Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
5. Cūḷa Yamaka Vagga

Sutta 50

Māra Tajjaniya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[332]

[1][chlm][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā Moggallāno Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane Migadāye.|| ||

Tena kho pana samayen'āyasmā Mahā Moggallāno abbhokāse caṅkamati.|| ||

2. Tena kho pana samayena Māro pāpimā āyasmato Mahā Moggallānassa kucchigato hoti koṭṭhamanupaviṭṭho.|| ||

Atha kho āyasmato Mahā Moggallānassa etad ahosi:|| ||

Kin nu kho me kucchi garugaru viya māsācitaṃ maññe ti.|| ||

Atha kho āyasmā Mahā Moggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi.|| ||

Nisajja kho āyasmā Mahā Moggallāno paccattaṃ yoniso manas'ākāsi.|| ||

3. Addasā kho āyasmā Mahā Moggallāno Māraṃ pāpimantaṃ kucchigataṃ koṭṭham-anupaviṭṭhaṃ,||
disvāna Māraṃ pāpimantaṃ etad avoca:|| ||

Nikkhama pāpima,||
ni-k-khama pāpima,||
mā Tathāgataṃ vihesesi||
mā Tathāgata-sāvakaṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

4. Atha kho Mārassa pāpimato etad ahosi:|| ||

"Ajānam eva kho maṃ ayaṃ samaṇo apassaṃ evam āha:|| ||

'Nikkhama pāpima,||
ni-k-khama pāpima,||
mā Tathāgataṃ vihesesi||
mā Tathāgata-sāvakaṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā' ti.|| ||

Yo pi'ssa so Satthā,||
so pi maṃ n'eva khippaṃ jāneyya,||
kuto pana maṃ ayaṃ sāvako jānissatī" ti.|| ||

5. Atha kho āyasmā Mahā Moggallāno Māraṃ pāpimantaṃ etad avoca:|| ||

"Evam pi kho tāhaṃ pāpima jānāmi,||
mā tvaṃ maññittho:||
na maṃ jānātī ti||
Māro tvam asi pāpima.|| ||

Tuyhaṃ hi pāpima evaṃ hoti:|| ||

'Ajānam eva kho maṃ ayaṃ samaṇo apassaṃ evam āha:|| ||

Nikkhama pāpima,||
ni-k-khama pāpima,||
mā Tathāgataṃ vihesesi,||
mā Tathāgata-sāvakaṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā' ti.|| ||

Yo pi'ssa so Satthā,||
so pi maṃ n'eva khippaṃ jāneyya,||
kuto pana maṃ ayaṃ sāvako jānissatī" ti.|| ||

6. Atha kho Mārassa pāpimato etad ahosi:|| ||

Jānam eva kho maṃ ayaṃ samaṇo passaṃ evam āha:|| ||

Nikkhama pāpima,||
ni-k-khama pāpima,||
mā Tathāgataṃ vihesesi,||
mā Tathāgata-sāvakaṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyāti.|| ||

Atha kho Māro pāpimā [333] āyasmato Mahā Moggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.|| ||

7. Addasā kho āyasmā Mahā Moggallāno Māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ||
disvāna Māraṃ pāpimantaṃ etad avoca:|| ||

Ettha pi kho tāhaṃ, pāpima passāmi,||
mā tvaṃ maññattho:|| ||

Na maṃ passatī ti.|| ||

Eso tvaṃ pāpima paccaggaḷe ṭhito.|| ||

8. Bhūtapubbāhaṃ pāpima Dūsī nāma māro ahosiṃ.|| ||

Tassa me Kāḷī nāma bhaginī tassā tvaṃ putto.|| ||

So me tvaṃ bhāgineyyo hosi.|| ||

Tena kho pana pāpima samayena Kakusandho Bhagavā arahaṃ Sammāsambuddho loke uppanno hoti.|| ||

Kakusandhassa kho pana pāpima Bhagavato arahato Sammā Sambuddhassa Vidhura-Sañjīva nāma sāvakayugaṃ ahosi aggaṃ bhaddayugaṃ.|| ||

Yāvatā kho pana pāpima Kakusandhassa Bhagavato arahato Sammā Sambuddhassa sāvakā,||
nāssu'dha koci āyasmatā Vidhurena samasamo hoti yad idaṃ Dhamma-desanāya.|| ||

