Majjhima Nikaya



[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 49

Brahmā-Nimantaṇika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[326]

[1][chlm][pts][than][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

2. Ekam idāhaṁ bhikkhave samayaṁ Ukkaṭṭhāyaṁ viharāmi SuBhagavane sāl-arāja-mūle.|| ||

Tena kho pana bhikkhave samayena Bakassa brahmuno eva-rūpaṁ pāpakaṁ diṭṭhi-gataṁ uppannaṁ hoti:

'Idaṁ niccaṁ||
idaṁ dhuvaṁ||
idaṁ sassataṁ||
ida kevalaṁ||
idaṁ acavana-dhammaṁ,||
idaṁ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,||
ito ca pan'aññaṁ uttariṁ nissaraṇaṁ n'atthī' ti.|| ||

3. Atha khv'āhaṁ bhikkhave Bakassa brahmuno cetasā ceto-parivitakkam-aññāya||
seyyathā pi nāma balavā puriso||
samiñjitaṁ vā bāhaṁ pasāreyya||
pasāritaṁ vā bāhaṁ sammiñjeyya||
evam evaṁ Ukkaṭṭhāyaṁ SuBhagavane sāl-arāja-mūle antara-hito||
tasmiṁ Brahma-loke pātu-r-ahosiṁ.|| ||

Addasā kho maṁ bhikkhave Bako Brahmā dūrato va āga-c-chantaṁ,||
disvāna maṁ etad-avoca:|| ||

'Ehi kho mārisa,||
sāgataṁ mārisa,||
cirassaṁ kho mārisa||
imaṁ pariyāyam-akāsi||
yad idaṁ idh'āgamanāya.|| ||

Idaṁ hi mārisa niccaṁ||
idaṁ dhuvaṁ||
idaṁ sassataṁ||
idaṁ kevalaṁ||
idaṁ acavana-dhammaṁ,||
idaṁ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,||
ito ca pan'aññaṁ uttariṁ nissaraṇaṁ n'atthī' ti.|| ||

4. Evaṁ vutte aham-bhikkhave Bakaṁ Brahmānaṁ etad-avocaṁ:|| ||

'Avijjā-gato vata bho Bako Brahmā,||
avijjā-gato vata bho Bako Brahmā,||
yatra hi nāma aniccaṁ||
yeva samānaṁ 'niccan' ti vakkhati,||
addhuvaṁ yeva samānaṁ 'dhuvan' ti vakkhati,||
asassataṁ yeva samānaṁ 'sassatan' ti vakkhati,||
akevalaṁ yeva samānaṁ 'kevalan' ti vakkhati,||
cavana-dhammaṁ yeva samānaṁ 'acavana-dhamm' ti vakkhati,||
yattha ca pana jāyati ca||
jīyati ca||
mīyati ca||
cavati ca||
uppajjati ca||
taṁ tathā vakkhati:||
'iḍaṁ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na upapajjatī' ti,||
santañ ca pan'aññaṁ uttariṁ nis-saraṇaṁ:||
'n'atth'aññaṁ uttariṁ nis saraṇan' ti vakkhatī" ti.|| ||

5. Atha kho bhikkhave Māro pāpimā aññataraṁ Brahma-pārisajjaṁ anvāvisitvā maṁ etad-avoca:

'Bhikkhu bhikkhu,||
metam-āsado,||
metam-āsado,||
eso hi bhikkhu Brahmā Mahā- [327] Brahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sañjitā vasī pitā bhūtabhabyānaṁ.|| ||

Ahesuṁ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṁ||
paṭhavī-garahakā paṭhavī-jigucchakā,||
āpa-garahakā āpa-jigucchakā,||
teja-garahakā teja-jigucchakā,||
vāya-garahakā vāya-jigucchakā,||
bhūta-garahakā bhūta-jigucchakā,||
deva-garhakā deva-jigucchakā,||
Pajāpati-garahakā Pajāpati-jigucchakā,||
Brahma-garahakā Brahma-jigucchakā,||
te kāyassa bhedā pāṇupacchedā hīne kāye pati-ṭ-ṭhitā.|| ||

