Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga
Sutta 32
Mahā Gosiṅga Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Gosiṅga-sāla-vanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṁ:||
āyasmatā ca Sāriputtena||
āyasmatā ca Mahā Moggallānena||
āyasmatā ca Anuruddhena||
āyasmatā ca Revatena||
āyasmatā ca Ānandena -||
aññehi ca abhiññātehi therehi sāvakehi saddhiṁ.|| ||
2. Atha kho āyasmā Mahā Moggallāno sāyaṇha-samayaṁ paṭisallāṇā vuṭṭhito yen'āyasmā Mahā-Kassapo ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
"Āyām'āvuso Kassapa yen'āyasmā Sāriputto ten'upasaṅkamissāma dhamma-savaṇāyā" ti.|| ||
"Evam āvuso" ti kho āyasmā Mahā-Kassapo āyasmato Mahā Moggallānassa paccassosi.|| ||
3. Atha kho āyasmā ca Mahā Moggallāno||
āyasmā ca Mahā-Kassapo||
āyasmā ca Anuruddho||
yen'āyasmā Sāriputto ten'upasaṅkamiṁsu dhamma-savaṇāya.|| ||
Addasā kho āyasmā Ānando||
āyasmantañ ca Mahā Moggallānaṁ||
āyasmantañ ca Mahā Kassapaṁ||
āyasmantañ ca Anuruddhaṁ||
yen'āyasmā Sāriputto ten'upasaṅkamante dhamma-savaṇāya,||
disvāna yen'āyasmā Revato ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Revataṁ etad avoca:
"Upasaṅkamantā kho amū āvuso Revata sappurisā yen'āyasmā Sāriputto tena dhamma-savaṇāya.|| ||
Āyām'āvuso Revata yen'āyasmā Sāriputto ten'upasaṅkamissāma dhamma-savaṇāyā" ti.|| ||
"Evam āvuso" ti kho āyasmā Revato āyasmato Ānandassa paccassosi.|| ||
Atha kho āyasmā ca Revato āyasmā ca Ānando yen'āyasmā Sāriputto ten'upasaṅkamiṁsu dhamma-savaṇāya.|| ||
4. Addasā kho āyasmā Sāriputto āyasmantañ ca Revataṁ||
āyasmantañ ca Ānandaṁ||
dūrato va āga-c-chante||
disvāna āyasmantaṁ Ānandaṁ etad avoca:|| ||
"Etu kho āyasmā Ānando||
sāgataṁ āyasmato Ānandassa Bhagavato upaṭṭhākassa||
Bhagavato santikāvacarassa.|| ||
Ramaṇīyaṁ āvuso Ānanda Gosiṅga-sāla-vanaṁ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Ānanda bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
5. "Idh'āvuso [213] Sāriputta bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sannicayo,||
ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṁ||
parisuddhaṁ||
Brahma-cariyaṁ abhivadanti,||
tathā-rūpā'ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manusā'nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā;||
so catassannaṁ||
parisānaṁ dhammaṁ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāya.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
■
6. Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Revataṁ etad avoca:|| ||
"Byākataṁ kho āvuso Revata āyasmatā Ānandena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Revataṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Revata Gosiṅga-sāla-vanaṁ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Revata bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
7. "Idh'āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṁ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānaṁ.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
■
8. Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Anuruddhaṁ etad avoca:|| ||
"Byākataṁ kho āvuso Anuruddha āyasmatā Revatena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Anuruddhaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Anuruddha Gosiṅga-sāla-vanaṁ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Anuruddha bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
9. "Idh'āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokānaṁ vvoloketi.|| ||
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya,||
evam eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokānaṁ voloketi.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
■
10. Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Mahā Kassapaṁ etad avoca:|| ||
Byākataṁ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Mahā Kassapaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Kassapa Gosiṅga-sāla-vanaṁ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Kassapa [214] bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
