Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga
Sutta 31
Cūḷa Gosiṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal][ntbb][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā nādike viharati giñjakāvasathe.|| ||
Tena kho pana samayen'āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo gosiṅgasāla-vanadāye viharanti.|| ||
Atha kho Bhagavā sāyaṇha-samayaṁ patisallāṇā vuṭṭhito yena gosiṅgasāla-vanadāyo ten'upasaṅkami.|| ||
2. Addasā kho dāyapālo Bhagavantaṁ dūrato va āga-c-chantaṁ disvāna Bhagavantaṁ etad avoca:|| ||
"Mā samaṇa, etaṁ dāyaṁ pāvisi.|| ||
Santettha tayo kula-puttā attakāmarūpā viharanti mā tesaṁ aphāsumakāsī" ti.|| ||
3. Assosi kho āyasmā Anuruddho dāyapālassa Bhagavatā saddhiṁ mantayamānassa.|| ||
Sutvāna dāyapālaṁ etad avoca:|| ||
'Mā āvuso dāyapāla, Bhagavantaṁ vāresi.|| ||
Satthā no Bhagavā anuppatto' ti.|| ||
4. Atha kho āyasmā Anuruddho yen'āyasmā ca nandiyo āyasmā ca kimbilo ten'upasaṅkami upasaṅkamitvā āyasmantañ ca nandiyaṁ āyasmantañ ca kimbilaṁ etad avoca:|| ||
'Abhi-k-kamathāyasmanto,||
abhi-k-kamathāyasmanto,||
Satthā [206] no Bhagavā anuppatto' ti.|| ||
5. Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo Bhagavantaṁ paccuggantvā eko Bhagavato patta-cīvaraṁ paṭiggahesi.|| ||
Eko āsanaṁ paññāpesi.|| ||
Eko pādodakaṁ upaṭṭhapesi.|| ||
Nisīdi Bhagavā paññatte āsane.|| ||
Nisajja4 kho Bhagavā pāde pakkhālesi.|| ||
Te pi kho āyasmanto Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
6. Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Anuruddhaṁ Bhagavā etad avoca: kacci vo anuruddhā khamanīyaṁ? Kacci yāpanīyaṁ? Kacci piṇḍakena na kilamathā" ti.|| ||
"Khamanīyaṁ Bhagavā,||
yāpanīyaṁ Bhagavā,||
na ca mayaṁ bhante piṇḍakena kilamāmā " ti.|| ||
8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṁ piyacakkhūhi sampassantā viharathāti?|| ||
9. "Taggha mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṁ piyacakkhūhi sampassantā viharāmā" ti.|| ||
10. Yathā-kathaṁ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṁ piyacakkhūhi sampassantā viharathāti?|| ||
11. "Idha mayhaṁ bhante evaṁ hoti: 'lābhā vata me su-laddhaṁ vata me,||
yohaṁ eva rūpehi sabrahma-cārīhi saddhiṁ viharāmī' ti.|| ||
Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāya-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Mettaṁ vacī-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Mettaṁ mano-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Tassa mayhaṁ bhante evaṁ hoti: 'yan nūn-ā-haṁ sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyan' ti.|| ||
So kho ahaṁ bhante sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi.|| ||
Nānā hi kho no bhante kāyā.|| ||
Ekañca pana maññe cittan" ti.
