Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 36

Mahā Saccaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][chlm][pts][than][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālayaṃ.|| ||

Tena kho pana samayena Bhagavā pubbaṇha-samayaṃ sunivattho hoti patta-cīvaraṃ ādāya Vesāliṃ piṇḍāya pavisitukāmo.|| ||

Atha kho Saccako Nigaṇṭha-putto jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno yena Mahāvanaṃ Kūṭāgarasālā ten'upasaṅkami.|| ||

Addasā kho āyasmā Ānando Saccakaṃ Nigaṇṭha-puttaṃ dūrato va āga-c-chantaṃ,||
disvāna Bhagavantaṃ etad avoca:|| ||

"Ayaṃ bhante Saccako Nigaṇṭha-putto āgacchati bhassappavādiko paṇḍitavādo,||
sādhusammato bahu-janassa.|| ||

Eso kho bhante avaṇṇakāmo Buddhassa,||
avaṇṇakāmo Dhammassa,||
avaṇṇakāmo Saṅghassa.|| ||

Sādhu bhante Bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyā" ti.|| ||

Nisīdi Bhagavā paññatte āsane.|| ||

Atha kho Saccako Nigaṇḍa-putto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Saccako Nigaṇṭha-putto Bhagavantaṃ etad avoca:|| ||

2. "Santi bho Gotama eke samaṇa-brāhmaṇā kāya-bhāvanānuyogam-anuyuttā viharanti||
no citta-bhāvanaṃ.|| ||

Phusanti hi te bho Gotama sārīrikaṃ dukkhaṃ vedanaṃ.|| ||

Bhūta-pubbaṃ bho Gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato ūrukkhambho pi nāma bhavissati,||
hadayam pi nāma phālissati||
uṇham pi lohitaṃ mukhato uggamissati,||
ummādam pi pāpuṇissati cittakkhepaṃ.|| ||

Tassa kho etaṃ bho Gotama kāyanv'ayaṃ cittaṃ hoti,||
kāyassa vasena vattati.|| ||

Taṃ kissa hetu?|| ||

[238] Abhāvitattā cittassa.|| ||

Santi pana bho Gotama eke samaṇa-brāhmaṇā citta-bhāvanānuyogam-anuyuttā viharanti,||
no kāya-bhāvanaṃ.|| ||

Phusanti hi te bho Gotama cetasikaṃ dukkhaṃ vedanaṃ.|| ||

Bhūta-pubbaṃ bho Gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambho pi nāma bhavissati,||
hadayam pi nāma phālissati,||
uṇham pi lohitaṃ mukhato uggamissati,||
ummādam pi pāpuṇissati cittakkhepaṃ.|| ||

Tassa kho eso bho Gotama cittanvayo kāyo hoti,||
cittassa vasena vattati.|| ||

Taṃ kissa hetu?|| ||

Abhāvitattā kāyassa.|| ||

Tassa mayhaṃ bho Gotama evaṃ hoti:|| ||

Addhā bhoto Gotamassa sāvakā citta-bhāvanānuyogam-anuyuttā viharanti,||
no kāya-bhāvanan" ti.|| ||

3. "Kinti pana te Aggivessana kāya-bhāvanā sutā" ti?|| ||

"Seyyath'īdaṃ:||
Nando Vaccho,||
Kiso Saṃkicco,||
Makkhali Gosālo -||
ete hi bho Gotama acelakā mutt'ācārā hatth-ā-palekhanā,||
na ehi-bhadantikā,||
na tiṭṭha-bhadantikā,||
na abhihaṭaṃ||
na uddissa-kaṭaṃ||
na nimantaṇaṃ sādiyanti.|| ||

Te na kumbhi-mukhā patigaṇhanti,||
na kaḷopi-mukhā patigaṇhanti,||
na eḷaka-mantaraṃ,||
na daṇḍa-mantaraṃ,||
na musalamantaraṃ,||
na dvinnaṃ bhuñjamānānaṃ,||
na gabbhiniyā,||
na pāyamānāya,||
na purisantaragatāya,||
na saṅkittīsu,||
na yattha sā upaṭṭhito hoti,||
na yattha makkhikā saṇḍacārinī,||
na macchaṃ,||
na maṃsaṃ||
na suraṃ||
na merayaṃ||
na thusodakaṃ pipanti.|| ||

Te ekāgārikā vā honti ekālopikā,||
dvāgārikā vā honti dvālopikā,||
sattāgārikā vā honti sattālopikā.|| ||

Ekissā pi dattiyā yāpenti,||
dvīhi pi dattīhi yāpenti,||
sattahi pi dantīhi yāpenti.|| ||

Ekāhikam pi āhāraṃ āhārenti,||
dvīhikam pi āhāraṃ āhārenti,||
sattāhikam pi āhāraṃ āhārenti.|| ||

