Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 44
Cūḷa Vedalla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][wrrn][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Rājagahe viharati||
Veḷuvane Kalandakanivāpe.|| ||
Atha kho Visākho upāsako yena Dhammadinnā bhikkhunī ten'upasaṅkami.|| ||
Upasaṅkamitvā Dhammadinnaṁ bhikkhuniṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Visākho upāsako Dhammadinnaṁ bhikkhuniṁ etad avoca:|| ||
[2][than]. "Sakkāyo sakkāyo ti ayye vuccati.|| ||
Katamo nu kho ayye sakkāyo vutto Bhagavatā" ti?|| ||
"Pañca kho ime āvuso Visākha upādāna-k-khandhā sakkāyo vutto Bhagavatā.|| ||
Seyyath'īdaṁ:||
rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
saṅkhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
Ime kho āvuso Visākha pañc'upādāna-k-khandhā sakkāyo vutto Bhagavatā" ti.|| ||
"Sādhu ayye" ti kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṁ abhinan'ditvā anumo-ditvā Dhammadinnaṁ bhikkhuniṁ uttariṁ pañhaṁ āpucchi:|| ||
[3][than]. "'Sakkāyasamudayo sakkāya-samudayo' ti ayye vuccati.|| ||
Katamo nu kho ayye sakkāya-samudayo vutto Bhagavatā" ti?|| ||
"Yā'yaṁ āvuso Visākha taṇhā pono-bhavikā nandi-rāga-sahagatā tatra tatr-ā-bhinandinī.|| ||
Seyyath'īdaṁ:||
kāma-taṇhā||
bhava-taṇhā||
vibhava-taṇhā.|| ||
Ayaṁ kho āvuso Visākha sakkāya-samudayo vutto Bhagavatā" ti.|| ||
[4][than]. "'Sakkāyanirodho sakkāya-nirodho' ti ayye vuccati.|| ||
Katamo nu kho ayye sakkāya-nirodho vutto Bhagavatā" ti?|| ||
"Yo kho āvuso Visākha tassā yeva taṇhāya asesa-virāga-nirodho cāgo paṭinissaggo mutti anālayo.|| ||
Ayaṁ kho āvuso Visākha sakkāya-nirodho vutto Bhagavatā" ti.|| ||
[5][than]. "'Sakkāya-nirodha-gāminī paṭipadā sakkāya-nirodha-gāminī-paṭipadā' ti ayye vuccati.|| ||
Katamā nu kho ayye sakkāya-nirodha-gāminī-paṭipadā vuttā Bhagavatā" ti?|| ||
"Ayam eva kho āvuso Visākha Ariyo Aṭṭhaṅgiko Maggo sakkāya-nirodha-gāminī-paṭipadā vuttā Bhagavatā.|| ||
Seyyath'īdaṁ:||
sammā diṭṭhi||
sammā saṅkappo||
sammā vācā||
sammā kammanto||
sammā ājīvo||
sammā vāyāmo||
sammā sati||
sammā samādhi" ti.|| ||
[6][than] "Tañ'ñeva nu kho ayye upādānaṁ te pañc'upādāna-k-khandhā,||
udāhu aññatra pañcah'upādāna-k-khandhehi upādānan" ti?|| ||
"Na kho āvuso Visākha tañ'ñeva upādānaṁ te pañc'upādāna-k-khandhā,||
[300] na pi aññatra pañcah'upādāna-k-khandhehi upādānaṁ.|| ||
Yo kho āvuso Visākha pañcas'upādāna-k-khandhesu chanda-rāgo,||
taṁ tattha upādānan" ti.|| ||
[7][than]. "Kathaṁ pan'ayye sakkāya-diṭṭhi hotī" ti?|| ||
"Idh'āvuso Visākha a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto||
rūpaṁ attato samanupassati,||
rūpavantaṁ vā attāṇaṁ,||
attani vā rūpaṁ,||
rūpasmiṁ vā attāṇaṁ;||
vedanaṁ attato samanupassati,||