Āyasmāpi kho nandiyo Bhagavantaṁ etavoca: mayham pi kho bhante evaṁ hoti: 'lābhā vata me,||
su-laddhaṁ vata me,||
yohaṁ eva-rūpehi sabrahma-cārīhi saddhiṁ viharāmī' ti.|| ||
Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāya-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Mettaṁ vacī-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Tassa mayhaṁ bhante evaṁ hoti: 'yan nūn-ā-haṁ sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyanti.|| ||
So kho ahaṁ bhante sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi.|| ||
Nānā hi kho no bhante kāyā.|| ||
Ekañca pana maññe cittan' ti.|| ||
Evaṁ kho mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṁ piyacakkhūhi sampassantā viharāmā" ti.|| ||
12. Āyasmāpi kho kimbilo Bhagavantaṁ etavoca: mayham pi kho bhante evaṁ hoti: 'lābhā vata me,||
su-laddhaṁ vata me,||
yohaṁ eva-rūpehi sabrahma-cārīhi saddhiṁ viharāmī' ti.|| ||
Tassa mayhaṁ bhante imesu āyasmantesu mettaṁ kāya-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Mettaṁ vacī-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Mettaṁ mano-kammaṁ pacc'upatthikaṁ āvī c'eva raho ca.|| ||
Tassa mayhaṁ bhante evaṁ hoti: 'yan nūn-ā-haṁ [207] sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyyanti.|| ||
So kho ahaṁ bhante sakaṁ cittaṁ nikkhi-pitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi.|| ||
Nānā hi kho no bhante kāyā.|| ||
Ekañca pana maññe cittan' ti.|| ||
Evaṁ kho mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā añña-maññaṁ piyacakkhūhi sampassantā viharāmā" ti.|| ||
13. Sādhu, sādhu, anuruddhā.|| ||
Kacci pana vo anuruddhā,||
appamattā ātāpino pahit'attā viharathāti?|| ||
14. "Taggha mayaṁ bhante appamattā ātāpino pahit'attā viharāmā" ti.|| ||
15. Yathā-kathampana tumhe anuruddhā appamattā ātāpino pahit'attā viharathāti?|| ||
16. "Idha pana bhante amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati,||
so āsanāni paññāpeti.|| ||
Pānīyaṁ paribhojanīyaṁ upaṭṭhapeti1.|| ||
Avakkārapātiṁ upaṭṭhapeti.|| ||
Yo pacchā gāmato piṇḍāya paṭikkamati,||
sace hoti bhuttāvaseso,||
sace ākaṅkhati, bhuñjati.|| ||
No ce ākaṅkhati,||
appaharite vā chaḍḍeti.|| ||
Appāṇake vā udake opilāpeti.|| ||
So āsanāni paṭisāmeti.|| ||
Pānīyaṁ paribhojanīyaṁ paṭisā meti.|| ||
Avakkārapātiṁ paṭisāmeti.|| ||
Bhattaggaṁ sammajjati.|| ||
Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ,||
so upaṭṭhapeti.|| ||
Sacassa hoti avisayhaṁ,||
hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhapema.|| ||
Na tv'eva mayaṁ bhante ta-p-paccayā vācaṁ bhindāma.|| ||
Pañcāhikaṁ kho pana mayaṁ bhante sabbarattikaṁ dhammiyā kathāya sannisīdāma.|| ||
Evaṁ kho mayaṁ bhante appamattā ātāpino pahit'attā viharāmā" ti.|| ||
17. Sādhu, sādhu, anuruddhā.|| ||
Atthi pana vo anuruddhā,||
evaṁ appamattāṇaṁ ātāpīnaṁ pahit'attāṇaṁ viharataṁ uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
18. "Kiṁ hi no siyā bhante.|| ||
Idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhamaṁ-jhānaṁ upasampajja viharāma.|| ||
Ayaṁ kho no bhante amhākaṁ appamattāṇaṁ ātāpīnaṁ pahit'attāṇaṁ viharataṁ uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
19. Sādhu, sādhu, anuruddhā.|| ||
Etassa pana vo anuruddhā vihārassa samatikkamāya etassa [208] vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
20. "Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiyaṁ-jhānaṁ 6 upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
21. Sādhu, sādhu, anuruddhā.|| ||
Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