11. "Idh'āvuso Sāriputta bhikkhu||
attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṁsu-kūliko hoti,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṁsaṭṭho hoti,||
asaṁsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy'ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
■
12. Evaṁ vutte āyasmā Sāriputto āyasmantaṁ Mahā Moggallānaṁ etad avoca:|| ||
"Byākataṁ kho āvuso Moggallāna āyasmatā Mahā Kassapena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Mahā Moggallānaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Moggallāna Gosiṅga-sāla-vanaṁ||
dosinā ratti||
sabba-phāliphullā sālā||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
13. "Idh'āvuso Sāriputta dve bhikkhū abhidhammakathaṁ kathenti;||
te añña-maññaṁ pañhaṁ pucchanti,||
añña-maññassa pañhaṁ puṭṭhā vissajjenti||
no ca saṁsādenti,||
dhammī ca n'esaṁ kathā pavattanī hoti.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
■
14. Atha kho āyasmā Mahā Moggallāno āyasmantaṁ Sāriputtaṁ etad avoca:|| ||
"Byākataṁ kho āvuso Sāriputta amhehi sabbeh'eva yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Sāriputtaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Sāriputta Gosiṅga-sāla-vanaṁ,||
dosinā ratti||
sabbapālipullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
15. "Idh'āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti,||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṇ- [215] khati pubbaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā pubbaṇha-samayaṁ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihāra-samāpattiyā majjhantikaṁ samayaṁ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā sāyaṇha-samayaṁ viharati.|| ||
Seyyathā pi āvuso Moggallāna rañño vā rāja-mahā-mattassa vā nānārattāṇaṁ dussānaṁ dussakaraṇḍako pūro assa,||
so yañ-ñad-eva dussayugaṁ ākaṅkheyya pubbaṇha-samayaṁ pārupituṁ tan tad eva dussayugaṁ pubbaṇha-samayaṁ pārupeyya||
yañ-ñad-eva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ||
tan tad eva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya||
yañ-ñad-eva dussayugaṁ ākaṅkheyya sāyaṇha-samayaṁ pārupituṁ||
tan tad eva dussayugaṁ sāyaṇha-samayaṁ pārupeyya.|| ||
Evam eva kho āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā pubbaṇha-samayaṁ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihāra-samāpattiyā majjhantikaṁ samayaṁ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā sāyaṇha-samayaṁ viharati.|| ||
Eva-rūpena kho āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
16. Atha kho āyasmā Sāriputto te āyasmante etad avoca:|| ||
"Byākataṁ kho āvuso amhehi sabbeh'eva yathā sakaṁ paṭibhānaṁ.|| ||
Āyām'āvuso yena Bhagavā ten'upasaṅkamitvā||
etam atthaṁ Bhagavato ārocessāma||
yathā no Bhagavā vyākarissati||
tathā naṁ dhāressāmā" ti.|| ||
"Evam āvuso" ti kho te āyasmanto āyasmato Sāriputtassa paccassosuṁ.|| ||
17. Atha kho te āyasmanto yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho āyasmā Sāriputto Bhagavantaṁ etad avoca:|| ||
"Idha bhante āyasmā ca Revato||
āyasmā ca Ānando||
yenāhaṁ ten'upasaṅkamiṁsu dhamma-savaṇāya.|| ||
Addasaṁ kho ahaṁ bhante āyasmantañ ca Revataṁ||
āyasmantañ ca Ānandaṁ||
dūrato va āga-c-chante||
disvāna [216] āyasmantaṁ Ānandaṁ etad avocaṁ:|| ||
"Etu kho āyasmā Ānando,||
sāgataṁ āyasmato Ānandassa Bhagavato upaṭṭhākassa Bhagavato santikāvacarassa.|| ||
Ramaṇīyaṁ āvuso Ānanda Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Ānanda bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
18. Evaṁ vutte bhante āyasmā Ānando maṁ etad avoca:|| ||
"Idh'āvuso Sāriputta bhikkhu bahu-s-suto hoti||
suta-dharo||
suta-sannicayo,||
ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṁ||
parisuddhaṁ||
Brahma-cariyaṁ abhivadanti,||
tathā-rūpā'ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā,||
manusā'nupekkhitā,||
diṭṭhiyā suppaṭi-viddhā;||
so catassannaṁ||
parisānaṁ dhammaṁ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāya.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
