Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga
Sutta 33
Mahā Go-Pālaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
2. "Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
Katamehi ekādasahi?|| ||
Idha, bhikkhave, gopālako||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṁ sāṭetā hoti,||
na vaṇaṁ paṭicchādetā hoti,||
na dhūmaṁ kattā hoti,||
na titthaṁ jānāti,||
na pītaṁ jānāti,||
na vīthiṁ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
■
3. Evam eva ko bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||
Katamehi ekādasahi?|| ||
Idha, bhikkhave, bhikkhu||
na rūpaññū hoti,||
na lakkhaṇa-kusalo hoti,||
na āsāṭikaṁ sāṭetā hoti,||
na vaṇaṁ paṭicchādetā hoti,||
na dhūmaṁ kattā hoti,||
na titthaṁ jānāti,||
na pītaṁ jānāti,||
na vīthiṁ jānāti,||
na gocara-kusalo hoti,||
anavase-sadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā te na atirekapūjāya pūjetā hoti.|| ||
(1) Kathañ ca bhikkhave bhikkhu na rūpaññū hoti?|| ||
Idha, bhikkhave, bhikkhu|| ||
'Yaṁ kiñci rūpaṁ||
sabbaṁ rūpaṁ cattāri mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṁ upādāya rūpan' ti|| ||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na rūpaññū hoti.|| ||
■
(2) Kathañ ca bhikkhave bhikkhu||
na lakkhaṇa-kusalo hoti?|| ||
Idha, bhikkhave, bhikkhu|| ||
'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||
yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na lakkhaṇa-kusalo hoti.|| ||
■
(3) Kathañ ca bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti?|| ||
Idha, bhikkhave, bhikkhu||
uppannaṁ kāma-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||
Uppannaṁ vyāpāda-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||
Uppannaṁ vihiṁsā-vitakkaṁ adhivāseti||
na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||
Uppannuppanne pāpake akusale dhamme adhivāseti||
[221] na-p-pajahati||
na vinodeti||
na vyantī-karoti||
na anabhāvaṁ gameti.|| ||
Evaṁ kho bhikkhave bhikkhu na āsāṭikaṁ sāṭetā hoti.|| ||
■
(4) Kathañ ca bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti?|| ||
Idha, bhikkhave, bhikkhu||
cakkhunā rūpaṁ disvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye na saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati sot'indriyaṁ,||
sot'indriye na saṁvaraṁ āpajjati.|| ||
Ghānena gandhaṁ ghāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati ghān'indriyaṁ,||
ghān'indriye na saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati jivh'indriyaṁ,||
jivh'indriye na saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati kāy'indriyaṁ,||
kāy'indriye na saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya nimitta-g-gāhī hoti anubyañjanaggāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ tassa saṁvarāya na paṭipajjati,||
na rakkhati man'indriyaṁ,||
man'indriye na saṁvaraṁ āpajjati.|| ||
Evaṁ kho bhikkhave bhikkhu na vaṇaṁ paṭicchādetā hoti.|| ||
■
(5) Kathañ ca bhikkhave bhikkhu na dhūmaṁ kattā hoti?|| ||
Idha, bhikkhave, bhikkhu||
yathā-sutaṁ yathā-pariyattaṁ dhammaṁ na vitthārena paresaṁ desetā hoti.|| ||
Evaṁ kho bhikkhave bhikkhu na dhūmaṁ kattā hoti.|| ||
■
(6) Kathañ ca bhikkhave bhikkhu na titthaṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu||
ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṁ upasaṅkamitvā na paripucchati||
na paripañhati:|| ||
'Idaṁ bhante kathaṁ,||
imassa ko attho' ti?|| ||
Tassa te āyasmanto avivaṭañ c'eva na vivaranti,||
anuttānīkatañ ca na uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ na paṭivinodenti.|| ||
Evaṁ kho bhikkhave bhikkhu na titthaṁ jānāti.|| ||
■
(7) Kathañ ca bhikkhave bhikkhu na pītaṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne na labhati attha-vedaṁ,||
na labhati dhamma-vedaṁ,||
na labhati dhamm'ūpasaṁhitaṁ pāmojjaṁ.|| ||
Evaṁ kho bhikkhave bhikkhu na pītaṁ jānāti.|| ||
■
(8) Kathañ ca bhikkhave bhikkhu na vīthiṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu||
ariyaṁ aṭṭhaṅgikaṁ Maggaṁ yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu na vīthiṁ jānāti.|| ||
■
(9) Kathañ ca bhikkhave bhikkhu na gocara-kusalo hoti?|| ||
Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṁ na-p-pajānāti.|| ||
Evaṁ [222] kho bhikkhave bhikkhu na gocara-kusalo hoti.|| ||
■
(10) Kathañ ca bhikkhave bhikkhu anavase-sadohī hoti?|| ||
Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi,||
tatra bhikkhu na mattaṁ||
na jānāti paṭi-g-gahaṇāya.|| ||
Evaṁ kho bhikkhave bhikkhu anavase-sadohī hoti.|| ||
■
(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti?|| ||
Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu na mettaṁ kāya-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṁ vacī-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
na mettaṁ mano-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||
Evaṁ kho bhikkhave bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te na atirekapūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||