22. "Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā.|| ||
Sukhañca kāyena paṭisaṁvedema.|| ||
Yantaṁ ariyā ācikkhanti: 'upekkhako satimā sukha-vihārī'ti tatiyaṁ-jhānaṁ upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
23. Sādhu, sādhu, anuruddhā.|| ||
Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
24. "Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaṁ attha-gamā adukkha-ṁ-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ-jhānaṁ upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
25. Sādhu, sādhu, anuruddhā.|| ||
Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
26. "Kiṁ hi no siyā bhante.|| ||
Idha mayaṁ bhante yāva-d-eva ākaṅkhāma sabbaso rūpa-saññānaṁ samatikkamā paṭigha-saññānaṁ attha-gamā nānatta-saññānaṁ amanasikārā ananto ākāsoti Ākāsanañ-c'āyatanaṁ [209] upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
27. Sādhu, sādhu, anuruddhā.|| ||
Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
28. "Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro " ti.|| ||
Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti?|| ||
Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma 'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṁ upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro " ti.|| ||
Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro ti?|| ||
Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharāma.|| ||
Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro" ti.|| ||
29. Sādhu, sādhu, anuruddhā,||
etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭi-p-passaddhiyā atthañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāroti?|| ||
30. "Kiṁ hi no siyā bhante,||
idha mayaṁ bhante yāva-d-eva ākaṅkhāma,||
sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharāma.|| ||
Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa vihārassa paṭi-p-passaddhiyā ayamañño uttariṁ manussa-dhammā alam-ariya-ñāṇa-dassana-viseso adhigato phāsu-vihāro.2 Imasmā ca3 mayaṁ bhante phāsu-vihārā aññaṁ phāsu-vihāraṁ uttaritaraṁ vā paṇītataraṁ vā na samanupassāmā" ti.|| ||
31. Sādhu, sādhu, anuruddhā,||
etasmā anuruddhā phāsu-vihārā añño phāsu-vihāro uttaritaro vā paṇītataro vā n'atthīti.|| ||
32. Atha kho Bhagavā āyasmantañ ca Anuruddhaṁ āyasmantañ ca nandiyaṁ āyasmantañ ca kimbilaṁ dhammiyā kathāya sanda-s-setvā samāda-petvā samutte-chetvā samp'ahaṁsetvā uṭṭhāy āsanā pakkāmi.4|| ||
33. Atha kho āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo Bhagavantaṁ anusaṁsāvetvaṁ5 tato paṭinivattitvā āyasmā [210] ca nandiyo āyasmā ca kimbilo āyasmantaṁ Anuruddhaṁ etad avocuṁ:|| ||
"Kin nu6 mayaṁ āyasmato Anuruddhassa evamārocimha:7 'imāsaññca imāsañca vihāra-samāpattīnaṁ mayaṁ lābhino'ti yaṁ no āyasmā Anuruddho Bhagavato sammukhā yāva āsavānaṁ khayā pakāsesī" ti.|| ||
34. Na kho me āyasmanto evamārocesuṁ: imāsañca imāsañca vihāra-samāpattīnaṁ mayaṁ lābhinoti,||
api ca1 me āyasmantānaṁ cetasā ceto paricca vidito: imāsañca imāsañca vihāra-samāpattīnaṁ ime āyasmanto lābhinoti.|| ||
Devatā pi me etam atthaṁ ārocesuṁ: imāsañca imāsañca vihāra-samāpattīnaṁ āyasmanto lābhinoti.|| ||
Taṁ me Bhagavatā pañhābhi puṭṭhena vyākatanti.|| ||
35. Atha kho dīgho parajano yakkho yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho dīgho parajano yakkho Bhagavantaṁ etad avoca:|| ||
"Lābhā bhante Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayokula-puttā,||
āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
