Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 43

Mahā Vedalla Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho āyasmā Mahā Koṭṭhito sāyaṇha-samayaṃ patisallāṇā vuṭṭhito yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmatā Sāriputtena saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Mahā Koṭṭhito āyasmantaṃ Sāriputtaṃ etad-avoca:|| ||

2. "'Duppañño duppañño' ti āvuso vuccati.|| ||

Kittāvatā nu kho āvuso 'duppañño' ti vuccatī" ti?|| ||

"'Nappajānā' ti 'na-p-pajānātī' ti kho āvuso,||
tasmā 'duppañño' ti vuccati.|| ||

Kiñ ca na-p-pajānāti?|| ||

'Idaṃ dukkhan' ti na-p-pajānāti,||
'ayaṃ dukkha-samudayo' ti na-p-pajānāti,||
'ayaṃ dukkha-nirodho' ti na-p-pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti na-p-pajānāti.|| ||

'Nappajānā' ti,||
'na-p-pajānātī' ti kho āvuso,||
tasmā 'duppañño' ti vuccati" ti.|| ||

3. "Sādh'āvuso" ti kho āyasmā Mahā Koṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinan'ditvā anumo-ditvā āyasmantaṃ Sāriputtaṃ uttariṃ pañhaṃ āpucchi:|| ||

"'Paññavā paññavā' ti āvuso vuccati.|| ||

Kittāvatā nu kho āvuso 'paññavā' ti vuccatī" ti?|| ||

"'Pajānā' ti 'pajānātī' ti kho āvuso,||
tasmā 'paññavā' ti vuccati.|| ||

Kiñ ca 'pajānā' ti?|| ||

'Idaṃ dukkhan' ti pajānāti,||
'ayaṃ dukkha-samudayo' ti pajānāti,||
'ayaṃ dukkha-nirodho' ti pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭipadā' ti pajānāti.|| ||

'Pajānā' ti 'pajānātī' ti kho āvuso,||
tasmā 'paññavā' ti vuccatī" ti.|| ||

4. "'Viññāṇaṃ viññāṇan' ti āvuso vuccati.|| ||

Kittāvatā nu kho āvuso 'viññāṇan' ti vuccatī" ti?|| ||

"'Vijānāti vijānātī' ti kho āvuso,||
tasmā 'viññāṇan' ti vuccati.|| ||

Kiñ ca 'vijānā' ti?

'Sukhan' ti pi vijānāti,||
'dukkhan' ti pi vijānāti,||
'adukkha-m-asukhan' ti pi vijānāti.|| ||

'Vijānāti vijānātī' ti kho āvuso,||
tasmā 'viññāṇan' ti vuccatī" ti.|| ||

5. "Yā c'āvuso paññā,||
yañ ca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,||
labbhā ca pan'imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ paññāpetun" ti?|| ||

"Yā c'āvuso paññā yañ ca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā,||
na ca labbhā imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ paññāpetuṃ.|| ||

Yañ c'āvuso pajānāti taṃ vijānāti,||
yaṃ 'vijānā' ti taṃ pajānāti.|| ||

[293] Tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā,||
na ca labbhā imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ||
paññāpetun" ti.|| ||

6. "Yā c'āvuso paññā,||
yañ ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ||
no visaṃsaṭṭhānaṃ kiṃ nānā-karaṇan" ti?|| ||

Yā c'āvuso paññā,||
yañ ca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ||
no visaṃsaṭṭhānaṃ paññā bhāvetabbā,||
viññāṇaṃ pariññeyyaṃ,||
idaṃ n'esaṃ nānā-karaṇan" ti.|| ||

7. "'Vedanā vedanā' ti āvuso vuccati.|| ||

Kittāvatā nu kho āvuso 'vedanā' ti vuccatī" ti?|| ||

"'Vedeti vedetī' ti kho āvuso,||
tasmā 'vedanā' ti vuccati.|| ||

Kiñ ca vedeti?|| ||

Sukham pi vedeti,||
dukkham pi vedeti,||
adukkha-m-asukham pi vedeti.|| ||

'Vedeti vedetī' ti kho āvuso,||
tasmā 'vedanā' ti vuccatī" ti.|| ||

8. "'Saññā saññā' ti āvuso vuccati.|| ||

Kittāvatā nu kho āvuso 'saññā' ti vuccatī" ti?|| ||

"'Sañjānāti sañjānātī' ti kho āvuso,||
tasmā 'saññā' ti vuccati.|| ||

Kiñ ca sañjānāti?|| ||

Nīlakam pi sañjānāti,||
pītakam pi sañjānāti,||
lohitakam pi sañjānāti,||
odātam pi sañjānāti.|| ||