Ahesuṁ pana bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṁ||
paṭhavī-pasaṁsakā paṭhav'ābhinandino,||
āpa-pasaṁsakā āp'ābhinandino,||
teja-pasaṁsakā tej'ābhinandino,||
vāya-pasaṁsakā vāy'ābhinandino,||
bhūta-pasaṁsakā bhūt'ābhinandino,||
deva-pasaṁsakā dev'ābhinandino,||
Pajāpati-pasaṁsakā Pajāpat'ābhinandino,||
Brahma-pasaṁsakā Brahm'ābhinandino,||
te kāyassa bhedā pāṇupacchedā paṇīte kāye pati-ṭ-ṭhitā' ti.|| ||

Tan-tāhaṁ bhikkhu evaṁ vadāmi:

'Iṅgha tvaṁ mārisa yad-eva te Brahmā āha tad-eva tvaṁ karohi,||
mā tvaṁ Brahmuno vacanaṁ upātivattittho.|| ||

Sace kho tvaṁ bhikkhu Brahmuno vacanaṁ upātivattissasi,||
seyyathā pi nāma puriso siriṁ āga-c-chantiṁ daṇḍena paṭippaṇāmeyya,||
seyyathā pi vā pana bhikkhu puriso narakappapāte papatanto hatthehi ca pādehi ca paṭhaviṁ virāgeyya,||
evaṁ-sampadam-idaṁ bhikkhu tuyhaṁ bhavissati.|| ||

Iṅgha tvaṁ mārisa yad-eva te Brahmā āha tad-eva tvaṁ karohi,||
mā tvaṁ Brahmuno vacanaṁ upātivattittho.|| ||

Nanu tvaṁ bhikkhu passasi brahmiṁ parisaṁ sannisinnan' ti.|| ||

Iti kho maṁ bhikkhave Māro pāpimā brahmiṁ parisaṁ upanesi.|| ||

Evaṁ vutte ahaṁ bhikkhave Māraṁ pāpimantaṁ etad-avocaṁ:|| ||

'Jānāmi kho tāhaṁ pāpima,||
mā tvaṁ maññittho:||
"na maṁ jānātī" ti.|| ||

Māro tvam-asi pāpima,||
yo c'eva pāpima Brahmā||
yā ca Brahma-parisā||
ye ca Brahmapārisajjā sabb'eva tava hatthagatā,||
sabb'eva tava vasagatā.|| ||

Tuyhaṁ hi pāpima evaṁ hoti:|| ||

"Eso pi me assa hatthagato,||
eso pi me assa vasagato" ti.|| ||

Ahaṁ kho pana pāpima n'eva tava hatthagato,||
n'eva tava vasagato' ti.|| ||

6. Evaṁ vutte bhikkhave Bako Brahmā maṁ etad-avoca:|| ||

'Ahaṁ hi mārisa||
niccaṁ yeva samānaṁ "niccan" ti vadāmi,||
[328] dhuvaṁ yeva samānaṁ "dhuvan" ti vadāmi,||
sassataṁ yeva samānaṁ "sassatan" ti vadāmi,||
kevalaṁ yeva samānaṁ "kevalan" ti vadāmi,||
acavana-dhammaṁ yeva samānaṁ "acavana-dhamman" ti vadāmi,||
yattha ca pana||
na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati||
tad-evāhaṁ vadāmi:||
"idaṁ hi na jāyati||
na jīyati||
na mīyati||
na cavati||
na uppajjati,"||
asantañ ca pan'aññaṁ uttariṁ nissaraṇaṁ:||
"na-tth'aññaṁ uttariṁ nissaraṇan" ti vadāmi.|| ||

Ahesuṁ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṁ,||
yāvatakaṁ tuyhaṁ kasiṇaṁ āyu tāvatakaṁ tesaṁ tapokammam-eva ahosi,||
te kho evaṁ jāneyyuṁ:||
santaṁ vā aññaṁ uttariṁ nissaraṇaṁ:||
"atth'aññaṁ uttariṁ nissaraṇan" ti,||
asantaṁ vā aññaṁ uttariṁ nissaraṇaṁ:||
"na-tth'aññaṁ uttariṁ nissaraṇan" ti.|| ||

Tan-tāhaṁ bhikkhu evaṁ vadāmi:|| ||

Na c'ev'aññaṁ uttariṁ nissaraṇaṁ dakkhi'ssasi,||
yāva-d-eva ca pana kilamathassa vighātassa bhāgī bhavissasi.|| ||

