Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 46
Mahā Dhamma-Samādāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Yebhuyyena bhikkhave sattā evaṁ kāmā evaṁ chandā evaṁ adhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṁ,||
iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti.|| ||
Tesaṁ bhikkhave sattāṇaṁ evaṁ kāmānaṁ evaṁ chandānaṁ evaṁ adhippāyānaṁ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti,||
iṭṭhā kantā manāpā dhammā parihāyanti.|| ||
Tatra tumhe bhikkhave1 kaṁ hetuṁ paccethāti2.|| ||
"Bhagavaṁ-mūlakā [310] no bhante dhammā Bhagavaṁ-nettikā Bhagavaṁ-paṭisaraṇā.|| ||
Sādhu vata bhante3 Bhagavantaṁ yeva4 paṭibhātu etassa bhāsitassa attho.|| ||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi karotha,||
bhāsissāmīti.|| ||
"Evaṁ bhante" ti kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
3. Idha, bhikkhave, a-s-sutavā puthujjano ariyānaṁ adassāvī ariya-Dhammassa akovido ariya-Dhamme avinīto,||
sappurisānaṁ adassāvī sappurisa-Dhammassa akovido sappurisa-Dhamme avinīto sevitabbe dhamme na jānāti,||
asevitabbe dhamme na jānāti,||
bhajitabbe dhamme na jānāti,||
abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto,||
bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto,||
asevitabbe dhamme sevati sevitabbe dhamme na sevati,||
abhajitabbe dhamme bhajati,||
bhajitabbe dhamme na bhajati.|| ||
Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato,||
abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||
Iṭṭhā kantā manāpā dhammā parihāyanti.|| ||
Taṁ kissa hetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ aviddasuno.|| ||
4. Sutavā ca kho bhikkhave ariya-sāvako ariyānaṁ dassāvī ariya-Dhammassa kovido ariya-Dhamme suvinīto,||
sappurisānaṁ dassāvī sappurisa-Dhammassa kovido sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti,||
bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti.|| ||
So sevitabbe dhamme pajānanto asevitabbe dhamme pajānanto,||
bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto,||
asevitabbe dhamme na sevati,||
sevitabbe dhamme sevati.|| ||
Abhajitabbe dhamme na bhajati,||
bhajitabbe dhamme bhajati.|| ||
Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato,||
abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato,||
aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||
Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||
Taṁ kissa hetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ viddasuno.|| ||
5. Cattār'imāni bhikkhave dhammasamādānāni.|| ||
Katamāni cattāri?|| ||
Atthi bhikkhave dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha vipākaṁ.|| ||
Atthi bhikkhave dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
Atthi bhikkhave dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
Atthi bhikkhave [311] dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ.|| ||
Atthi bhikkhave dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ.|| ||
6. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṁ,||
taṁ avidvā4 avijjā-gato yathā-bhūtaṁ na-p-pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākanti.|| ||
Taṁ avidvā avijjā-gato yathā-bhūtaṁ appajānanto taṁ sevati,||
taṁ na parivajjeti.|| ||
Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||
Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ aviddasuno.|| ||
7. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ,||
taṁ avidvā avijjā-gato yathā-bhūtaṁ na-p-pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākanti.|| ||
Taṁ avidvā avijjā-gato yathā-bhūtaṁ appajānanto taṁ sevati,||
taṁ na parivajjeti.|| ||
Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||
Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissa hetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ aviddasuno.|| ||
8. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ,||
taṁ avidvā2 avijjā-gato yathā-bhūtaṁ na-p-pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākanti.|| ||
Taṁ avidvā avijjā-gato yathā-bhūtaṁ appajānanto taṁ na sevati,||
taṁ parivajjeti.|| ||
Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||
Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ aviddasuno.|| ||
9. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppanna sukhañc'eva āyatiñca sukha-vipākaṁ,3 taṁ avidvā avijjā-gato yathā-bhūtaṁ na-p-pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākanti.|| ||
Taṁ avidvā avijjā-gato yathā-bhūtaṁ appajānanto taṁ na sevati,||
taṁ parivajjeti.|| ||
Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti.|| ||
Iṭṭhā kantā manāpā dhammā parihāyanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ aviddasuno.|| ||
10. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṁ,||
taṁ vidvā4 vijjā-gato yathā-bhūtaṁ pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākanti.|| ||
Taṁ vidvā vijjā-gato yathā-bhūtaṁ pajānanto taṁ na sevati,||
taṁ parivajjeti.|| ||
Tassa taṁ asevato taṁ parivajjayato [312] aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||
Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ viddasuno.|| ||
11. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ,||
taṁ vidvā vijjā-gato yathā-bhūtaṁ pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākanti.|| ||
Taṁ vidvā vijjā-gato yathā-bhūtaṁ pajānanto taṁ na sevati,||
taṁ parivajjeti.|| ||
Tassa taṁ asevato taṁ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||
Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti.|| ||
Taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ viddasuno.|| ||
12. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ,||
taṁ vidvā4 vijjā-gato yathā-bhūtaṁ pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākanti.|| ||
Taṁ vidvā vijjā-gato yathā-bhūtaṁ pajānanto taṁ sevati,||
taṁ na parivajjeti.|| ||
Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||
Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ viddasuno.|| ||
13. Tatra, bhikkhave, yad idaṁ dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ,||
taṁ vidvā4 vijjā-gato yathā-bhūtaṁ pajānāti.|| ||
Idaṁ kho dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākanti.|| ||
Taṁ vidvā vijjā-gato yathā-bhūtaṁ pajānanto taṁ sevati,||
taṁ na parivajjeti.|| ||
Tassa taṁ sevato taṁ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti.|| ||
Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṁ kissahetu? Evaṁ h'etaṁ bhikkhave hoti yathā taṁ viddasuno.|| ||
[313] 14. Katamañ ca bhikkhave dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṁ?