Iti eva-rūpaṃ addhamāsikam pi pariyāya-bhatta-bhojanānuyogam-anuyuttā viharantī" ti.|| ||

4. "Kiṃ pana te Aggivessana tāvataken'eva yāpentī" ti?|| ||

"No h'idaṃ bho Gotama.|| ||

App'ekadā bho Gotama uḷārāni uḷārāni khādanīyānī khādanni||
uḷārāni uḷārāni bhojanīyāni bhuñjanti||
uḷārāni uḷārāni sāyaniyāni sāyanti||
uḷārāni uḷārāni pānāni pivanti.|| ||

Te imehi kāyaṃ balaṃ gāhenti nāma,||
brūhenti nāma,||
medenti nāmā" ti.|| ||

"Yaṃ kho te Aggivessana purimaṃ pahāya pacchā upacinanti.|| ||

Evaṃ imassa kāyassa ācayāpacayo hoti.|| ||

5. Kinni pana te Aggivessana citta-bhāvanā sutā" ti?|| ||

Citta-bhāvanāya [239] kho Saccako Nigaṇṭha-putto Bhagavatā puṭṭho samāno na sampāyāsi.|| ||

6. Atha kho Bhagavā Saccakaṃ Nigaṇṭha-puttaṃ etad avoca:

"Yā pi kho te esā Aggivessana purimā kāya-bhāvanā bhāsitā,||
sā pi ariyassa vinaye no dhammikā kāya-bhāvanā.|| ||

Kāya-bhāvanaṃ hi kho tvaṃ Aggivessana na aññāsi,||
kuto pana tvaṃ citta-bhāvanaṃ jānissasi.|| ||

Api ca Aggivessana yathā abhāvita-kāyo ca hoti abhāvita-citto ca,||
bhāvita-kāyo ca bhāvita-citto ca,||
taṃ suṇāhi,||
sādhukaṃ mana-sikarohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Saccako Nigaṇṭha-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

7. "Kathañ ca Aggivessana abhāvita-kāyo ca hoti abhāvita-citto ca?|| ||

Idha Aggivessana a-s-sutavato puthu-j-janassa uppajjati sukhā vedanā.|| ||

So sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti,||
sukhasārāgitañ ca āpajjati||
tassa sā sukhā vedanā nirujjhati.|| ||

Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā.|| ||

So dukkhāya vedanāya phuṭṭho samāno||
socati||
kilamati||
paridevati||
urattāḷiṃ kandati,||
sammohaṃ āpajjati.|| ||

Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa.|| ||

Uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa.|| ||

Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa,||
uppannā pi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa,||
evaṃ kho Aggivessana abhāvita-kāyo ca hoti abhāvita-citto ca.|| ||

8. Kathañ ca Aggivessana abhāvita-kāyo ca hoti abhāvita-citto ca?|| ||

Idha Aggivessana sutavato ariya-sāvakassa uppajjati sukhā vedanā.|| ||

So sukhāya vedanāya phuṭṭho samāno no sukhasārāgī hoti,||
na sukhasārāgitaṃ āpajjati||
tassa sā sukhā vedanā nirujjhati.|| ||

Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā.|| ||

So dukkhāya vedanāya phuṭṭho samāno||
na socati||
na kilamati||
na paridevati||
na urattāḷiṃ kandati,||
na sammohaṃ āpajjati.|| ||

Tassa kho esā Aggivessana uppannā pi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa.|| ||

Uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa.|| ||

Yassa kassaci Aggivessana evaṃ ubhatopakkhaṃ uppannā pi sukhā vedanā [240] cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa,||
uppannā pi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa.|| ||

Evaṃ kho Aggivessana bhāvitakāyo ca hoti bhāvita-citto cā" ti.|| ||

9. "Evaṃ pasanno ahaṃ bhoto Gotamassa:||
bhavaṃ hi Gotamo bhāvita-kāyo ca bhāvita-citto cā" ti.|| ||

"Addhā kho te ayaṃ Aggivessana āsajja upanīya vācā bhāsitā.|| ||

Api ca te ahaṃ vyākarissāmi:|| ||

Yato kho ahaṃ Aggivessana kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabba-jito,||
taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati,||
uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti n'etaṃ kho ṭhānaṃ vijjatī" ti.|| ||

"Na ha nūna bhoto Gotamassa uppajjati tathā-rūpā sukhā vedanā yathā-rūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭheyya,||
na ha nūna bhoto Gotamassa uppajjati tathā-rūpā dukkhā vedanā,||
yathā-rūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyā" ti?|| ||