19. "Sādhu sādhu Sāriputa||
yathā taṁ Ānando va sammā vyākaramāno vyākareyya.|| ||
Ānando hi Sāriputta bahu-s-suto||
suta-dharo||
suta-sannicayo.|| ||
Ye te dhammā ādi-kalyāṇā||
majjhe-kalyāṇā||
pariyosāna-kalyāṇā||
sātthā savyañjanā kevala-paripuṇṇaṁ||
parisuddhaṁ||
Brahma-cariyaṁ abhivadanti||
tathā-rūpā'ssa dhammā bahu-s-sutā honti dhatā,||
vacasā paricitā||
manasā'nupekkhitā||
diṭṭhiyā suppaṭi-viddhā,||
so catassannaṁ||
parisānaṁ dhammaṁ deseti||
parimaṇḍalehi||
pada-vyañ janehi||
appabaddhehi||
anusaya-samugghātāyā" ti.|| ||
■
20. Evaṁ vutte ahaṁ bhante āyasmantaṁ Revataṁ etad avocaṁ:|| ||
"Byākataṁ kho āvuso Revata āyasmatā Ānandena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Revataṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Revata Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Revata bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
21. Evaṁ vutte bhante āyasmā Revato maṁ etad avoca:|| ||
"Idh'āvuso Sāriputta bhikkhu paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṁ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānaṁ.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
22. "Sādhu sādhu Sāriputta||
yathā taṁ Revato va sammā vyākaramāno vyākareyya.|| ||
Revato hi Sāriputta paṭisallāṇārāmo hoti||
paṭisallāṇarato||
ajjhattaṁ ceto-samatham-anuyutto||
anirākata-j-jhāno,||
vipassanāya samannāgato,||
brūhetā suññ-ā-gārānan" ti.|| ||
■
[217] 23. Evaṁ vutte ahaṁ bhante āyasmantaṁ Anuruddhaṁ etad avocaṁ:|| ||
"Byākataṁ kho āvuso Anuruddha āyasmatā Revatena* yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Anuruddhaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Anuruddha Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Anuruddha bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
24. Evaṁ vutte bhante āyasmā Anuruddho maṁ etad avoca:|| ||
"Idh'āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokānaṁ vvoloketi.|| ||
Seyyathā pi āvuso Sāriputta cakkhumā puriso uparipāsādavaragato sahassaṁ nemimaṇḍalānaṁ volokeyya,||
evam eva kho āvuso Sāriputta bhikkhu dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokānaṁ voloketi.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
25. "Sādhu sādhu Sāriputta||
yathā taṁ Anuruddhova sammā vyākaramāno vyākareyya.|| ||
Anuruddho hi Sāriputta dibbena cakkhunā visuddhena atikkanta-mānusakena sahassaṁ lokānaṁ voloketī" ti.|| ||
■
26. Evaṁ vutte ahaṁ bhante āyasmantaṁ Mahā Kassapaṁ etad avocaṁ:|| ||
"Byākataṁ kho āvuso Kassapa āyasmatā Anuruddhena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Mahā Kassapaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Kassapa Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Kassapa bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
Evaṁ vutte bhante āyasmā Mahā-Kassapo maṁ etad avoca:|| ||
"Idh'āvuso Sāriputta bhikkhu attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṁsu-kūliko hoti,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṁsaṭṭho hoti,||
asaṁsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy'ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ [218] sobheyyā" ti.|| ||
27. "Sādhu sādhu Sāriputta||
yathā taṁ Kassapo va sammā vyākaramāno vyākareyya.|| ||
Kassapo hi Sāriputta attanā ca āraññako hoti,||
ārañña-kattassa ca vaṇṇa-vādī;||
attanā ca piṇḍa-pātiko hoti,||
piṇḍa-pātikattassa ca vaṇṇa-vādī;||
attanā ca paṁsu-kūliko hoti,||
paṁsu-kūli-kattassa ca vaṇṇa-vādī;||
attanā ca te-cīvariko hoti,||
te-cīvari-kattassa ca vaṇṇa-vādī;||
attanā ca appiccho hoti,||
appicchatāya ca vaṇṇa-vādī;||
attanā ca santuṭṭho hoti,||
santuṭṭhiyā ca vaṇṇa-vādī;||
attanā ca pavivitto hoti,||
pavivekassa ca vaṇṇa-vādī;||
attanā ca asaṁsaṭṭho hoti,||
asaṁsaggassa ca vaṇṇa-vādī;||
attanā ca āraddha-viriyo hoti,||
viriy'ārambhassa ca vaṇṇa-vādī;||
attanā ca sīla-sampanno hoti,||
sīla-sampadāya ca vaṇṇa-vādī;||
attanā ca samādhi-sampanno hoti,||
samādhi-sampadāya ca vaṇṇa-vādī;||
attanā ca paññā-sampanno hoti,||