'Sañjānāti sañjānātī' ti kho āvuso,||
tasmā 'saññā' ti vuccati" ti.|| ||

9. "Yā c'āvuso vedanā||
yā ca saññā||
yañ ca viññāṇaṃ||
ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā,||
labbhā ca pan'imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ paññāpetun" ti?|| ||

"Yā c'āvuso vedanā||
yā ca saññā||
yañ ca viññāṇaṃ||
ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā,||
na ca labbhā imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ paññāpetuṃ.|| ||

Yañ c'āvuso vedeti taṃ sañjānāti,||
yaṃ sañjānāti taṃ vijānāti,||
tasmā ime dhammā sasaṃṭṭhā no visaṃsaṭṭhā,||
na ca labbhā imesaṃ dhammānaṃ||
vinibbhujitvā||
vinibbhujitvā||
nānā-karaṇaṃ paññāpetun" ti.|| ||

10. "Nissaṭṭhena h'āvuso pañcahi indriyehi parisuddhena mano-viññāṇena kiṃ neyyan" ti?|| ||

"Nissaṭṭhena h'āvuso pañcahi indriyehi parisuddhena mano-viññāṇena||
'Ananto ākāso' ti Ākāsanañ-c'āyatanaṃ neyyaṃ,||
'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ neyyaṃ,||
'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ neyyan" ti.|| ||

11. "Neyyaṃ pan'āvuso dhammaṃ kena pajānātī" ti.|| ||

"Neyyaṃ kho āvuso dhammaṃ paññā-cakkhunā pajānātī" ti.|| ||

12. "Paññā pan'āvuso kimatthiyā" ti.|| ||

"Paññā kho āvuso abhiññatthā pariññatthā pahānatthā" ti.|| ||

[294]13. "Kati pan'āvuso paccayā sammā-diṭṭhiyā uppādāyā" ti?|| ||

"Dve kho āvuso paccayā sammā-diṭṭhiyā uppādāya: parato ca ghoso,||
yoniso ca mana-sikāro.|| ||

Ime kho āvuso dve paccayā sammā-diṭṭhiyā uppādāyā" ti.|| ||

14. "Katīhi pan'āvuso aṅgehi anuggahītā sammā-diṭṭhi ceto-vimuttiphalā ca hoti ceto-vimuttiphalānisaṃsā ca,||
paññā-vimuttiphalā ca hoti||
paññā-vimutti-phalānisaṃsā cā" ti?|| ||

"Pañcahi kho āvuso aṅgehi anuggahītā sammā-diṭṭhi ceto-vimuttiphalā ca hoti||
ceto-vimutti-phalānisaṃsā ca,||
paññā-vimuttiphalā ca hoti||
paññā-vimutti-phalānisaṃsā ca:|| ||

Idh'āvuso sammā-diṭṭhi sīlānuggahītā ca hoti,||
sutānuggahitā ca hoti,||
sākacchānuggahītā ca hoti,||
samathānuggahītā ca hoti,||
vipassanānuggahītā ca hoti.|| ||

Imehi kho āvuso pañcahi aṅgehi anuggahītā sammā-diṭṭhi ceto-vimuttiphalā ca hoti||
ceto-vimutti-phalānisaṃsā ca||
paññā-vimuttiphalā ca hoti||
paññā-vimuttiphalānisaṃsā cā" ti.|| ||

15. "Kati pan'āvuso bhavā" ti?|| ||

"Tayo me āvuso bhavā:||
kāma-bhavo||
rūpa-bhavo||
arūpa-bhavo" ti.|| ||

16. "Kathaṃ pan'āvuso āyatiṃ puna-b-bhav-ā-bhinibbatti hotī" ti?|| ||

"Avijjā-nīvaraṇānaṃ kho āvuso sattāṇaṃ taṇhā-saṃyojanānaṃ tatra tatr-ā-bhinandanā evaṃ āyatiṃ puna-b-bhav-ā-bhinibbatti hotī" ti.|| ||