vedanā-vantaṁ vā attāṇaṁ,||
attani vā vedanaṁ,||
vedanāya vā attāṇaṁ;||
saññaṁ attato samanupassati,||
saññā vantaṁ vā attāṇaṁ,||
attani vā saññaṁ,||
saññāya vā attāṇaṁ;||
saṅkhāre attato samanupassati,||
saṅkhāra-vantaṁ vā attāṇaṁ,||
attani vā saṅkhāre,||
saṅkhāresu vā attāṇaṁ;||
viññāṇaṁ attato samanupassati,||
viññāṇa-vantaṁ vā attāṇaṁ,||
attani vā viññāṇaṁ,||
viññāṇasmiṁ vā attāṇaṁ.|| ||
Evaṁ kho āvuso Visākha sakkāya-diṭṭhi hotī" ti.|| ||
[8][than] "Kathaṁ pan'ayye sakkāya-diṭṭhi na hotī" ti?|| ||
"Idh'āvuso Visākha sutavā ariya-sāvako ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sappurisa-Dhamme suvinīto||
na rūpaṁ attato samanupassati,||
na rūpavantaṁ vā attāṇaṁ,||
na attani vā rūpaṁ,||
na rūpasmiṁ vā attāṇaṁ;||
na vedanaṁ attato samanupassati,||
na vedanā-vantaṁ vā attāṇaṁ,||
na attani vā vedanaṁ,||
vedanāya vā attāṇaṁ;||
na saññaṁ attato samanupassati,||
na saññā vantaṁ vā attāṇaṁ,||
na attani vā saññaṁ,||
na saññāya vā attāṇaṁ;||
na saṅkhāre attato samanupassati,||
na saṅkhāra-vantaṁ vā attāṇaṁ,||
na attani vā saṅkhāre,||
na saṅkhāresu vā attāṇaṁ;||
na viññāṇaṁ attato samanupassati,||
na viññāṇa-vantaṁ vā attāṇaṁ,||
na attani vā viññāṇaṁ,||
na viññāṇasmiṁ vā attāṇaṁ.|| ||
Evaṁ kho āvuso Visākha sakkāya-diṭṭhi na hotī" ti.|| ||
[9][than] "Katamo pan'ayye Ariyo Aṭṭhaṅgiko Maggo" ti?|| ||
"Ayam'eva kho āvuso Visākha Ariyo Aṭṭhaṅgiko Maggo.|| ||
Seyyath'īdaṁ:||
sammā diṭṭhi||
sammā saṅkappo||
sammā vācā||
sammā kammanto||
sammā ājīvo||
sammā vāyāmo||
sammā sati||
sammā samādhī" ti.|| ||
[10][than]. "Ariyo pan'ayye aṭṭhaṅgiko Maggo saṅkhato udāhu asaṅkhato" ti?|| ||
"Ariyo kho āvuso Visākha aṭṭhaṅgiko Maggo [301] saṅkhato" ti.|| ||
[11][than]. "Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā,||
udāhu tīhi khandhehi Ariyo Aṭṭhaṅgiko Maggo saṅgahīto" ti?|| ||
"Na kho āvuso Visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā.|| ||
Tīhi ca kho āvuso Visākha khandhehi Ariyo Aṭṭhaṅgiko Maggo saṅgahīto:||
yā c'āvuso Visākha sammā-vācā,||
yo ca sammā-kammanto,||
yo ca sammā ājīvo,||
ime dhammā sīla-k-khandhe saṅgahītā.|| ||
Yo ca sammā-vāyāmo,||
yā ca sammā-sati,||
yo ca sammā-samādhi,||
ime dhammā samādhi-k-khandhe saṅgahītā.|| ||
Yā ca sammā-diṭṭhi,||
yo ca sammā-saṅkappo,||
ime dhammā paññā-k-khandhe saṅgahītā" ti.|| ||
[12][than]. "Katamo pan'ayye samādhi?|| ||
Katame samādhinimittā,
katame samādhiparikkhārā,
katamā samādhibhāvanā" ti?|| ||
"Yā kho āvuso Visākha cittassa ek'aggatā ayaṁ samādhi.|| ||
Cattāro sati-paṭṭhānā samādhinimittā.|| ||
Cattāro samma-p-padhānā samādhiparikkhārā.|| ||
Yā tesaṁ yeva dhammānaṁ āsevanā bhāvanā bahulī-kammaṁ,||
ayaṁ tattha samādhi bhāvanā" ti.|| ||
[13][than]. "Kati pan'ayye saṅkhāra" ti?|| |||| ||