paññā-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-sampanno hoti,||
vimutti-sampadāya ca vaṇṇa-vādī;||
attanā ca vimutti-ñāṇa-dassana-sampanno hoti,||
vimutti-ñāṇa-dassana-sampadāya ca vaṇṇa-vādī" ti.|| ||
■
28. Evaṁ vutte ahaṁ bhante āyasmantaṁ Mahā Moggallānaṁ etad avocaṁ:|| ||
"Byākataṁ kho āvuso Moggallāna āyasmatā Mahā Kassapena yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Mahā Moggallānaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Moggallāna Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
29. Evaṁ vutte bhante āyasmā Mahā Moggallāno maṁ etad avoca:
"Idh'āvuso Sāriputta dve bhikkhū abhidhammakathaṁ kathenti;||
te añña-maññaṁ pañhaṁ pucchanti,||
añña-maññassa pañhaṁ puṭṭhā vissajjenti||
no ca saṁsādenti,||
dhammī ca n'esaṁ kathā pavattanī hoti.|| ||
Eva-rūpena kho āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
30. "Sādhu sādhu Sāriputta||
yathā taṁ Moggallāno va sammā vyākaramāno vyākareyya.|| ||
Moggallāno hi Sāriputta dhamma-kathiko' ti.|| ||
■
31. Evaṁ vutte āyasmā Mahā Moggallāno Bhagavantaṁ etad avoca:|| ||
Atha khv'āhaṁ bhante āyasmantaṁ Sāriputtaṁ etad avocaṁ:|| ||
"Byākataṁ kho āvuso Sāriputta amhehi sabbah'eva yathā sakaṁ paṭibhānaṁ.|| ||
Tattha dāni mayaṁ āyasmantaṁ Sāriputtaṁ pucchāma:|| ||
Ramaṇīyaṁ āvuso Sāriputta Gosiṅga-sāla-vanaṁ,||
dosinā ratti,||
sabba-phāliphullā sālā,||
dibbā maññe gandhā sampavanti.|| ||
Kathaṁ-rūpena āvuso Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti?|| ||
32. Evaṁ vutte bhante āyasmā Sāriputto maṁ etad avoca:|| ||
"Idh'āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti,||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā pubbaṇha-samayaṁ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihāra-samāpattiyā majjhantikaṁ samayaṁ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā sāyaṇha-samayaṁ viharati.|| ||
Seyyathā pi āvuso Moggallāna rañño vā rāja-mahā-mattassa vā nānārattāṇaṁ dussānaṁ dussakaraṇḍako pūro assa,||
so yañ-ñad-eva dussayugaṁ ākaṅkheyya pubbaṇha-samayaṁ [219] pārupituṁ tan tad eva dussayugaṁ pubbaṇha-samayaṁ pārupeyya||
yañ-ñad-eva dussayugaṁ ākaṅkheyya majjhantikaṁ samayaṁ pārupituṁ||
tan tad eva dussayugaṁ majjhantikaṁ samayaṁ pārupeyya||
yañ-ñad-eva dussayugaṁ ākaṅkheyya sāyaṇha-samayaṁ pārupituṁ||
tan tad eva dussayugaṁ sāyaṇha-samayaṁ pārupeyya.|| ||
Evam eva kho āvuso Moggallāna bhikkhu cittaṁ vasaṁ vatteti||
no ca bhikkhu cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā pubbaṇha-samayaṁ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihāra-samāpattiyā majjhantikaṁ samayaṁ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā sāyaṇha-samayaṁ viharati.|| ||
Eva-rūpena kho āvuso Moggallāna bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
32. "Sādhu sādhu Moggallāna||
yathā taṁ Sāriputto va sammā vyākaramāno vyākareyya.|| ||
Sāriputto hi Mognallānaṁ cittaṁ vasaṁ vatteti||
no ca Sāriputto cittassa vasena vattati;||
so yāya vihāra-samāpattiyā ākaṅkhati pubbaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā pubbaṇha-samayaṁ viharati||
yāya vihāra-samāpattiyā ākaṅkhati majjhantikaṁ samayaṁ viharituṁ tāya vihāra-samāpattiyā majjhantikaṁ samayaṁ viharati;||
yāya vihāra-samāpattiyā ākaṅkhati sāyaṇha-samayaṁ viharituṁ tāya vihāra-samāpattiyā sāyaṇha-samayaṁ viharati" ti.|| ||
■
33. Evaṁ vutte āyasmā Sāriputto Bhagavantaṁ etad avoca:
"Kassa nu kho bhante su-bhāsitan" ti?|| ||
34. "Sabbesaṁ vo Sāriputta su-bhāsitaṁ pariyāyena.|| ||
Api ca mama pi suṇātha yathā-rūpena bhikkhunā Gosiṅga-sāla-vanaṁ sobheyya.|| ||
Idha Sāriputta bhikkhu pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto nisīdati pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā:||
'na tāvāhaṁ imaṁ pallaṅkaṁ bhindissāmi||
yāva me nānupādāya āsavehi cittaṁ vimuccissatī' ti.|| ||
Eva-rūpena kho Sāriputta bhikkhunā Gosiṅga-sāla-vanaṁ sobheyyā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te āyasmanto Bhagavato bhāsitaṁ abhinandunti.|| ||
Mahā Gosiṅga Suttaṁ