Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga
Sutta 47
Vīmaṁsaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][upal][olds] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthīyaṁ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
2. "Vīmaṁsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaṁ ajānantena Tathāgate samannesanā kātabbā||
Sammāsambuddho vā no vā||
iti viññāṇāyā" ti.|| ||
"Bhagavaṁ mūlakā no bhante||
dhammā Bhagavaṁ nettikā||
Bhagavaṁ paṭisaraṇā.|| ||
Sādhu vata bhante Bhagavantaṁ||
yeva paṭibhātu etassa bhāsitassa attho||
Bhagavato sutvā bhikkhū dhāressantī" ti.|| ||
"Tena hi bhikkhave suṇātha,||
sādhukaṁ manasi karotha,||
[318] bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
3. Vīmaṁsakena bhikkhave bhikkhunā parassa ceto-pariyā'yaṁ ajānantena dvīsu dhammesu Tathāgato samannesitabbo: cakkhu-sota-viññeyyesu dhammesu:|| ||
'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṁvijjantī' ti.|| ||
Yato naṁ samannesamāno evaṁ jānāti:|| ||
'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṁvijjantī' ti.|| ||
Tato naṁ uttariṁ samannesati:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṁvijjantī' ti.|| ||
Yato naṁ samannesamāno evaṁ jānāti:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
na te Tathāgatassa saṁvijjantī' ti.|| ||
Tato naṁ uttariṁ samannesati:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā' ti?|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti te Tathāgatassā' ti.|| ||
Yato naṁ samannesamāno evaṁ jānāti:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti te Tathāgatassā' ti.|| ||
Tato naṁ uttariṁ samannesati:|| ||
"Dīgha-rattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ,||
udāhu ittara-samāpanno' ti?|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Dīgha-rattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||
Yato naṁ samannesamāno evaṁ jānāti:|| ||
'Dīgha-rattaṁ samāpanno ayam-āyasmā imaṁ kusalaṁ dhammaṁ,||
nāyam-āyasmā ittara-samāpanno' ti.|| ||
Tato naṁ uttariṁ samannesati:|| ||
'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, saṁvijjantassa idh'ekacce ādīnavā' ti.|| ||
Na tāva bhikkhave bhikkhuno idh'ekacce ādīnavā saṁvijjanti yāva na ñattajjhāpanno hoti yasam-patto.|| ||
Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasam-patto,||
ath'assa idh'ekacce ādīnavā saṁvijjanti.|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Ñattajjhāpanno ayam-āyasmā bhikkhu yasam-patto, nāssa idh'ekacce ādīnavā saṁvijjantī' ti.|| ||
Yato naṁ samannesamāno evaṁ jānāti:|| ||
'Ñattajjhāpanno [319] ayam-āyasmā bhikkhu yasam-patto,||
nāssa idh'ekacce ādīnavā saṁvijjantī' ti|| ||
Tato naṁ uttariṁ samantesati:|| ||
'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Tam enaṁ samannesamāno evaṁ jānāti:|| ||
'Abhayūparato ayam-āyasmā,||
nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Tañ ce bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ:|| ||
'Ko pan'āyasmato ākārā ke anvayā yen'āyasmā evaṁ vadeti:|| ||
'Abhayūparato ayam-āyasmā nāyam-āyasmā bhayūparato,||
vīta-rāgattā kāme na sevati khayā rāgassā' ti.|| ||
Sammā vyākaramāno bhikkhave bhikkhu evaṁ vyākareyya:|| ||
'Tathā hi pana ayam-āyasmā||
saṅghe vā viharanto||
eko vā viharanto,||
ye ca tattha sugatā,||
ye ca tattha duggatā,||
ye ca tattha gaṇam-anusāsanti,||
ye ca idh'ekacce āmisesu sandissanti,||
ye ca idh'ekacce āmisena anupalittā,||
nāyam-āyasmā taṁ tena avajānāti.|| ||
Sammukhā kho pana me taṁ Bhagavato sutaṁ sammukhā paṭiggahītaṁ:|| ||
"Abhayūparato'ham asmi,||
nāham'asmi bhayūparato,||
vīta-rāgattā kāme na sevāmi khayā rāgassā"' ti.|| ||
4. Tatra, bhikkhave, Tathāgato va uttariṁ paṭipucchitabbo:|| ||
'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā" ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaṁ vyākareyya:|| ||
'Ye saṅkiliṭṭhā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṁvijjantī' ti.|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā' ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaṁ vyākareyya:|| ||
'Ye vītimissā cakkhu-sota-viññeyyā dhammā na te Tathāgatassa saṁvijjantī' ti.|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā,||
saṁvijjanti vā te Tathāgatassa no vā' ti?|| ||
Vyākaramāno bhikkhave Tathāgato evaṁ vyākareyya:|| ||
'Ye vodātā cakkhu-sota-viññeyyā dhammā saṁvijjanti te Tathāgatassa;||
etapatho'ham-asmi etagocaro,||
no ca tena tammayo' ti.|| ||
5. Evaṁ vādiṁ kho bhikkhave Satthāraṁ arahati sāvako upasaṅkamituṁ dhamma-savaṇāya.|| ||
Tassa Satthā dhammaṁ deseti uttar-uttariṁ paṇīta-paṇītaṁ kaṇha-sukka-sappaṭi-bhāgaṁ.|| ||
Yathā yathā kho bhikkhave bhikkhuno Satthā dhammaṁ deseti uttar-uttariṁ paṇīta-paṇītaṁ kaṇha-sukka-sappaṭi-bhāgaṁ,||
tathā tathā so tasmiṁ dhamme abhiññāya idh'ekaccaṁ dhammaṁ [320] dhammesu niṭṭhaṁ gacchati,||
satthari pasīdati:|| ||
'Sammāsambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
6. Tañ ca bhikkhave bhikkhuṁ pare evaṁ puccheyyuṁ:|| ||
'Ke pan'āyasmato ākārā||
ke anvayā yen'āyasmā evaṁ vadeti:|| ||
'Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti?|| ||
Sammā vyākaramāno bhikkhave bhikkhu evaṁ vyākareyya:|| ||
'Idh'āhaṁ āvuso yena Bhagavā ten'upasaṅkamiṁ dhamma-savaṇāya.|| ||
Tassa me Bhagavā dhammaṁ deseti uttar-uttariṁ paṇīta-paṇītaṁ kaṇh-asukka-sappaṭi-bhāgaṁ.|| ||
Yathā yathā me āvuso Bhagavā dhammaṁ deseti||
uttar-uttariṁ paṇīta-paṇītaṁ kaṇh-asukka-sappaṭi-bhāgaṁ,||
tathā tath'āhaṁ tasmiṁ dhamme abhiññāya||
idh-ekaccaṁ dhammaṁ dhammesu niṭṭhamagamaṁ,||
satthari pasīdiṁ:|| ||
Sammā sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
su-paṭipanno saṅgho' ti.|| ||
7. Yassa kassaci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi Tathāgate saddhā niviṭṭhā hoti mūlajātā pati-ṭ-ṭhitā,||
ayaṁ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā,||
asaṁhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṁ.|| ||
Evaṁ kho bhikkhave Tathāgate dhamma-samannesanā hoti.|| ||
Evañ ca pana Tathāgato dhammatā susamanniṭṭho hotī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamanā te bhikkhū Bhagavato bhāsitaṁ "abhinandun" ti.|| ||
Vīmaṁsaka Suttaṁ