Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 48

Kosambīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[320]

[1][chlm][pts][olds][upal][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kosambīyaṃ viharati||
Ghositārāme.|| ||

Tena kho pana samayena Kosambīyaṃ bhikkhū||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharanti.|| ||

Te na c'eva añña-maññaṃ saññapenti,||
na ca saññattiṃ upenti,||
na ca añña-maññaṃ nijjhāpenti,||
na ca nijjhattiṃ upenti.|| ||

2. Atha kho [321] aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Idha bhante Kosambīyaṃ bhikkhū||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharanti.|| ||

Te na c'eva añña-maññaṃ saññapenti,||
na ca saññattiṃ upenti,||
na ca añña-maññaṃ nijjhāpenti,||
na ca nijjhattiṃ upenti" ti.|| ||

3. Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi:|| ||

'Satthāyasmante āmantetī'" ti.|| ||

"Evaṃ bhante" ti||
kho so bhikkhu Bhagavato paṭi-s-sutvā yena te bhikkhū ten'upasaṅkami.|| ||

Upasaṅkamitvā te bhikkhū etad avoca:|| ||

"Satthā āyasmante āmantetī" ti.|| ||

"Evam āvuso" ti||
kho te bhikkhū tassa bhikkhuno paṭi-s-sutvā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te bhikkhū Bhagavā etad avoca:|| ||

"Saccaṃ kira tumhe bhikkhave||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
te na c'eva añña-maññaṃ saññāpetha,||
na ca saññattiṃ upetha,||
te na c'eva añña-maññaṃ nijdhāpetha,||
na ca nijdhattiṃ upethā" ti?|| ||

"Evaṃ bhante" ti.|| ||

4. "Taṃ kiṃ maññatha bhikkhave?|| ||

Yasmiṃ tumhe samaye||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
api nu tumhākaṃ tasmiṃ samaye mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca,||
mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca,||
mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho cā" ti?|| ||

"No h'etaṃ bhante".|| ||

Iti kira bhikkhave yasmiṃ tumhe samaye||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-maññaṃ||
mukha-sattīhi||
vitudantā viharatha,||
n'eva tumhākaṃ tasmiṃ samaye mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca||
na mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca||
na mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca.|| ||

Atha kiṃ carahi tumhe mogha-purisā||
kiṃ jānantā||
kiṃ passantā||
bhaṇḍana-jātā||
kalaha-jātā||
vivādāpannā||
añña-||
[322] maññaṃ mukha-sattīhi||
vitudantā viharatha,||
te na c'eva añña-maññaṃ saññāpetha,||
na ca saññattiṃ upetha,||
na ca añña-maññaṃ nijjhāpetha,||
na ca nijjhattiṃ upetha.|| ||

Taṃ hi tumhākaṃ mogha-purisā bhavissati dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

5. Atha kho Bhagavā bhikkhū āmantesi:|| ||

"Cha h'ime bhikkhave dhammā sārāṇīyā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmāggiyā ekī-bhāvāya saṃvaṭṭanti.|| ||

Katame cha?|| ||

Idha, bhikkhave, bhikkhuno mettaṃ kāya-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacī-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ mano-kammaṃ pacc'upatthikaṃ hoti||
sabrahma-cārīsu āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhamma-laddhā,||
antamaso patta-pariyāpanna-mattam pi,||
tathā-rūpehi lābhehi appaṭi-vibhatta-bhogī hoti||
sīlavantehi sabrahma-cārīhi sādhāraṇa bhogī.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvaya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asa-balāni akammā-sāni bhujissāni viññppaSatthāni aparām-aṭṭhāni samādhi-saṃvaṭṭanikāni,||
tathā-rūpesu sīlesu sīla-sāmañña-gato viharati||
sabrahma-cārīhi āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Puna ca paraṃ bhikkhave bhikkhu yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya,||
tathā-rūpāya diṭṭhiyā diṭṭhi-sāmañña-gato viharati sabrahma-cārīhi āvī c'eva raho ca.|| ||

Ayam pi dhammo sārāṇīyo piya-karaṇo garu-karaṇo saṅgahāya avivādāya sāmaggiyā ekī-bhāvāya saṃvaṭṭati.|| ||

Ime kho bhikkhave cha sārāṇīyā dhammā piya-karaṇā garu-karaṇā saṅgahāya avivādāya sāmaggiyā ekī-bhāvaya saṃvaṭṭanti.|| ||

Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yad idaṃ yā'yaṃ diṭṭhi ariyā niyyātikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

Seyyathā pi, bhikkhave, kūṭā-gārassa etaṃ aggaṃ etaṃ saṅgāhakaṃ etaṃ saṃghātanikaṃ yad idaṃ kūṭaṃ,||
evam eva kho [323] bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yad idaṃ yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkha-k-khayāya.|| ||

6. Kathañ ca bhikkhave yā'yaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā-dukkha-k-khayāya?|| ||

Idha, bhikkhave, bhikkhu arañña-gato vā rukkha-mūla-gato vā suññ-ā-gāra-gato vā iti paṭisañcikkhati:|| ||

'Atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ a-p-pahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhita-citto yathā-bhūtaṃ na jāneyyaṃ na passeyyan' ti?|| ||

"Sace bhikkhave bhikkhu kāma-rāga-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu vyāpāda-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu thīna-middha-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu uddhacca-kukkucca-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu vicikicchā-pariyuṭṭhito hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu idhaloka-cintāya pasuto hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu paraloka-cintāya pasuto hoti,||
pariyuṭṭhita-citto va hoti.|| ||

Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno añña-maññaṃ mukha-sattīhi vitudanto viharati,||
pariyuṭṭhita-citto va hoti.|| ||

So evaṃ pajānāti:|| ||

'N'atthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ a-p-pahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhita-citto yathā-bhūtaṃ na jāneyyaṃ na passeyyaṃ.|| ||

Suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyā' ti.|| ||

Idam-assa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

7. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulī-karonto labhāmi paccattaṃ samathaṃ,||
labhāmi paccattaṃ nibbutin' ti.|| ||

So evaṃ pajānāti:|| ||

'Imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulī-karonto labhāmi paccattaṃ samathaṃ,||
labhāmi paccattaṃ nibbutinti.|| ||

Idam-assa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(2)|| ||

8. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yathā-rūpāyāhaṃ diṭṭhiyā samannāgato,||
atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathā-rūpāya diṭṭhiyā samannāgato' ti.|| ||

So evaṃ pajānāti:|| ||

'Yathā-rūpāyāhaṃ diṭṭhiyā samannāgato,||
n'atthi ito bahiddhā añño samaṇo vā brāhmaṇo [324] vā tathā-rūpāya diṭṭhiyā samannāgato' ti.|| ||

Idam-assa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

9. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato' ti?|| ||

Kathaṃ-rūpāya ca bhikkhave dhammatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Dhammatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi tathā-rūpiṃ āpattiṃ āpajjati yathā-rūpāya āpattiyā vuṭṭhānaṃ paññāyati,||
atha kho naṃ khippam'eva satthari vā viññūsu vā sabrahma-cārīsu deseti vivarati uttānī karoti||
desetvā vivaritvā uttānī karitvā āyatiṃ saṃvaraṃ āpajjati.|| ||

Seyyathā pi, bhikkhave, daharo kumāro mando uttāna-seyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippam'eva paṭisaṃharati,||
evam eva kho, bhikkhave, dhammatā esā diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi tathā-rūpiṃ āpattiṃ āpajjati yathā-rūpāya āpattiyā vuṭṭhānaṃ paññāyati,||
atha kho naṃ khippam'eva satthari vā viññūsu vā sabrahma-cārīsu deseti vivarati uttānī karoti||
desetvā vivaritvā uttānī karitvā āyatiṃ saṃvaraṃ āpajjati.|| ||

So evaṃ pajānāti:|| ||

'Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato' ti.|| ||

Idam-assa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

10. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā rūpāya dhammatāya samannāgato' ti.|| ||

Kathaṃ-rūpāya ca bhikkhave dhammatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Dhammatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha ussukkaṃ āpanno hoti,||
atha khvāssa tibbāpekkhā hoti||
adhisīla-sikkhāya adhicitta-sikkhāya adhipaññā-sikkhāya.|| ||

Seyyathā pi, bhikkhave, gāvī taruṇavacchā thambañ ca ālumpati vacchakañ ca apavīṇati,||
evam eva kho, bhikkhave, dhammatā esā diṭṭhi-sampannassa puggalassa:|| ||

Kiñ cāpi yāni tāni sabrahma-cārīnaṃ uccāvacāni kiṃ-karaṇīyāni,||
tattha ussukkaṃ āpanno hoti||
atha khvāssa tibbāpekkhā hoti||
adhisīla-sikkhāya adhicitta-sikkhāya adhipaññā-sikkhāya.|| ||

So evaṃ pajānāti:|| ||

'Yathā-rūpāya dhammatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya dhammatāya samannāgato' ti.|| ||

Idam-assa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

[325] 11. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato' ti.|| ||

Kathaṃ-rūpāya ca bhikkhave balatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Balatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Yaṃ Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne atthikatvā manasi katvā sabba-cetaso samannā-haritvā ohita-soto dhammaṃ suṇāti.|| ||

So evaṃ pajānāti:|| ||

'Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato' ti.|| ||

Idam-assa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

12. Puna ca paraṃ bhikkhave ariya-sāvako iti paṭisañcikkhati:|| ||

'Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato' ti.|| ||

Kathaṃ-rūpāya ca bhikkhave balatāya diṭṭhi-sampanno puggalo samannāgato?|| ||

Balatā esā bhikkhave diṭṭhi-sampannassa puggalassa:|| ||

Yaṃ Tathāgata-p-pavedite Dhamma-Vinaye desiyamāne labhati attha-vedaṃ,||
labhati dhamma-vedaṃ,||
labhati dhamm'ūpasaṃhitaṃ pāmujjaṃ.|| ||

So evaṃ pajānāti:|| ||

'Yathā-rūpāya balatāya diṭṭhi-sampanno puggalo samannāgato,||
aham pi tathā-rūpāya balatāya samannāgato' ti.|| ||

Idam-assa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.|| ||

Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariya-sāvakassa dhammatā susamanniṭṭhā hoti sot'āpatti-phala-sacchi-kiriyāya.|| ||

Evaṃ sattaṅgasamannāgato kho bhikkhave ariya-sāvako sot'āpatti-phala-samannāgato hotī" ti.|| ||

Idam avoca Bhagavā.|| ||

Attamanā te bhikkhū Bhagavato bhāsitaṃ 'abhinandun' ti.

Kosambīya Suttaṃ


Contact:
E-mail
Copyright Statement