"Kiṃ hi no siyā Aggivessana?|| ||

10. Idha me Aggivessana pubbe va sambodhā anabhi-sambuddhassa bodhisattass'eva sato etad ahosi:|| ||

'Sambādho gharāvāso rajo-patho,||
abbhokāso pabbajjā||
na'y'daṃ sukaraṃ agāraṃ ajjhāvasatā ekanta-paripuṇṇaṃ ekanta-parisuddhaṃ saṅkha-likhitaṃ Brahma-cariyaṃ carituṃ.|| ||

Yan'nūn-ā-haṃ kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan' ti.|| ||

So kho ahaṃ Aggivessana aparena samayena daharova samāno susu kāḷakeso bhaddena yobbanena samannāgato paṭhamena vayasā,||
akāmakānaṃ mātā-pitunnaṃ assumukhānaṃ rudantānaṃ,||
kesa-massuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.|| ||

So evaṃ pabba-jito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Āḷāro Kālāmo ten'upasaṅkamiṃ,||
upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

'Icchām'ahaṃ āvuso Kālāma imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun' ti.|| ||

Evaṃ vutte Aggivessana Āḷāro Kālāmo maṃ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṃ Aggivessana nacirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ Aggivessana tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañ ca,||
jānāmi passāmīti ca paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho Āḷāro Kālāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti||
addhā Āḷāro Kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī' ti.|| ||

Atha khv'āhaṃ Aggivessana yena Āḷāro Kālāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avoca:|| ||

'Kittāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṃ vutte Aggivessana Āḷāro Kālāmo Ākiñcaññ'āyatanaṃ pavedesi.||
|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho Āḷārass'eva Kālāmassa atthi saddhā,||
mayham p'atthi saddhā,||
na kho Āḷārass'eva Kālāmassa atthi viriyaṃ,||
mayham p'atthi viriyaṃ,||
na kho Āḷārass'eva Kālāmassa atthi sati,||
mayham p'atthi sati,.|| ||

Na kho Āḷārass'eva Kālāmassa atthi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Āḷārass'eva Kālāmassa atthi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṃ yaṃ dhammaṃ Āḷāro Kālāmo:|| ||

'Sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedeti tassa Dhammassa sacchi-kiriyāya padaheyyan' ti.|| ||

So kho ahaṃ Aggivessana nacirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ Aggivessana yena Āḷāro Kālāmo ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Āḷāraṃ Kālāmaṃ etad avocaṃ:|| ||

'Ettāvatā no āvuso Kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemī' ti.|| ||

Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||

Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
tam ahaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedemi.|| ||

Iti yāhaṃ dhammaṃ jānāmi,||
taṃ tvaṃ dhammaṃ jānāsi.|| ||

Yaṃ tvaṃ dhammaṃ jānāsi,||
tam ahaṃ dhammaṃ jānāmi.|| ||

Iti yādiso ahaṃ,||
tādiso tvaṃ.|| ||

Yādiso tvaṃ,||
tādiso ahaṃ.|| ||

Ehi dāni āvuso,||
ubho va santā imaṃ gaṇaṃ pariharāmā' ti.|| ||

Iti kho Aggivessana Āḷāro Kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi,||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva Ākiñ caññ'āyatanūpapattiyā' ti.|| ||

So kho ahaṃ Aggivessana taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

So kho ahaṃ Aggivessana kiṃ kusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Icchām'ahaṃ āvuso imasmiṃ Dhamma-Vinaye Brahma-cariyaṃ caritun' ti.|| ||

Evaṃ vutte Aggivessana Uddako Rāmaputto maṃ etad avoca:|| ||

'Viharat'āyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirass'eva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihareyyā' ti.|| ||

So kho ahaṃ Aggivessana nacirass'eva khippam'eva taṃ dhammaṃ pariyāpuṇiṃ.|| ||

So kho ahaṃ Aggivessana tāvataken'eva oṭṭhapahatamattena lapita-lāpana-mattena ñāṇa-vādañ ca vadāmi Theravādañ ca||
'jānāmi, passāmī' ti ca paṭijānāmi ahañ c'eva aññe ca.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho Rāmo imaṃ dhammaṃ kevalaṃ saddhā-mattakena:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
addhā Rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti.|| ||

Atha khv'āhaṃ Aggivessana yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Kittāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

Evaṃ vutte Aggivessana Uddako Rāmaputto N'eva-saññā-nā-saññ'āyatanaṃ pavedesi.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho Rāmass'eva ahosi saddhā,||
mayham p'atthi saddhā.|| ||

Na kho Rāmass'eva ahosi viriyaṃ,||
mayham p'atthi viriyaṃ.|| ||

Na kho Rāmass'eva ahosi sati,||
mayham p'atthi sati.|| ||

Na kho Rāmass'eva ahosi samādhi,||
mayham p'atthi samādhi.|| ||

Na kho Rāmass'eva ahosi paññā,||
mayham p'atthi paññā.|| ||

Yan'nūn-ā-haṃ yaṃ dhammaṃ Rāmo:||
sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti pavedesi,||
tassa Dhammassa sacchi-kiriyāya padaheyyan" ti.|| ||

