Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 46

Mahā Dhamma-Samādāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[309]

[1][chlm][pts][ntbb][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Yebhuyyena bhikkhave sattā evaṃ kāmā evaṃ chandā evaṃ adhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ,||
iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti.|| ||

Tesaṃ bhikkhave sattāṇaṃ evaṃ kāmānaṃ evaṃ chandānaṃ evaṃ adhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,||
iṭṭhā kantā manāpā dhammā parihāyanti.|| ||

Tatra tumhe bhikkhave1 kaṃ hetuṃ paccethāti2.|| ||

"Bhagavaṃ-mūlakā [310] no bhante dhammā Bhagavaṃ-nettikā Bhagavaṃ-paṭisaraṇā.|| ||

Sādhu vata bhante3 Bhagavantaṃ yeva4 paṭibhātu etassa bhāsitassa attho.|| ||

Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||

Tena hi bhikkhave suṇātha,||
sādhukaṃ manasi karotha,||
bhāsissāmīti.|| ||

"Evaṃ bhante" ti kho te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

3. Idha, bhikkhave, a-s-sutavā puthujjano ariyānaṃ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṃ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto sevitabbe dhamme na jānāti,||
asevitabbe dhamme na jānāti,||
bhajitabbe dhamme na jānāti,||
abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto,||
bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto,||
asevitabbe dhamme sevati sevitabbe dhamme na sevati,||
abhajitabbe dhamme bhajati,||
bhajitabbe dhamme na bhajati.|| ||

Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato,||
abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti.|| ||

Taṃ kissa hetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

4. Sutavā ca kho bhikkhave ariya-sāvako ariyānaṃ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṃ dassāvī sappurisa-Dhammassa kovido sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti,||
bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.|| ||

So sevitabbe dhamme pajānanto asevitabbe dhamme pajānanto,||
bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto,||
asevitabbe dhamme na sevati,||
sevitabbe dhamme sevati.|| ||

Abhajitabbe dhamme na bhajati,||
bhajitabbe dhamme bhajati.|| ||

Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato,||
abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato,||
aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||

Taṃ kissa hetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

5. Cattār'imāni bhikkhave dhammasamādānāni.|| ||

Katamāni cattāri?|| ||

Atthi bhikkhave dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

Atthi bhikkhave [311] dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

Atthi bhikkhave dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ.|| ||

6. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṃ,||
taṃ avidvā4 avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

7. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ,||
taṃ avidvā avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissa hetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

8. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ,||
taṃ avidvā2 avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

9. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppanna sukhañc'eva āyatiñca sukha-vipākaṃ,3 taṃ avidvā avijjā-gato yathā-bhūtaṃ na-p-pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākanti.|| ||

Taṃ avidvā avijjā-gato yathā-bhūtaṃ appajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||

Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ aviddasuno.|| ||

10. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato [312] aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

11. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ,||
taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ na sevati,||
taṃ parivajjeti.|| ||

Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||

Taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

12. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

13. Tatra, bhikkhave, yad idaṃ dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ,||
taṃ vidvā4 vijjā-gato yathā-bhūtaṃ pajānāti.|| ||

Idaṃ kho dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākanti.|| ||

Taṃ vidvā vijjā-gato yathā-bhūtaṃ pajānanto taṃ sevati,||
taṃ na parivajjeti.|| ||

Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||

Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ h'etaṃ bhikkhave hoti yathā taṃ viddasuno.|| ||

[313] 14. Katamañ ca bhikkhave dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṃ?

Idha,||
bhikkhave,||
ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātī hoti pāṇ-ā-tipāta-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena adinn'ādāyī hoti adinn'ādāna-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārī hoti.|| ||

Kāmesu micchā-cārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena musā-vādī hoti.|| ||

Musā-vāda-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pisunā-vāco2 hoti.|| ||

Pisunā-vācapaccayā ca3 dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pharusāvāvo4 hoti pharusā-vācapaccayā ca5 dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena sampha-p-palāpī hoti.|| ||

Sampha-p-palāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena abhijjhālu hoti.|| ||

Abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena vyāpanna-citto hoti.|| ||

Vyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhi-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati6.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṃ.|| ||

15. Katamañ ca bhikkhave dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātī hoti.|| ||

Pāṇ-ā-tipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena adinn'ādāyī hoti adinn'ādāna-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārī hoti kāmesu micchā-cārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena musā-vādī hoti.|| ||

Musā-vāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pisunā-vāco1 hoti.|| ||

Pisunā-vācapaccayā [314] ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pharusā-vāco3 hoti.|| ||

Pharusā-vācapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sampha-p-palāpī hoti.|| ||

Sampha-p-palāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena abhijjhālu hoti.|| ||

Abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena vyāpanna-citto hoti.|| ||

vyāpāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena micchā-diṭṭhi hoti.|| ||

Micchā-diṭṭhi-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

16. Katamañ ca bhikkhave dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena adinn'ādānā paṭivirato hoti.|| ||

Adinn'ādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena musā-vādā paṭivirato hoti.|| ||