Iminā kho etaṃ pāpima pariyāyen'āyasmato Vidhurassa Vidhūro Vidhūro t'veva samaññā udapādi.|| ||

Āyasmā pana pāpima Sañjīvo arañña-gato pi rukkha-mūla-gato pi suññ-ā-gāra-gato pi appakasiren'eva saññā-vedayita-nirodhaṃ samāpajjati.|| ||

Bhūta-pubbaṃ pāpima āyasmā Sañjīvo aññatarasmiṃ rukkha-mūle saññā-vedayita-nirodhaṃ samāpanno nisinno hoti.|| ||

Addasaṃsu kho pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ aññatarasmiṃ rukkha-mūle saññā-vedayita-nirodhaṃ samāpajjitvā nisinnaṃ||
disvāna n'esaṃ etad ahosi:|| ||

Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
ayaṃ samaṇo nisinnako va kāla-kato,||
handa naṃ dahāmāti.|| ||

Atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañ ca kaṭṭhañ ca gomayañ ca saṅkaḍḍhitvā āyasmato Sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu.|| ||

Atha kho pāpima āyasmā Sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭha-hitvā cīvarāni papphoṭetvā pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya gāmaṃ piṇḍāya pāvisi.|| ||

Addasaṃsu kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ Sañjīvaṃ piṇḍāya carantaṃ||
disvāna n'esaṃ etad ahosi:|| ||

Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
ayaṃ samaṇo nisinnako va kāla-kato,||
svāyaṃ patisañjīvito [334] ti.|| ||

Iminā kho etaṃ pāpima pariyāyen'āyasmato Sañjīvassa Sañjīvo Sañjīvo t'veva samaññā udapādi.|| ||

9. Atha kho pāpima Dūsissa Mārassa etad ahosi:|| ||

Imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇa-dhammānaṃ n'eva jānāmi āgatiṃ vā gatiṃ vā.|| ||

Yan nūn-ā-haṃ brāhmaṇa-gahapatike anvāviseyyaṃ:|| ||

Etha tumhe bhikkhū sīlavante kalyāṇa-dhamme akkosatha paribhāsatha rosetha vihesetha.|| ||

App'eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ,||
yathā taṃ Dūsī Māro labhetha otāran ti.|| ||

Atha kho te pāpima Dūsī Māro brāhmaṇa gahapatike anvāvisi:|| ||

Etha tumhe, bhikkhū sīlavante kalyāṇa-dhamme akkosatha paribhāsatha rosetha vihesetha.|| ||

App'eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ,||
yathā taṃ Dūsī Māro labhetha otāran ti.|| ||

10. Atha kho te pāpima brāhmaṇa-gahapatikā anvāviṭṭhā Dūsinā Mārena bhikkhū sīlavante kalyāṇa-dhamme akkosanti paribhāsanti rosenti vihesenti:|| ||

"Ime pana muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā||
'jhāyino'smā jhāyino'smā' ti||
patta-k-khandhā adho-mukhā madhura-kajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.|| ||

Seyyathā pi nāma ulūko rukkhasākhāya mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati,||
evam ev'ime muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā:||
'jhāyino'smā jhāyino'smā' ti||
patta-k-khandhā adho-mukhā madhura-kajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.|| ||

Seyyathā pi nāma kotthu nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati,||
evam ev'ime muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā||
'jhāyino'smā jhāyino'smā' ti||
patta-k-khandhā adho-mukhā madhura-kajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.|| ||

Seyyathā pi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati,||
evam ev'ime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpacca||
'jhāyino'smā jhāyino'smā' ti||
patta-k-khandhā adho-mukhā madhura-kajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti.|| ||

Seyyathā pi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati,||
evam ev'ime muṇḍakā samaṇakā ibbhā kiṇhā bandhu-pād'āpaccā||
'jhāyino'smā, jhāyino'smā' ti||
patta-k-khandhā adho-mukhā madhura-kajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī" ti.|| ||

Ye kho pana pāpima tena samayena manussā kālaṃ karonti,||
yebhuyyena kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjanti.|| ||

[335] 11. Atha kho pāpima Kakusandho Bhagavā arahaṃ Sammāsambuddho bhikkhū āmantesi:|| ||

Anvāviṭṭhā kho bhikkhave brāhmaṇa-gahapatikā Dūsinā Mārena:|| ||

'Etha tumhe, bhikkhū,||
sīlavante kalyāṇa-dhamme akkosatha paribhāsatha rosetha vihesetha.|| ||

