanānisaṁsaṁ.|| ||

[205] ca kho ayaṁ brāhmaṇa akuppā ceto-vimutti,||
etadattham-idaṁ brāhmaṇa Brahma-cariyaṁ,||
etaṁ sāraṁ,||
etaṁ pariyosānan" ti.|| ||

24. Evaṁ vutte Piṅgalakoccho brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Abhikkantaṁ bho Gotama!|| ||

Abhikkantaṁ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Magga ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya:||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

Cūḷa Sār'Opama Suttaṁ


Contact:
E-mail
Copyright Statement