So kho ahaṃ Aggivessana nacirass'eva khippam'eva taṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja vihāsiṃ.|| ||

Atha khv'āhaṃ Aggivessana yena Uddako Rāmaputto ten'upasaṅkamiṃ.|| ||

Upasaṅkamitvā Uddakaṃ Rāmaputtaṃ etad avocaṃ:|| ||

'Ettāvatā no āvuso Rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti?|| ||

'Ettāvatā kho Rāmo āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja pavedesī' ti.|| ||

'Aham pi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharāmīti.|| ||

Lābhā no āvuso,||
su-laddhaṃ no āvuso,||
ye mayaṃ āyasmantaṃ tādisaṃ sabrahma-cāriṃ passāma.|| ||

Iti yaṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi,||
taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi.|| ||

Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchi-katvā upasampajja viharasi,||
taṃ dhammaṃ Rāmo sayaṃ abhiññā sacchi-katvā upasampajja pavedesi.|| ||

Iti yaṃ dhammaṃ Rāmo aññāsi,||
taṃ tvaṃ dhammaṃ jānāsi||
yaṃ tvaṃ dhammaṃ jānāsi||
taṃ dhammaṃ Rāmo aññāsi.|| ||

Iti yādiso Rāmo ahosi,||
tādiso tvaṃ,||
yādiso tvaṃ,||
tādiso Rāmo ahosi.|| ||

Ehi dāni āvuso,||
tvaṃ imaṃ gaṇaṃ pariharā' ti.

Iti kho Aggivessana Uddako Rāmaputto sabrahma-cārī me samāno ācariyaṭṭhāne va maṃ ṭhapesi||
uḷārāya ca maṃ pūjāya pūjesi.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na Nibbānāya saṃvaṭṭati,||
yāva-d-eva N'eva-saññā-nāsaññāyatanūpapattiyā' ti.|| ||

So kho ahaṃ Aggivessana taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.|| ||

So kho ahaṃ Aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno Magadhesu anupubbena cārikaṃ caramāno yena Uruvelā senānigamo tad'avasariṃ.|| ||

Tatth'addasaṃ rāmaṇīyaṃ bhūmibhāgaṃ,||
pāsādikañ ca vana-saṇḍaṃ,||
nadiñ ca sandantiṃ setakaṃ supatitthaṃ rāmaṇīyaṃ,||
samantā ca gocaragāmaṃ.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Rāmaṇīyo vata bhūmibhāgo pāsādiko ca vana-saṇḍo,||
nadī ca sandati setakā supatitthā rāmaṇīyā,||
samantā ca gocaragāmo;||
alaṃ vat'idaṃ kula-puttassa padhān'atthikassa padhānāyā" ti.|| ||

So kho ahaṃ Aggivessana tatth'eva nisīdiṃ alam'idaṃ padhānāyāti.|| ||

23. Api'ssu maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe a-s-suta-pubbā:|| ||

Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya:|| ||

'Aggiṃ abhinibbattessāmi,||
tejo pātu-karissāmī' ti.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya,||
tejo pātu kareyyā" ti?|| ||

"No h'idaṃ bho Gotama.|| ||

Taṃ kissa hetu?|| ||

Aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ.|| ||

Tañ ca pana [241] udake nikkhittaṃ.|| ||

Yāvad eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||

"Evam eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva kāmehi avūpakaṭṭhā viharanti,||
yo ca n'esaṃ kāmesu kāma-c-chando kāmasneho kāmamucchā kāmapipāsā kāma pariḷāho,||
so ca ajjhattaṃ na suppahīno hoti na suppaṭi-p-passaddho.|| ||

Opakkamikā ce pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti,||
Abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||

No ce pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||

Ayaṃ kho maṃ Aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

24. Aparā pi kho maṃ Aggivessana dutiyā upamaṃ paṭibhāsi anacchariyā pubbe a-s-suta-pubbā:|| ||

Seyyathā pi Aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya:|| ||

'Aggiṃ abhinibbattessāmi,||
tejo pātu karissāmī' ti.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya,||
tejo pātu kareyyā" ti?|| ||

"No h'idaṃ bho Gotama.|| ||

Taṃ kissa hetu?|| ||

Aduṃ hi bho Gotama allaṃ kaṭṭhaṃ sasnehaṃ,||
kiñ cāpi ārakā udakā thale nikkhittaṃ,||
yāva-d-eva ca pana so puriso kilamathassa vighātassa bhāgī assā" ti.|| ||