17. "Kathaṃ pan'āvuso āyatiṃ puna-b-bhav-ā-bhinibbatti na hotī" ti?|| ||

"Avijjā virāgā kho āvuso vijjuppādā taṇhā-nirodhā evaṃ āyatiṃ puna-b-bhav-ā-bhinibbatti na hotī" ti.|| ||

18. "Katamaṃ pan'āvuso paṭhamaṃ jhānan" ti?|| ||

"Idh'āvuso bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ||
sa-vicāraṃ||
viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Idaṃ vuccat'āvuso paṭhamaṃ jhānan" ti.|| ||

19. "Paṭhamaṃ pan'āvuso jhānaṃ kataṅgikan" ti?|| ||

"Paṭhamaṃ kho āvuso jhānaṃ pañc'aṅgikaṃ:||
idh'āvuso paṭhamaṃ-jhānaṃ samāpannassa bhikkhuno||
vitakko ca||
vattati vicāro ca,||
pīti ca||
sukhañ ca||
cittek'aggatā ca.|| ||

Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañc'aṅgikan" ti.|| ||

20. "Paṭhamaṃ pan'āvuso jhānaṃ kataṅgavi-p-pahīnaṃ kataṅgasamannāgatan" ti?|| ||

"Paṭhamaṃ kho āvuso jhānaṃ pañc'aṅga-vi-p-pahīnaṃ pañc'aṅga-samannāgataṃ:||
idh'āvuso paṭhamaṃ-jhānaṃ samāpannassa bhikkhuno||
kāma-c-chando pahīno hoti,||
vyāpādo pahīno hoti,||
thīna-middhaṃ pahīnaṃ hoti,||
uddhacca-kukkuccaṃ [295] pahīnaṃ hoti,||
vicikicchā pahīnā hoti.|| ||

Vitakko ca||
vattati vicāro ca||
pīti ca||
sukhañ ca||
cittek'aggatā ca.|| ||

Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañc'aṅga-vi-p-pahīnaṃ pañc'aṅga-samannāgatan" ti.|| ||

21. "Pañc'imānī āvuso indriyāni nānā-visayāni nānā-gocarāni,||
na añña-maññassa gocaravisayaṃ pacc'anubhonti,||
seyyath'īdaṃ cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānā-visayānaṃ nānā-gocarānaṃ na añña-maññassa gocaravisayaṃ pacc'anubhontānaṃ kiṃ paṭisaraṇaṃ,||
ko ca n'esaṃ gocaravisayaṃ pacc'anubhotī" ti?|| ||

"Pañc'imānī āvuso indriyāni nānā-visayāni nānā-gocarāni,||
na añña-maññassa gocaravisayaṃ pacc'anubhonti,||
seyyath'īdaṃ||
cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānā-visayānaṃ nānā-gocarānaṃ na añña-maññassa gocaravisayaṃ pacc'anubhontānaṃ||
mano paṭisaraṇaṃ||
mano ca n'esaṃ gocaravisayaṃ pacc'anubhotī" ti.|| ||

22. "Pañc'imānī āvuso indriyāni seyyath'īdaṃ:||
cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

Imāni kho āvuso pañc'indriyāni kiṃ paṭicca tiṭṭhantī" ti?|| ||

"Pañc'imāni āvuso indriyāni,||
seyyath'īdaṃ:||
cakkhu'ndriyaṃ||
sot'indriyaṃ||
ghān'indriyaṃ||
jivh'indriyaṃ||
kāy'indriyaṃ.|| ||

Imāni kho āvuso pañc'indriyāni āyuṃ paṭicca tiṭṭhantī" ti?|| ||

23. "Āyu pan'āvuso kiṃ paṭicca tiṭṭhatī" ti.|| ||

"Āyu usmaṃ paṭicca tiṭṭhatī" ti.|| ||

24. "Usmā pan'āvuso kiṃ paṭicca tiṭṭhatī" ti?|| ||

"Usmā āyuṃ paṭicca tiṭṭhatī" ti.|| ||

25. "Idān'eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma:||
'āyu usmaṃ paṭicca tiṭṭhatī' ti,||
idān'eva kho mayaṃ āvuso āyasmato Sāriputtassa bhāsitaṃ evaṃ ājānāma:||
'usmā āyuṃ paṭicca tiṭṭhatī' ti.|| ||

