Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 33

Mahā Go-Pālaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[220]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||

2. "Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, gopālako||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṁ sāṭetā hoti,||
na vaṇaṁ paṭicchādetā hoti,||
na dhūmaṁ kattā hoti,||
na titthaṁ jānāti,||
na pītaṁ jānāti,||
na vīthiṁ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||

3. Evam eva ko bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, bhikkhu||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṁ sāṭetā hoti,||
na vaṇaṁ paṭicchādetā hoti,||
na dhūmaṁ kattā hoti,||
na titthaṁ jānāti,||
na pītaṁ jānāti,||
na vīthiṁ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.|| ||

 


 

(1) Kathañ ca bhikkhave bhikkhu na rūpaññū hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Yaṁ kiñci rūpaṁ||
sabbaṁ rūpaṁ cattāri mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṁ upādāya rūpan' ti|| ||

yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu na rūpaññū hoti.|| ||

(2) Kathañ ca bhikkhave bhikkhu||
na lakkhaṇa-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||

yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu na lakkhaṇa-kusalo hoti.|| ||

(3) Kathañ ca bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
uppannaṁ kāma-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||

Uppannaṁ vyāpāda-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||

Uppannaṁ vihiṁsā-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||

Uppannuppanne pāpake akusale dhamme adhivāseti||
[221] na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||

Evaṁ kho bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti.|| ||

(4) Kathañ ca bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
cakkhunā rūpaṁ disvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye na saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati sot'indriyaṁ,||
sot'indriye na saṁvaraṁ āpajjati.|| ||

Ghānena gandhaṁ ghāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati ghān'indriyaṁ,||
ghān'indriye na saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati jivh'indriyaṁ,||
jivh'indriye na saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati kāy'indriyaṁ,||
kāy'indriye na saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati man'indriyaṁ,||
man'indriye na saṁvaraṁ āpajjati.|| ||

Evaṁ kho bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti.|| ||

(5) Kathañ ca bhikkhave bhikkhu na dhūmaṁ kattā hoti?|| ||

Idha, bhikkhave, bhikkhu||
yathā-sutaṁ yathā-pariyattaṁ dhammaṁ na vitthārena paresaṁ desetā hoti.|| ||

Evaṁ kho bhikkhave bhikkhu na dhūmaṁ kattā hoti.|| ||

(6) Kathañ ca bhikkhave bhikkhu na titthaṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṁ upasaṅkamitvā na paripucchati||
na paripañhati:|| ||

'Idaṁ bhante kathaṁ,||
imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva na vivaranti,||
anuttānīkatañ ca na uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti.|| ||

Evaṁ kho bhikkhave bhikkhu na titthaṁ jānāti.|| ||

(7) Kathañ ca bhikkhave bhikkhu na pītaṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na labhati attha-vedaṁ,||
na labhati dhamma-vedaṁ,||
na labhati dhamm'ūpasaṁhitaṁ pāmojjaṁ.|| ||

Evaṁ kho bhikkhave bhikkhu na pītaṁ jānāti.|| ||

(8) Kathañ ca bhikkhave bhikkhu na vīthiṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu na vīthiṁ jānāti.|| ||

(9) Kathañ ca bhikkhave bhikkhu na gocara-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṁ na-p-pajānāti.|| ||

Evaṁ [222] kho bhikkhave bhikkhu na gocara-kusalo hoti.|| ||

(10) Kathañ ca bhikkhave bhikkhu anavase-sadohī hoti?|| ||

Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
tatra bhikkhu na mattaṁ||
na jānāti paṭi-g-gahaṇāya.|| ||

Evaṁ kho bhikkhave bhikkhu anavase-sadohī hoti.|| ||

(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu na mettaṁ kāya-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṁ vacī-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṁ mano-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||

Evaṁ kho bhikkhave bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||

 


 

4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, gopālako||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṁ sāṭetā hoti,||
vaṇaṁ paṭicchādetā hoti,||
dhūmaṁ kattā hoti,||
titthaṁ jānāti,||
pītaṁ jānāti,||
vīthiṁ jānāti,||
gocara-kusalo hoti,||
sāvassedohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||

5. Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||

Katamehi ekādasahi?|| ||

Idha, bhikkhave, bhikkhu||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṁ sāṭetā hoti,||
vaṇaṁ paṭicchādetā hoti,||
dhūmaṁ kattā hoti,||
titthaṁ jānāti,||
pītaṁ jānāti,||
vīthīṁ jānāti,||
gocara-kusalo hoti,||
sāvasesadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā||
te atirekapūjāya pūjetā hoti.|| ||

 


 

(1) Kathañ ca bhikkhave bhikkhu rūpaññū hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Yaṁ kiñci rūpaṁ,||
sabbaṁ rūpaṁ||
cattāri [223] mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṁ upādāya rūpan' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu rūpaññū hoti.|| ||

(2) Kathañ ca bhikkhave bhikkhu lakkhaṇa-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu|| ||

'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||

yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu lakkhaṇa-kusalo hoti.|| ||

(3) Kathañ ca bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
uppannaṁ kāma-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannaṁ vyāpāda-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannuppanne pāpake akusale dhamme nādhivāseti||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||

Evaṁ kho bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti.|| ||

(4) Kathañ ca bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti?|| ||

Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

Evaṁ kho bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti.|| ||

(5) Kathañ ca bhikkhave bhikkhu dhūmaṁ kattā hoti?|| ||

Idha, bhikkhave, bhikkhu||
yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ desetā hoti.|| ||

Evaṁ kho bhikkhave bhikkhu dhūmaṁ kattā hoti.|| ||

(6) Kathañ ca bhikkhave bhikkhu titthaṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati:|| ||

'Idaṁ bhante kathaṁ,||
imassa ko attho' ti?|| ||

Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||

Evaṁ kho bhikkhave bhikkhu titthaṁ jānāti.|| ||

(7) Kathañ ca bhikkhave [224] bhikkhu pītaṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne labhati attha-vedaṁ,||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ pāmojjaṁ.|| ||

Evaṁ kho bhikkhave bhikkhū pītaṁ jānāti.|| ||

(8) Kathañ ca bhikkhave bhikkhu vīthiṁ jānāti?|| ||

Idha, bhikkhave, bhikkhu ariyaṁ aṭaṅgikaṁ Maggaṁ yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu vīthiṁ jānāti.|| ||

(9) Kathañ ca bhikkhave bhikkhu gocara-kusalo hoti?|| ||

Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho bhikkhave bhikkhu gocara-kusalo hoti.|| ||

(10) Kathañ ca bhikkhave bhikkhu sāvasesadohī hoti?|| ||

Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi||
tatra bhikkhu mattaṁ jānāti paṭi-g-gahaṇāya.|| ||

Evaṁ kho bhikkhave bhikkhu sāvasesadohī hoti.|| ||

(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atīrekapūjāya pūjetā hoti?|| ||

Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu mettaṁ kāya-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṁ vacī-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṁ mano-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||

Evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjitunti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||

Mahā Go-Pālaka Suttaṁ


Contact:
E-mail
Copyright Statement