"Evam eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva kāmehi avūpakaṭṭhā viharanti,||
yo ca n'esaṃ kāmesu kāma-c-chando kāmasneho kāmamucchā kāmapipāsā kāma-pariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭi-p-passaddho.|| ||

Opakkamikā ce pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti||
abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||

No ce pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
abhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||

Ayaṃ kho maṃ Aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

25. Aparā pi kho maṃ Aggivessana tatiyā upamā paṭibhāsi [242] anacchariyā pubbe a-s-suta-pubbā:|| ||

Seyyathā pi Aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ,||
atha puriso āgaccheyya uttarāraṇiṃ ādāya:|| ||

'Aggiṃ abhinibbattessāmi,||
tejo pātu karissāmī' ti.|| ||

Taṃ kiṃ maññasi Aggivessana?|| ||

Api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya,||
tejo pātu kareyyā" ti?|| ||

"Evaṃ bho Gotama.|| ||

Taṃ kissa hetu?|| ||

Aduṃ hi bho Gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ,||
tañ ca pana ārakā udakā thale nikkhittan" ti.|| ||

"Evam eva kho Aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena c'eva kāmehi vūpakaṭṭhā viharanti,||
yo ca n'esaṃ kāmesu||
kāma-c-chando||
kāmasneho||
kāma-mucchā||
kāma-pipāsā||
kāma pariḷāho,||
so ca ajjhattaṃ suppahīno hoti suppaṭi-p-passaddho.|| ||

Opakkamikā ce pi te bhonto samaṇa-brāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti||
bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya||
no ce pi te bhonto samaṇa-brāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
bhabbā va te ñāṇāya dassanāya anuttarāya sambodhāya.|| ||

Ayaṃ kho maṃ Aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe a-s-suta-pubbā.|| ||

Imā kho maṃ Aggivessana tisso upamā paṭibhaṃsu anacchariyā pubbe a-s-suta-pubbā.|| ||

26. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyan' ti?|| ||

So kho ahaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi.|| ||

Tassa mayhaṃ Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.|| ||

Seyyathā pi Aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya,||
evam eva kho me Aggivessana dantehi danta-m-ādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me [243] kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na paridāya tiṭṭha" ti.

27. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ appāṇakaṃ jhānaṃ jhāyeyyan' ti?|| ||

"So kho ahaṃ Aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ.|| ||

Tassa mayhaṃ Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ ni-k-khamantānaṃ adhimatto saddo hoti.|| ||

Seyyathā pi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti,||
evam eva kho me Aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ ni-k-khamantānaṃ adhimatto saddo hoti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭha" ti.|| ||

28. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan' ti?|| ||

So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.|| ||

Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti.|| ||

Seyyathā pi Aggivessana balavā puriso tiṇhena sikharena muddhāni abhimantheyya,||
evam eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ūhananti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene ca dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

29. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan' ti?|| ||

So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.|| ||

Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.|| ||

Seyyathā pi Aggivessana balavā puriso [244] daḷhena varattakabaṇḍhanena sīse sīsaveṭhaṃ dadeyya,||
evam eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene ca dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

30. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan' ti?|| ||

So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.|| ||

Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti.|| ||

Seyyathā pi Aggivessana dakkho go-ghātako vā go-ghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya,||
evam eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho ten'eva dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpā pi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

31. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ appāṇakaṃ yeva jhānaṃ jhāyeyyan' ti?|| ||

So kho ahaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ.|| ||

Tassa mayhaṃ Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.|| ||

Seyyathā pi Aggivessana,||
dve balavanto purisā dubbalataraṃ purisaṃ nānā bāhāsu gahetvā aṅg'ārakāsuyā santāpeyyuṃ samparitāpeyyuṃ.|| ||

Evam eva kho me Aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti.|| ||

Āraddhaṃ kho pana me Aggivessana viriyaṃ hoti asallīnaṃ,||
upaṭṭhitā sati asammuṭṭhā,||
sāraddho ca pana me kāyo hoti appaṭi-p-passaddho tene va dukkhappadhānena padhānābhitunnassa sato.|| ||

Eva-rūpāpi kho me Aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

Api'ssu maṃ Aggivessana [245] devatā disvā evam āhaṃsu:|| ||

'Kālakato Samaṇo Gotamo' ti.|| ||

Ekaccā devatā evam āhaṃsu:|| ||

'Na kāla-kato Samaṇo Gotamo,||
api ca kālaṃ karotī' ti.|| ||

Ekaccā devatā evam āhaṃsu:|| ||

'Na kāla-kato Samaṇo Gotamo,||
na pi kālaṃ karoti.|| ||

Arahaṃ Samaṇo Gotamo.|| ||

Vihāro tv'eve so arahato eva-rūpo hotī' ti.|| ||

32. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ sabbaso āhārūpacchedāya paṭipajjeyyan' ti.|| ||