"Tayo 'me āvuso Visākha saṅkhārā:
kāya-saṅkhāro||
vacī-saṅkhāro||
citta-saṅkhāro" ti.|| ||
[14][than]. "Katamo pan'ayye kāya-saṅkhāro,||
katamo vacī-saṅkhāro,||
katamo citta-saṅkhāro" ti?|| ||
"Assāsa-passāsā kho āvuso Visākha kāya-saṅkhāro.|| ||
Vitakkavicārā vacī-saṅkhāro.|| ||
Saññā ca vedanā ca citta-saṅkhāro" ti.|| ||
[15][than] "Kasmā pan'ayye assāsa-passāsā kāya-saṅkhāro?|| ||
Kasmā vitakka-vicārā vacī-saṅkhāro?|| ||
Kasmā saññā ca vedanā ca citta-saṅkhāro" ti?|| ||
Assāsa-passāsā kho āvuso Visākha kāyikā ete dhammā kāya-paṭibaddhā.|| ||
Tasmā assāsa-passāsā kāya-saṅkhāro.|| ||
Pubbe kho āvuso Visākha vitakketvā vicāretvā pacchā vācaṁ bhindati.|| ||
Tasmā vitakka-vicārā vacī-saṅkhāro.|| ||
Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā.|| ||
Tasmā saññā ca vedanā ca citta-saṅkhāro" ti.|| ||
[16][than] "Kathañ ca pan'ayye saññā-vedayita-nirodha-samāpatti hotī" ti?|| ||
"Na kho āvuso Visākha saññā-vedayita-nirodhaṁ samāpajjantassa bhikkhuno evaṁ hoti:
'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjissan' ti vā,||
'Ahaṁ saññā-vedayita-nirodhaṁ samāpajjāmī' ti vā,||
'Ahaṁ saññā-vedayita-nirodham samāpanno' ti vā,||
atha khvāssa pubbe va tathā cittaṁ bhāvitaṁ hoti yan taṁ tathattāya upanetī" ti.|| ||
[17][than] "Saññā-vedayita-nirodhaṁ [302] samāpajjantassa pan'ayye bhikkhuno katame dhammā paṭhamaṁ nirujjhanti:||
yadi vā kāya-saṅkhāro||
yadi vā vacī-saṅkhāro||
yadi vā citta-saṅkhāro" ti?|| ||
"Saññā-vedayita-nirodhaṁ samāpajjantassa kho āvuso Visākha bhikkhuno paṭhamaṁ nirujjhati vacī-saṅkhāro,||
tato kāya-saṅkhāro,||
tato citta-saṅkhāro" ti.|| ||
[18][than] "Kathañ ca pan'ayye saññā-vedayita-nirodha-samāpattiyā vuṭṭhānaṁ hotī" ti?|| ||
"Na kho āvuso Visākha saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa bhikkhuno evaṁ hoti:||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahi'ssan' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhahāmī' ti vā||
'Ahaṁ saññā-vedayita-nirodha-samāpattiyā vuṭṭhito' ti vā||
atha khvāssa pubbe va tathā cittaṁ bhāvitaṁ hoti yan taṁ tathattāya upanetī" ti|| ||
[19][than]. "Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa pan'ayye bhikkhuno katame dhammā paṭhamaṁ uppajjanti,||
yadi vā kāya-saṅkhāro,||
yadi vā vacī-saṅkhāro,||
yadi vā citta-saṅkhāro" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhahantassa kho āvuso Visākha bhikkhuno||
paṭhamaṁ uppajjati citta-saṅkhāro,||
tato kāya-saṅkhāro,||
tato vacī-saṅkhāro" ti.|| ||
[20][than] "Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ pan'ayye bhikkhuṁ kati phassā phusantī" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitaṁ kho āvuso Visākha bhikkhuṁ tayo phassā phusanti:||
suññato phasso,||
animitto phasso,||