Sace kho tvaṁ bhikkhu paṭhaviṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace āpaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace tejaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace vāyaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace bhūte ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace deve ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Pajāpatiṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Brahmaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo' ti.|| ||

'Aham-pi kho etaṁ Brahme jānāmi:

Sace paṭhaviṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace āpaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace tejaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace vāyaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace bhūte ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace deve ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Pajāpatiṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo,|| ||

sace Brahmaṁ ajjhosissasi opasāyiko me bhavissasi||
vatthusāyiko||
yathā-kāma-karaṇīyo||
bāhiteyyo.|| ||

Api ca te ahaṁ Brahme gatiñ ca pajānāmi jutiñ ca pajānāmi:||
evaṁ mahiddhiko Bako Brahmā,||
evaṁ mah-ā-nubhāvo Bako Brahmā,||
evaṁ mahesakkho Bako Brahmā' ti.|| ||

Yathā-kathaṁ pana me tvaṁ mārisa gatiñ ca pajānāsi jutiñ ca pajānāsi:|| ||

'Evaṁ mahiddhiko Bako Brahmā,||
evaṁ mah-ā-nubhāvo Bako Brahmā||
evaṁ mahesakkho Bako Brahmā' ti:

9. Yāvatā candima-suriyā pariharanti disā bhanti virocanā
tāva sahassadhā loko,||
ettha te vattatī vaso.
Paroparañ ca jānāsi atho rāga-virāginaṁ,
itthabhāvaññathā-bhāvaṁ sattāṇaṁ āgatiṁ gatin' ti.|| ||

Evaṁ kho te apaṁ Brahme gatiñ ca pajānāmi jutiñ ca pajānāmi:|| ||

'Evaṁ mahiddhiko Bako Brahmā,||
evaṁ mah-ā-nubhāvo [329] Bako Brahmā,||
evaṁ mahesakkho Bako Brahmā' ti.|| ||

10. Atthi kho Brahme aññe tayo kāyā,||
tattha tvaṁ na jānāsi na passasi,||
tyāhaṁ jānāmi passāmi.|| ||

Atthi kho Brahme Ābhassarā nāma kāyo yato tvaṁ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṁ tvaṁ na jānāsi na passasi,||
tam-ahaṁ jānāmi passāmi.|| ||

Evam-pi kho ahaṁ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṁ,||
atha kho aham-eva tayā bhiyyo.|| ||

Atthi kho Brahme Subhakiṇṇā nāma kāyo yato tvaṁ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṁ tvaṁ na jānāsi na passasi,||
tam-ahaṁ jānāmi passāmi.|| ||

Evam-pi kho ahaṁ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṁ,||
atha kho aham-eva tayā bhiyyo.|| ||

Atthi kho Brahme Vehapphalā nāma kāyo yato tvaṁ cuto idh'ūpapanno,||
tassa te aticiranivāsena sā sati muṭṭhā,||
tena taṁ tvaṁ na jānāsi na passasi,||
tam-ahaṁ jānāmi passāmi.|| ||

Evam-pi kho ahaṁ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṁ,||
atha kho aham-eva tayā bhiyyo.|| ||

11. Paṭhaviṁ kho ahaṁ Brahme paṭhavito||
abhiññāya yāvatā paṭhaviyā paṭhavattena ananubhūtaṁ||
tad abhiññāya||
"paṭhavī nāhosi,||
paṭhaviyā nāhosi,||
paṭhavito nāhosi,||
paṭhavī me" ti nāhosi,||
paṭhaviṁ nābhivadiṁ.|| ||

Evam-pi kho ahaṁ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṁ,||
atha kho aham-eva tayā bhiyyo.|| ||

12-23. Āpaṁ kho ahaṁ Brahme ...||
tejaṁ kho ahaṁ Brahme ...||
vāyaṁ kho ahaṁ Brahme . . .||
bhūte kho ahaṁ Brahme ...||
deve kho ahaṁ Brahme ...||
Pajāpatiṁ kho ahaṁ Brahme ...||
Brahmaṁ kho ahaṁ Brahme ...||
Ābhassare kho ahaṁ Brahme ...||
Subhakiṇṇe kho ahaṁ Brahme ...||
Vehapphale kho ahaṁ Brahme ...||
Abhibhuṁ kho ahaṁ Brahme ...||
sabbaṁ kho ahaṁ Brahme sabbato||
abhiññāya yāvatā sabbassa sabbattena ananubhūtaṁ||
tad ... abhiññāya||
"sabbaṁ nāhosi,||
sabbasmiṁ nāhosi,||
sabbato nāhosi,||
sabbam-me" ti nāhosi,||
sabbaṁ nābhivadiṁ.|| ||