Atha kho maṃ Aggivessana devatā upasaṅkamitvā etad avocuṃ:

'Mā kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji,||
sace kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajjissasi,||
tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhohāressāma,||
tāva tvaṃ yāpessasī' ti.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Ahañ c'eva kho pana sabbaso ajaddhukā paṭijāneyyaṃ,||
imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ,||
tāya c'āhaṃ yāpeyyaṃ,||
taṃ mama assa musā' ti.|| ||

So kho ahaṃ Aggivessana tā devatā paccācikkhāmi,||
'Halan' ti vadāmi.|| ||

33. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Yan nūn-ā-haṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ -||
yadi vā muggayūsaṃ||
yadi vā kulatthayūsaṃ||
yadi vā kaḷāyayūsaṃ||
yadi vā hareṇukayūsan' ti?|| ||

So kho ahaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ -||
yadi vā muggayūsaṃ||
yadi vā kulatthayūsaṃ||
yadi vā kaḷāyayūsaṃ||
yadi vā hareṇukayūsaṃ.|| ||

Tassa mayhaṃ Aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ -||
yadi vā muggayūsaṃ||
yadi vā kulatthayūsaṃ||
yadi vā kaḷāyayūsaṃ||
yadi vā hareṇukayūsaṃ,||
adhimattakasimānaṃ patto kāyo hoti.|| ||

Seyyathā pi nāma āsītikapabbāni vā kālāpabbāni vā,||
evam eva'ssu me aṅgapaccaṅgāni bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma oṭṭhapadaṃ,||
evam eva'ssu me ānisadaṃ hoti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma vaṭṭanāvaḷī,||
evam eva'ssu me piṭṭhikaṇṭako unnatāvanato hoti,||
tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma jarasālāya gopānasiyo olugga-viluggā bhavanti,||
evam eva'ssu me phāsuḷiyo olugga-viluggā bhavanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti,||
evam eva'ssu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāy'ev'appāhāratāya.|| ||

Seyyathā pi nāma titta- [246] kālāpu āmakacchinno vāt'ātapena sampuṭito hoti sammilāto,||
evam eva'ssu me sīsacchavi sampuṭitā hoti sammilātā tāy'ev'appāhāratāya.|| ||

34. So kho ahaṃ Aggivessana udaracchaviṃ parāmasissāmīti pi-ṭ-ṭhikaṇṭakaṃ yeva parigaṇhāmi,||
pi-ṭ-ṭhikaṇṭakaṃ parāmasissāmīti udaracchaviṃ yeva parigaṇhāmi .|| ||

Yāva'ssu me Aggivessana udaracchavi pi-ṭ-ṭhikaṇṭakaṃ allīnā hoti tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Aggivessana:||
vaccaṃ vā muttaṃ vā karissāmīti tatth'eva avakujjo papatāmi tāy'ev'appāhāratāya.|| ||

So kho ahaṃ Aggivessana imam eva kāyaṃ assāsento pāṇinā gattāni anumajjāmi.|| ||

Tassa mayhaṃ Aggivessana pāṇinā gattāni anumajjato pūtimūlāni lo-māni kāyasmā papatanti tāy'ev'appāhāratāya.|| ||

Api'ssu maṃ Aggivessana manussā disvā evam āhaṃsu:

'Kāḷo Samaṇo Gotamo' ti.|| ||

Ekacce manussā evam āhaṃsu:|| ||

'Na kāḷo Samaṇo Gotamo,||
sāmo Samaṇo Gotamo' ti.|| ||

Ekacce manussā evam āhaṃsu:|| ||

'Na kāḷo Samaṇo Gotamo na pi sāmo,||
maṅguracchavī Samaṇo Gotamo' ti.|| ||

Yāva'ssu me Aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāy'ev'appāhāratāya.|| ||

35. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

"Ye kho keci atītam addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyiṃsu,||
etāvaparamaṃ na-y-ito bhiyyo.|| ||

Ye pi hi keci anāgatam addhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti,||
etāvaparamaṃ,||
na-y-ito bhiyyo.|| ||

Ye pi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti,||
etāvaparamaṃ,||
na-y-ito bhiyyo.|| ||

Na kho panāhaṃ imāya kaṭukāya du-k-kara-kāri-kāya adhigacchāmi uttariṃ manussa-dhammā alam-ariya-ñāṇa-dassana-visesaṃ,||
siyā nu kho añño Maggo bodhāyāti.|| ||

36. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Abhijānāmi kho paṇāhaṃ pitu Sakkassa kammante sītāya jambucchāyāya nisinno||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharitā.|| ||