Yathā-kathaṃ pan'āvuso imassa bhāsitassa attho daṭṭhabbo" ti?|| ||

"Tena h'āvuso upamaṃ te karissāmi,||
upamāyap'idh ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi āvuso tela-p-padīpassa jhāyato acciṃ paṭicca ābhā paññāyati,||
ābhaṃ paṭicca acci paññāyati,||
evam eva kho āvuso āyu usmaṃ paṭicca tiṭṭhati,||
usmā ca āyuṃ paṭicca tiṭṭhatī" ti.|| ||

26. "Te va nu kho āvuso āyusaṅkhārā te vedanīyā dhammā,||
udāhu aññe āyusaṅkhārā aññe vedanīyā dhammā" ti?|| ||

"Na [296] kho āvuso te va āyusaṅkhārā teva vedanīyā dhammā.|| ||

Te ca āvuso āyusaṅkhārā abhaviṃsu te va vedanīyā dhammā,||
na y'idaṃ saññā-vedayita-nirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha.|| ||

Yasmā ca kho āvuso aññe āyusaṅkhārā,||
aññe vedanīyā dhammā,||
tasmā saññā-vedayita-nirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatī" ti.|| ||

27. "Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti,||
athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan" ti?|| ||

"Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti,||
āyu usmā ca viññāṇaṃ,||
athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetanan" ti?|| ||

28. "Yvāyaṃ āvuso mato kāla-kato yo c'āyaṃ bhikkhu saññā-vedayita-nirodhaṃ samāpanno,||
imesaṃ kiṃ nānā-karaṇan" ti?|| ||

"Yvāyaṃ āvuso mato kāla-kato tassa kāya-saṅkhārā niruddhā paṭippassaddhā,||
vacī-saṅkhārā niruddhā paṭippassaddhā,||
citta-saṅkhārā niruddhā paṭippassaddhā,||
āyu parikkhīṇo,||
usmā vūpasantā,||
indriyāni viparibhinnāni; yo c'āyaṃ bhikkhu saññā-vedayita-nirodhaṃ samāpanno,||
tassapi kāya-saṅkhārā niruddhā paṭippassaddhā,||
vacī-saṅkhārā niruddhā paṭippassaddhā,||
citta-saṅkhārā niruddhā paṭippassaddhā,||
āyu aparikkhīṇo,||
usmā avūpasantā,||
indriyāni vi-p-pasannāni.|| ||

Yvāyaṃ āvuso mato kāla-kato yo c'āyaṃ bhikkhu saññā-vedayita-nirodhaṃ samāpanno,||
idaṃ tesaṃ nānā-karaṇan" ti.|| ||

29. "Kati pan'āvuso paccayā adukkha-m-asukhāya ceto-vimuttiyā samāpattiyā" ti?|| ||

"Cattāro kho āvuso paccayā adukkha-m-asukhāya ceto-vimuttiyā samāpatatiyā:||
idh'āvuso bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṃ atthaṅ-gamā||
adukkha-ṃ-asukhaṃ||
upekkhā-sati-pārisuddhiṃ||
catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Ime kho āvuso cattāro paccayā adukkha-m-asukhāya ceto-vimuttiyā samāpattiyā" ti.|| ||

30. "Kati pan'āvuso paccayā animittāya ceto-vimuttiyā samāpattiyā" ti?|| ||

"Dve kho āvuso paccayā animittāya ceto-vimuttiyā samāpattiyā:||
sabba-nimittānañ ca amana-sikāro,||
animittāya ca dhātuyā mana-sikāro.|| ||

Ime kho āvuso dve paccayā animittāya ceto-vimuttiyā samāpattiyā" ti.|| ||

31. "Kati pan'āvuso paccayā animittāya ceto-vimuttiyā ṭhitiyā" ti?|| ||

"Tayo kho āvuso paccayā animittāya ceto-vimuttiyā [297] ṭhitiyā: sabba-nimittānañ ca amana-sikāro,||
animittāya ca dhātuyā mana-sikāro,||
pubbe ca abhisaṅkhāro.|| ||

