Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga
Sutta 37
Cūḷa Taṇhā Saṅkhaya Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Pubbārāme Migāra-mātu pāsāde.|| ||
Atha kho Sakko devānaṁ-Indo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Sakko devānaṁ-Indo Bhagavantaṁ etad avoca:|| ||
2. "Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhaya-vimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan ti?"|| ||
3. Idha devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti.|| ||
Evañ-ce taṁ devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti,||
so sabbaṁ dhammaṁ abhijānāti||
sabbaṁ dhammaṁ abhiññāya,||
sabbaṁ dhammaṁ parijānāti,||
sabbaṁ dhammaṁ pariññāya yaṁ kañci vedanaṁ vedeti,||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
so tāsu vedanāsu anicc'ānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati.|| ||
So tāsu vedanāsu anicc'ānupassī viharanto,||
virāg-ā-nupassī viharanto,||
nirodh-ā-nupassī viharanto,||
paṭinissagg-ā-nupassī viharanto na ca kiñci loke upādiyati.|| ||
An-upādiyaṁ na paritassati.|| ||
Aparitassaṁ paccattaṁ-ñeva pari- [252] nibkhāyati.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||
Ettāvatā kho devānam-Inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānanti.|| ||
Atha kho Sakko devānaṁ-Indo Bhagavato bhāsitaṁ abhinan'ditvā anumo-ditvā Bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatth'ev'antara-dhāyi.|| ||
4. Tena kho pana samayen'āyasmā Mahā Moggallāno Bhagavato avidūre nisinno hoti.|| ||
Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||
'Kin-nu kho so yakkho Bhagavato bhāsitaṁ abhisamecca anumodi,||
udāhu no.|| ||
Yan-nūn-ā-haṁ taṁ yakkhaṁ jāneyyaṁ:||
yadi vā so yakkho Bhagavato bhāsitaṁ abhisamecca anumodi,||
yadi vā no' ti.|| ||
Atha kho āyasmā Mahā Moggallāno seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya,||
pasāritaṁ vā bāhaṁ sammiñjeyya, evam eva Pubbārāme Migāra-mātu pāsāde antara-hito devesu Tāvatiṁsesu pātu-r-ahosi.|| ||
5. Tena kho pana samayena Sakko devānaṁ-Indo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgībhūto paricāreti.|| ||
Addasā kho Sakko devānaṁ-Indo āyasmantaṁ Mahā Moggallānaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yen'āyasmā Mahā Moggallāno ten'upasaṅkami.|| ||
Upasaṅkamitvā āyasmantaṁ Mahā Moggallānaṁ etad avoca:|| ||
'Ehi kho mārisa Moggallāna,||
sāgataṁ mārisa Moggallāna.|| ||
Cirassaṁ kho mārisa Moggallāna,||
imaṁ pariyāyam akāsi yad idaṁ idh'āgamanāya.|| ||
Nisīda mārisa Moggallāna,||
idam-āsanaṁ paññattan ti.|| ||
Nisīdi kho āyasmā Mahā Moggallāno paññatte āsane.|| ||
Sakko pi kho devānaṁ-Indo aññataraṁ nīcaṁ āsanaṁ gahetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho sakkaṁ devānam-indaṁ āyasmā Mahā Moggallāno etad avoca:|| ||
Yathā-kathaṁ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi?|| ||
Sādhu mayam pi etissā kathāya bhāgino assāma savaṇāyāti.|| ||
6. "Mayaṁ kho mārisa Moggallāna bahu-kiccā,||
mayaṁ bahu-karaṇīyā,||
app-eva sakena karaṇīyena,||
api ca devānaṁ yeva Tāvatiṁsānaṁ karaṇīyena.|| ||
Api ca mārisa Moggallāna ,sussutaṁ yeva hoti suggahītaṁ [253] sumana-sikataṁ sūpadhāritaṁ yaṁ no khippam-eva antara-dhāyati.|| ||
Bhūta-pubbaṁ mārisa Moggallāna,||
dev-ā-sura-saṅgāmo samūp'abbuḷho ahosi.|| ||