appaṇihito phasso" ti.|| ||
[21][than] "Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa pan'ayye bhikkhuno kiṁ-ninnaṁ cittaṁ hoti kiṁ-poṇaṁ kiṁ-pabbhāran" ti?|| ||
"Saññā-vedayita-nirodha-samāpattiyā vuṭṭhitassa kho āvuso Visākha bhikkhuno||
viveka-ninnaṁ cittaṁ hoti||
viveka-poṇaṁ||
viveka-pabbhāran" ti.|| ||
[22][bit][than] "Kati pan'ayye vedanā" ti?|| ||
"Tisso kho imā āvuso Visākha vedanā:||
sukhā vedanā||
dukkhā vedanā||
adukkha-m-asukhā vedanā" ti.|| ||
[23][than]. "Katamā pan'ayye sukhā vedana,||
katamā dukkhā vedanā||
katamā adukkha-m-asukhā vedanā" ti?|| ||
"Yaṁ kho āvuso Visākha kāyikaṁ vā||
cetasikaṁ vā||
sukhaṁ||
sātaṁ||
vedayitaṁ||
ayaṁ||
sukhā||
vedanā.|| ||
Yaṁ kho āvuso Visākha kāyikaṁ vā||
cetasikaṁ vā||
dukkhaṁ||
asātaṁ||
vedayitaṁ||
ayaṁ||
dukkhā||
vedanā.|| ||
Yaṁ kho āvuso Visākha kāyikaṁ vā||
cetasikaṁ vā||
n'eva sātaṁ-nāsātaṁ vedayitaṁ||
ayaṁ adukkha- [303] m-asukhā vedanā" ti.|| ||
[24][than] Sukhā pan'ayye vedanā kiṁ-sukhā kiṁ-dukkhā,||
dukkhā vedanā kiṁ-dukkhā kiṁ-sukhā,||
adukkha-m-asukhā vedanā kiṁ-sukhā kiṁ-dukkhā ti?|| ||
Sukhā kho āvuso Visākha vedanā ṭhiti-sukhā vipariṇāma-dukkhā,||
dukkhā vedanā ṭhiti-dukkhā vipariṇāma-sukhā,||
adukkha-m-asukhā vedanā ñāṇa-sukhā aññāṇ-dukkhā" ti.|| ||
[25][than] "Sukhāya pan'ayye vedanāya kiṁ-anusayo anuseti?|| ||
Dukkhāya vedanāya kiṁ anusayo anuseti?|| ||
Adukkha-m-asukhāya vedanāya kiṁ anusayo anusetī" ti?|| ||
Sukhāya kho āvuso Visākha vedanāya rāg-ā-nusayo anuseti.|| ||
Dukkhāya vedanāya paṭigh-ā-nusayo anuseti.|| ||
Adukkha-m-asukhāya vedanāya avijj-ā-nusayo anusetī" ti.|| ||
[26][than] "Sabbāya nu kho ayye sukhāya vedanāya rāg-ā-nusayo anuseti?|| ||
Sabbāya dukkhāya vedanāya paṭigh-ā-nusayo anuseti?|| ||
Sabbāya adukkha-m-asukhāya vedanāya avijj-ā-nusayo anusetī" ti?|| ||
"Na kho āvuso Visākha sabbāya sukhāya vedanāya rāg-ā-nusayo anuseti,||
na sabbāya dukkhāya vedanāya paṭigh-ā-nusayo anuseti,||
na sabbāya adukkha-m-asukhāya vedanāya avijj-ā-nusayo anusetī" ti.|| ||
[27][than] Sukhāya pan'ayye vedanāya kiṁ pahātabbaṁ?|| ||
Dukkhāya vedanāya kiṁ pahātabbaṁ?|| ||
Adukkha-m-asukhāya vedanāya kiṁ pahātabban" ti?|| ||
"Sukhāya kho āvuso Visākha vedanāya rāg-ā-nusayo pahātabbo.|| ||
Dukkhāya vedanāya paṭigh-ā-nusayo pahātabbo.|| ||
Adukkha-m-asukhāya vedanāya avijj-ā-nusayo pahātabbo" ti.|| ||
[28][than] "Sabbāya nu kho ayye sukhāya vedanāya rāg-ā-nusayo pahātabbo?|| ||
Sabbāya dukkhāya vedanāya paṭigh-ā-nusayo pahātabbo?|| ||
Sabbāya adukkha-m-asukhāya vedanāya avijj-ā-nusayo pahātabbo" ti?|| ||
"Na kho āvuso Visākha sabbāya sukhāya vedanāya rāg-ā-nusayo pahātabbo,||
na sabbāya dukkhāya vedanāya paṭigh-ā-nusayo pahātabbo,||