4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
Katamehi ekādasahi?|| ||
Idha, bhikkhave, gopālako||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṁ sāṭetā hoti,||
vaṇaṁ paṭicchādetā hoti,||
dhūmaṁ kattā hoti,||
titthaṁ jānāti,||
pītaṁ jānāti,||
vīthiṁ jānāti,||
gocara-kusalo hoti,||
sāvassedohī ca hoti,||
ye te usabhā gopitaro gopariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṁ pariharituṁ phātikatuṁ.|| ||
■
5. Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjituṁ.|| ||
Katamehi ekādasahi?|| ||
Idha, bhikkhave, bhikkhu||
rūpaññū hoti,||
lakkhaṇa-kusalo hoti,||
āsāṭikaṁ sāṭetā hoti,||
vaṇaṁ paṭicchādetā hoti,||
dhūmaṁ kattā hoti,||
titthaṁ jānāti,||
pītaṁ jānāti,||
vīthīṁ jānāti,||
gocara-kusalo hoti,||
sāvasesadohī ca hoti,||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā||
te atirekapūjāya pūjetā hoti.|| ||
(1) Kathañ ca bhikkhave bhikkhu rūpaññū hoti?|| ||
Idha, bhikkhave, bhikkhu|| ||
'Yaṁ kiñci rūpaṁ,||
sabbaṁ rūpaṁ||
cattāri [223] mahā-bhūtāni||
catunnañ ca mahā-bhūtānaṁ upādāya rūpan' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu rūpaññū hoti.|| ||
■
(2) Kathañ ca bhikkhave bhikkhu lakkhaṇa-kusalo hoti?|| ||
Idha, bhikkhave, bhikkhu|| ||
'Kamma-lakkhaṇo bālo,||
kamma-lakkhaṇo paṇḍito' ti|| ||
yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu lakkhaṇa-kusalo hoti.|| ||
■
(3) Kathañ ca bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti?|| ||
Idha, bhikkhave, bhikkhu||
uppannaṁ kāma-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannaṁ vyāpāda-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannaṁ vihiṁsā-vitakkaṁ nādhivāseti,||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti||
uppannuppanne pāpake akusale dhamme nādhivāseti||
pajahati vinodeti vyantī-karoti anabhāvaṁ gameti.|| ||
Evaṁ kho bhikkhave bhikkhu āsāṭikaṁ sāṭetā hoti.|| ||
■
(4) Kathañ ca bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti?|| ||
Idha, bhikkhave, bhikkhu cakkhunā rūpaṁ disvā||
na nimitta-g-gāhī hoti||
n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
Ghānena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ ghān'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghān'indriyaṁ,||
ghān'indriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti n-ā-nu-vyañjana-g-gāhī,||
yatvādhi-karaṇamenaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā-domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Evaṁ kho bhikkhave bhikkhu vaṇaṁ paṭicchādetā hoti.|| ||
■
(5) Kathañ ca bhikkhave bhikkhu dhūmaṁ kattā hoti?|| ||
Idha, bhikkhave, bhikkhu||
yathā-sutaṁ yathā-pariyattaṁ dhammaṁ vitthārena paresaṁ desetā hoti.|| ||
Evaṁ kho bhikkhave bhikkhu dhūmaṁ kattā hoti.|| ||
■
(6) Kathañ ca bhikkhave bhikkhu titthaṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu ye te bhikkhū bahu-s-sutā āgatāgamā dhamma-dharā vinaya-dharā mātikā-dharā,||
te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati:|| ||
'Idaṁ bhante kathaṁ,||
imassa ko attho' ti?|| ||
Tassa te āyasmanto avivaṭañ c'eva vivaranti,||
anuttānīkatañ ca uttānīṁ karonti,||
aneka-vihitesu ca kaṅkhaṭṭhānīyesu dhammesu kaṅkhaṁ paṭivinodenti.|| ||
Evaṁ kho bhikkhave bhikkhu titthaṁ jānāti.|| ||
■
(7) Kathañ ca bhikkhave [224] bhikkhu pītaṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne labhati attha-vedaṁ,||
labhati dhamma-vedaṁ,||
labhati dhamm'ūpasaṁhitaṁ pāmojjaṁ.|| ||
Evaṁ kho bhikkhave bhikkhū pītaṁ jānāti.|| ||
■
(8) Kathañ ca bhikkhave bhikkhu vīthiṁ jānāti?|| ||
Idha, bhikkhave, bhikkhu ariyaṁ aṭaṅgikaṁ Maggaṁ yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu vīthiṁ jānāti.|| ||
■
(9) Kathañ ca bhikkhave bhikkhu gocara-kusalo hoti?|| ||
Idha, bhikkhave, bhikkhu cattāro sati-paṭṭhāne yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho bhikkhave bhikkhu gocara-kusalo hoti.|| ||
■
(10) Kathañ ca bhikkhave bhikkhu sāvasesadohī hoti?|| ||
Idha, bhikkhave, bhikkhuṁ saddhā gahapatikā abhihaṭṭhuṁ pavārenti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārehi||
tatra bhikkhu mattaṁ jānāti paṭi-g-gahaṇāya.|| ||
Evaṁ kho bhikkhave bhikkhu sāvasesadohī hoti.|| ||
■
(11) Kathañ ca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atīrekapūjāya pūjetā hoti?|| ||
Idha, bhikkhave, bhikkhu||
ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
tesu mettaṁ kāya-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṁ vacī-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca,||
mettaṁ mano-kammaṁ pacc'upa-ṭ-ṭh-ā-peti āvī c'eva raho ca.|| ||
Evaṁ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅghapariṇāyakā,||
te atirekapūjāya pūjetā hoti.|| ||
Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṁ Dhamma-Vinaye vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjitunti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Mahā Go-Pālaka Suttaṁ