Evam-pi kho ahaṁ Brahme n'eva te samasamo abhiññāya,||
kuto nīceyyaṁ,||
atha kho aham-eva tayā bhiyyo" ti.|| ||

24. "Sace kho te mārisa sabbassa sabbattena ananubhūtaṁ,||
mā h'eva te rittakam-eva ahosi tucchakam-eva ahosi.|| ||

25. Viññāṇaṁ anidassanaṁ anantaṁ sabbatopabhaṁ,||
taṁ paṭhaviyā paṭhavattena ananubhūtaṁ,||
āpassa āpattena ananubhūtaṁ,||
tejassa tejattena ananubhūtaṁ,||
vāyassa vāyattena ananubhūtaṁ,||
bhūtānaṁ bhūtattena ananubhūtaṁ,||
devānaṁ devattena ananubhūtaṁ,||
Pajāpatissa Pajāpatattena ananubhūtaṁ,||
Brahmānaṁ brahmattena ananubhūtaṁ,||
Ābhassarānaṁ Ābhassa-rattena ananubhūtaṁ,||
Subhakiṇṇānaṁ Subhakiṇṇattena ananubhūtaṁ,||
Vehapphalānaṁ Vehapphalat- [330] tena ananubhūtaṁ,||
Abhibhussa Abhibhat tena ananubhūtaṁ,[1]||
sabbassa sabbattena ananubhūtaṁ.|| ||

Handa ca hi te mārisa antara-dhāyāmi' ti.|| ||

'Handa ca hi me tvaṁ Brahme antara-dhāyassu sace visahasī' ti.|| ||

Atha kho bhikkhave Bako Brahmā:|| ||

'Antaradhāyissāmi samaṇassa Gotamassa.|| ||

Antaradhāyissāmi samaṇassa Gotamassā' ti.|| ||

n'eva-ssu me Sakkoti antara-dhāyituṁ.|| ||

Evaṁ vutte ahaṁ bhikkhave Bakaṁ Brahmānaṁ etad-avocaṁ:|| ||

'Handa ca hi te Brahme antara-dhāyāmī' ti.|| ||

'Handa ca hi me tvaṁ mārisa antara-dhāyassu sace visahasī' ti.|| ||

Atha khv'āhaṁ bhikkhave tathā- rūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsiṁ:|| ||

'Ettāvatā Brahmā ca||
Brahma-parisā ca||
Brahmapārisajjā ca||
saddañ ca me sossanti||
na ca maṁ dakkhintī' ti|| ||

antara-hito imaṁ gāthaṁ abhāsiṁ:

'Bhave vāhaṁ bhayaṁ disvā bhavañ-ca vibhavesinaṁ
bhavaṁ nābhivadiṁ kañci nandiñ ca na upādiyin' ti|| ||

28. Atha kho bhikkhave Brahmā ca||
Brahma-parisā ca||
Brahma-pārisajjā ca||
acchariyabbhuta-citta-jātā ahesuṁ:|| ||

'Acchariyaṁ vata bho,||
abbhutaṁ vata bho||
samaṇassa Gotamassa mahiddhi-katā mah-ā-nubhāvatā,||
na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṁ mahiddhiko evaṁ mah-ā-nubhāvo yathā'yaṁ Samaṇo Gotamo Sakya-putto Sakya-kulā pabba-jito.|| ||

Bhavarāmāya vata bho pajāya bhava-ratāya bhava-sammuditāya samūlaṁ bhavaṁ udabbahī' ti.|| ||

29. Atha kho bhikkhave Māro pāpimā aññataraṁ Brahma-pārisajjaṁ anvāvisitvā maṁ etad-avoca:|| ||

'Sace kho tvaṁ mārisa evaṁ jānāsi,||
sace tvaṁ evam-anu-Buddho,||
mā sāvake upanesi||
mā pabba-jite,||
mā sāvakānaṁ dhammaṁ desesi||
mā pabba-jitānaṁ,||
mā sāvakesu gedhim-akāsi||
mā pabba-jitesu.|| ||