Siyā nu kho eso Maggo bodhāyā' ti.|| ||

Tassa mayhaṃ Aggivessana satānusāriviññāṇaṃ ahosi:|| ||

'Eso va Maggo bodhāyā' ti.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Kin nu kho [247] ahaṃ tassa sukhassa bhāyāmi yan taṃ sukhaṃ aññatr'eva kāmehi aññatra akusalehi dhammehī' ti.|| ||

37. Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho ahaṃ tassa sukhassa bhāyāmi yan taṃ sukhaṃ aññatr'eva kāmehi aññatra akusalehi dhammehī' ti.|| ||

Tassa mayhaṃ Aggivessana etad ahosi:|| ||

'Na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena,||
yan nūn-ā-haṃ oḷārikaṃ āhāraṃ āhāreyya odanakummāsan' ti.|| ||

So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ.|| ||

Tena kho pana maṃ Aggivessana samayena pañca bhikkhū pacc'upaṭṭhitā honti:|| ||

'Yaṃ kho Samaṇo Gotamo dhammaṃ adhigamissati taṃ no ārocessatī' ti.|| ||

Yato kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ,||
atha me te pañca bhikkhū nibbijja pakkamiṃsu:|| ||

'Bāhuliko Samaṇo Gotamo padhāna-vibbhanto āvatto bāhullāyā' ti.|| ||

38. So kho ahaṃ Aggivessana oḷārikaṃ āhāraṃ āhārito balaṃ gahetvā||
vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Eva-rūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

39. Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ||
cetaso ekodi-bhāvaṃ||
avitakkaṃ||
avicāraṃ||
samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Eva-rūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

40. Pītiyā ca virāgā||
upekkhako ca vihāsiṃ||
sato ca sampajāno||
sukhañ ca kāyena paṭisaṃvedesiṃ||
yaṃ taṃ ariyā ācikkhanti:||
'Upekkhako satimā sukha-vihārī' ti||
tatiyaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Eva-rūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ attha-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja vihāsiṃ.|| ||

Eva-rūpā pi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte [248] pubbe nivās'ānu-s-sati-ñāṇāya cittaṃ abhininnāmesiṃ.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi seyyath'īdaṃ:|| ||

Ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsam pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi,||
jāti-sata-sahassam pi,||
aneke pi saṃvaṭṭa-kappe,||
aneke pi vivaṭṭa-kappe,||
aneke pi saṃvaṭṭa-vivaṭṭa-kappe,||
'amutr'āsiṃ evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto,||
so tato cuto||
amutra udapādiṃ.

Tatrā p'āsiṃ||
evaṃ-nāmo||
evaṃ gotto||
evaṃ vaṇṇo||
evam-āhāro||
evaṃ sukha-dukkha-paṭisaṃvedī||
evam-āyu-pariyanto.

So tato cuto||
idh'ūpapanno' ti.

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarāmi.|| ||

Ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Eva-rūpāpi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

So evaṃ samāhite citte parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmesiṃ.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.

Yathā kamm'ūpage satte pajānāmi:|| ||

'Ime vata bhonto sattā||
kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā,||
micchā-diṭṭhikā,||
micchā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
apāyaṃ duggatiṃ||
vinipātaṃ||
Nirayaṃ upapannā.

Ime vā pana bhonto sattā||
kāya-sucaritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā,||
sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā,||
te kāyassa bhedā param maraṇā||
sugatiṃ||
saggaṃ lokaṃ upapannāti.

Iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passāmi cavamāne upapajjamāne,||
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate.

Yathā-kamm'ūpage satte pajānāmi.|| ||

Ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā vijjā adhigatā,||
avijjā vihatā,||
[249] vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

Eva-rūpāpi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

So evaṃ samāhite citte parisuddhe,||
pariyodāte,||
an-aṅgaṇe,||
vigat'ūpakkilese,||
mudubhūte,||
kammaniye,||
ṭhite,||
ānejjappatte,||
āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmesiṃ.

So:|| ||

'Idaṃ dukkhan' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ dukkha-samudayo' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ dukkha-nirodho' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ abbhaññāsiṃ.|| ||

'Ime āsavā' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ āsava-samudayo' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ āsava-nirodho' ti||
yathā-bhūtaṃ abbhaññāsiṃ.

'Ayaṃ āsava-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṃ abbhaññāsiṃ.|| ||

32. Tassa me evaṃ jānato||
evaṃ passato kām'āsavā pi cittaṃ vimuccittha.

Bhavāsavā pi cittaṃ vimuccittha.

Avijjāsavā pi cittaṃ vimuccittha.