Ime kho āvuso tayo paccayā animittāya ceto-vimuttiyā ṭhitiyā" ti.|| ||

32. "Kati pan'āvuso paccayā animittāya ceto-vimuttiyā vuṭṭhānāyā" ti?|| ||

"Dve kho āvuso paccayā animittāya ceto-vimuttiyā vuṭṭhānāya: sabba-nimittānañ ca mana-sikāro,||
animittāya ca dhātuyā amana-sikāro.|| ||

Ime kho āvuso dve paccayā animittāya ceto-vimuttiyā vuṭṭhānāyā" ti.|| ||

33. "Yā c'āyaṃ āvuso appamāṇā ceto-vimutti,||
yā ca ākiñcaññā ceto-vimutti,||
yā ca suññatā ceto-vimutti,||
yā ca animittā ceto vimutti,||
ime dhammā nānaṭṭhā c'eva nānābyañjanā ca,||
udāhu ekaṭṭhā byañjanam'eva nānan" ti?|| ||

"Yā c'āyaṃ āvuso appamāṇā ceto-vimutti yā ca ākiñcaññā ceto-vimutti yā ca suññatā ceto-vimutti,||
yā ca animittā ceto-vimutti,||
atthi kho āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā nānaṭṭhā c'eva nānābyañjanā ca,||
atthi ca kho āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā ekaṭṭhā byañjanameva nānaṃ.|| ||

34. Katamo c'āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā nānaṭṭhā c'eva nānābyañjanā ca?|| ||

Idh'āvuso bhikkhu mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ,||
iti uddham adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati.|| ||

Ayaṃ vuccat'āvuso appamāṇā ceto-vimut" ti.|| ||

"Katamā c'āvuso ākiñcaññā ceto-vimut" ti?|| ||

"Idh'āvuso bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma||
'N'atthi kiñcī' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ vuccat'āvuso ākiñcaññā ceto-vimut" ti.|| ||

"Katamā c'āvuso suññatāceto-vimut" ti?|| ||

"Idh'āvuso bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:||
suññam'idaṃ attena vā attaniyena va" ti.|| ||

[298] "Ayaṃ vuccat'āvuso suññatā ceto-vimut" ti.|| ||

"Katamā c'āvuso animittā ceto-vimut" ti?|| ||

"Idh'āvuso bhikkhu sabba-nimittānaṃ amanasikārā a-nimittaṃ ceto samādhiṃ upasampajja viharati.|| ||

Ayaṃ vuccat'āvuso animittā ceto-vimut" ti.|| ||

"Ayaṃ kho āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā nānāṭṭhā c'eva nānābyañjanā ca.|| ||

35. Katamo c'āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā ekaṭṭhā byañjanam'eva nānaṃ?|| ||

Rāgo kho āvuso pamāṇakaraṇo,||
doso pamāṇakaraṇo,||
moho pamāṇakaraṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho āvuso appamāṇā ceto-vimuttiyo,||
akuppā tāsaṃ ceto-vimutti aggam akkhāyati,||
sā kho panākuppā ceto-vimutti suññā rāgena suññā dosena suññā mohena.|| ||

Rāgo kho āvuso kiñ cano,||
doso kiñ cano,||
moho kiñ cano,||
te khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho āvuso ākiñcaññā ceto-vimuttiyo,||
akuppā tāsaṃ ceto-vimutti aggam akkhāyati,||
sā kho panākuppā ceto-vimutti suññā rāgena,||
suññā dosena,||
suññā mohena.|| ||

Rāgo kho āvuso nimittakaraṇo,||
doso nimittakaraṇo,||
moho nimittakaraṇo,||
te khīṇ'āsavassa bhikkhuno pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṃ anuppāda-dhammā.|| ||

Yāvatā kho āvuso animittā ceto-vimuttiyo akuppā tāsaṃ ceto-vimutti aggam akkhāyati,||
sā kho panākuppā ceto-vimutti suññā rāgena,||
suññā dosena suññā mohena.|| ||

Ayaṃ kho āvuso pariyāyo yaṃ pariyā'yaṃ āgamma ime dhammā ekaṭṭhā,||
byañjanam'eva nānan" ti.|| ||

Idam'avoc'āyasmā Sāriputto.|| ||

Attamano āyasmā Mahā Koṭṭhito āyasmato Sāriputtassa bhāsitaṃ abhinandīti.|| ||

Mahā Vedalla Suttaṃ


Contact:
E-mail
Copyright Statement