Tasmiṁ kho pana mārisa Moggallāna saṅgāme devā vijiniṁsu;||
Asurā parājiniṁsu.|| ||
So kho ahaṁ mārisa Moggallāna taṁ saṅgāmaṁ abhivijinitvā vijita-saṅgāmo tato paṭinivattitvā Vejayan taṁ nāma pāsādaṁ māpesiṁ.|| ||
Vejayantassa kho pana mārisa Moggallāna pāsādassa ekasataṁ niyyuhaṁ.|| ||
Ekam ekasmiṁ niyyuhe satta satta kūṭā-gārasatāni.|| ||
Ekam ekasmiṁ kūṭāgāre satta satta accharāyo.|| ||
Ekam ekissā accharāya satta satta paricārikāyo.|| ||
Iccheyyāsi no tvaṁ mārisa Moggallāna Vejayantassa pāsādassa rāmaṇeyyakaṁ daṭṭhun ti.|| ||
Adhivāsesi kho āyasmā Mahā Moggallāno tuṇhī bhāvena.|| ||
7. Atha kho Sakko ca devānaṁ-Indo Vessavaṇo ca Mahārājā āyasmantaṁ Mahā Moggallānaṁ purakkhatvā yena Vejayanto pāsādo ten'upasaṅkamiṁsu.|| ||
Addasāsuṁ kho Sakkassa devānam-indassa paricārikāyo āyasmantaṁ Mahā Moggallānaṁ dūrato va āga-c-chantaṁ.|| ||
Disvāna ottappamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.|| ||
Seyyathā pi nāma suṇisā sAsuraṁ disvā ottapati hirīyati,||
evam evaṁ Sakkassa devānam-indassa paricārikāyo āyasmantaṁ Mahā Moggallānaṁ disvā ottapamānā hirīyamānā sakaṁ sakaṁ ovarakaṁ pavisiṁsu.|| ||
Atha kho Sakko ca devānaṁ-Indo Vessavaṇo ca Mahārājā āyasmantaṁ Mahā Moggallānaṁ Vejayante pāsāde anucaṅkamāpenti anuvicarāpenti:|| ||
Idam pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakaṁ,||
idam pi mārisa Moggallāna passa Vejayantassa pāsādassa rāmaṇeyyakanti.|| ||
"Sobhat'idaṁ āyasmato Kosiyassa yathā taṁ pubbe katapuññassa.|| ||
Manussā pi kiñci'd'eva rāmaṇeyyakaṁ daṭṭhā evam āhaṁsu:||
sobhati vata bho devānaṁ Tāvatiṁsānan ti.|| ||
Ta-y-idaṁ āyasmato Kosiyassa sobhati yathā taṁ pubbe katapuññassā ti.|| ||
8. Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||
Atibāḷhaṁ kho ayaṁ yakkho pamatto viharati.|| ||
Yan-nūn-ā-haṁ imaṁ yakkhaṁ saṁvejeyyan ti.|| ||
Atha kho āyasmā Mahā Moggallāno tathā-rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi yathā Vejayan taṁ pāsādaṁ pādaṅguṭṭhakena saṅkampesi sampakampesi sampa- [254] vedhesi.|| ||
Atha kho Sakko ca devānaṁ-Indo Vessavaṇo ca Mahārājā devā ca Tāvatiṁsā acchariyabbhutacittā ahesuṁ:|| ||
Acchariyaṁ vata bho,||
abbhutaṁ vata bho,||
samaṇassa mahiddhi-katā mah-ā-nubhāvatā,||
yatra hi nāma dibbaṁ bhavanaṁ pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatī ti.|| ||
9. Atha kho āyasmā Mahā Moggallāno sakkaṁ devānam-indaṁ saṁviggaṁ loma-haṭṭha-jātaṁ viditvā Sakkaṁ devānam-indaṁ etad avoca:|| ||
"Yathā-kathaṁ pana te Kosiya Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi?|| ||
Sādhu mayam pi etissā kathāya bhāgino assāma savaṇāyā" ti.|| ||
10. "Idh'āhaṁ mārisa Moggallāna,||
yena Bhagavā ten'upasaṅkamiṁ.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ aṭṭhāsiṁ.|| ||
Eka-m-antaṁ ṭhito kho ahaṁ mārisa Moggallāna Bhagavantaṁ etad avocaṁ:|| ||
Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan ti.|| ||
Evaṁ vutte mārisa Moggallāna Bhagavā maṁ etad avoca:-|| ||
'Idha devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti.|| ||
Evañ-ce taṁ devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti.|| ||
So sabbaṁ dhammaṁ abhijānāti.|| ||
Sabbaṁ dhammaṁ abhiññāya sabbaṁ dhammaṁ parijānāti.|| ||
Sabbaṁ dhammaṁ pariññāya yaṁ kiñci vedanaṁ vedeti||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