36. Dīghassa parajanassa yakkhassa saddaṁ sutvā bhummā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Bhummānaṁ devānaṁ saddaṁ sutvā cātu-m-mahārājikā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Cātu-m-mahā-rājikānaṁ devā saddaṁ sutvā Tāvatiṁsā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Tāvatiṁsānaṁ devānaṁ saddaṁ sutvā yāmā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Yāmānaṁ devānaṁ saddaṁ sutvā Tusitā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Tusitānaṁ devānaṁ saddaṁ sutvā nimmānaratī devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Nimmānaratīnaṁ devānaṁ saddaṁ sutvā Paranimmita-vasavattino devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Paranimmita-vasavattīnaṁ devānaṁ5 saddaṁ sutvā brahma-kāyikā devā saddamanussāvesuṁ:|| ||
"Lābhā vata bho Vajjīnaṁ,||
su-laddhalābhā Vajjipajāya,||
yattha Tathāgato viharati arahaṁ Sammā Sambuddho,||
ime ca tayo kula-puttā āyasmā ca Anuruddho āyasmā ca nandiyo āyasmā ca kimbilo" ti.|| ||
Iti ha te āyasmanto tena khaṇena tena muhuttena yāva Brahma-lokā viditā ahesuṁ.|| ||
37. Evam etaṁ dīgha,||
evam etaṁ dīgha yasmāpi dīgha,||
kulā ete tayo kula-puttā agārasmā anagāriyaṁ pabba-jitā,||
tañ ce pi kulaṁ ete tayo kula-putte pasanna-cittaṁ anussareyya,||
tassapassa6 kulassa dīgha-rattaṁ hitāya sukhāya.|| ||
38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kula-puttā agārasmā [211] anagāriyaṁ pabba-jitā,||
so ce pi kulaparivaṭṭo ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa kulaparivaṭṭassa dīgha-rattaṁ hitāya sukhāya.|| ||
39. Yasmā pi dīgha,||
gāmā ete tayo kula-puttā agārasmā anagāriyaṁ pabba-jitā,||
so ce pi gāmo ete tayo kula-putte pasanna-citto anussareyya, tassapassa gāmassa dīgha-rattaṁ hitāya sukhāya.|| ||
40. Yasmā pi dīgha,||
nigamā ete tayo kula-puttā agārasmā anagāriyaṁ pabba-jitā,||
so ce pi nigamo ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa nigamassa dīgha-rattaṁ hitāya sukhāya.|| ||
41. Yasmā pi dīgha,||
nagarā ete tayo kula-puttā agārasmā anagāriyaṁ pabba-jitā,||
tañ ce pi nagaraṁ ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa nagarassa dīgha-rattaṁ hitāya sukhāya.|| ||
42. Yasmā pi dīgha,||
janapadā ete tayo kula-puttā agārasmā anagāriyaṁ pabba-jitā,||
so ce pi janapado ete tayo kula-putte pasanna-citto anussareyya,||
tassapassa jana-padassa dīgha-rattaṁ hitāya sukhāya.|| ||
43. Sabbe ce pi dīgha,||
khattiyā ete tayo kula-putte pasanna-cittā anussareyyuṁ,||
sabbesānampassa khattiyānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||
44. Sabbe ce pi dīgha,||
brāhmaṇā ete tayo kula-putte pasanna-cittā anussareyyuṁ,||
sabbesānampassa2 brāhmaṇānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||
45. Sabbe ce pi dīgha,||
vessā ete tayo kula-putte pasanna-cittā anussareyyuṁ,||
sabbesānampassa vessānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||
46. Sabbe ce pi dīgha,||
suddā ete tayo kula-putte pasanna-cittā anussareyyuṁ,||
sabbesānampassa suddānaṁ dīgha-rattaṁ hitāya sukhāya.|| ||
47. Sadevako ce pi dīgha,||
loko sa-Mārako sabrahmako,||
sa-s-samaṇa-brāhmaṇī pajā sadeva-manussā ete tayo kula-putte pasanna-cittā anussareyya,||
sa-devakassa passa lokassa sa-Mārakassa sabrahmakassa,||
sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya dīgha-rattaṁ hitāya sukhāya.|| ||
48. Passa dīgha,||
yāvañcete tayo kula-puttā bahu-jana-hitāya paṭipannā bahu-jana-sukhāya lok-ā-nukampakāya atthāya hitāya sukhāya deva-manussānanti.|| ||
Idam avoca Bhagavā.|| ||
Attamano dīgho parajano yakkho Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Cūḷa Gosiṅga Suttaṁ