Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 42
Verañjaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tena kho pana samayena Verañjakā brāhmaṇa-gahapatikā Sāvatthīyaṁ paṭivasanti kenacid-eva karaṇīyena.|| ||
2. Assosuṁ kho Verañjakā brāhmaṇa-gahapatikā.|| ||
Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Taṁ kho pana bhavantaṁ5 Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhu-g-gato: iti pi so Bhagavā arahaṁ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato loka-vidū anuttaro purisa-damma-sārathī Satthā deva-manussānaṁ Buddho Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ,||
sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ sātthaṁ savyañ janaṁ.|| ||
Kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.
3. Atha Kho Verañjakā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā app'ekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
App'ekacce Bhagavatā saddhiṁ sammodiṁsu,||
sammodanīyaṁ [291] kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
App'ekacce yena Bhagavā ten'añjaliṁ panāmetvā eka-m-antaṁ nisīdiṁsu.|| ||
App'ekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.|| ||
4. Eka-m-antaṁ nisinnā Kho Verañjakā brāhmaṇa-gahapatikā Bhagavantaṁ etad avocuṁ: Ko nu kho bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti?|| ||
Ko pana bho Gotama hetu ko paccayo yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantīti?|| ||
5. ADhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī ti.|| ||
6. Na kho mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājānāma.|| ||
Sādhu no bhavaṁ Gotamo tathā dhammaṁ desetu yathā mayaṁ imassa bhoto Gotamassa saṅkhittena bhāsitassa vitthārena atthaṁ avibhattassa vitthārena atthaṁ ājāneyyāmāti.|| ||
Tena hi gahapatayo suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmīti.|| ||
Evaṁ bhoti Kho Verañjakā brāhmaṇa-gahapatikā Bhagavato paccassosuṁ Bhagavā etad avoca:|| ||
7. Tividhaṁ kho gahapatayo kāyena adhammacārī visamacārī hoti.|| ||
Catubbidhaṁ vācāya adhammacārī visamacārī hoti.|| ||
Tividhaṁ manasā adhammacārī visamacārī hoti.|| ||
8. Kathañ ca gahapatayo tividhaṁ kāyena adhammacārī visamacārī hoti?|| ||
Idha gahapatayo ekacco pāṇ-ā-tipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayā-panno pāṇabhūtesu.|| ||
Adinn'ādāyī kho pana hoti,||
yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā adinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||
Kāmesu micchā-cārī kho pana hoti,||
yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu cārittaṁ āpajjitā hoti.|| ||
Evaṁ kho gahapatayo tividhaṁ kāyena adhammacārī visamacārī hoti.|| ||
9. Kathañ ca gahapatayo catubbidhaṁ vācāyadhammacārī visamacārī hoti?|| ||
Idha gahapatayo ekacco musā-vādī hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 'ehambho purisa yaṁ jānāsi taṁ vadehī' ti.|| ||
So ajānaṁ vā āha jānāmīti,||
jānaṁ vā āha na jānāmīti,||
apassaṁ vā āha passāmīti,||
passaṁ vā āha na passāmīti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā sampajānamusā bhāsitā hoti,||
pisuṇā-vāco kho pana hoti: ito sutvā amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya,||
iti samaggānaṁ vā bhettā bhintānaṁ vā anuppadātā,||
vaggārāmo vaggarato vagganandī vaggakaraṇiṁ vācaṁ bhāsitā hoti.|| ||
Pharusāvāco kho pana hoti.|| ||
Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodha-sāmantā asamādhi-saṁvaṭṭanikā,||
tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
Samphapppalāpi kho pana hoti: akāla-vādī abhūta-vādī anattha-vādī adhamma-vādī avinaya-vādī anidhāna-vatiṁ vācaṁ bhāsitā akālena anapadesaṁ apariyanta-vatiṁ anattha-saṁhitaṁ.|| ||
Evaṁ kho gahapatayo catubbidhaṁ vācāyadhammacārī visamacārī hoti.|| ||
10. Kathañ ca gahapatayo tividhaṁ manasāadhammacārī visamacārī hoti?|| ||
Idha gahapatayo ekacco abhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ abhijjhitā hoti.|| ||
'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||
Byāpannacitto kho pana hoti padu-ṭ-ṭhamana-saṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṁ iti vā' ti.|| ||
Micchā-diṭṭhi kho pana hoti viparīta-dassano: n'atthi dinnaṁ,||
n'atthi yiṭṭhaṁ,||
n'atthi hutaṁ,||
n'atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
n'atthi ayaṁ loko,||
n'atthi paro loko,||
n'atthi mātā,||
n'atthi pitā,||
n'atthi sattā opapātikā,||
n'atthi loke samaṇa-brāhmaṇā samm'aggatā sammā paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho gahapatayo tividhaṁ manasāadhammacārī visamacārī hoti.