App'eva nāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā taṃ Dūsī Māro labhetha otāran ti.|| ||

Etha tumhe bhikkhave mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharatha,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharatha.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharatha,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharatha.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharatha,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharatha.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā viharatha,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharathāti.|| ||

12. Atha kho te pāpima bhikkhū Kakusandhena Bhagavatā arahatā Sammā Sambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā arañña-gatā pi, rukkha-mūla-gatā pi, suññ-ā-gāra-gatā pi mettā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Karuṇā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Muditā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

Upekkhā-saha-gatena cetasā ekaṃ disaṃ pharitvā vihariṃsu,||
tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ,||
iti uddham-adho tiriyaṃ sabbadhi sabbattatāya sabbā-vantaṃ lokaṃ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu.|| ||

13. Atha kho pāpima Dūsissa Mārassa etad ahosi:|| ||

"Evam pi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇa-dhammānaṃ n'eva jānāmi āgatiṃ vā gatiṃ vā.|| ||

Yan nūn-ā-haṃ brāhmaṇa-gahapatike anvāviseyyaṃ:|| ||

Etha tumhe, bhikkhū sīlavante kalyāṇa-dhamme sakkarotha garukarotha mānetha [336] pūjetha,||
app'eva nāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī Māro labhetha otāran ti.|| ||

14. Atha kho te pāpima Dūsī Māro brāhmaṇa-gahapatike anvāvisi:|| ||

Etha tumhe, bhikkhū sīlavante kalyāṇa-dhamme sakkarotha garukarotha mānetha pūjetha.|| ||

App'eva nāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā naṃ Dūsī Māro labhetha otāran ti.|| ||

Atha kho te pāpima brāhmaṇa-gahapatikā anvāviṭṭhā Dūsinā Mārena bhikkhū sīlavante kalyāṇa-dhamme sakkaronti garu-karonti mānenti pūjenti.|| ||

Ye kho pana pāpima tena samayena manussā kālaṃ karonti,||
yebhuyyena kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.|| ||

15. Atha kho pāpima,||
Kakusandho Bhagavā arahaṃ Sammāsambuddho bhikkhū āmantesi:|| ||

Anvāviṭṭhā kho bhikkhave brāhmaṇa-gahapatikā Dūsinā Mārena:|| ||

"Etha tumhe, bhikkhū sīlavante kalyāṇa-dhamme sakkarotha garukarotha mānetha pūjetha.|| ||

App'eva nāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā taṃ1 Dūsī Māro labhetha otāran ti."|| ||

Etha tumhe bhikkhave, asubhānupassī kāye viharatha,||
āhāre paṭikkūlasaññino,||
sabba-loke anabhiratasaññino,||
sabba-saṅkhāresu aniccānupassino ti.|| ||

16. Atha kho te pāpima,||
bhikkhū Kakusandhena Bhagavatā arahatā Sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā arañña-gatā pi, rukkha-mūla-gatā pi, suññ-ā-gāra-gatā pi||
asubhānupassī kāye vihariṃsu,||
āhāre paṭikkūlasaññino,||
sabba-loke anabhiratasaññino,||
sabba-saṅkhāresu aniccānupassino.|| ||

17. Atha kho pāpima, Kakusandho Bhagavā arahaṃ Sammāsambuddho pubbaṇha-samayaṃ nivāsetvā patta-cīvaraṃ ādāya āyasmatā Vidhurena pacchā samaṇena gāmaṃ piṇḍāya pāvisi.|| ||

Atha kho pāpima Dūsī Māro aññataraṃ kumāraṃ anvāvisitvā sakkharaṃ gahetvā āyasmato Vidhurassa sīse pahāraṃ adāsi,||
sisaṃ vobhindi.|| ||

Atha kho pāpima āyasmā Vidhūro bhinnena sīsena lohitena gaḷantena Kakusandhaṃ yeva [337] Bhagavantaṃ Arahantaṃ Sammā Sambuddhaṃ piṭṭhito piṭṭhito anubandhi.|| ||

Atha kho pāpima Kakusandho Bhagavā arahaṃ Sammāsambuddho nāgāpalokitaṃ apalokesi:|| ||

Na c'āyaṃ Dūsī Māro mattam aññāsīti.|| ||

Sahāpalokanāya ca pana pāpima Dūsī Māro tamhā ca ṭhānā cavi,||
mahāNirayañ ca upapajjī.|| ||