Idha,||
bhikkhave,||
ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātī hoti pāṇ-ā-tipāta-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena adinn'ādāyī hoti adinn'ādāna-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārī hoti.|| ||
Kāmesu micchā-cārapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena musā-vādī hoti.|| ||
Musā-vāda-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena pisunā-vāco2 hoti.|| ||
Pisunā-vācapaccayā ca3 dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena pharusāvāvo4 hoti pharusā-vācapaccayā ca5 dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena sampha-p-palāpī hoti.|| ||
Sampha-p-palāpapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena abhijjhālu hoti.|| ||
Abhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena vyāpanna-citto hoti.|| ||
Vyāpādapaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena micchā-diṭṭhi hoti.|| ||
Micchā-diṭṭhi-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
So kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati6.|| ||
Idaṁ vuccati bhikkhave dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṁ.|| ||
15. Katamañ ca bhikkhave dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātī hoti.|| ||
Pāṇ-ā-tipātapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena adinn'ādāyī hoti adinn'ādāna-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārī hoti kāmesu micchā-cārapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena musā-vādī hoti.|| ||
Musā-vāda-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena pisunā-vāco1 hoti.|| ||
Pisunā-vācapaccayā [314] ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena pharusā-vāco3 hoti.|| ||
Pharusā-vācapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena sampha-p-palāpī hoti.|| ||
Sampha-p-palāpapaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena abhijjhālu hoti.|| ||
Abhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena vyāpanna-citto hoti.|| ||
vyāpāda-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena micchā-diṭṭhi hoti.|| ||
Micchā-diṭṭhi-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
So kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Idaṁ vuccati bhikkhave dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
16. Katamañ ca bhikkhave dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco sahā pi dukkhena sahā pi domanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||
Pāṇ-ā-tipātā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena adinn'ādānā paṭivirato hoti.|| ||
Adinn'ādānā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena kāmesu micchā-cārā paṭivirato hoti.|| ||
Kāmesu micchā-cārā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena musā-vādā paṭivirato hoti.|| ||
Musā-vādā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena pisunāya vācāya5 paṭivirato hoti.|| ||
Pisunāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena pharusāya vācāya6 paṭivirato hoti.|| ||
Pharusāya vācāya veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena sampha-p-palāpā paṭivirato hoti.|| ||
Samphappalāpā veramaṇīpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.-|| ||
Sahā pi dukkhena sahā pi domanassena anabhijjhālu hoti.|| ||
Anabhijjhāpaccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi dukkhena sahā pi domanassena avyāpanna-citto hoti.|| ||
Avyāpāda-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Sahā pi [315] dukkhena sahā pi domanassena sammā-diṭṭhi hoti.|| ||
Sammā-diṭṭhi-paccayā ca dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.1 Idaṁ vuccati bhikkhave dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ.|| ||
17. Katamañ ca bhikkhave dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ?|| ||
Idha, bhikkhave, ekacco sahā pi sukhena sahā pi somanassena pāṇ-ā-tipātā paṭivirato hoti.|| ||
Pāṇ-ā-tipātā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena adinn'ādānā paṭivirato hoti.|| ||
Adinn'ādānā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena kāmesu micchā-cārā paṭivirato hoti.|| ||
Kāmesu micchā-cārā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena musā-vādā paṭivirato hoti.|| ||
Musā-vādā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena pisunāya vācāya paṭivirato hoti.|| ||
Pisunāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena pharusāya vācāya paṭivirato hoti.|| ||
Pharusāya vācāya veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena sampha-p-palāpā paṭivirato hoti.|| ||
Samphalāpā veramaṇīpaccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena anabhijjhālu hoti.|| ||
Anabhijjhāpaccayā ca sukhaṁ somanassaṁ paṭisaṁ vedeti.|| ||
Sahā pi sukhena sahā pi somanassena avyāpanna-citto hoti.|| ||
Avyāpāda-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
Sahā pi sukhena sahā pi somanassena sammā-diṭṭhi hoti.|| ||
Sammā-diṭṭhi-paccayā ca sukhaṁ somanassaṁ paṭisaṁvedeti.|| ||
So kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ uppajjati.|| ||
Idaṁ vuccati bhikkhave dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ.|| ||
Imāni kho bhikkhave cattāri dhammasamādānāni.|| ||
18. Seyyathā pi, bhikkhave, tittakālāpu visena saṁsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha-paṭikkūlo,||
tam enaṁ evaṁ vadeyyuṁ: 'Ambho purisa,||
ayaṁ tittakālāpuvisena saṁsaṭṭho.|| ||
Sace ākaṅkhasi piva [316] tassa te pivato c'eva nacchādessati vaṇṇena pi gandhena pi rasena pi.|| ||
Pivitvā1 ca pana maraṇaṁ vā nigacchasi maraṇa-mattaṁ vā dukkhan ti.|| ||
So taṁ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||
Tassa taṁ pivato c'eva na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||
Pivitvā ca pana maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhaṁ.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam idaṁ,||
dhammasamādānaṁ pacc'uppannadukkhañc'eva āyatiñca dukkha-vipākaṁ.|| ||
19. Seyyathā pi, bhikkhave, āpānīyakaṁso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṁsaṭṭho,||
atha puriso āgaccheyya jīvit-u-kāmo amarit-u-kāmo,||
sukha-kāmo dukkha paṭikkūlo.|| ||
Tam enaṁ evaṁ vadeyyuṁ: 'Ambho purisa,||
ayaṁ āpānīyakaṁso vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
so ca kho visena saṁsaṭṭho.|| ||
Sace ākaṅkhasi piva.|| ||
Tassa te pivato hi kho chādessati vaṇṇena pi gandhena pi rasenapi.|| ||
Pivitvā ca pana maraṇaṁ vā nigacchasi maraṇa-mattaṁ vā dukkhan ti.|| ||
So taṁ apaṭisaṅkhāya piveyya,||
na paṭinissajjeyya.|| ||
Tassa taṁ pivato hi kho chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||
Pivitvā ca pana maraṇaṁ vā niga-c-cheyya maraṇa-mattaṁ vā dukkhaṁ.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam idaṁ dhammasamādānaṁ pacc'uppannasukhaṁ āyatiṁ dukkha-vipākaṁ.|| ||
20. Seyyathā pi, bhikkhave, pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ,||
atha puriso āgaccheyya paṇḍurogī.|| ||
Tam enaṁ evaṁ vadeyyuṁ: 'Ambho purisa,||
idaṁ pūtimuttaṁ nānābhesajjehi saṁsaṭṭhaṁ.|| ||
Sace ākaṅkhasi piva.|| ||
Tassa te pivato hi kho nacchādessati vaṇṇena pi gandhena pi rasenapi,||
pivitvā ca pana sukhī bhavissasī' ti.|| ||
So taṁ paṭisaṅkhāya piveyya na paṭinissajjeyya.|| ||
Tassa taṁ pivato hi kho na c-chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||
Pivitvā ca pana sukhī assa.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam idaṁ dhammasamādānaṁ pacc'uppannadukkhaṁ āyatiṁ sukha-vipākaṁ.|| ||
21. Seyyathā pi, bhikkhave, dadhi ca madhu ca sappi ca7 phāṇitañ ca ekajjhaṁ saṁsaṭṭhaṁ.|| ||
Atha puriso āgaccheyya lohitapakkhandiko.|| ||
Tam enaṁ evaṁ vadeyyuṁ: ambho purisa,||
[317] imaṁ dadhi ca madhu ca sappi ca phāṇitañ ca ekajjhaṁ saṁsaṭṭhaṁ,||
sace ākaṅkhasi piva.|| ||
Tassa te pivato c'eva chādessati vaṇṇena pi gandhena pi rasena pi pivitvā ca pana sukhī bhavissasīti.|| ||
So taṁ paṭisaṅkhāya piveyya,||
na paṭinissajjeyya.4 Tassa taṁ pivato c'eva chādeyya vaṇṇena pi gandhena pi rasenapi.|| ||
Pivitvā ca pana sukhī assa.|| ||
Tath'ūpamāhaṁ bhikkhave imaṁ dhammasamādānaṁ vadāmi yam idaṁ dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ.|| ||
22. Seyyathā pi, bhikkhave, vassānaṁ pacchime māse sarada-samaye viddhe vigata-valāhake deve ādicco nabhaṁ abbhussu-k-kamāno sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsati ca tapati ca virocati ca,||
evam eva kho,||
bhikkhave,||
yam idaṁ dhammasamādānaṁ pacc'uppannasukhañc'eva āyatiñca sukha-vipākaṁ,||
tadaññe1 puthusamaṇa-brāhmaṇa-parappavāde abhivihacca bhāsati ca tapati ca virocati cā ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Mahā Dhamma-Samādāna Suttaṁ