na sabbāya adukkha-m-asukhāya vedanāya avijj-ā-nusayo pahātabbo.|| ||
Idh'āvuso Visākha bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi — ||
sa-vitakkaṁ sa-vicāraṁ —||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati,||
rāgan-tena pajahati,||
na tattha rāg-ā-nusayo anuseti.|| ||
Idh'āvuso Visākha bhikkhu iti paṭisañcikkhati:||
'Kuda'ssu nāmāhaṁ tad'āyatanaṁ upasampajja viharissāmi||
yad'ariyā etarahi āyatanaṁ upassampajja viharanti' ti,||
iti anuttaresu vimokhesu pihaṁ||
[304] upaṭṭhāpayato uppajjati pihāpaccayā domanassaṁ||
paṭighantena pajahati,||
na tattha paṭigh-ā-nusayo anuseti.|| ||
Idh'āvuso Visākha bhikkhu sukhassa ca pahānā||
dukkhassa ca pahānā||
pubbe va somanassa-domanassānaṁ attha-gamā —||
adukkha-ṁ-asukhaṁ —||
upekhā-sati-pārisuddhiṁ||
catutthaṁ jhānam upasampajja viharati,||
avijjan'tena pajahati,||
na tattha avijj-ā-nusayo anusetī" ti.|| ||
[29][than]. Sukhāya pan'ayye vedanāya kiṁ paṭibhāgo" ti?|| ||
"Sukhāya kho āvuso Visākha vedanāya dukkhā vedanā paṭibhāgo" ti.|| ||
"Dukkhāya pan'ayye vedanāya kiṁ paṭibhāgo" ti?|| ||
"Dukkhāya kho āvuso Visākha vedanāya sukhā vedanā paṭibhāgo" ti?|| ||
"Adukkha-m-asukhāya pan'ayye vedanāya kiṁ paṭibhāgo" ti?|| ||
"Adukkha-m-asukhāya kho āvuso Visākha vedanāya avijjā paṭibhāgo" ti.|| ||
"Avijjāya pan'ayye kiṁ paṭibhāgo" ti?|| ||
"Avijjāya kho āvuso Visākha vijjā paṭibhāgo" ti.|| ||
"Vijjāya pan'ayye kiṁ paṭibhāgo" ti?|| ||
"Vijjāya kho āvuso Visākha vimutti paṭibhāgo" ti.|| ||
"Vimuttiyā pan'ayye kiṁ paṭibhāgo" ti?|| ||
"Vimuttiyā kho āvuso Visākha Nibbānaṁ paṭibhāgo" ti.|| ||
"Nibbānassa pan'ayye kiṁ paṭibhāgo" ti?|| ||
"Accasarāvuso Visākha pañhaṁ||
nāsakkhi pañhānaṁ pariyan taṁ gahetuṁ.|| ||
Nibbān'ogadhaṁ hi āvuso Visākha Brahma-cariyaṁ Nibbānaparāyanaṁ Nibbānapariyosānaṁ.|| ||
Ākaṅkha-māno ca tvaṁ āvuso Visākha Bhagavantaṁ upasaṅkamitvā etam'atthaṁ puccheyyāsi,||
yathā ca te Bhagavā vyākaroti tathā naṁ dhāreyyāsī" ti.|| ||
[30][than] Atha kho Visākho upāsako Dhammadinnāya bhikkhuniyā bhāsitaṁ abhinan'ditvā anumo-ditvā uṭṭhāy'āsanā Dhammadinnaṁ bhikkhuniṁ abhivādetvā padakkhiṇaṁ katvā yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Visākho upāsako yāvatako ahosi Dhammadinnāya bhikkhuniyā saddhiṁ kathā-sallāpo,||
taṁ sabbaṁ Bhagavato ārocesi.|| ||
Evaṁ vutte Bhagavā Visākhaṁ upāsakaṁ etad avoca:|| ||
"Paṇḍitā Visākha Dhammadinnā bhikkhunī,||
mahā-paññā Visākha Dhammadinnā bhikkhunī.|| ||
Mamañ-ce pi tvaṁ Visākha etam'atthaṁ puccheyyāsi,||
aham-pi taṁ evam'evaṁ vyākareyyaṁ
[305] yathā taṁ Dhammadinnāya bhikkhuniyā vyākataṁ,||
eso c'ev'etassa attho,||
evam'etaṁ dhārehī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano Visākho upāsako Bhagavato bhāsitaṁ 'abhinandī' ti.|| ||
Cūḷa Vedalla Suttaṁ