18. Tassa kho pana pāpima mahāNirayassa tayo nāmadheyyā honti:|| ||

Chaphass'āyataniko iti pi,||
saṅkusamāhato iti pi,||
paccattavedaniyo iti pi.|| ||

Atha kho maṃ pāpima Nirayapālā upasaṅkamitvā etad avocuṃ:|| ||

Yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya.|| ||

Atha naṃ ājāneyyāsi:||
'vassa-sahassaṃ me Niraye paccamānassā' ti.|| ||

So kho ahaṃ pāpima bahūni vassāni||
bahūni vassa-satāni||
bahūni vassa-sahassāni||
tasmiṃ mahāNiraye apacciṃ,||
dasa vassa-sahassāni tass'eva mahāNirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ vediyamāno.|| ||

Tassa mayhaṃ pāpima eva-rūpo kāyo hoti seyyathā pi manussassa,||
eva-rūpaṃ sīsaṃ hoti seyyathā pi macchassa.|| ||

 

Kīdiso Nirayo āsi yattha Dūsī apaccatha.||
Vidhuraṃ sāvakam-āsajja Kakusandhañ ca brāhmaṇaṃ:|| ||

Sataṃ āsi ayosaṅku, sabbe paccattavedanā,||
īdiso Nirayo āsi yattha Dūsī apaccatha,||
Vidhuraṃ sāvakam-āsajja Kakusandhañ ca brāhmaṇaṃ.|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,||
Veḷuriyavaṇṇā rucirā accimanto pabhassarā,||
Accharā tattha naccanti puthu nānattavaṇṇiyo.|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Yo ve Buddhena cudito bhikkhu-saṅghassa pekkhato,||
Migāra-mātu pāsādaṃ pādaṅguṭṭhena kampayī.|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Yo Vejayan taṃ pāsādaṃ pādaṅguṭṭhena kampayī,||
Iddhibalen'upatthaddho saṃvejesi ca devatā.|| ||

[338] Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Yo Vejayante pāsāde Sakkaṃ so paripucchati,||
Api āvuso jānāsi taṇha-k-khayavimuttiyo||
Tassa Sakko viyākāsi pañhaṃ puṭṭho yathātathaṃ.|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Yo Brahmānaṃ paripucchati Sudhammāyaṃ abhito sabhaṃ||
'Ajjā pi te āvuso diṭṭhi yā te diṭṭhi pure ahū,||
Passasi vītivattantaṃ Brahmaloke pabhassaraṃ'.|| ||

Tassa Brahmā viyākāsi anupubbaṃ yathātathaṃ:||
'Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu.|| ||

Passāmi vītivattantaṃ Brahmaloke pabhassaraṃ,||
So'haṃ ajja kathaṃ vajjaṃ: ahaṃ nicco'mhi sassato.'|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Yo Mahāneruno kūṭaṃ vimokhena aphassayi,||
Vanaṃ Pubbavidehānaṃ, ye ca bhūmisayā narā.|| ||

Yo etam-abhijānāti bhikkhu Buddhassa sāvako,||
Tādisaṃ bhikkhum-āsajja Kaṇha dukkhaṃ nigacchasi.|| ||

Na ve aggi cetayati: ahaṃ bālaṃ ḍahāmi tī,||
Bālo va jalitaṃ aggiṃ āsajjana sa ḍayhati.|| ||

Evam eva tuvaṃ Māra āsajjana Tathāgataṃ,||
Sayaṃ ḍahi'ssasi attāṇaṃ, bālo aggiṃ va samphusaṃ.|| ||

Apuññaṃ pasavī Māro āsajjana Tathāgataṃ,||
Kin nu maññasi pāpima: na me pāpaṃ vipaccati.|| ||

Karoto cīyati pāpaṃ cirarattāya Andatitaka,||
Māra nibbinda Buddhamhā, āsaṃ mā kāsi bhikkhusu.|| ||

Iti Māraṃ aghaṭṭesi bhikkhu Bhesakaḷāvane,||
Tato so dummano yakkho tatth'ev'antara-dhāyathāti.

MĀRA TAJJANIYA SUTTAṂ

CŪḶAYAMAKA VAGGO

MŪLA PAṆṆĀSAṂ NIṬṬHITAṂ


Contact:
E-mail
Copyright Statement