Musā-vādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pisunāya vācāya5 paṭivirato hoti.|| ||

Pisunāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena pharusāya vācāya6 paṭivirato hoti.|| ||

Pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena sampha-p-palāpā paṭivirato hoti.|| ||

Samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.-|| ||

Sahā pi dukkhena sahā pi domanassena anabhijjhālu hoti.|| ||

Anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi dukkhena sahā pi domanassena avyāpanna-citto hoti.|| ||

Avyāpāda-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

Sahā pi [315] dukkhena sahā pi domanassena sammā-diṭṭhi hoti.|| ||

Sammā-diṭṭhi-paccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.1 Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

17. Katamañ ca bhikkhave dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ?|| ||

Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||

Pāṇ-ā-tipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena adinn'ādānā paṭivirato hoti.|| ||

Adinn'ādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārā paṭivirato hoti.|| ||

Kāmesu micchā-cārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena musā-vādā paṭivirato hoti.|| ||

Musā-vādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pisunāya vācāya paṭivirato hoti.|| ||

Pisunāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena pharusāya vācāya paṭivirato hoti.|| ||

Pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sampha-p-palāpā paṭivirato hoti.|| ||

Samphalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena anabhijjhālu hoti.|| ||

Anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃ vedeti.|| ||

Sahā pi sukhena sahā pi somanassena avyāpanna-citto hoti.|| ||

Avyāpāda-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

Sahā pi sukhena sahā pi somanassena sammā-diṭṭhi hoti.|| ||

Sammā-diṭṭhi-paccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti.|| ||

So kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Idaṃ vuccati bhikkhave dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ.|| ||

Imāni kho bhikkhave cattāri dhammasamādānāni.|| ||

18. Seyyathā pi, bhikkhave, tittakālāpu visena saṃsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha-paṭikkūlo,||
tam enaṃ evaṃ vadeyyuṃ: 'Ambho purisa,||
ayaṃ tittakālāpuvisena saṃsaṭṭho.|| ||

Sace ākaṃkhasi piva [316] tassa te pivato c'eva nacchādessati vaṇṇena pi gandhena pi rasena pi.|| ||

Pivitvā1 ca pana maraṇaṃ vā nigacchasi maraṇa-mattaṃ vā dukkhan ti.|| ||

So taṃ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||

Tassa taṃ pivato c'eva na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ,||
dhammasamādānaṃ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṃ.|| ||

19. Seyyathā pi, bhikkhave, āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha paṭikkūlo.|| ||

Tam enaṃ evaṃ vadeyyuṃ: 'Ambho purisa,||
ayaṃ āpānīyakaṃso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṃsaṭṭho.|| ||

Sace ākaṅkhasi piva.|| ||

Tassa te pivato hi kho chādessati vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā nigacchasi maraṇa-mattaṃ vā dukkhan ti.|| ||

So taṃ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||

Tassa taṃ pivato hi kho chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc'uppannasukhaṃ āyatiṃ dukkha-vipākaṃ.|| ||

20. Seyyathā pi, bhikkhave, pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ,||
atha puriso āgaccheyya paṇḍurogī.|| ||

Tam enaṃ evaṃ vadeyyuṃ: 'Ambho purisa,||
idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ.|| ||

Sace ākaṅkhasi piva.|| ||

Tassa te pivato hi kho nacchādessati vaṇṇena pi gandhena pi rasenapi,||
pivitvā ca pana sukhī bhavissasī' ti.|| ||

So taṃ paṭisaṅkhāya piveyya na paṭinissajjeyya.|| ||

Tassa taṃ pivato hi kho na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana sukhī assa.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc'uppannadukkhaṃ āyatiṃ sukha-vipākaṃ.|| ||

21. Seyyathā pi, bhikkhave, dadhi ca madhu ca sappi ca7 phāṇitañ ca ekajjhaṃ saṃsaṭṭhaṃ.|| ||

Atha puriso āgaccheyya lohitapakkhandiko.|| ||

Tam enaṃ evaṃ vadeyyuṃ: ambho purisa,||
[317] imaṃ dadhi ca madhu ca sappi ca phāṇitañ ca ekajjhaṃ saṃsaṭṭhaṃ,||
sace ākaṅkhasi piva.|| ||

Tassa te pivato c'eva chādessati vaṇṇena pi gandhena pi rasena pi pivitvā ca pana sukhī bhavissasīti.|| ||

So taṃ paṭisaṅkhāya piveyya,||
na paṭinissajjeyya.4 Tassa taṃ pivato c'eva chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||

Pivitvā ca pana sukhī assa.|| ||

Tath'ūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yam idaṃ dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ.|| ||

22. Seyyathā pi, bhikkhave, vassānaṃ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṃ abbhussu-k-kamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca,||
evam eva kho,||
bhikkhave,||
yam idaṃ dhammasamādānaṃ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṃ,||
tadaññe1 puthusamaṇa-brāhmaṇa-parappavāde abhivihacca bhāsati ca tapati ca virocati cā ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ "abhinandun" ti.|| ||

Mahā Dhamma-Samādāna Suttaṃ


Contact:
E-mail
Copyright Statement