Vimuttasmiṃ vimuttam-iti ñāṇaṃ ahosi:

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti abbhaññāsiṃ.|| ||

Ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā vijjā adhigatā,||
avijjā vihatā,||
vijjā uppannā tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato."|| ||

Eva-rūpāpi kho me Aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.|| ||

45. Abhijānāmi kho panāhaṃ Aggivessana anekasatāya parisāya dhammaṃ desetā.|| ||

Api'ssu maṃ ekameko evaṃ maññati:|| ||

'Mam'ev'ārabbha Samaṇo Gotamo dhammaṃ desetī' ti.|| ||

Na kho pan'etaṃ Aggivessana evaṃ daṭṭhabbaṃ.|| ||

Yāvad eva viññāpanatthāya Tathāgato paresaṃ dhammaṃ deseti.|| ||

So kho ahaṃ Aggivessana tassā yeva kathāya pariyosāne tasmiṃ yeva purimasmiṃ samādhinimitte ajjhattam'eva cittaṃ saṇṭhapemi sannisīdāpemi ekodiṃ karomi samādahāmi,||
yena sudaṃ niccakappaṃ viharāmī" ti.|| ||

46. "Okappaniyam etaṃ bhoto Gotamassa yathā taṃ arahato Sammā Sambuddhassa.|| ||

Abhijānāti pana bhavaṃ Gotamo divā supitā" ti.|| ||

"Abhijānām'ahaṃ Aggivessana gimhānaṃ pacchime māse pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto catugguṇaṃ saṅghāṭiṃ paññā-petvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā" ti.|| ||

"Etaṃ kho bho Gotama eke samaṇa-brahmaṇā sa-m-moha-vihārasmiṃ [250] vadantī" ti.|| ||

"Na kho Aggivessana ettāvatā sammūḷho vā hoti asa-m-mūḷho vā.|| ||

Api ca Aggivessana yathā ca sammūḷho ca hoti asa-m-mūḷho ca,||
taṃ suṇāhi,||
sādhukaṃ manasi karohi,||
bhāsissāmī" ti.|| ||

"Evaṃ bho Gotamā" ti kho Saccako Nigaṇṭha-putto Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

47. "Yassa kassaci Aggivessana ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇīyā a-p-pahīnā,||
tam'ahaṃ sammūḷho ti vadāmi.|| ||

Āsavānaṃ hi Aggivessana appahānā sammūḷho hoti.|| ||

Yassa kassaci Aggivessana ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇīyā pahīnā,||
tam'ahaṃ asa-m-mūḷho ti vadāmi.|| ||

Āsavānaṃ hi Aggivessana pahānā asa-m-mūḷho hoti.|| ||

Tathāgatassa kho Aggivessana ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti-jarāmaraṇīyā pahīnā ucchinna-mūlā tālavatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Seyyathā pi Aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā,||
evam eva kho Aggivessana Tathāgatassa ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṃ jāti jarāmaraṇīyā pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā" ti.|| ||

48. Evaṃ vutte Saccako Nigaṇṭha-putto Bhagavantaṃ etad avoca:|| ||

"Acchariyaṃ bho Gotama,||
abbhutaṃ bho Gotama,||
yāvañ c'idaṃ bhoto Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

49. Abhijānām'ahaṃ bho Gotama Pūraṇaṃ Kassapaṃ vādena vādaṃ samārabhitā||
so pi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

50. Abhijānāmahaṃ bho Gotama Makkhaliṃ Gosālaṃ vādena vādaṃ samārabhitā||
so pi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

Abhijānāmahaṃ bho Gotama Ajitaṃ Kesakambalaṃ vādena vādaṃ samārabhitā||
so pi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

Abhijānāmahaṃ bho Gotama Pakudhaṃ Kaccāyanaṃ vādena vādaṃ samārabhitā,||
so pi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

Abhijānāmahaṃ bho Gotama Sañjayaṃ Belaṭṭhiputtaṃ vādena vādaṃ samārabhitā,||
so pi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

"Abhijānāmahaṃ bho Gotama Nigaṇṭhaṃ Nātaputtaṃ vādena vādaṃ samārabhitā,||
so pi mayā vādena vādaṃ samāraddho aññena [251] aññaṃ paṭicari,||
bahiddhā kathaṃ apanāmesi,||
kopañ ca dosañ ca a-p-paccayañ ca pātvākāsi.|| ||

Bhoto kho pana Gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacana-pathehi samudācariyamānassa chavivaṇṇo c'eva pariyodāyati,||
mukha-vaṇṇo ca vippasīdati,||
yathā taṃ arahato Sammā Sambuddhassa.|| ||

51. Handa ca dāni mayaṃ bho Gotama gacchāma,||
bahu-kiccā mayaṃ bahu-karaṇīyā" ti.|| ||

"Yassa dāni tvaṃ Aggivessana kālaṃ maññasī" ti.|| ||

Atha kho Saccako Nigaṇṭha-putto Bhagavato bhāsitaṃ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā pakkāmīti.|| ||

Mahā Saccaka Suttaṃ


Contact:
E-mail
Copyright Statement