Evaṁadhamma-cariyā visama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjanti.|| ||
12. Kathañ ca gahapatayo tividhaṁ kāyenadhammacārī samacārī hoti?|| ||
Idha gahapatayo ekacco pāṇ-ā-tipātaṁ pahāya pāṇ-ā-tipātā paṭivirato hoti: nihita-daṇḍo nihita-sattho lajjī dayā-panno sabba-pāṇa-bhūta-hit-ā-nukampī viharati.|| ||
Adinn'ādānaṁ pahāya adinn'ādānā paṭivirato hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ gāmagataṁ vā arañña-gataṁ vā taṁ nādinnaṁ theyya-saṅkhātaṁ ādātā hoti.|| ||
Kāmesu micchā-cāraṁ pahāya kāmesu micchā-cārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātā-piturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā,||
antamaso mālāguṇaparikkhittāpi,||
tathā-rūpāsu na cārittaṁ āpajjitā hoti.|| ||
Evaṁ kho gahapatayo tividhaṁ kāyenadhammacārī samacārī hoti.|| ||
13. Kathañ ca gahapatayo catubbidhaṁ vācāya dhammacārī samacārī hoti?|| ||
Idha gahapatayo ekacco musā-vādaṁ pahāya musā-vādā paṭivirato hoti: sabhāgato vā parisagato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: 'ehambho purisa yaṁ jānāsi taṁ vadehī' ti.|| ||
So ajānaṁ vā āhaṁ na jānāmīti,||
jānaṁ vā āha jānāmīti,||
apassaṁ vā āha na passāmīti,||
passaṁ vā āha passāmīti.|| ||
Iti attahetu vā parahetu vā āmisa-kiñcikkha-hetu vā na sampajānamusā bhāsitā hoti.|| ||
Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṁ bhedāya,||
amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya iti bhinnānaṁ vā sandhātā sahitānaṁ vā anuppadātā,||
samagg'ārāmo samagga-rato samagga-karaṇiṁ vācaṁ bhāsitā hoti.|| ||
Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti: yāsā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaṁ-gamā porī bahu-jana-kantā bahu-jana-manāpā tathā-rūpiṁ vācaṁ bhāsitā hoti.|| ||
Sampha-p-palāpaṁ pahāya sampha-p-palāpā paṭivirato hoti: kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhāna-vatiṁ vācaṁ bhāsitā kālena sāpadesaṁ pariyanta-vatiṁ attha-saṁhitaṁ.|| ||
Evaṁ kho gahapatayo catubbidhaṁ vācāya dhammacārī samacārī hoti.|| ||
14. Kathañ ca gahapatayo tividhaṁ manasā dhammacārī samacārī hoti?|| ||
Idha gahapatayo ekacco anabhijjhālu hoti: yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhitā hoti.|| ||
'Aho vata yaṁ parassa taṁ mama assā' ti.|| ||
Avyāpanna-citto kho pana hoti appadu-ṭ-ṭhamana-saṅkappo: ime sattā averā avyāpajjhā anīghā sukhi attāṇaṁ pariharantū' ti.|| ||
Sammā-diṭṭhi kho pana hoti aviparīta-dassano: 'atthi dinnaṁ,||
atthi yiṭṭhaṁ,||
atthi hutaṁ,||
atthi sukaṭa-dukkaṭānaṁ kammānaṁ phalaṁ vipāko,||
atthi ayaṁ loko,||
atthi paro loko,||
atthi mātā,||
atthi pitā,||
atthi sattā opapātikā,||
atthi loke samaṇa-brāhmaṇā samm'aggatā5 sammā paṭipannā ye imañ ca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchi-katvā pavedentī' ti.|| ||
Evaṁ kho gahapatayo tividhaṁ manasā dhammacārī samacārī hoti.|| ||
Evaṁ Dhamma-cariyā sama-cariyā hetu kho gahapatayo evamidh'ekacce sattā kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.|| ||
15. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā khattiya-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā khattiya-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
16. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaṁ vā saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā brāhmaṇa-mahāsā'ānaṁ vā saha-vyataṁ upapa-j-jeyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
17.Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā gahapati-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā gahapati-mahā-sālānaṁ vā saha-vyataṁ upapa-j-jeyya taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā cātu-m-mahārājikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā cātu-m-mahārājikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Tāvatiṁsānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Yāmānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
21. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Tusitānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
22. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Nimmānaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Nimmānaratīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
23. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Paranimmita-vasavattīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
24. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā brahma-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā brahma-kāyikānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
25. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā ābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā ābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
26. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā parittābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā parittābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
27. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā appamāṇābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā appamāṇābhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
28. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Ābhassarānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Ābhassarānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
29. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā subhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā subhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
30. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā parittasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā parittasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
31. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā appamāṇasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā appamāṇasubhānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
32. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Subhakiṇṇakānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Subhakiṇṇakānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
33. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Vehapphalānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Vehapphalānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
34. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā avihānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā avihānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
35. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā atappānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā atappānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
36. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā sudassānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā sudassānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
37. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā sudassīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā sudassīnaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
38. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā akaniṭṭhakānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā akaniṭṭhakānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
39. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Ākāsānañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
40. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Viññāṇañ-c'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
41. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā Ākiñ caññ'āyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
42. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṁ kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyyanti,||
ṭhānaṁ kho pan'etaṁ vijjati yaṁ so kāyassa bhedā param maraṇā N'eva-saññā-nāsaññāyatan'ūpagānaṁ devānaṁ saha-vyataṁ upapa-j-jeyya.Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārī.|| ||
43. Ākaṅkheyya ce gahapatayo dhammacārī samacāri 'aho vatāhaṁ āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyyanti.|| ||
Ṭhānaṁ kho pan'etaṁ vijjati yaṁ so āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja vihareyya.|| ||
Taṁ kissa hetu?|| ||
Tathā hi so dhammacārī samacārīti.|| ||
44. Evaṁ vutteVerañjakā brāhmaṇa-gahapatikā Bhagavantaṁ etad avocuṁ: abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama.|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya.|| ||
Paṭicchannaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya 'cakkhu-manto rūpāni dakkhintī'ti,||
evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhavantaṁ Gotamaṁ saraṇaṁ gacchāma Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsake no bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṁ gate" ti.|| ||
Verañjaka Suttaṁ