Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
4. Mahā Yamaka Vagga

Sutta 40

Cūḷa Assapura Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[281]

[1][chlm][pts][upal][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā aṅgesu viharati assapuraṁ nāma aṅgānaṁ nigamo.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti.|| ||

Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha.|| ||

Tesaṁ vo bhikkhave evaṁ samaññānaṁ sataṁ evaṁ paṭiññānaṁ sataṁ 'yā samaṇasāmīcipaṭipadā,||
taṁ paṭipadaṁ paṭipajjissāma,||
evaṁ no ayaṁ amhākaṁ samaññā ca saccā bhavissati,||
paṭiññā ca bhūtā.|| ||

Yesañ ca mayaṁ cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhāraṁ1 paribhuñjāma,||
tesaṁ te kārā amhesu maha-p-phalā bhavissanti mahā-nisaṁsā.|| ||

Amhākañc'ev'āyaṁ pabbajjā avañjhā bhavissati saphalā saudrayā'ti evaṁ hi vo bhikkhave sikkhitabbaṁ.|| ||

3. Kathañ ca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṁ paṭipanno hoti?|| ||

Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā a-p-pahīnā hoti,||
vyāpanna-cittassa vyāpādo a-p-pahīno hoti,||
kodhanassa kodho a-p-pahīno hoti,||
upanāhi'ssa upanāho a-p-pahīno hoti,||
makkhi'ssa makkho a-p-pahīno hoti,||
paḷāsissa paḷāso a-p-pahīno hoti,||
issukissa issā a-p-pahīnā hoti,||
maccharissa macchariyaṁ a-p-pahīnaṁ hoti,||
saṭhassa sāṭheyyaṁ a-p-pahīnaṁ hoti,||
māyāvissa māyā a-p-pahīnā hoti,||
pāpicchassa pāpikā icchā a-p-pahīnā hoti,||
micchā-diṭṭhissa2 micchā-diṭṭhi a-p-pahīnā hoti,||
imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ3 āpāyikānaṁ ṭhānānaṁ duggativedanīyānaṁ appahānā na samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi.|| ||

Seyyathā pi,||
bhikkhave,||
maṭajaṁ nāma4 āvudhajātaṁ ubhato dhāraṁ pītanisitaṁ,||
tadassa saṅghāṭiyā sampārutaṁ sampaliveṭhitaṁ5,||
tath'ūpamāhaṁ bhikkhave imassa bhikkhuno pabbajjaṁ vadāmi.|| ||

4. Nāhaṁ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave acelakassa acelakamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave rajojallikassa rajojallikamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave udakorohakassa udakorohakamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave rukkha-mūlikassa [282] rukkha-mūlikamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaṁ vadāmi.|| ||

Nāhaṁ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.|| ||

5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā,||
pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ saṅghāṭikaṁ kareyyuṁ,||
saṅghāṭikattam eva samādapeyyyuṁ: " ehi tvaṁ bhadramukha,||
saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissati,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati,||
pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā-diṭṭhi pahiyyissatī" ti.|| ||

yasmā ca kho ahaṁ bhikkhave saṅghāṭikampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṁ vadāmi.

6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ acelakaṁ kareyyuṁ,||
aclekattam eva samādapeyyuṁ: " ehi tvaṁ bhadramukha,||
acelako hohi,||
acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa [283] vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave acelakampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na acelakassa acelakamattena sāmaññaṁ vadāmi.|| ||

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ rajojallikaṁ kareyyuṁ,||
rajojallikattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
rajojalliko hohi,||
rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave rajojallikampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na rajojallikassa rajojallikamattena sāmaññaṁ vadāmi.|| ||

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ udakorohakaṁ kareyyuṁ,||
udakorohakamattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave udakorohakampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na udakorohakassa udakorohakamattena sāmaññaṁ vadāmi.|| ||

Rukkhamūlikassa ce bhikkhave rukkha-mūlikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ rukkha-mūlikaṁ kareyyuṁ,||
rukkha-mūlikattam eva samādapeyyuṁ: " ehi tvaṁ bhadramukha,||
rukkha-mūliko hohi,||
rukkha-mūlikassa te sato rukkha-mūlikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave rukkha-mūlikampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na rukkha-mūlikassa rukkha-mūlikamattena sāmaññaṁ vadāmi.|| ||

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ abbhokāsikaṁ kareyyuṁ,||
abbhokāsikattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
abbhokāsiko hohi,||
abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave abbhokāsikampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṁ vadāmi.|| ||

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ ubbhaṭṭhakaṁ kareyyuṁ,||
ubbhaṭṭhakattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
ubbhaṭṭhako hohi,||
ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.|| ||

Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave ubbhaṭṭhakampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā-diṭṭhiṁ,||
tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṁ vadāmi.|| ||

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ pariyāyabhattikaṁ kareyyuṁ,||
pariyāyabhattakattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
pariyāyabhattiko hohi,||
pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave pariyāyabhattikampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā diṭṭhiṁ,||
tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṁ vadāmi.|| ||

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ mantajjhāyakaṁ kareyyuṁ,||
mantajjhāyakattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
mantajjhāyako hohi,||
mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,||
kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave mantajjhāyakampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā diṭṭhiṁ,||
tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaṁ vadāmi.|| ||

Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha,||
vyāpanna-cittassa vyāpādo pahīyetha,||
kodhanassa kodho pahīyetha,||
upanāhi'ssa upanāho pahīyetha,||
makkhi'ssa makkho pahīyetha,||
paḷāsissa paḷāso pahīyetha,||
issukissa issā pahīyetha,||
maccharissa macchariyaṁ pahīyetha,||
saṭhassa sāṭheyyaṁ pahīyetha,||
māyāvissa māyā pahīyetha,||
pāpicchassa pāpikā icchā pahīyetha,||
micchā-diṭṭhikassa micchā-diṭṭhi pahīyetha,||
tam enaṁ mitt-ā-maccā ñātisā-lohitā jātam eva naṁ jaṭilakaṁ kareyyuṁ,||
jaṭilakattam eva samādapeyyuṁ: "ehi tvaṁ bhadramukha,||
jaṭilako hohi,||
jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahiyyissati,||
vyāpanna-cittassa vyāpādo pahiyyissati,kodhanassa kodho pahiyyissati,||
upanāhi'ssa upanāho pahiyyissati,||
makkhi'ssa makkho pahiyyissati,||
paḷāsissa paḷāso pahiyyissatī,||
issukissa issā pahiyyissati,||
maccharissa macchariyaṁ pahiyyissati,||
saṭhassa sāṭheyyaṁ pahiyyissati,||
māyāvissa māyā pahiyyissati.Pāpicchassa pāpikā icchā pahiyyissati,||
micchā-diṭṭhikassa micchā diṭṭhi pahiyyissatī" ti.|| ||

Yasmā ca kho ahaṁ bhikkhave jaṭilakampi idh'ekaccaṁ passāmi abhijjhāluṁ vyāpanna-cittaṁ kodhanaṁ upanāhiṁ makkhiṁ paḷāsiṁ issukiṁ macchariṁ saṭhaṁ māyāviṁ pāp'icchaṁ micchā diṭṭhiṁ,||
tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṁ vadāmi.|| ||

7. Kathañ ca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṁ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti,||
vyāpanna-cittassa vyāpādo pahīno hoti,||
kodhanassa kodho pahīno hoti,||
upanāhi'ssa upanāho pahīno hoti,||
makkhi'ssa makkho pahīno hoti,||
paḷāsissa paḷāso pahīno hoti,||
issukissa issā pahīnā hoti,||
maccharissa macchariyaṁ pahīnaṁ hoti,||
saṭhassa sāṭheyyaṁ pahīnaṁ hoti,||
māyāvissa māyā pahīnā hoti,||
pāpicchassa pāpikā icchā pahīnā hoti,||
micchā-diṭṭhissa micchā-diṭṭhi pahīnā hoti,||
imesaṁ kho ahaṁ bhikkhave samaṇamalānaṁ samaṇadosānaṁ samaṇakasaṭānaṁ āpāyikānaṁ ṭhānānaṁ duggativedanīyānaṁ pahānā samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi.|| ||

8.|| ||

So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṁ samanupassati.|| ||

Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattāṇaṁ samanupassato pāmujjaṁ jāyati.|| ||

Pamuditassa pīti jāyati.|| ||

Pīti-manassa kāyo passambhati.|| ||

Pa-s-saddhakāyo sukhaṁ vedeti.|| ||

Sukhino cittaṁ samādhiyati.|| ||

9. So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena1 pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati.|| ||

Tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharati,||
tathā dutiyaṁ,||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||

Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

10. Seyyathā pi,||
bhikkhave,||
pokkharaṇī acchodikā sātodikā sītodikā setakā supatitthā ramaṇīyā,||
puratthimāya [284] ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

- So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ,||
vineyya ghammapariḷāhaṁ.|| ||

Pacchimāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ,||
vineyya ghammapariḷāhaṁ.|| ||

Uttarāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito.|| ||

So taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ,||
vineyya ghammapariḷāhaṁ.|| ||

Dakkhiṇāya ce pi disāya puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ,||
vineyya ghammapariḷāhaṁ.|| ||

Yato kuto ce pi naṁ puriso āgaccheyya ghamm-ā-bhitatto ghamma-pareto kilanto tasito pipāsito,||
so taṁ pokkharaṇiṁ āgamma vineyya udakapipāsaṁ,||
vineyya ghammapariḷāhaṁ.|| ||

11. Evam eva kho bhikkhave khattiyakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ.|| ||

Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti vadāmi.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ bhāvetvā labhati ajjhattaṁ vūpasamaṁ.|| ||

Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi.|| ||

Vessakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma evaṁ mettaṁ karuṇaṁ muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ.|| ||

Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ paṭipannoti vadāmi.Suddakulā ce pi kulā agārasmā anagāriyaṁ pabba-jito hoti,||
so ca Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ āgamma evaṁ mettaṁ karuṇā muditaṁ upekkhaṁ6 bhāvetvā labhati ajjhattaṁ vūpasamaṁ.|| ||

Ajjhattaṁ vūpasamā samaṇasāmīcipaṭipadaṁ7 paṭipannoti8 vadāmi.|| ||

12. Khattiyakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṁ khayā samaṇo hoti.|| ||

Brāhmaṇakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṁ khayā samaṇo hoti.Vessakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṁ khayā samaṇo hoti.|| ||

Suddakulā ce pi agārasmā anagāriyaṁ pabba-jito hoti,||
so ca āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṁ khayā samaṇo hoti.|| ||

Yasmā kasmā ce pi kulā agārasmā anagāriyaṁ pabba-jito hoti,||
so ca āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Āsavānaṁ khayā samaṇo hoti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṁ 'abhinandun' ti.

Cūḷa Assapura Suttaṁ


Contact:
E-mail
Copyright Statement