so tāsu vedanāsu anicc'ānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati.|| ||
So tāsu vedanāsu anicc'ānupassī viharanto,||
virāg-ā-nupassī viharanto,||
nirodh-ā-nupassī viharanto,||
paṭinissagg-ā-nupassī viharanto na ca kiñci loke upādiyati.|| ||
An-upādiyaṁ na paritassati.|| ||
Aparitassaṁ paccattañ ñeva parinibkhāyati.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ||
nāparaṁ itthattāyā' ti pajānāti.|| ||
Ettāvatā kho devānam-Inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan' ti.|| ||
Evaṁ kho me mārisa Moggallāna Bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṁ abhāsi" ti.|| ||
11. Atha kho āyasmā Mahā Moggallāno Sakkassa devānam-indassa bhā- [255] sitaṁ abhinan'ditvā anumo-ditvā seyyathā pi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ||
vā bāhaṁ sammiñjeyya,||
evam evaṁ devesu Tāvatiṁsesu antara-hito Pubbārāme Migāra-māt upāsāde pātu-r-ahosi.|| ||
12. Atha kho Sakkassa devānam-indassa paricārikāyo acira-pakkante āyasmante Mahā Moggallāne Sakkaṁ devānam-indaṁ etad avocuṁ:|| ||
Eso nu kho te mārisa so Bhagavā Satthāti.|| ||
Na kho me mārisā so Bhagavā Satthā,||
sabrahma-cārī me eso.|| ||
Āyasmā Mahā Moggallāno ti.|| ||
Lābhā te mārisa,||
yassa te sabrahma-cārī evaṁ mahiddhiko mah-ā-nubhāvo,||
aho nūna te so Bhagavā Satthā ti.|| ||
13. Atha kho āyasmā Mahā Moggallāno yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Mahā Moggallāno Bhagavantaṁ etad avoca:|| ||
"Abhijānāti no bhante Bhagavā ahu tañ-ñeva aññatarassa mahesakkhassa yakkhassa saṅkhittena taṇhāsaṅkhayavimuttiṁ abhābhāsittāti".|| ||
14. "Abhijānām'ahaṁ Moggallāna:||
idha Sakko devānaṁ-Indo yenāhaṁ ten'upasaṅkami.|| ||
Upasaṅkamitvā maṁ abhivādetvā eka-m-antaṁ aṭṭhāsi.|| ||
Eka-m-antaṁ ṭhito kho Moggallāna Sakko devānaṁ-Indo maṁ etad avoca:|| ||
"Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhaya-vimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānan ti?"|| ||
Idha devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti.|| ||
Evañ-ce taṁ devānam-Inda bhikkhuno sutaṁ hoti:|| ||
Sabbe dhammā nālaṁ abhinivesāyāti,||
so sabbaṁ dhammaṁ abhijānāti||
sabbaṁ dhammaṁ abhiññāya,||
sabbaṁ dhammaṁ parijānāti,||
sabbaṁ dhammaṁ pariññāya yaṁ kañci vedanaṁ vedeti,||
sukhaṁ vā||
dukkhaṁ vā||
adukkha-m-asukhaṁ vā,||
so tāsu vedanāsu anicc'ānupassī viharati,||
virāg-ā-nupassī viharati,||
nirodh-ā-nupassī viharati,||
paṭinissagg-ā-nupassī viharati.|| ||
So tāsu vedanāsu anicc'ānupassī viharanto,||
virāg-ā-nupassī viharanto,||
nirodh-ā-nupassī viharanto,||
paṭinissagg-ā-nupassī viharanto na ca kiñci loke upādiyati.|| ||
An-upādiyaṁ na paritassati.|| ||
Aparitassaṁ paccattaṁ-ñeva parinibkhāyati.|| ||
'Khīṇā jāti,||
vusitaṁ brahma- [256] cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāya' ti pajānāti.|| ||
Ettāvatā kho devānam-Inda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accanta-yoga-k-khemī accanta-brahma-cārī accantapariyosāno seṭṭho deva-manussānanti.|| ||
Evaṁ kho ahaṁ Moggallāna abhijānāmi Sakkassa devānam-indassa saṅkhittena taṇhāsaṅkhayavimuttiṁ bhāsitā" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Mahā Moggallāno Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Cūḷa Taṇhā Saṅkhaya Suttaṁ