Ahesuṁ kho bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṁ Arahanto Sammā Sambuddhā paṭijānamānā,||
te sāvake upanesuṁ||
pabba-jite,||
sāvakānaṁ dhammaṁ desesuṁ||
pabba-jitānaṁ,||
sāvakesu gedhim-akaṁsu||
pabba-jitesu.|| ||

Te sāvake upanetvā||
pabba-jite,||
sāvakānaṁ dhammaṁ desetvā||
pabba-jitānaṁ,||
sāvakesu gedhikata-cittā||
pabba-jitesu,||
kāyassa bhedā pāṇupacchedā hīne kāye pati-ṭ-ṭhitā.|| ||

Ahesuṁ pana bhikkhu tayā pubbe samaṇa-brāhmaṇā lokasmiṁ Arahanto Sammā Sambuddhā [331] paṭijānamānā,||
te na sāvake upanesuṁ
na pabba-jite,||
na sāvakānaṁ dhammaṁ desesuṁ||
na pabba-jitānaṁ,||
na sāvakesu gedhim-akaṁsu||
na pabba-jitesu.|| ||

Te na sāvake upanetvā||
na pabba-jite,||
na sāvakānaṁ dhammaṁ desetvā||
na pabba-jitānaṁ,||
na sāvakesu gedhi-kata-cittā||
na pabba-jitesu,||
kāyassa bhedā pāṇupacchedā paṇīte kāye pati-ṭ-ṭhitā.|| ||

30. Tan-tāhaṁ bhikkhu evaṁ vadāmi:|| ||

Iṅgha tvaṁ mārisa appossukko diṭṭha-dhamma-sukha-vihāraṁ anuyutto viharassu,||
anakkhātaṁ kusalaṁ hi mārisa,||
mā paraṁ ovadāhī' ti.|| ||

Evaṁ vutte ahaṁ bhikkhave Māraṁ pāpimantaṁ etad-avocaṁ:|| ||

'"Jānāmi kho tāhaṁ pāpima,||
mā tvaṁ maññittho:||
na maṁ jānātī" ti.|| ||

Māro tvam-asi pāpima,||
na maṁ tvaṁ pāpima hit-ā-nukampī evaṁ vadesi,||
ahit-ā-nukampī maṁ tvaṁ pāpima evaṁ vadesi,||
tuyhaṁ hi pāpima evaṁ hoti:|| ||

'Yesaṁ Samaṇo Gotamo dhammaṁ desissati||
te me visayaṁ upātivattissantī' ti.|| ||

ASammā Sambuddhā ca pana te pāpima samaṇa-brāhmaṇā samānā:|| ||

'Sammāsambuddh'amhā' ti paṭijāniṁsu.|| ||

Ahaṁ kho pana pāpima Sammāsambuddho va samāno:||
'Sammā Sambuddho'mhī' ti paṭijānāmi.|| ||

Desento pi hi pāpima Tathāgato sāvakānaṁ dhammaṁ tādiso va,||
adesento pi hi pāpima Tathāgato sāvakānaṁ dhammaṁ tādiso va; upanento pi hi pāpima Tathāgato sāvake tādiso va,||
anupanento pi hi pāpima Tathāgato sāvake tādiso va.|| ||

Taṁ kissa hetu?|| ||

Tathāgatassa pāpima ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarā-maraṇiyā te pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā.|| ||

Seyyathā pi pāpima tālo matthakācchinno abhabbo puna virūḷhiyā,||
evam eva kho pāpima Tathāgatassa ye āsavā saṅkilesikā pono-bhavikā sadarā dukkha-vipākā āyatiṁ jāti-jarā-maraṇiyā te pahīnā ucchinna-mūlā tālā-vatthu-katā anabhāva-katā āyatiṁ anuppāda-dhammā' ti.|| ||

31. Itih'idaṁ Mārassa ca anālapanatāya Brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa Brahma-nimantaṇikan-t'eva adhivacanan" ti.|| ||

Brahmā-Nimantaṇika Suttaṁ

 


[1] Why is this not the full list as found in the Mulapariyaya?


Contact:
E-mail
Copyright Statement